SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३०८ श्रीतिलकाचार्यविरचितटीकायुतम् कृष्णोऽभ्यधत्त धन्यास्ते, समुद्रविजयादयः । व्रतं ये जगृहुः पूर्वं, धिग् मां विषयलोलुपम् ।।३२४३।। स्वाम्याह विष्णवः कृष्ण !, प्रव्रजन्ति कदापि न । निदानबद्धाः सर्वेऽपि, नाडीबद्धा इव द्विपाः । । ३२४४।। ते चाधोगामिनः सर्वे, तेन त्वमपि यास्यसि । तृतीयोर्व्यामिति श्रुत्वा, कृष्णोऽजनि विषादभाक् ।। ३२४५ ।। युग्मम् मा विषादीरित्यवादीत् पुनः श्रीनेमिरच्युतम् । अत्रैव भरते भावी, त्वमुद्वृत्तस्ततो जिनः ।। ३२४६ ।। ब्रह्मलोके बलो देवी-भूय भावी ततो नरः । भूयो भूत्वा सुरः पश्चाद्, भाव्यत्र भरते पुमान् ।। ३२४७ ।। गच्छत्युत्सर्पिणीकाले, तार्त्ती । तव तीर्थपतेस्तीर्थे, सिद्धिसौधमसौ गमी ।। ३२४८ ।। श्रुत्वेति सपुरीलोकः, केशवः स्वां पुरीमगात् । भगवान्नेमिनाथोऽपि, विजहारान्यतः प्रभुः ।।३२४९ ।। सविशेषं हरिः पौरान, धर्मे प्रावर्त्तयत् तदा । न चेद् विघ्नहरो धर्म-स्तथापि सुगतिप्रदः ।। ३२५० ।। शय्योत्यायं व्यपायं, विमलजलभरै-निर्मलीकृत्य कार्य, व्यूतानीवेन्दुकान्त्या, शुचितमसिचया - न्याशु संवीय सद्यः । आदायादाय यस्मिन्नुपकरणगणं, सर्वदा श्राद्धलोकः, पूजामष्टप्रकारां, विरचयति विभोः, प्लुष्टकर्माष्टकस्य ।। ३२५१।। स्रग्धरा अथ जिनपतिगेहे, याति सर्वर्द्धियुक्तो, २ घन इव धननीरैरर्थिभूमिषु वर्षन् । अभिगमविधिपूर्वं प्रत्यहं शुद्धचेताः, प्रविशति च तदन्तः, प्रोक्तनैषेधिकीकः ।। ३२५२ । । मालिनी १. तत उद्वृत्य मर्त्यस्त्वं, भावी वैमानिकस्ततः । च्युत्वा भाव्यत्र भरते, गङ्गाद्वारपुरेशितुः । जितशत्रोः सुतोऽर्हस्त्वं, द्वादशो नामतो ममः ।। ८-११-५१-५२ इति त्रिषष्टिशलाकापुरुषचरित्रे पाँठः ।। २. पञ्चम्या त्वरायाम् ५.४.७७ इति शब्दानुशासने ।। ३. सिचयो वसनं चीराच्छादौ सिक् चेलवाससी ६६६ अभिधान० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy