Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
Catalog link: https://jainqq.org/explore/022988/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनेन्द्राय नमः ॥ ॥ संस्मारितातीतयुगप्रवानगीतार्थत्वादिगुणोपेत जगद्गुरु श्रीवृद्धिविजय सद्गुरु भने नमः ॥ ॥ श्राचार्यश्रीमद्विजयने मिसूरिविरचितम् ॥ हेमप्रभां व्याकरणम् ॥ यदीया भव्यानां सुविहितपर्यष्टता तिथीद्धोधार्या सकृदपि कृता मुक्तिफलदा वित्त मे बोधं विततमसं स्वम्भनमणिः स सार्वः श्रीपार्थो मितिनयपिलतीर्थतरणिः ॥ १ ॥ यस्य ज्ञैर्विश्ववित्त्वं प्रथितमनुपमैन्त्ररोचिर्वजैर्यो लोकान् संव्याप्य नाम्नः प्रकटयति महीपालसेव्योऽर्थवत्ताम् ॥ आचार्याग्र्यं जितान्तर्गतरिपुनिचयं पूजनीयात्रियुग्म- मीडे तं हेमचन्द्रं प्रवितत करुणामुक्तिदेवीं च भक्त्या ॥२॥ यं निःसपत्नगृहादा विलेसुः सर्वे गुणाः स्मृतिपथं सुचिरं व्यतीताः ॥ यद्दर्शनेन गमिताभ युगमधानाः श्रीमान् स वृद्धिविजयो जयति प्रकामम् ॥ ३ ॥ कुर्वेऽल्पबुद्धिरपि विरहं गुर्वयुपास्टिवल तो मितशब्दभासाम् ॥ हेमप्रभां शिशुहिताय विभक्तिनद्धां सम्भाव्यते किमिव नो महदाश्रयेण ॥ ४ ॥ अर्हम् ॥ १ ॥ १ ॥ १ ॥ एतदक्षरं परमेश्वरस्य परमेष्ठिनो बाचकं सिद्धचक्रस्यादिवीजं मङ्गलार्थ शाखादी म Page #2 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥ १ ॥ णिदध्महे ॥ सिद्धिः स्याद्वादात् ।। १ । १ । २ । अधिकारोऽयम् । नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । तस्मात् शब्दानां निष्यचिज्ञेतिय ज्ञेया । एकस्यैव हि ह्रस्वदीर्घादिविषयो नानाकारक संनिपातः सामानाधिकरयं विशेष्यविशेषणभावादयश्च स्याद्वादमन्तरेण नोपपद्यन्ते ॥ लोकात् ॥ १ । १ । ३ ॥ इहानुक्तानां संज्ञानां न्यायानां च वैयाकरणादेः सिद्धिर्भवतीति वेदितव्यम् । वर्गसमान्नायस्य च । तत्र ॥ औदन्ताः स्वराः ।। १ । १ | ४ ॥ अ आ इ ई उ ऊ ऋ ऋ लृ ल ए ऐ ओ औ ॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १ । १ । ६ ॥ औदन्ताः । मात्रा कालविशेषः ॥ अ इ उ ऋ लृ ह्रस्वाः । आ ई ऊ ऋ ऌ ए ऐ ओ ओ दीर्घाः ॥ आ ३ ई ३ इत्यादयः प्लुताः ते चोदाचानुदात्तस्वरितभेदात् त्रिधा । सानुनासिकनिरनुनासिकभेदेन पुनर्द्विधा । उच्चैरुदाच: । नीचैरनुदात्तः । समाहारः स्वरितः । मुम्बनासिकेनोच्चार्यः सानुनासिकः । मुखेनैव निरनुनासिकश्च । एवम् अइउऋलवर्णानां प्रत्येकमष्टादश भेदाः । सन्ध्यक्षराणां तु द्वादश । ऌकारस्य दीर्घादर्शनात् द्वादशेनि पाणिनीयाः ॥ अनवर्णा नामी ॥ १ | १ | ६ || औदन्ताः ॥ लुदन्ताः समानाः ॥ १ । १ । ७ ॥ ए ऐ ओ औ सन्ध्यक्षरम् ॥। १ । १ । ८ ॥ अं अः अनुस्वारविसर्गी ॥। १ । १ । ९ ।। अकारादुच्चारणार्थे ॥ कादिर्व्यञ्जनम् ॥। १ । १ । १० ।। इपर्यन्तः । कखगघङचछजझन टठडढण तथदधन पफबभम यरलव शवसह । क आदिः कादिरिति अनुस्वारविसर्गयोरपि व्यञ्जनसंज्ञा ॥ अपचमान्तस्यो घुट् ॥ १ । १ । ११ ॥ कादिः ॥ पञ्चको वर्गः ॥ १ । १ । १२ ।। कादिषु मान्तेषु । ते च पञ्च कचटतपसंज्ञकाः ।। आयद्वितविशेषसा अवशेषाः ॥ १ । १ । १३ ।। अन्यो घोषवान् ॥ १ । १ । १४ ।। अघोषेभ्यः कादिः ॥ यरलवा अन्तस्थाः ॥ १ । १ । १५ ।। यलवाः सानुनासिका निरनुनासिकाश्रेति द्विधा ॥ अं अः ँ क ८ प शषसाः शिट् ॥। १ । १ । १६ ।। अकारककारपका उच्चारणार्थः । क ८ पौ वञ्चगजकुम्भ्राकृती । तुल्यस्थानास्यप्रयत्नः स्वः ॥। १ । १ । १७ ।। यत्र पुद्गलस्कन्धस्य वर्णभावापचिस्तत्स्थानम् संज्ञाप्रक ॥ १ ॥ Page #3 -------------------------------------------------------------------------- ________________ | अवर्णहविसर्गकवर्गाः कण्ठ्याः । इवर्णचवर्गय शास्तालव्याः । उवर्णपवर्गोपध्मानीयां ओष्ठ्याः । ऋटवर्गरषा मूर्धन्याः । लवर्णतवर्गलसा दन्त्याः । ए ऐ तालव्यौ । ओ ओ ओष्ठ्यो । वो दन्त्योष्ठ्यः । जिह्वामूलीयो जिह्व्यः । नासिक्योऽनुस्वारः । उञणनमाः स्वस्थाननासिकास्थानाः । सपञ्चमान्तस्थो हकार उरस्यः । आस्यमयत्न आन्तरः संरम्भः । स सप्तधा स्पृष्टेषत्स्पृष्टविहृते पद्विवृतविवृततरातिविवृततरातिविवृततमभेदात् । स्पृष्टं करणं वर्याणाम्, ईषत्स्पृष्टमन्त स्थानाम्, वि स्वराणाम्, ईषद्विनं शषसहानाम्, एदोतोर्विवृततरम्, ऐदौतौरतिविवृततरम्, अवर्णस्यातिविद्युततमम् । आस्यग्रहणं] बाह्यनिवृत्त्यर्थम् । ते च विवारसंवारश्वासनादघोषाघोषाल्पप्राणमहा माणोदात्तानुदात्तस्वरितभेदात् एकादश । तत्र महाप्राणस्य, ‘आसन्नः ॥ ७ । ४ । १२० ।। ' इत्यत्रोपयोगोऽन्येषां तु वेदे प्रयोजनमिति न्यासः । द्वितीयचतुर्थी शषसहाश्च महामाणाः ॥ अनन्तः पञ्चम्याः प्रत्ययः ।। १ । १ । ३८ ।। पञ्चम्यर्थाद्विहितोऽन्तशब्दानिर्दिष्टः प्रययः स्यात् ॥ स्यौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुपां त्रपी त्रयी प्रथमादिः ।। १ । १ । १८ ।। इजशटरूपाचेतः ॥ स्त्यादिर्विभक्तिः ॥ १ । १ । १९ ।। सुप्स्यामहिपर्यन्तः स्यात् ॥ तदन्तं पदम् ॥। १ । १ । २० ॥ विभक्त्यन्तं पदं स्यात् ॥ सविशेषणमाख्यातं वाक्यम् ।। १ । १ । २६ ।। प्रयुज्यमानैरप्रयुज्यमानैव विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यं स्यात् ॥ धर्मो वो रक्षतु ॥ क्रियार्थो धातुः ।। ३ । ३ । ३ ।। पूर्वापरीभूतावयत्रा साध्यमानलक्षणा क्रियार्थो यस्य स शब्दो धातुः । न प्रादिरप्रत्ययः ॥ ३ । ३ । ४ ॥ प्रादिर्घातोरवयवो न, न चेत् ततः परः प्रत्ययः स्यात् । मादिश्वायन्तर्गणः ॥ चादयोऽसवे ॥ १ ॥ १ । ३० । अव्ययानि स्युः ॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १ ।। सम्बन्धी तदर्थ योती । धातोरिति पञ्चमी षष्ठी च । क्रियायोगे प्रादीनां गतिसंज्ञा च वक्ष्यते । म परा अप सम् अनु अब निस दुस् “ एतौ रान्तावपि ? वि आए नि प्रति परि उप अधि अपि सु उद् अति अभि ।। अ Page #4 -------------------------------------------------------------------------- ________________ हेमनभा परिभाषा प्र० ॥२ ॥ COURSERECORRECIPECARRESCU प्रयोगीत् ॥ १।१।३७ ॥ इह-शाने उपदिश्यमानो वर्णस्वत्समुदायो वा प्रयोगेश्यमान इत् स्यात् ॥ मसक्तस्यादर्शन लुक्लुप्लोषसंज्ञम् ॥ ४ वर्णग्रहणे स्वसंजस्य ग्रहणम् ॥ ४ तपरो वर्शस्तन्मात्रस्य ग्राहकः | नवेति विभापा | स्व-रूपं सदस्याशब्दसंज्ञा ॥ शब्दस्य स्वं रूपं संक्षि शम्दास्त्रीयसंज्ञा विमुच्य । खण्डनः शयनभ्युपगन्तृणां मतेनेदमित्यन्यत्र विस्तरः ॥x बिरामः शब्दावसानम् ॥.x वर्णनावर्षमात्रातिरिक्तकालाव्यवायन कयनं संहिता ॥ - स्वराज्यवदितव्यञ्जनसमुदायः संयोगः॥ ४ इस्वं लघु ॥ संयोगे गुरु, दी च ॥ गुणोरेदोत् ॥३।३।२॥ बृद्धिसरैदौत् ॥३।३।१॥शिर्घट् ॥१।१ । २८ ॥ क्लोवे जश्नसादेवः ॥ पुखियो स्यमौजम् ॥१।१ ।२९ ।। धुर् स्यात् ।। ॥ इति श्रीतपोगच्छाचार्यविजयदेवरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविनयचरणकमलमिलिन्द्रायमानान्तवासिसंविग्नशाखीयतपोगच्छा. 'चार्यश्रीविजयनेमिसरिविरबितायां हेमनभायां संशाधिकारः॥ .. . || स्वरस्य इस्वदीर्घप्लुताः॥ यत्र इस्वादिशन्दैईस्वादयो विधीयन्ते तत्र स्वरस्येति पदमुपतिष्ठा .. पश्चम्या निर्दिष्टे परस्य ॥७।४।१०४॥ यत्कार्यमुक्तं तदव्यवधेः स्यात् । सप्तम्या पूर्वस्य ।। ७४ ।१०५॥ निर्दिष्टे यत्कार्यमुच्यते तदव्यवधेः स्यात् ॥ षण्मयान्तस्य ॥७।४।१०६ ॥ षष्ठ्या निर्दिष्टे यदुक्तं तत् पष्ठघुक्तान्तस्य स्यात् ॥ अनेकवर्णः सर्वस्थ ॥७।४।१०७ ॥ षष्ठयुक्तोऽपि ॥ प्रत्ययस्य ॥७।४।१०८॥ विधिः सर्वस्य स्यात् ।। विशेषणमन्तः ॥७।४।११३॥ अभेदेनोक्तोऽवयवो विशेषणं विशेष्यसमुदायस्यान्तः स्यात् ॥ सप्तम्या आदि।७।४।११४सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्य आदिः स्यात् ।। प्रत्ययः ॥२ ॥ Page #5 -------------------------------------------------------------------------- ________________ MCGRAANCHECRUCHERCHUCARELI प्रत्यादेः॥७॥४।११५ ॥ समुदायस्प विशेषणं मोनाषिकस्य । यस्मात् यत्मस्क्यविधिः सा तस्य प्रकविः॥गौजो ज्यादिः॥७।४।११६ ॥ प्रकृतादेविशेषणम् ॥ कृत्सगतिकारकस्यापि ॥७।४।११७ ॥प्रकृत्पादेविशेषणम् ॥ परः॥७॥४।११८ ॥ प्रत्ययः प्रकृतेः पर एव ॥ स्पर्धे॥७॥४।११९ ॥ पसे विधिः॥ आ. | सम्मः॥७।४। १२०॥ आसमानासमयसने यथास्वं स्थामार्यममाणादिभिरासन एव विधिः ॥ अपेक्षातोडविकारः । परामित्यं निस्यादन्तरमन्तराचामवकाशं बलीयः ॥ अपवादात् कचिदुत्सर्गोऽपि ॥ असिवं बहिरङ्गमन्तरले । ४ नानिष्टार्थी शाखपतिः । न्यायानां स्थविरयष्टिमायत्वम् ॥ ॥इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नचाखीयतपोगच्छा चार्यश्रीविजयनेमिमूरिविरचितायां हेमप्रभायां परिभाषामकरणम् ॥ SPASSERRBARISPERE ॥ अथ स्वरसन्ध्यधिकारः॥ समानामां तेन दीर्घः॥ १।२।१॥ परेण समानेन सह । द्वयोः स्थाने एको दीर्घ इति सहाथः । आसन्न आकारः । लोकात् संहिता । वृषभजितौ इति स्थिते वृषभाजितौ । दधोदम् । भान्दयः । पितृषभः । क्लूकारः । बहुवचनं व्याप्त्यर्थम् , तेन होवलकार इत्यपि सिद्धम् ।। फलति इस्वो वा ॥१।२।२॥ समानानाम् । बाल ऋश्पः ।कुरु ऋषभः।होतृ लकारः। पक्षे बालश्य इत्यादि। इस्वविधाने कार्यान्तरं न स्यादिति इस्वस्यापि इस्वः ॥रुत ऋतृऋलभ्यां वा ॥१॥२३॥ स्वरसमुदायरूपी स्वरव्यञ्जनसमुदायरूपवितौ वर्णान्तरे वा । ऋता कुकारः, पक्षे पूर्वेण इस्व उत्तरेण ऋकारश्च । लुता बलकार पिसे दघिवं इस्वत्वं च ॥ ऋतो पातौ च ॥१॥२४॥ऋत - Page #6 -------------------------------------------------------------------------- ________________ हेमप्रभा. 11 3 11 ऋलृभ्यां सह यथासङ्ख्यं ऋलू इत्येतौ वा स्वाताम्, तौ च ऋकारऌकारी ऋलृभ्यां सह वा स्याताम् । पितृषभः पक्षे पितृ ऋषभः, पितृषभः । लुता, होट्लकारः । पक्षे होतृकारः । होतृकारः । तौ च पितृषभः । होल्लकारः । - क्षेपूर्ववत् ॥ ऋस्तयोः ॥ १ । २ । ५ ॥ तयोः पूर्वस्थानिनोलंकारऋकारयोर्यथासङ्ख्यगृऌभ्यां सह ऋ इति दीर्घः स्यात् । कृषभः । होतृकारः ॥ अवर्णस्येवर्णादिनैदोदरत् ॥ १ । २ । ६ ॥ व्यवर्णस्य इउऋलवर्णैः सह ए ओ अर् अल् एते स्युः ।। x यथासङ्ख्यमनुदेशः समसङ्ख्याकानाम् । देवेन्द्रः । नवोदकम् । महा ऋद्धिः । महर्द्धिः । दत्यादिना द्वित्वे महर्द्धिः ॥ घुटो घुटि स्वे वा ॥ १ । ३ । ४८ ॥ व्यञ्जनात् परस्य लुक् । इति लुकि द्विवाभावे वा एकदमेकघम् । एकदेऽपि लुकि केवलैकप्रम् । महर्षिः । तवल्कारः ॥ अदीर्घाद्विरामैकव्यञ्जने || १ | ३ | ३२ ॥ स्वरात् रहस्वरवर्जस्य वर्णस्यानु द्वे रूपे वा स्याताम् । तबल्क्कारः ॥ अव्वर्गस्यान्तस्यातः ॥ १ । ३ । ३३ ॥ अनु द्वे वा स्तः । तवल्कारः, ‘द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवस्कारादिषु प्राज्ञैत्रध्यं रूपचतुष्टयम् ।। अन्वित्यधिकारात् त्वक् त्वगंगू इत्यादौ कत्वे गत्वे च कृते पश्चाद्वित्वम् ॥ ऋणे प्रदशार्णवसन कम्बलवत्सरवत्सतरस्यार् ॥ १ । २ । ७ ॥ अवर्णस्य ऋता सह । प्रार्णम् । ऋणार्णम् । ऋते तृतीयासमासे ॥ १ । २ । ८ ॥ अवर्णस्य ऋता संहार् स्यात् । श्रीतार्चः । तृतीयेति किम् । परमर्चः । समासे इति किम् | दुःखेनर्चः ॥ ऋत्यारुपसर्गस्य ॥ १ । २९ ॥ उपसर्गावर्णस्य ऋकारादौ घातौ परे ऋता सह आर् स्यात् । माच्छेति ॥ नाम्नि वा ॥ १ । १ । १० ॥ उपसर्गावर्णस्य ऋकारादौ नामात्रयवे घातौ परे ऋवा सह वा आर् स्यात् । प्रार्षभीयति । प्रर्षभीयति ॥ ऌत्याल्वा ॥१॥ २|११|| उपसर्गावर्णस्य ऌकारादौ नामावयवे घातौ परे ऌता सहाल वा ॥ उपारकारीयति, उपल्कारीयति ॥ ऐदौत्सन्ध्यक्षरैः ||१|२|१२|| अवर्णस्य परैः सह । तबैषा । तबैन्द्री । तबौदनः । तत्रोपगतः ॥ ऊटा || १ |२|१३|| अवर्णस्य परेणोटा संहत् स्यात् ॥ धौतः । भौतवान् ॥ प्रस्यैषैष्योढोढपूढे स्वरेण || १ | २ | १४ || अवर्णस्य परेण ऐ औ T स्वरस - न्धि प्र० ॥ ३ ॥ Page #7 -------------------------------------------------------------------------- ________________ आसत्रौ स्वाताम् ।। षः । ष्यः । प्रौदः । मौदिः । पौडः ॥ स्वैरस्वैर्यौहिण्याम् ॥१२॥ १५ ॥ भवर्णस्य परेण खरेण सह ऐ औ स्याताम् । खैरः । खैरी । नामग्रहणे लिविशिष्टस्यापि ग्रहणम् । स्वैरिणी । अक्षौहिणी सेना ॥ अनियोगे लुगेवे ॥ १।२।१६ ॥ अवर्णस्य लुकू । इहेव तिष्ठ । नियोगे तु इहैव तिष्ठ । अनियोमोऽनवधारणम् ॥ पौष्ठौती समासें ॥१।२।२७॥ अवर्णस्य लुक। बिम्बोष्ठी । बिम्बोष्ठी । स्थूलोतुः । स्थूलौतुः। समासे इति किम् । हे रामपुत्रौष्ठं पश्य ॥ ओमाजि॥१॥२॥१८॥ अवर्णस्य ओमि आकादेशे च परे लुक् स्यात् । अयोम् , आ ऊंढा आढा, अद्योढा, इदमेवाहणं धातूपसर्गयोः कार्यमन्तरामिति ज्ञापयति ।। उपसर्गस्यानिणेघेदोति ॥ १।२।१९ ॥ अवर्णस्य पातौ परे लुक् । प्रलयति । मोखति । अनिणेधेवि किम् । उपैति । पैधते ॥ वा नान्नि ॥१२॥२०॥ नामावयवे पदोडादौ पातौ परे उपसर्गावर्णस्य पा लुक् । उडकीयति । उपैडकीयति । पोषधीय13|| ति । प्रौषधीयवि । दधि अत्र इति स्थिते ॥श्वर्णादेरस्वे स्वरे यवरलम् ॥ १।२।२१॥ यथासरूख्यम् । दधूदाम् अत्र इवि जाते अदीर्घाद्विरामेति द्विस्वे पाते ॥ स्थानीवावर्णविधौ ॥७।४।१०९ ॥ आदेशः स्थानिवत् स्यात् न चेत् स्थानिवर्णाश्रयं कार्यम् ।। स्वरस्य परे प्राविधौ ॥७।४।११० ॥ वर्णविध्यर्थमिदम् । स्वरस्यादेशः परनिमिचका पूर्व विधी विधेये स्थानीव स्यात् । इति स्थानिवद्भावे प्राप्ते ॥ न सन्धिीयकिविदीर्घासदि. ॥ पावस्क्लुकि ॥७॥४।१११॥ स्वरस्यादेशः स्थानीव स्यात् इति पूर्वेणातिप्रसक्तस्थानिवद्भावनिषेधः । दध्ध्य | अनि जाते ॥ तृतीयस्तृतीयचतुर्थे ॥ १।३।४९ ॥धुट आसन्नः । इति पूर्वधस्य दः ॥ पदस्य ॥२॥१॥ ८॥ संयोगान्तस्य लुकू । स च परे स्यादिविधौ च पूर्वमिमसन् द्रष्टव्यः । इति यलोपे प्राप्ते, बहिरङ्गस्य यस्यासिदत्वात्र भवति ॥ ततोस्याः ॥१॥ ३ ॥ ३४ ॥ अशांदन्तस्थाया दे वा स्याताम् । इति यद्वित्त्वे चातूरूप्यम् विष्यत्र । दध्य्यत्र 1 दद्ध्य्यत्र । दद्ध्यत्र । इचदेरिति पञ्चमीव्याख्याने दघियत्र । मध्वत्र । पित्रर्यः । काकृतिः॥ EिRRORIERRIERRORISTERRERROR RECECHECIESACRORECHECREECRECGLES Page #8 -------------------------------------------------------------------------- ________________ हेमप्रभा. स्वरस न्धि प्र० पुत्रस्यादिन्पुत्रादिन्याक्रोशे॥१३॥ ३८ ॥ तस्य न द्विस्वम् । पुत्रादिनी त्वमसि पापे । पुत्रपुत्रादिनी भव । माक्रोशे किम् । पुत्रादिनी २ शिशुपारी । पुत्रपुत्रादिनी २ नागो॥ हादस्वरस्यानु नवा ॥१।३।३१॥ स्वराद पराद्वित्त्वम् । अर्कः । ब्रम्म २ । अन्विति किम् ? मोण्णुनाव । दर्शनमित्वत्र द्विस्वे माप्ते ॥ न रात् स्वरे ॥१। ३।३७ ॥ शिटो द्वित्त्वम् । दर्शनम् ॥ इस्वोपदे वा ॥१।२।२२ ॥ इवर्णादीनामस्वे स्वरे न चेत् तौ निमिचनिमित्तिनावकत्र पदे स्याताम् ॥ नदि एषा । इसविधानादसन्धिः । मत एव इस्वस्यापि इस्वः । नयेषा । अपदे किम् । नद्यौ । नवर्यः ॥ एदैतोऽयाय ॥१।२।२३ ॥ स्वरे यथासङ्ख्यम् । नयनस् । नायकः ॥ओदौतोऽवात् ॥ १।२।२४ ॥ स्वरे यथासरूयम् । लवनम् । लावकः ॥ स्वरे वा ॥१।३।२४॥ अवर्णभोभगोऽयोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुम्वा स चासन्धिः । पट इह । पटविह । त इह । तयिह व्यक्ये ॥१।२।२५ ॥ ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासङ्ख्यमवावौ स्याताम् । गव्यम् । नाव्यति । अक्य इति किम् । औयत । प्रत्यये किम् । गोयूतिः । क्रोशद्वये गव्यूतिरित्ति पृषोदरादित्वात् ॥क्षय्यजग्यौ शक्ती ॥४।३।९० ।। अत्र येऽय निपात्यते । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शकौ किम् । क्षेयम् । जेयम् क्रया कार्य॥ ४ । ३ । ९१ ।। क्रयाय प्रसारितोऽर्थः क्रय्यः । अन्यत्र क्रेयः ॥को रस्तद्धिते ॥१।२। २६ ॥ यादौ । पितरि साधु पित्र्यम् । तदिवे किम् । जागृयात् ॥ एदोतः पदान्तेश्य लुक् ॥ १।२ । २७॥ तेबापटोऽत्रं । पदान्ते किम् । नयनम् ॥ इतावतो लुरु ॥७॥२॥ १४६ ॥ अव्यक्तानुकरणस्यानकवापरत इति पंटिति ॥न दिवे ॥७॥२॥ १४७॥ वीप्सायामनुकरणस्य हित्त्वे सत्पतो न लुक । जापतितो वा ॥७॥२॥ १४८ ॥ द्विक्से केवलतो वा लुकू । पटवपटेति ॥धुटस्तृतीयः ।।२।। पदान्ते । पटपटदिति । गोनोम्यवोऽशे ॥१।२।२८॥ पदान्तस्थस्यौवः । गवाह । SHRSHABRER-SASAROR A BARHABRE Page #9 -------------------------------------------------------------------------- ________________ नानीति किम् । गोऽक्षाणि । स्वरे वाऽनक्षे ॥ १ । २ । २९ ॥ गोरोतः पदान्तस्यस्यावः स्यात् । गवाग्रम् । गोडग्रम् | अनक्षे किम् । गोऽक्षम् । ओतः किम् । चित्रम्बर्थः ॥ इन्द्रे ॥ १ । २ । ३० ॥ इन्द्रस्ये स्वरे परे . गोरोतः पदान्तस्थस्यानः स्यात् । गवेन्द्रः । गवेन्द्रयज्ञः ।। वात्यसन्धिः ॥ १ । २ । ३१ ॥ गोरोतः पदान्तस्थस्य स्यात् । गोअग्रम् । गोऽग्रम । गवाग्रम् ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरना महद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंवित्रशास्त्रीयतपोगच्छाचार्य श्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरसन्धिः ॥ ॥ अथाऽसन्धिप्रकरणम् ॥ न सन्धिः ॥ १ । ३ । ५२ ॥ उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र । तत् लुनाति ॥ प्लुतोऽनितौ ।। १ । २ । ३२ ।। खरेऽसन्धिः । देवदत्त ३ अत्र न्वसि । अनिताविति किम् । सुश्लोक ३ इति सुश्लोकेति । सम्मत्यस्याकोपकुत्सनेष्वाद्याऽऽमन्त्रयमादौ स्वरेष्वन्त्यश्च प्लुतः ॥ ७ । ४ १ ८९ ॥ एतदृत्तेर्वाक्यस्यादिभूतमामन्त्र्यं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यः स्वरः प्लुतो वा स्यात् । सम्मतौ, माणवक ३ माणबक २ शोभनः खल्बसि । असूयायाम्, अभिरूपक ३ अभिरूपक २ रिक्तन्ते आभिरूप्यम् । कोपे, अविनीतक ३ अ विनीतक २ इदानीं ज्ञास्यसि जाल्म । कुत्सने, शक्तिके ३ शक्तिके २ रिक्ता ते शक्तिः ॥ भर्त्सने पर्यायेण ॥ ७ । ४ । ९० ।। कोपेन निन्दाविष्करणं भर्त्सनं, तद्द्द्त्तेर्वाक्यस्य यदामन्त्र्यं तद्विः स्यात् द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरे Page #10 -------------------------------------------------------------------------- ________________ हेमप्रभा॥ ५ ॥ वन्त्यः प्लुतो वा स्यात् ।। चौर ३ चौर चौर चौर ३ चौर चौर घातयिष्यामि त्वाम् ॥ त्यादेः साकाङ्क्षस्याङ्गेन ॥ ७ । ४ । ९१ ॥ भर्त्सनार्थे वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य वाक्यान्तराकाङ्क्षस्य अङ्ग इति निपातेन युक्तस्य प्लुतो वा स्यात् । अङ्ग कूज ३ (२) इदानीं ज्ञास्यसि जाल्म । त्यादेः किम् । अङ्ग देवदत्त मिथ्या वदसि । साकाङ्क्षस्य किम् । अङ्ग पच ॥ क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ।। क्षिया आचार भ्रेषः । एतदृट्टत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य प्लुतो वा भवति । क्षियायां, स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । आशिषि, सिद्धान्तमध्येषीष्ठा ३ व्याकरणं च तात । असत्कारपूर्वक व्यापारणायाम् त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणम् २ ॥ चितीवार्थे ।। ७ । ४ । ९३ ॥ सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अनिश्चित् भाया ३ त् अग्निरिवेत्यर्थः ॥ प्रतिश्रवणनिगृह्यानुयोगे ।। ७ । ४ । ९४ ॥ एतदृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । परोक्ताभ्युपगमे, गां मे देहि भो हन्त ते ददामि ३ (२) स्वयं प्रतिज्ञाने नित्यः शब्दो भवितुमर्हति ३ (२) श्रवणाभिमुख्ये, भो देवदत्त किं मार्च ३ (२) उपालम्भे, अद्य श्राद्धमित्यात्थ ३ (२) । विचारे पूर्वस्य ।। ७ । ४ । ९५ ।। विचारः संशयः । तद्विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः स्वरः लुतो वा स्यात् अहिर्नु ३ रज्जु २ ॥ ओमः प्रारम्भे ॥ ७ । ४ । ९६ ।। खरः प्लुतो वा स्यात् । ओ३म् २ ऋषभं प्रण मत । प्रारम्भे किम् । ओम् ददामि ॥ हे प्रश्नाख्याने ॥ ७ । ४ । ९७ ॥ खरः प्लुतो वा । अकार्षीः कटं मैत्र, अकाहि ३ (२) उत्तरेण सिद्धे नियमार्थमिदम् || प्रश्ने च प्रतिपदम् ॥ ७ । ४ । ९८ || प्रश्नप्रभाख्यानार्थस्य वाक्यस्य यत्पदं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । मने, अगमः ३ पूर्वा ३ न् ग्रामा ३ न् देवदत्त ३ । (२) प्रश्नाख्याने, अगम ३म् पूर्वा ३ न् ग्रामा ३ न् जिनदत्त ३ (२) दूरादामन्यस्य गुरुर्वकोऽनन्त्योऽपि लन्त् ॥ ७ ॥ ४ । ९९ ।। वाक्यस्य यः स्वरेष्वन्त्यः स्वरो दूरादामन्त्र्यार्थपदस्थो गुरुरनन्त्योऽपि ऋद्वर्जस्वरथ ऌकारचैकः प्लुतो वा असन्धिप्रकरणम्. ॥५॥ Page #11 -------------------------------------------------------------------------- ________________ स्यात् ॥ आगच्छ भो देवदत्त ३ (२) सक्तून् पिव देवदत्त देवदत्त देवदत्त ३ वा । आगच्छ भोः क्लसशिख (२)। कृष्णमि ३३ (२)॥हेहेष्वेषामेव ॥७।४।१०० ।। दूरादामन्त्र्यस्य सम्बन्धिषु स्वरः प्लुतो वा स्यात् हैश्यैत्र आगच्छ (२) आगच्छ मैत्र हे ३ (२) ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनानो या ॥७।४। १०१॥ यदभिवादितो गुरुः कुशलानुयोगादिमदाक्यं प्रयुक्त तत्रास्त्रीशूद्रविषयकस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो भोसो गोत्रस्य नाम्नो वामन्त्र्यस्यांशः प्लुतो वा स्यात् ॥ अभिवादयेऽहं मैत्रोऽहं भोः, आयुष्मानेऽधि भोः ३ (२) अभिवादयेऽहं गार्य, आयुमानेऽधि गार्ग्य ३ (२) राजन्यविशोरपि गोत्रत्वम् नाम्नः, आयुष्मानेऽधि देवदत्त ३ (२) प्रश्ना_विचारे च सन्धेय- | सन्ध्यक्षरस्यादिदुत्परः ॥७।४।१०२॥ एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरस्य सन्धेयसन्ध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति ॥ एदैतोरिकारपरः ओदौतोरुकारपरः । प्रश्ने, अगम ३:, पूर्वा ३न् , ग्रामा ३ न्, अग्निभूता ३१ । पटा ३ उ । अर्चायां, शोभन: स्वल्वसि अग्निभूता ३ इ । पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ । उतानगारिके । प्रसभिवादे, आयुष्मानेऽधि अनिभूता ३ इ । पटाउ । सन्धेयेति किम् । कच्चि ३ , कुशल ३म्, भवत्यो ३: कन्ये ३ ॥ तयोर्वी स्वरे संहितायाम् ॥७।४।१०३ ॥ प्लुताकारात परयोरिदुतोः स्वरेपरे संहितायां स्वौ स्याताम् । अगमः ३, अनिभूता ३ यत्रागच्छ । अगमः ३ । पटा ३ वत्राछ । संहितायां किम् । अमा ३ इन्द्रम् । स्से दीर्घवस्यास्त्रे स्वरे इस्त्रत्वस्य बाधनार्थ वचनम् ॥ ३ वा ॥१२ । ३३॥ प्लुतः स्वरे परेऽसन्धिः । लुनीहि ३ इति लुनीहीति । उभयत्र विभाषेयम् ॥ ईदृदेद्विवचनम् ॥१॥२ । ३४॥ई ऊ ए इत्येवमन्तं द्विवचनम् स्वरे परेऽसन्धिः । मुनी इह । । साधू एतौ । माले इमे । पचेते इति ॥ अदोमुमी॥१।२।३५॥ स्वरे असन्धी स्याताम् । अमुमुईचः । अमी अश्वाः ॥ चादिः स्वरोनार ॥१।२। ३३ ॥ स्वरेऽसन्धिः स्यात् । अ अपेहि । इ इन्द्रं पश्य । आ एवं किल मन्यसे । आ एवं नु तत् । अनाकिति किम् । ॐिॐॐॐॐॐॐ Page #12 -------------------------------------------------------------------------- ________________ हमममा व्यञ्जन सन्धिः ।। SAMADHANKUKKAKERANCE | आ उष्णमौष्णम् । “ईषदर्ये क्रियायोगे मर्यादाभिविधौ च यः। एतमातं तिं विद्याद्वाक्यस्मरणयोरङित् ॥ १॥ ओदन्तः॥१।२।३७॥ चादिः स्वरेऽसन्धिः । अहो अत्र । सौ मवेतौ ॥१॥२३८॥ सिनिमित्त ओदन्त इतौ वासन्धिः । पटो इति पटविति ॥ ॐ चोञ् ॥१।२।३९॥ उ चादिरितो वा सन्धिरसन्धौ चोञ् ॐ वा स्यात् । उ इति । ऊँ इति । विति ॥ अञ्वर्गात् स्वरे वोऽप्सन् ॥१२॥४०॥पर उनो वा स्यात् । क्रुङ् वास्ते । क्रुरुरु उ आस्ते असत्त्वाद्वित्त्वम् ॥ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १।२।४१॥ पदान्ते वा स्यात् । साम २ । कुमारी २ । मधु २ । ईदेदिसादिसूत्रसम्बन्धिनो निषेधः किम् । अनी । अमी । किम् ॥ .. ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहरिपट्टपरम्परामतिष्ठितमीतार्थवादिगुणोपेतदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपो गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेममभायां असन्ध्यधिकारः॥ ॥ अथ व्यञ्जनसन्धिः ॥ तृतीयस्य पञ्चमे ॥१।३।१॥ पदान्तस्यानुनासिको वा स्यात् । ककुम्मण्डलम् । ककुमण्डलम् ॥ प्रत्यये च ॥१३।२॥ पदान्तस्थस्य तृतीयस्य पत्रमे नित्यमनुनासिकः । वाङ्मयम् । च उत्तरत्र वानुवृत्त्यर्थः ॥ ततो हचतुर्थः॥१॥३३॥ पदान्तस्थात् पूर्वसवर्गो वा ॥ वाग्धीनः । वाहीनः तृतीयात् किम् । प्राङ् हसति । अघोषे प्रथमोशिटः॥१।३।५॥ धुटः स्यात् । भेता । प्रथमादधुटि शच्छः॥१।३।४॥ पदान्तस्थाद्वा स्यात् । वाक्टरः । वासूरः॥ नोऽमशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुपरे ॥१॥३॥८॥ पदान्तस्थस्य |॥६ ॥ Page #13 -------------------------------------------------------------------------- ________________ चटते सद्वितीये परे शषसाः स्युः । भवांवरः । भवाँश्वरः । भवांश्यति । भवांकः २ । भवष्कारः २ । भवस्तनुः २ । भवांस्थुडति २ । अमशान इति किम् ? | प्रशाब् चरः । अधुट्पर इति किम् ! | भवान्त्सरुकः । पदान्त इत्येव। भवन्तः ॥ पुमोऽशिव्यघोषे ऽख्यागि रः ॥ १ । ३ । ९ ॥ अघुट्परेऽनुस्वारानुनासिकौ च पूर्वस्य । पुमिति पुंसो : सलुक्यनुकरणं पुंस्कोकिल इति जाते ॥ पुंसः ॥ २ । ३ । ३ ।। रेफस्य कखपफेषु सः स्यात् । पुंस्कोकिलः २ । पुंपुत्रः २ 1 अशिटि किम् । पुंशिरः । अघोषे किम् । पुंदासः । अधुट्परे किम् । पुंक्षीरम् । अख्यागीति किम् । पुंख्यानम् ॥ नृनः पेषु वा ॥ १ । ३ । १० ॥ नस्य रः स्यात् अनुस्वारानुनासिकौ च पूर्वस्य । नृर् पाहि इति जाते ॥ ॥ रः कखपफयोः ट्रॅक ) पौ ॥ १ । ३ । ५ ॥ पदान्तस्य यथासङ्ख्यं वा स्याताम् । नं> पाहि, त्पाहि ॥ र पदान्ते विसर्गस्तयोः ॥ १ । ३ । ५३ ॥ निरामाघोषयोः । नृः पाहि । नृः पाहि । नॄन् पाहि ॥ शषसे शषसं वा ॥। १ । ३ । ६ ।। पदान्ते रस्य कश्शेते । कः शेते । कष्षण्ढः । कः षण्डः । कस्साधुः । कः साधुः ॥ चटते सहितीये ॥ १ । ३ । ७ ॥ पदान्ते रस्य । यथासङ्ख्यं शपसा नित्यं स्युः ॥ कश्चरः । कः । कष्टः । कष्ठः । कस्तः । कस्थः ॥ U कानः कानि सः ॥ १ । ३ | ११ || अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान् । कॉस्कान् । द्विरुक्तस्येति किम् । कार कानू पश्यति ॥ तौ मुमो व्यञ्जने स्वौ ।। १ । ३ । १४ ।। स्वागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे त स्यैव स्वावनुस्वारानुनासिको क्रमेण स्याताम् । चंक्रम्यते । चङ्क्रम्यते । त्वं करोषि । वङ्करोषि । कं वः । कव्वैः ॥ म नयवलपरे हे ।। १ । ३ । १५ ।। पदान्तस्य मस्यानुस्वारानुनासिको स्वौ क्रमात् स्तः । किं. मलयति । किम्ालयति । किं नुते । किन्नुते । किं सः । कियूँहाः । किं इलयति । किव्हलयति । किं ह्रादते क्रिल्हादते || सम्राट् ॥ १ । ३ । १६ ।। समो मस्य राजती बिन्ते परे अनुस्वाराभावो निपात्यते । सम्राट् । सम्राजौ ॥ स्सदि समः ॥ १ । ३ । १२ ॥ सः स्यादनुस्वारानुनासिकौ च पूर्वस्य क्रमेण । संस्कर्त्ता । सँस्कर्त्ता ॥ लुक् ॥। १ । ३ । १३ । समो मस्य स्सदि स्यात् । स- Page #14 -------------------------------------------------------------------------- ________________ इंगप्रभा. व्यञ्जन सन्धिः ॥ स्कर्ता ॥णोः कटावन्तौ शिटिन.वा॥१।३।१७॥पदान्तस्थयो । प्राङ्कछेते । पाशते । प्रायते । सुग-। ण्ट्छेते । मुगणोते सुगणशेते ॥ शिव्यायस्य द्वितीयो का ॥१॥३॥ ५९॥ मामशेते । अफ्सराः । अप्सरा ॥ड्नः सात्सोऽश्वः॥१॥३॥ १८॥ पदान्तस्वात् वा ॥ षड्त्सीदन्ति । षट् सीदन्ति । भवान्त्सा। भवान् साधुः । श्वावयवश्चेत्सो न स्यादिति किम् । षट् प्रच्योतन्ति ॥ नः शि ज्च् ॥१।३ । १९ ॥ पदान्तस्थस्य वा स्यात् । भवाञ्च्छरः । भवान् शुरः। भवान् शुरः। धुटो धुटीति छकि भवाञ्छूरः । अश्च इखेव । भवाञ्चोतति ॥ हस्वान्। मनोखे ॥१॥३॥ २७॥ पदान्तस्य स्वरे परे स्थाताम् । क्रुहि । मुगणिह कुर्वनास्ते॥स्वरेभ्यः ॥१३॥ । ३०॥ छस्य द्वित्त्वम् । इति । बहुवचनात् पदान्त इति निवृत्तम् ॥ अनाङमाङो दीर्घावाच्छः ॥ १।३।२८ | ॥ पदान्तस्थात् द्वे स्याताम् । कन्याछत्रम् । कन्याछत्रम् । अनामाङ इति किम् । आच्छावा । माच्छिदत् ॥ प्लुताबा ॥१।३ । २९॥ पदान्तस्थादीर्घस्थानाच्यस्य द्वे. रूपे स्याताम् । आगच्छ भो इन्द्रभूते ३ छत्रमानय, छत्रमानय ॥ शिटः प्रथमाहितीयस्य ॥ १।३ । ३५॥ द्वित्वं वा स्यात् । त्वं करोपि । त्वं करोपि । वं क्खनसि । वं | खनसि ॥ ततः शिटः॥१।३। ३६ ॥ वा-द्वित्वम् । तच्श्शेते । तच शेते । प्रथमद्वितीयाभ्यां किम् । भवान् साधुः | ॥नां धुड्वर्गेऽन्त्योऽपदान्ते ॥१॥ ३ ॥ ३९॥ निमित्तस्यैवानु स्यात् । गन्ता । कम्पिता। बहुवचनं वर्णान्तरवाधनार्थम् । तेन कुर्वन्तीति सिद्धम् । अन्वित्यधिकाराद् व्यस्ता ॥ शिड्ढे नुस्वारः ॥ १।३ । ४०॥ अपदान्तस्थानां नामनु स्यात् । पुंसि । दशः । बृंहणम् ।। उदः स्थास्तम्भः सः॥१।३।४४॥ लुक् स्यात् ।। उत्याता। उत्तम्भिता ॥ तवर्गस्य वर्गष्टवर्गाभ्यां योगे चटवर्गी॥१।३।६०॥ ययासमख्यम् ॥ तच्शेते । तच्चारु । पेष्टा । तट्टीका । ईहे ॥ सस्य शबौ ॥१।३।६१॥ श्रवर्गष्टवर्गाभ्यां योगे यथासङ्ख्यं स्याताम् ॥ श्रोतति । दोइषु । बम्भपि ॥ न शात् ॥१।३।१२॥ तवर्गस्य चवर्गः ॥ अश्नाति । प्रश्नः ॥ पदान्ताहवर्गादनानगरी: ॥ Page #15 -------------------------------------------------------------------------- ________________ नवतेः॥१।३।६३ ॥ तवर्गस्य सस्य वर्गपीवस्थामाम् ॥ण्या: । पद । अनानगरीनको रिति किLFIL पण्णाम् । षण्णगरी । षण्णवतिः॥षि तवर्गस्य ॥ १।३.१६४॥ पदान्तस्थस्य टवर्गों न स्यात् । तीर्यत पोरा शान्तिः॥लि लौ ॥१।३।६५ ॥ पदाम्तस्वस्य तवर्गस्वस्याताम् । तस्सूनम् । भवा लुनाति । "आसमा त्येव सिद्धे द्विवचनमन्यत्र अनुनासिकस्थानेऽभ्यननुनासिकार्यम् । अष्टाभिः ॥ व्यञ्जनात् पञ्चमान्तरस्थाया: संकपेवा ॥१।३।४७ ॥ लुक् ॥ क्रुजोडी । क्रुडौ । बुल्डौ । आदित्यो देवतास्य । आदिस्यः । आदित्य्यः ॥ इति श्रीतपोगच्छाचार्य विजयदेवमरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थसादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसविनशाखीयतपोगन्न चार्यश्रीविजयनेमिसूरिविरचितायां हेममभायां व्यञ्जनसन्धिः ॥ POREPOURURPORRORSERY ॥अथ रेफसन्धिः ॥ ख्यागि ॥१॥३।५४॥ पदान्तस्थस्य रस्य विसर्ग एव । कः ख्यातः ॥ शिव्यपोषात ||॥१।३।५५॥ पदान्तस्थस्य रस्य विसर्ग एवं स्यात् । वासालीमम् । अद्धि: प्सातम् ॥ व्यत्यये लावा हा॥१३॥५६॥ शिटः परोऽघोष इति व्यस्थपः, वत्र सति पदान्तस्थस्य रस्य लुम्वा स्यात् । चक्षुश्चोतति । । चोसति । चक्षः श्रोतति ॥ ममरपुरसो मतेः कखपति सः॥२।३।१॥ नमस्कृस्य । पुरसस्य । । किम । नमः कला । साक्षादादिखाममसो वा गतिसंझा । तिनःपुरः करोति । अनध्ययस्वाद पुरोऽस्तमव्ययमिति न. गतिसंहानिरसो वा ॥२॥३२॥ गोरल्यसपफिस: स्यात् । तिरस्कृत्य । तिरकत्व । गतेजिला तिरकत्वा कार्य गतः। शिरोधसः पदे समासपर्व ।।३।४॥ सा स्यात् । शिरस्पदम् । अपरम।। Page #16 -------------------------------------------------------------------------- ________________ हेमप्रभा . ॥ ८ ॥ 1 समासे किम् । शिरः पदम् । ऐक्य इति किम् । परमशिरः पदम् ॥ अतः कृकमिकंसकुम्भकु कर्णीमात्रेऽनरुप यस्य ॥ २ । ३ । ५ ॥ रः सः स्यात् तौ चेनिमित्तनिमित्तिनावेकव समासे स्याताम् । अवस्कृत् । यशस्कामः । अयस्कंसः । पयस्कुम्भः । अयस्कृशा । अवस्कर्णी । अयस्पात्रम् । लिङ्गविशिष्ठपरिभाषया, पयस्कुम्भी । नस्कर्णः । भास्कर इति तु कस्कादिः । कमिग्रश्णेनैव कैसे लगते कंसग्रहणं ज्ञापयति उणादयोन्युत्पन्नानि नामानीति ॥ प्रत्यये । २ । ३ । ६ ।। अनव्यग्रस्य रस्य पाशकल्पके सः स्यात् । पयस्पाशम् । पयस्कल्पम् | यशस्कम् || रोः काम्वे ॥२३॥७ ॥ अनव्ययस्य रोरेव काम्यमत्यये सः स्यात् । पयस्काम्यति । नियमः किम् । अहः काम्यति ॥ नामिनस्तयो। षः ॥ २८ ॥ पूर्वसूत्रद्वयविषये नामिनः परस्य रस्य पः स्यात् । सर्पिण्पाशम् । सर्पिष्काम्यति । तयोरिति किम् । इनिः करोति । गीः काम्यति ॥ निदुर्बहिराविष्णादुचतुराम् ॥२३९ ॥ रस्य कखपति षः स्यात् । निष्कृतम् । इत्यादि । बहुवचनाभिसदुसोरपि । एकदेशविकृतस्यानन्यत्वानेष्कल्पमित्यादि ॥ सुचो वा ॥ २ । ३ । १० ॥ सृजन्तस्य रस्य कखपफ षो वा स्यात् । द्विष्करोति । द्विः करोति २ । चतुष्फलति ३ ॥ वेसुसोऽपेक्षायाम् ॥ २ । ३ । ११ ॥ स्थानिनिमित्तयो रस्य कलपफि पः स्यात् । सर्पिष्करोति ३ । धनुषखादति ३ । अपेक्षायां किम् । परमसर्पिः कुण्डम् । इसोः प्रत्यययोर्ग्रहणादिह न भवति । मूहः पठति । नैकार्थेऽक्रिये ॥ २ । ३ । १२ ॥ न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन् समानाधिकरणे पदे यत्कखपफें तत्र परे इसुस्प्रत्ययान्तस्य रस्य षो न स्यात् । सर्पिः कालकस् । यजुः पीतकम् । एकार्य इति किम् । सर्पिष्कुम्भे ३ । अक्रिय इति किए । सर्पिष्क्रियते ३ ॥ समासे ऽसमस्तस्य ॥ २ । ३ १३ || पूर्वेण इसुस्प्रत्ययान्तस्य रः कखपति षः स्यात् । सर्पिष्क्रम्भः । धनुष्याण्डम् । समासे इति किम् । तिष्ठतु सर्पिः पित्र त्वमुदकम् । असमस्तस्येति किम् । परमसर्पिःकुण्डम् ॥ भ्रातुष्पुत्रक्रस्कादयः ॥ २ । ३ । १४ ॥ यथासंख्य॑म् । कृतषत्वसत्त्वाः साधवः । भ्रातुष्पुत्रः । परमयश्प्रात्रम् । करुहः । कतिस्कृतः । बहुवचनमाकृतिगणार्थम् ॥ वार्ड पे I रेफसन्धिः ॥ ८ ॥ Page #17 -------------------------------------------------------------------------- ________________ त्यादयः॥ १।३।५८ ॥ यथायोगमलतनिवार को वाताव स्व । आर्षति । अब पति रामवता-राजन् । प्रचेतो राजन् ।। ॥ इति श्रीतपोगच्छार्यविजयदेवसरिविजयसिंहसरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतविचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविवशाखीयतपो गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां रेफसन्धिः ॥ ... ॥ अथ स्यादिसन्धिः॥ ॥ देवस् अर्घ्य इति स्थिते ॥ ॥सो कः॥२ । १ । ७२॥ पदान्ते । उकार इत् । देवर अर्घ्य इति जाते ॥ असोऽति रो । ।३।। ॥ २०॥ अवर्णस्येत्योखे, पदोत इत्यकारलकि देवोऽयं॥ घोषवति ।.१ । ३।२१॥ आत् परस्य पदान्तस्थस्य रो-13 हास्यात् ॥पर्यो जेता । रोरित्यनुबन्धानेह। प्रातरत्र घातगच्छ॥ अवर्णभोभगोऽवोल्गसन्धिः ।।१।३ ॥ २२॥ पदान्तस्थस्य रो?चवति । देवा यान्ति । भो यासि । भगो इस । अघोवद । भोस् भगोस् अधोस् इति आम त्रणार्या सकारान्ता अव्ययाः॥ व्योः।।१।३।२३॥ अवांत परयोः पदान्तस्वयोयोर्थोपवति लुक स्वात् । वृक्ष याति । अन्य याति । वृक्षवश्वमव्ययं चाचसाणी वृक्षत् अव्यय ॥ रोर्यः॥१।३।२६॥ अवर्णभोगी परस्य स्वरे परे । कयास्त । भोयत्र । भमोत्र । योपत्र । स्वरे बेति पते यलोक आस्त। यो क्रियाकि।। - धाववर्णात्वनुनि का॥१।३।२५ ॥ अवमोचमोऽधोभ्यः पस्योः पदान्तस्थयोपियारीमत्स्मृष्टतही यावेव । BOOKSuccess KARॐॐॐॐ - Page #18 -------------------------------------------------------------------------- ________________ हे मप्रभा॥ ९॥ स्वरे परे स्याताम् । अवर्णातु परयोर्व्यारुश्वर्जे स्वरे परेऽस्पष्टौ वा स्याताम् ॥ पटवु २ । असावु २ । कयुँ २ । भोयंत्र २ । इत्यादि । पटविह ३ | तहि । ३ ॥ अह्नः ॥ २ । १ । ७४ ॥ पदान्ते रुः स्यात् । स चासन् परे स्यादिविधौ च पूर्वस्मिन् । दीर्घाहा निदाघः । अहोभ्याम् ॥ रो लुप्यरि ।। २ । १ । ७५ ॥ पदान्तेऽहोरेके परे स्यादेर्लपि सत्यां रः स्यात् ।। रुत्वापवादः । अहरधीते अहर्दत्ते । लुपीति फिम् । हे दीर्घाहोऽत्र । अरीति किम् । अहोरूपम् ॥ ॥ रो रे लुग्दीर्घश्चादिदुतः ॥ १ । ३ । ४१ ।। अनु । पुना रमते । अग्नी रथेन । पटू राजा । अन्विति किम् । मनोरथः ।। ढस्तड्ढे ।। १ । ३ । ४२ ॥ तन्निमित्ते दे ढस्यानु लुक् दीर्घश्वादिदुतः । माढिः । लीढम् । गूढम् । तड्ढे किम् । मधुलिड् ढौकते ॥ तदः सेः स्वरे पादार्था ॥ १ | ३ | ४५ ॥ लुक् स्यात् । नियतपरिमाणमात्राक्षरपिण्डः पादः । सैष दाशरथी रामः । सा चेत् पादपूरणीति किम् । स एष भरतो राजा || एतदश्च व्यञ्जनेऽनग्नञ्समासे ॥ १ । ३ | ४३ ॥ तदः सेलुक् स्यात् । एष दत्ते । स लाति । अननसमासे किम् । एषकः कृती । सको याति । अनेषो याति । असो वाति ।। " संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजय सिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्य श्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्यादिसन्धिः ॥ ॥ अथ स्वरान्ताः पुल्लिङ्गाः ॥ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।। १ । १ । २७ ।। शब्दरूपम् । इति नामत्वे ततः सौ रुत्वे विसर्गे च स्वरान्ताः पुल्लिङ्गाः ॥ ९ ॥ Page #19 -------------------------------------------------------------------------- ________________ देवः ॥ समानामर्थेनैकः शेषः ।। ३ । १ । ११८ ॥ सहोक्तौ गम्यायामन्ये निवर्त्तन्ते ॥ स्यादावसङ्ख्येयः ॥ ३ । १ । ११९॥ सर्वस्मिन् स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तावेकः शिष्यते न तु सङ्ख्येयवाची । इति वैकशेषे द्विवचने देवौ । बहुवचने देव जसू इति स्थिते ॥ अत आः स्यादौ जस्भाम्ये ॥ १|४|१|| लुगस्यादेत्यपदे । इत्यस्यापवादः । देवाः ॥ समानादमोऽतः ॥ १ । ४ । ४६ || स्यादेर्लुक् स्यात् । देवम् | देवौ ॥ शसोऽता सश्च नः पुंसि ॥ १ । ४ । ४९ ।। शसोऽता सह पूर्वसमानस्य दीर्घस्तत्सन्नियोगे च पुंसि सो नः ॥ देवान् ॥ टाङसोरिनस्यौ । १ । ४ । ५ ॥ आत्परयोः । देवेन । देवाभ्याम् | ३ || भिस ऐस् ॥ १ । ४ । २ । आत्परस्य स्यादेः || देवैः । ऐस्करणं सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषाया अनित्यते गमकम् । तेनातिजरसैः ॥ ङेङस्योर्यातौ ॥ १ । ४ । ६ ।। आत्परयोः ।। देवाय || एदूबहुस्भोसि || १ । ४ । ४ । अतः स्यादौ । देवेभ्यः । २ । देवात् । देवस्य । देवयोः ॥ २ ॥ ह्रस्वापश्च ।। १ । ४ । ३२ ॥ ह्रस्वान्तादावन्तात् स्त्रीदुदन्ताच्च परस्यामो नाम् स्यात् ॥ दीर्घो नाम्यतिसृचतसृव्रः ॥ १ । ४ । ४७ ।। पूर्वसमानस्य । देवानाम् । अबू इति प्रतिषेधानकारव्यवधानेऽपि दीर्घः । प श्वानाम् । देवे | देव सु इयत्रैत्वे कृते ॥ नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि ॥ २ । ३ । १५ ।। कृतस्थस्य वा षः स्यात् । देवेषु । शिटा नकारेण चेति प्रत्येकं वाक्यपरिसमाप्तेर्नेह । निंस्से । शिग्रहणेनैव सिद्धे नकारोपादानं मस्थानानुस्वारव्यवाये निषेधार्थम् । पुंसु । सुहिन् । पदमध्ये किम् । दधिसेक् ॥ वृस्यन्तोऽसषे ॥। १ । १ । २५ ।। परार्थाभिधायी समासादिर्वृत्तिस्तस्या अन्तः पदं न स्यात् । सस्य पत्वे तु पदमेव । इति सेक् शब्दे सस्य पदादित्वम् || अदेतः स्यमोर्लुक् ॥ १ । ४ । ४४ ॥ आमन्त्र्यवृत्तेः । हे देव । स्यादेशत्वेनैवामोऽपि लुकसिद्धी पृथग्वचनं अम एवादेशस्य लुगिति नियमार्थम् । तेन कतरत् इत्यादि सिद्धम् । एवं जिनादयः । सर्व, विश्व, उभ, उभयद्, अन्य, अन्यतर, इतर, डतर, डतम, स्व, त्वत्, नेम, समसिमौ सर्वाथों, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव Page #20 -------------------------------------------------------------------------- ________________ हेमप्रभा स्वरान्ताः ॥१०॥ पुल्लिङ्गाः BACKGREGAONKAN स्थायाम्, स्वमज्ञातिधनाख्यायाम्, अन्तरं बहिर्योगोपसख्यानयोरपुरि, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, भवतु, अस्मदू, किम् , इत्यसंज्ञायां सर्वादिः । सर्वः। सवौं २ ॥ जस इ॥१।४।९।। सवा- | देरदन्तस्य । सर्वे । तृतीयैकवचने सर्वेन इति नाते ॥ रणवत्रोण एकपदेऽनन्त्यस्यालचढतवर्गशसान्तरे ॥२ । ३ । ६३ ।। सर्वेण । निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वमेकपदत्वमित्यतो नेह । रामनाम । लादिवर्जन किम् । विरलेन । मूर्छन । दृढेन । तीर्थेन । रशना । रसना । अनन्त्यस्येति सर्वान् ॥ सर्वादे स्मैस्माती ॥१।४।७॥ अदन्तस्य डेङस्योः । सर्वस्मै । सर्वस्मात् ॥ अवर्णस्यामः साम् ॥१४॥ १५॥ सर्वांदेः। एवे पवे च । सर्वेषाम् ।। स्मिन् ॥१।४।८॥ सर्वादेरदन्तस्य । सर्वलिन् । शेष देववत् । तत्संबन्धिविज्ञानाद सादिकार्य गौणे न भवति अतिसर्वाः । अतिसायेखादि । एवं विश्चादयोप्यदन्ताः। सहचरितासहचरितयोः सहचरितस्यैव ग्रहणमिति न्यायाद्विश्वशब्दः सर्वार्थों गृह्यते न जमद्वाची उभशब्दस्य द्विवचनस्वार्थिकमत्ययविषयत्वात् स्मावादयो में सम्भवन्ति गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः । उभौ २ हेतू । उभाभ्याम् २ हेतुभ्याम् । उभयोः २ हेवो । उभयहकारोड्यर्थः । उभयो मणिः । उभये देवमनुष्याः । नास्य द्विवचनम् । अन्यस्मै । अन्यतरस्मै । उतरेणैव सिद्धेऽस्योपादानं डतममत्ययान्तान्यतमशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय । इतरमै । तरडतमौ प्रत्ययौ । तयोः स्वार्थिकखात् प्रकृतिद्वारेणैव सिद्ध पृथमुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तामामग्रहणार्थमन्यादिलक्षणदार्य च। कतरस्मै । कसमस्मै । नेह । सर्वतमाय । त्वशब्दोऽन्यार्थः। त्वस्मै । स्वच्छन्दा सबुधवपर्यायः। गणपाठे तस्व हेस्वयंश्योगे सर्वविमस्यादयामयोजनम् । त्वतं हेतुमित्यादि अज्ञातात्वतः त्वकता मेमममोर्धार्थः ॥ समसिमी सर्वाची। ततो नेह । समाव देशाय धावति । स्वाभिधेयापेक्षावधिनिययो व्यवस्था । तत्र पूर्वादया सस सर्वादया । नेह । दक्षिणाय गायकायं देहि । दक्षिणायै द्विजाः स्पृश्यन्ति । स्वजन आत्मात्मीययोत्स्वस्मै रोचते तस्वस्मै ददाति । हाती घने चने । स्वाय दातु स्वायं Page #21 -------------------------------------------------------------------------- ________________ KARNARRORE सइयति । बहिनोलेन बाझोन था बोने उपसंम्बले अपांबीयमाने चार्थेऽन्तरशब्दो न चेबहियोगेजपि पुरि बर्तते । अ| स्वरसौ पटाश्च । अन्तरस्मै गृहाय । मेइ । अम्बराच पुरे क्रुश्चति । अययनयोः पर्वतमोरन्तरातू तापस आखातो मध्यादित्यर्थः । एक । द्वियुष्मद्भवस्मस्मद्रां समाचाद्रयो न सम्भवन्तीति सर्व विभक्त्यादयः प्रयोजनं गणपाठस्य । सर्वेऽप्य थी संबायां न सर्वादयः । सेन सर्वो मात्र कश्चित् तस्मै सर्वाय ॥ नवभ्यः पूर्वेभ्य इस्मात् स्मिन् वा ॥१।४। | १६ ॥ अदन्तेभ्यो जम्झसिकीनाम् । पूर्वे । पूर्वाः। पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । शेषं सर्ववत् । एवं परादयः ॥न सर्वादिः ॥ १।४।१२॥ इन्दे सर्वादिः । पूर्वापरात् । पूर्वापरे । कतरकतमानाम् । कतरकतमकाः । अश्व सर्वादित्वनिषेधात् कप्रत्यये स्वार्थिकप्रत्ययान्ताग्रहणात् द्वन्दे वेति जस इन स्यात् ।। द्वन्दे वा ॥१।४।११॥ द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेः जस इर्वा स्यात् । पूर्वापरे । पूर्वापराः । शेषं देववत् ॥ तृतीयान्तात्पूर्वावरं योगे । ॥१।४।१३ ॥ परं सर्वादि न स्यात् । मासेन पूर्वाय । मासपूर्वाय । दिनेवावराय । दिनावराय । सम्बन्धे किम् । यास्यति चैत्र मासेन पूर्वस्मै दीयतां कम्बलः ॥तीयं डिस्कार्ये वा ॥ १।४।१४ ॥ सर्वादिः। द्वितीयस्मै द्वितीयायेत्यादि । शेष देववत् । अर्थवतः मदिपदोक्तस्य च ग्रहणान्नेह पटुनातीयाय । मुखतीयाय ॥ नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा ॥१।४।१०॥ अदन्तस्य जस इः । नेमे नेमाः। शेषं सर्ववत् । अर्धे अर्धाः । प्रथमे प्रथमाः । चरमे परमाः। तयायौ प्रत्ययौ । द्वितये द्वितयाः । द्वये द्वयाः । अल्पे अल्पाः । कतिपये कतिपयाः। शेषं देवत् । व्यवस्थितविभाषाविज्ञानात् संज्ञायां न स्यात् । अर्को नाम केचित् । निर्जरः ॥जराया जरस्वा ॥२॥१॥ ।३॥ स्वरादौ स्यादौ परे । एकदेशविकृतस्थामन्यत्वात् । जरशब्दस्यापि जरस् । निर्जरसौ । निर्जरसः।२ । निर्ज स्सम् । इनादीन् बाधित्वा परत्वाजरम् । निर्जरमा । निर्जरसैः। निर्जरसः।२।निर्जरसोः २। निर्जरसाम् । निर्जरसि है। शेषं पक्षे च देववम् ।। मासकिशासनस्त्र शसाहौ लुग्वा ॥२।१।१००॥ स्यादौ । मामः । मासा । मास्भ्याम् । SHIKHARNALISAMAGRICRORSC Page #22 -------------------------------------------------------------------------- ________________ हेमप्रभा - ॥ ११ ॥ ॥ इति स्थिते ॥ नामसिदख्यञ्जने ॥ १ । १ । २१ ॥ पदं स्यात् । सो रुः । अवर्णभो - इति लुकि । माभ्याम् । ३. । माभिः । माझ्यः । २ । मासः २ । मासोः । २ । मासाम् । मासि । मासु २ । पक्षे धुटि च देववत् । अयिति किम्. । वाच्यति । अन्तर्वर्चिन्या विभक्त्या पदत्वे सिद्धे सिग्रहणं नियमार्थम् । तेन प्रत्ययान्तरे न भवति । भागवतम् । दन्तः दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतो दत्पन्न स्हृदसम्यूषन्नुदन्दोषन थकन शकन् वा ॥ २ । १ । १०१ ।। शसादौ स्यादौ । दतः । दन्तान् । पादः । पदः । पादान् । इखादि । यूषः ॥ अनोऽस्य ॥ २ । १ । १०८ ।। ङीस्यायघुट्स्वरे लुक् । यूष्णः । यूष्णा ॥ नाम्नो नोऽहः ॥ २ । १ । ९१ ॥ पदान्ते लुक् स चासन स्यादि विधौ । यूषभ्याम् । यूषभिः । यूषसु । असत्त्वाद् दीर्घत्वादि न भवति । अनह्नः किम् । अहरेति । अहोरूपम् । अत्र परविधौ रेफरुत्वयोरसत्त्वान लोपः स्यात् । सावकाशं च तदुभयं सम्बोधने ॥ ईङौ वा ।। २ । १ । १०९ ॥ अनो ऽस्य लुक् । यूष्णि यूषणि ॥ पक्षे देववत् ॥ ब्रह्नः ॥ सङ्ख्यासायवेरहस्याहन्डौ वा ॥ १ । ४ । ५० ॥ यहि । व्यहनि । व्यहे । शेषं देववत् ॥ एवं सायमहः सायाह्नः । विगतमहो व्यहः । इत्यदन्ताः । विश्वपाः । शसि ॥ लुगातोऽमापः ।। २ । १ । १०७ || डीस्याद्यघुस्वरे ॥ विश्वपः । विश्वपा । विश्वपे । इत्यादि एवं हाहाः । अनाप इति किम् । शालाः । इत्यादन्ताः । सुनिः । इदुतोऽखेरीदूत् ।। १ । ४ । २१ ।। औता । सुनी । अस्त्रेरिति किम् । अतिखियौ । कथमतिशस्त्री । अनर्थकत्वात् ॥ जस्येदोत् ॥ १ । ४ । २२ ॥ इदुतः । मुनयः ॥ टः पुंसि ना ॥ १ । ४ । २४ ॥ इदतः मुनिमा ॥ ङित्यदिति ॥ १ । ४ । २३ ॥ स्यादाविदुतारेदोतौ स्याताम् ॥ मुनये । अदितीति किम् । बुद्धचै । स्यादौ किम् । शुची ॥ एदोद्भ्यां ङसिङसो रः ॥ १ । ४ । ३५ ॥ वचनभेदो यथासङ्ख्यनिवृत्त्पर्यः । मुनेः २ । डिडौं । १ । ४ । २५ ।। इदुतः । डकार इत् ।। डित्यन्त्यस्वरादेः ॥ २ । १ । ११४ ॥ लुक् । व्यपदेशिवदेकस्मिन् । सुनौ । नदिदित्येव । बुद्धचाम् । इस्वस्य गुणः ॥ १ । ४ । ४१ ॥ आमन्त्र्यार्यवृत्तेः ॥ सिना सह । स्वरान्ताः पुल्लिंगा: ॥ ११ ॥ Page #23 -------------------------------------------------------------------------- ________________ UKSAECRECEPOKHRELECAKACES हे मुने । श्रुतानुमितयोः श्रुतसम्बन्धो बलीयान् इति श्रुतत्वाद् इस्खस्यैव गुणः । खियमतिक्रान्तोऽतिनिः॥स्त्रियाः॥ २।११५४ ॥इवर्णस्य स्वरादौ प्रसये इय् स्यात् । अतिखियो । अमेरिति ज्ञापकात्परेणापि इयादेशेनेकार्य न वाध्यते । अतिबयः॥ वामशसि ॥२॥१॥ ५५॥ स्त्रिया इवर्णस्य इय् स्यात् । अतित्रियम् । अतिखिम् । अतिलिया । अतिसीन् । अतिखियोः । अतिस्त्रीणाम् ॥ ऋदुशनस्पुरुदंशोनेहसब सेहः॥१।४।८४॥ सख्युरितश्च ५रस्य शेषस्य स्यात् । सखा प्रियसखा ॥ सख्युरितोऽशावत् ॥१।४।८३॥ शेषे घुटि । सखायौ । सखायः। सखायम् । प्रियसखायौ । अशाविति किम् । अविसखीनि कुलानि । इतः किम् । सख्यौ । इदमेवेद्रहणं ज्ञापयति । नामग्रहणे. लिङ्गविशिष्टस्यापि ग्रहणम्, एकदेशविकृतमनन्यवदिति च ॥न नाङिन्देत् ॥ १।४।२७॥ केवलसखिपतेशयाना डिति परे एञ्चोक्तः स न स्यात् । सख्या । सख्ये । केवलेति किम् । पियसखिना । प्रियसखये ॥ खितिखीतीय उर् ॥ १।४।३६ ॥ परयोसिडन्सोः । सख्युः२। यति किम् । भिषसखेः । खियः। खितीत्यादि किम् । मुख्यः । अपत्यः ॥ केवलसखिपतरौ ॥२॥२६ ॥ इदन्तात् ॥ सख्यौ । केवळेति किम् । भियसखौ।। सखीमतिक्रान्तोऽसिसखिः। मुनिवत् । लिङ्गविशिष्टपरिभाषाया अनिस्यबाद नाट् समासान्तः। ऐत्वं तु न सखिशब्दस्य लाक्षणिकत्वात् । पतिः । पत्या । पत्ये । पत्युः। पत्यौ । शेष मुनिवत् । कतिशब्दो नित्यं बहुवचनान्त: । डत्यतु सस्स्यावत् ॥ १।१।३९ ॥ इतिष्णा सख्याया लुप् ॥४५॥ जस्शसोः॥ कति २ । तत्सम्बन्धिनोरित्येव । मियतयाः । भियकतीन् । लुप्यबल्लेमत् ॥७।४।११२॥ परमत्ययस्य लुपि सत्यां लुभूतपरनिमित्त पूर्वकार्य न स्यात् यत्लबमेनच मुक्त्वा । इति निषेधाकारः । लुपीति किम् । गोमान् “नन्ता सङ्ख्या डतिर्युष्मदसाच स्युरलिगकाः" । इति वचनात् डत्यन्तस्यालिङ्गत्वम् । एवं यतिततिशब्दौ । त्रिशब्दो नित्यं बहुवचनान्तः ॥