________________
१२४ . श्रीतिलकाचार्यविरचितटीकायुतम्
किमालेख्यगतेवास्था-नै वृणोति कमप्यसौ । किमन्तश्चेतसा सार्द्ध-मालोचयति किञ्चन ? ।।१०२८।। वरमालाकरैत्यूचे, सखी तां किं विकल्पसे ? । वनमालेव रामस्य, कस्यापि न्यस्यतामसौ ।।१०२९ ।। तामाख्यत् कनकवती, वियते मनसः प्रियः । कृतग्बन्धमिव तं, नेक्षे निर्भाग्यशेखरा ।।१०३०।। ... मन्ये वैश्रमणेनायं, प्राग्भवप्रेयसा मम । नर्मणान्तर्हितो भावी, पतिर्मम मनीषितः ।।१०३१।। ततोमूर्ध्यञ्जलिं बद्धा, दीनवाचा व्यजिज्ञपत् । कृपां कृत्वा मम स्वामिन् !, दयितं दर्शयेप्सितम् ।।१०३२।। विहस्योवाच धनदः, शौरे ! मयाधुनार्पिताम् । कुबेरकान्तां मे मुद्रा-मुत्तारय कराम्बुजात् ।।१०३३।। शौरिः श्रीदाज्ञया सद्यः, करादुत्तारितोर्मिकः । . स्वाभाविकवपुर्जज्ञे, त्यक्तभूमिकवन्नटः ।।१०३४ ।।
साथ शौरि स्वरूपस्थं, दृष्ट्वा स्मेरमुखाम्बुजा । सुधासिक्त इव क्षेत्रे, सद्यो रोमाङ्कुरान् दधौ ।।१०३५ ।। सद्यस्तमुपसृत्याथ, प्रक्वणन्मणिनूपुरा । वरमालां न्यधात् कण्ठे, तन्मनोमृगपाशवत् ।।१०३६ ।। तदैव धनदादेशाद्, दिवि दुन्दुभयोऽध्वनन् । अप्सरोभिरगीयन्त, मङ्गल्यधवलाः कलाः ।।१०३७ ।। धन्यो राजा हरिश्चन्द्रो, यदुहित्रा वृतो वरः । शौरिनरशिरोरत्न-मिति वाग् विष्वगुत्सृता ।।१०३८ ।। देवताश्चक्रिरे मुक्ता-वृष्टिं श्रीदाज्ञया तदा ।
ऊच्चकैरुच्चरन्ति स्म, माङ्गलिक्यानि मागधाः ।।१०३९।। * न किञ्चन वृणोषि किम् ? १.३-५ ।। • कि० ७.९.१० ।। 0 अथवा १.३-५, किं मन्त० २ ।। * ०श्च० १० ।। ३०रोप्यूचे १, ०राप्यू० २.६-१० ।। १. कौतुकेन ।। + ०ता ३.४.७ ।। २. तदाख्या मुद्रिकाम् ।। . ०रि० २.५. ।। 2 ज्या० ६.१० ।। * धुनत् १ ।। . ज० २ ।। ४ वागुत्सृता दिवि ६.७.९.१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org