नन· ENABROPEGORORRECORRUPROIRS* Page #24 -------------------------------------------------------------------------- ________________ मममा.नात स्वरान्ताः | पुल्लिंङ्गा १२॥ यासहरूपं देवा ॥ आमन्यात या ग्रामण SPITALIC CERESCRESCATECHIRRSPACIO यः॥१४॥३४॥ आमः । त्रयाणाम् । परमत्रयाणाम् । आम्सम्बन्धिविज्ञानात् । पियत्रीणाम् । द्विशब्दो नित्यं द्विवचनान्तः॥ आदेरः॥२॥१॥४२त्यदादेः स्यादौ तसादौ च ॥ द्वौ २॥ द्वाभ्याम् ३ । द्वयोः २ । अतिद्विमुनिवत् सम्बन्धिविज्ञानात् । उडुलोन्नोऽपत्यं पुमान् औडुलोमिः । औडुलोमी। एकत्वे द्विने च मुनिवत् । बहुत्वे लोम्नोऽपत्येष्विति अप्रत्यये उडुलोमशब्दो देववत् । उडुलोमाः। एवं रविकविप्रमुखा मुनिवत् । वातं प्रमिमीते वातप्रमीः । वातप्रम्यौ । वातमम्यः । वातप्रमीम् । वातपमीन् । वातप्रमी । एवं ययीपपीपमुखाः । क्लिबन्ते तु अमि शसि ङौ च विशेषः। किम्वृत्तेरिति यत्वम् । वातप्रम्यम् । वातप्रम्यः । वातपम्यि । बढ्यः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घड्याव्यञ्जनात् सेः॥१४॥४५॥ लुक् । इति सिलुक् ॥ दीर्घति किम् । निष्कौशाम्बिः । अतिखट्वः ॥ स्त्रीदतः ।। १।४।२९ ॥ नित्यस्त्रीलिङ्गादीदन्तात्परेषां स्यादेर्डितां यथासङ्ख्यं दैदास्दास्दामः स्युः । बहुश्रेयस्यै । बहुश्रेयस्याः २। बहुश्रेयस्याम् ॥ नित्यदिद्विस्वराम्बार्थस्य हस्वः॥१।४।४३ ॥ आमन्त्र्यवृत्तेराबन्तस्य सिना सह । हे बहुश्रेयसि । नित्यदिदिति किम् । हे ग्रामणी । हे मुश्रीः । कुमारीमिच्छति कुमारीवाचरति वा ब्राह्मणः कुमारी ॥ योऽनेकस्वरस्य ॥२१॥ |५६॥ धातोरिवर्णस्य स्वरादी प्रत्यये ॥ कुमायौं । कुमार्यः । कुमार्यम् । कुमार्य ब्राह्मणाय । कुमारीणाम् । अखिया इति निर्देशात्परेणापि इयुल्यत्वादिना स्त्रीद्दाश्रितं कार्य न बाध्यते ॥ खरकुटीव खरकुटी । तस्मै खरकुथ्य ब्राह्मणाय । अतिलक्ष्मीः । अत्यन्तत्वान्न लुक् । शेषं बहुश्रेयसीवत् । नयतीति नीः ॥धातोरिवगुवर्णस्येयु स्वरे प्रत्यये ।। ३२१॥५०॥ नियौ । नियः॥निय आम् ॥१॥ ४॥५१॥ : सप्तम्येकवचनस्य । नियाम् । संयोगात् ॥२।१। ५२॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ स्याताम् । वोरपवादः । सुप्रियो । मुश्रियः । धातुसम्बन्धिनः संयोगादिति किम् । उन्न्यो । वेयुवोऽस्त्रियाः॥१।४ । ३०॥ इयुवोः स्थानिनौ यौ स्त्रीदतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादर्डिता यथासङ्ख्यं दैदामदाम्दामो वा स्युः॥ मुश्रियै । मुश्रिये । मुश्रियाः । सुश्रियः ॥ आमो नाम्वा ॥१ SCOREPEROUPERSTRURBIRes जवान लुक् । शेष बाद१॥ सप्तम्यक मुश्रियः । धा ॥ १२॥ Page #25 -------------------------------------------------------------------------- ________________ ।४।३१॥ इयुव्स्थानिनौ यौ स्त्रीदतौ तदन्ताच्छब्दात् परस्य तदतत्संबन्धिनः । सुश्रियाम् । सुश्रीणाम् । मुश्रियाम् । मुश्रियि । प्रकर्षेण ध्यायतीति प्रधीः॥किवृत्तेरसुधियस्तौ ॥२।१।५८॥ किबन्तेनैव या वृत्तिस्समासस्तस्याः सुधीवर्जितायाः सम्बन्धिनो धातोरिवर्गोवर्णयोः स्थाने स्वरादौ स्यादौ स्वौ स्याताम् । इयुवोरपवादः। प्रध्यौ। प्रध्यः। प्रध्यम् । प्रध्यः । प्रध्याम् । असुधियः किम् । सुष्टु ध्यायति सुधीः । मुधियौ । सुधियः। किन्वृत्तेरिति किम् । शुद्धा धीर्ययोस्तौ शुद्धधियो । गतिकारकास्युक्तानां प्राक् प्रत्ययोत्पत्तेः कृदन्तेन समासः । एवं परमधियो । दुःस्थिता धीर्ययोस्तौ दुर्षियौ । यत्क्रियायुक्ताः पादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यवक्रीः । स्वरादौ संयोगादितीयादेशे सुधीवद्रूपाणि । सह खेन वर्तते सखः तमिच्छति सखायमिच्छति वा सखीयति ततः किए अल्लोपयल्लोपौ । अल्लोपस्य स्थानिवत्त्वात् योऽनेकखरस्येति यत्त्वे प्राप्ते को लुप्तं न स्थानिवत् । सखीः । सख्यौ । सुतमिच्छति सुतीः । खितिखीतीय उरित्यत्र दीर्घस्यापि ग्रहणात् । सख्युः २ । सुत्युः । २। लूनमिच्छति लूनीः । क्षाममिच्छति क्षामीः, प्रस्तीममिति प्रस्तीमीः । एषां ङसिङसोर्यत्वे कृते ॥ क्कादेशोऽपि ॥२।१। ६१॥ परे कार्य स्यादिविधौ च कर्त्तव्ये असन् ज्ञेयः । इति नस्वमत्वयोरसत्त्वादुर् । लन्युः २ । क्षाम्युः २ । प्रस्तीम्युः २। शुष्कीपक्वीशब्दयोस्तु कत्ववत्त्वयोरसत्त्वात् तीत्वेऽपि यत्वाभावान उर् । शुष्कियः २। पकियः २ । उन्नीः। उन्यौ । उन्न्यः । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयति परमनीः । परमन्यौ । परमश्चासौ नीश्चेति विग्रहे परमनीः । परमनियो । परमनियः । इतीदन्ताः । साधुर्मुनिवत् । इत्युदन्ताः । हूहूः। हूतौ । हूहः । हूहूम् । हूहून् । अतिचमू। अतिचम्बौ । शेष बहुश्रेयसीवत् । सुलूः मुल्यौ । खलपूः । खलप्वौ । अत्र स्याधुत्पत्तेः प्रागेव किबन्तेन समासः। उल्लूरुबीवत् । भूः सुधीवत् । इन्भवतीति इन्भूः॥हन्पुनर्वर्षाकारैर्भुवः॥२।१।५९॥ दृन्नादिभिः सह किमृत्तिसम्बन्धिनो भुवो धातोरुवर्णस्य स्वरादौ स्यादौ वा स्यात् ॥ हनम्बौ । पुनवौं । वर्षाम्वौ । कारभ्वौ । करबौ । का Page #26 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ १३ ॥ राभ्वौ इत्यादि केचित् । नियमसूत्रमिदं तेन स्वयम्भुवौ । दृग्भुवौ । औणादिको दृग्भूहूहूवत् । कटः । संयोगादित्युवादेशः । कंटमुवौ ॥ स्यादौ वः ॥ २ । १ । ५७ || अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ वः स्यात् । उवापवादः । वस्रुमिच्छति वसुः । वस्वौ । वस्वः । वस्वि । स्यादौ किम् । लुलुवतुः । इत्यूदन्ताः । पितृशब्दे सेर्डाः । पिता ॥ ॥ अङ च ॥ १ । ४ । ३९ ॥ घुटि ऋतः । पितरौ ॥ ऋतो हुर् ॥। १ । ४ । ३७ ॥ ङसिङसोः । पितुः । पितरि ॥ ॥ ह्रस्वस्य गुणः ॥ १ । ४ । ४१ ॥ हे पितः । कर्त्ता ॥ तृस्वसृनप्तृनष्टत्वष्टृक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् ॥ १ । ४ । ३८ ॥ ऋतः शेषे । तृ इति तृन्तृचोर्ग्रहणम् । कर्तारौ । नप्तारौ । नेष्टारौ । त्वष्टारौ । क्षत्तारौ । होतारौ । पोतारौ । प्रशास्तारौ । अतिकर्त्तारौ । तृशब्देन नप्त्रादीनामृकारस्यारि सिद्धे पृथग्ग्रहणमर्थवग्रहणपरिभाषां गमयति । व्युत्पत्तिपक्षे नत्रादिग्रहणं नियमार्थम् । तेन पित्रादीनां न । केचित्तु प्रस्तोतृ-उन्नेतृ उद्गातृ-प्रतिहर्तृ प्रतिस्थातृ-शब्दानाकारं मन्यन्ते । ना । नरौ । नरः । नरम् । नॄन् । नुः २ । त्रोः २ ॥ नुर्वा ॥ १ । ४ । ४८ ॥ नामि | दीर्घः । नृणाम् । नृणाम् ॥ कृशस्तुनस्तृच् पुंसि ॥ १ । ४ । ९१ ॥ शेषे घुटि परे । क्रोष्टा । क्रोष्टारौ । २ । क्रोटारः । क्रोष्टारम् । प्रियक्रोष्टा । बहिरङ्गपरिभाषाया जागरूकत्वात् ऋनित्यदित इति न कच् । घुटि किम् । क्रो । शेषे किम् । क्रोष्टो ॥ टादौ स्वरे वा ॥ १ । ४ । ९२ ।। कृशस्तुनस्तृच्पुंसि । क्रोष्ट्रा । क्रोष्टुना । आमि नित्यत्वात् पूर्व नामादेशे क्रोष्ट्नामित्येव । कृताकृतप्रसङ्गि नित्यम् । इति ऋदन्ताः । कृ तृ गृ एषां धातूनामनुकरणे प्रकृतिवदनुकरणमिति विकल्पेनातिदेशात् ऋतां क्ङितीर् इतीरादेशे पदान्ते इति दीर्घे च । की किरौ किरः । ती: तिरौ तिरः । गीः गिरौ गिरः । इत्यादि । इरभावे । कृः क्रौ क्रः । कृम् कृन्, इत्यादि । इति । ऋदन्ताः । ऋत्कार्य ऌकारेऽपि । विदा ऋफिडादित्वात् लत्वे । विदलौ । ङसिङसोर्विदुल् । इति लृदन्ताः । क्लृकारैकदेशस्याऽनुकरणे । क्लः । क्लौ । क्लः । इत्यादि । इति दन्ताः । अतिः । हे अतिहे । इत्येदन्ताः ॥ आ रायो व्यञ्जने ॥ २ । १ । ५ ॥ तदतत्सम्बन्धिनि स्यादौ । स्वरान्ताः पुल्लिङ्गाः ॥ १३ ॥ Page #27 -------------------------------------------------------------------------- ________________ राः। रायौ । राभ्याम् । रासु । हे राः। एवं सुराः । अतिराः । इत्यैदन्ताः॥ ओत औः॥१।४।७४ ॥ घुटि । | गौः । गावौ । गावः । विहितविशेषणाद् ओकारविधानसामर्थ्याच चित्रगवः । द्यौः। द्यावौ । द्यावः । प्रियद्यौः । लुना तेर्विचि गुणे, लौः। ओतः किम् । चित्रगुः, इत्यत्र नौत्वम् ॥ आ अम् शसोऽता॥१।४।७५ ॥ ओतः । गाम् । | मुगाम् । गाः । द्याम् । स्यादावित्येव । अचिनवम् । इत्योदन्ताः । सुनौः । सुनावौ । सुनावः । इत्यादि । इत्यौदन्ताः॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपे तवृदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ताः पुल्लिङ्गाः॥ SACRACHCOMGANGACANCIECRUAROSA ॥ अथ स्वरान्ताः स्त्रीलिङ्गनः॥ ॥ दीर्घड्याविति से कि पद्मा ॥ ॥औता॥१।४।२०॥ आबन्तस्य स्वसम्बन्धिना सह एकारः। पद्मे । स्वसम्बन्धिना किम् । बहुखद्वौ ॥ टौस्येत् ॥१।४ । १९॥ आवन्तस्य स्वसम्बन्धिनि । पद्मया ॥ आपो ङितां यै यास् यास्याम् ।। १।४। १७॥ यथासङ्ख्य म् । पद्मायै । पद्मायाः २ । पद्मयोः २ । पद्मायाम् । एदापः ॥१।४। ४२॥ आमन्त्र्यार्थे सिना सह । हे पद्मे । एवं मालाशालाबहुखट्वामभृतयः । नित्यदिदित्यादिना इस्वे । हे अम्ब । हे मियाम्ब । द्विस्वरग्रहणादिह न । हे अम्बाडे ॥ सर्वादेर्डस्पूर्वाः॥१।४।१८ ॥ आवन्तस्य जितां ये यास् यास् यामः स्युः । सर्वस्यै । सर्वस्याः २१ सर्वस्याम् । द्वितीयस्यै । द्वितीयायै । तत्सम्बन्धिविज्ञानानेह । पियसायै । कर्मधारये, दक्षिण नि । पद्मया ॥ आपोन्ना किम् । बहुख ख्यम् । पद्मायै प Page #28 -------------------------------------------------------------------------- ________________ हेमप्रभा. केचित्तु कन्यापतये प्रभावकन्यापतये पुरुषाय श्रुतिस्मृत्यादयः । द्वेरले मात्र MEROLARSHASEACHELOR पूर्वस्यै । बहुव्रीहौ तु । दक्षिणपूर्वायै । इत्यादि । जरा जरसो जरे, इत्यादि । अतिजरे इत्यादौ विभक्तरापा व्यवधानान ॥ स्वरान्ताः जरस् । शसादौ पृतनायाः पृदिति केचित् । पृतः पृतनाः, इखादि । नासिका । सादौ । नसानसा । इत्यादि । पक्षे घुटि स्त्रीच पद्मावत् । निशा । शसि ।मासनिशा इत्यन्तस्य लुकि । निशः। घुटस्तृतीयः। निज्भ्याम् । मुपि जस्य प्रथमे सस्य शत्वे लिगाः तस्य छखे निच्छु । घुटस्तृतीय इत्यस्याप्यसिद्धत्वाचजः कगमिति न गत्वम् । कश्चित्तु निड्म्याम् । निभिः । निट्सु । नित्सु । इत्याह । तीर्थपा विश्वपावत् । मतिः॥ स्त्रियां ङितां वा दै दास् दास् दाम् ॥१।४।२८ ॥ इदुदन्तात् । मत्यै । मतये । मत्याः । मतेः २ । मत्याम् । मतौ । अन्यसम्बन्धिनोऽपि भवति । कन्यापत्यै कन्यापतये पुरुषाय | | स्त्रियै वा । अत्र समासार्थस्य पुरुषलेऽपि पतिशब्दस्य खीसमस्त्येव । केचित्तु कन्यापतये पुरुषायेत्येवाहुः । कश्चित्तु पुरुपविशेषणमेवेच्छति । एवं बुद्धिश्रुतिस्मृत्यादयः । द्वेरखे सत्याप् । द्वे २ । द्वाभ्याम् ३॥ त्रिचतुरस्तिमृचतम स्यादौ ॥२।१।१॥ स्त्रियाम् । इति तिस्रादेशे ॥ तोर: स्वरेऽनि ॥२।१।२॥ तिमृचतसस्थस्य स्यादौ । सर्वापवादः । तिस्रः२। तिमृभिः। तिसृभ्यः। तिमृणाम् । तिसृषु । अन्यसम्बन्धिन्यपि । पियास्तिस्रोऽस्य प्रियतिसा । पियतिसौ । पियास्त्रयः पियाणि त्रीणि वा यस्याः सा पियत्रितिवत् । अत्र त्रिशब्दस्य खियामवर्तनात् । आमि पियत्रीणाम् । वियत्रयाणामित्यन्ये अनीति किम् । तिसृणाम् । प्रियतिसगी कुले । अत्र रादेशस्य परत्वानोऽन्तः । पूर्व न स्यात् । देवी देव्यौ इत्यादि । एवं नद्यादयः । लक्ष्मीः । अयन्तत्वान सेल । एवमवोतन्यादयः । “अवीतन्त्रीतरीलक्ष्मीधीश्रीहीणामुदाहृतः । स्त्रीलिङ्गानाममीषां तु सिलोपो न कदाचन ॥१॥ ग्रामण्ये स्त्रियै । अत्र निसस्त्रीवाभावान दायादेशः। अतिकुमारये इसादौ स्त्रीदत इति वर्णविषित्वेन स्थानिवद्भावान दिदादेशः। धीः। धियो । इत्यादि । एवं श्रीहीप्रभृतयः । स्त्री । त्रियौ । इत्यादि । अतिखिम् । अतिखियम् । स्त्रियमिच्छति स्त्रीवाचरतीति वा ली। स्त्रियम् । खियः। अत्र धातुत्वानित्यमियादेशः । स्वीगामित्यत्र अस्त्रिया इति निर्देशेन खीदाश्रितेन कार्येगेयुव्यत्वादिवाधकल्प यत्वादिबाधकल्प-10/॥१४॥ Page #29 -------------------------------------------------------------------------- ________________ । SHRIRR*****BHASHASTARA नानाम् । स्त्रीषु । श्री। श्रियो । श्रियै । श्रिये । अतिश्रियै । अतिथिये । स्त्रियै नराय वा । प्रवृत्तिनिमित्तैक्ये सति लिङ्गान्तरविशिष्टार्थानभिधायकत्वं नित्यस्त्रीत्वमिति मते प्रकृष्टा धीर्यस्य यस्या वा प्रधीः । प्रकृष्टा धीरिति विग्रहे वा लक्ष्मीवत । अमि शसि च प्रध्यम् । प्रध्यः। पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यत्रीत्वमिति मते तु प्रकृष्ट ध्यायतीति विग्रहेऽपि लक्ष्मीवन मुष्ठुधीर्यस्या यस्य वा, शोभना धीः सुधीरिति वा विग्रहे सुधीरुभयमतेऽपि श्रीवत् । सुष्टु ध्यायतीति विग्रहे परमते श्रीवत् । पूर्वमते तु नीवत् । ग्रामणी पुंवत् । ग्रामनयनं पुंधर्म उत्सर्गतः॥ स्त्रियाम् ॥३।२।६९॥ शस्तुनस्तृच । निर्निमित्तत्वात पञ्चक्रोष्ट्र इत्यत्र न तृनिवृत्तिः॥ स्त्रियां नृतोऽ स्वस्रादेर्डी ।।२।४।१॥ क्रोष्टी देवीवत । इतीदन्ताः । रज्जुतनुधेन्वादयो मतिवत् । इत्युदन्ताः॥ भ्रूः श्रीवत् ॥ भ्रूश्नोः ॥२।१।५३ ॥ उवर्णस्य संयोगात परस्य स्वरादौ प्रत्यये उव् स्यात् । भ्रुवौ । भ्रवः ।हे भूः। हे सुभ्र इसादौ स्वीपर्यायत्वाङि कृते इस्वो भविष्यति । भ्रवाः । भ्रवः । भ्रूणाम् । भ्रुवाम् । खलपू: पुंवत् । पुनर्भूः । हे पुनर्भु । पुनर्बम् ॥ कवगैकस्वरवति ॥२।३। ७॥ उत्तरपदे पूर्वपदस्थाद्रप्रवर्णात् परस्य उत्तरपदान्तस्य नागमस्य स्यादेश्च नकारस्य ण: स्यात् । न चेत पक्कसम्बन्धी । पुनर्भणाम् । वर्षाभूः । भेक्यां पुनर्नवायां स्त्री । हे वर्षाभु । वर्षाभूर्ददुरे पुमान् । भेकजातौ नित्यस्त्रीत्वाभावात । हे वर्षाभूः । वर्षांभ्वौ । स्वयम्भूः पुंवत् । वधूजम्ब्वादयो देवीवत् । स्वसा । " स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः॥१॥ स्वसारौ । स्वसारः । मातापितृवत् । शसि मातृः । राः पुंवत् । घौर्गोवत् । नौग्लौंवत् ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थवादिगुणोपेतद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपो गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ताः स्त्रीलिङ्गाः ।। Page #30 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ १५ ॥ ॥ अथ स्वरान्ता नपुंसकलिङ्गाः ॥ ॥ अतः स्यमोऽम् ॥ १ । ४ । ५७ ॥ नपुंसकस्य । कुलम् २ । हे कुल । अत्रामादेशे सति यदेतः स्यमोरिति लुक् । तत्सम्बन्धिविज्ञानाभेह । भियकुलः पुमान् । अमोऽकारोऽतिजरसमित्याद्यर्यः । अतः किम् । पयः अम्ग्रहणमुत रार्थम् ॥ औरीः ॥ १ । ४ । ५६ ॥ नपुंसकस्य । कुले २ ॥ नपुंसकस्य शिः ॥ १ । ४ । ५५ ।। जस्शसोः । शकार इत् ।। स्वराच्छौ ॥ १ । ४ । ६६ ॥ नपुंसकात् नोऽन्तः स्यात् ॥ नि दीर्घः ॥ १ । ४ । ८५ ॥ शेषघुट्परे ने परे स्वरस्य दीर्घः । कुलानि २ । शेषं देववत् । एवं धनवनादयः ॥ पञ्चतोऽन्यादेरनेकतरस्य दः ॥ १ । ४ । ५८ ॥ नपुंसकस्य स्ममोः । अन्यत् । अन्यद् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् । एकतरम् । सम्बन्धिविज्ञानात् प्रियान्यम् । सर्वादेरित्येव । अन्यं नाम किश्चित् । अतिजरम् । अतिजरसम् । सनिपातन्यायस्यानित्यत्वाज्जरस् || जरसो वा ॥ १ । ४ । ६० ॥ नपुंसकस्य स्यमोर्लुप् । अतिजर: २ । अतिजरसी । अतिजरे २ । शौ परत्वाज्जरस् || घुटां प्राकू ।। १ । ४ । ६६ ।। स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ घुद्भ्य एव प्राग्नोऽन्तः स्यात् । बहुवचनं जातिपरिग्रहार्थम् । तेन काष्ठतसि ॥ न्स्महतोः ॥ १ । ४ । ८६ ॥ न्सन्तस्य महतव स्वरस्य शेषे घुटि दीर्घः स्यात् । अतिजरांसि अतिजराणि २ शेषं पुंवत् । हृदयम् । हृदये २ । हृदयानि । हन्दि । हृदयानि । उदानि । उदकानि । उद्नेत्यादि । आसनस्यान्तलुकि । आसानि । आसनानि । आस्ना । आस्यशब्दस्यासनादेश इति केचित् ॥ क्लीं ॥ २ । ४ । ९७ ॥ स्वरान्तस्य ह्रस्वः । विश्वपम् ॥ अनतो लुप् ॥ १ । ४ । ५९ ॥ नपुंसकस्य स्वमोः । लुप्करणं स्थानिवद्भावनिषेधार्थम् । तेन यत् तदित्यादि । प्रियत्रि ॥ नामिनो लुगू वा ॥ १ । ४ । ६१ ॥ नपुंसकस्य स्यमोः । प्रियतिट || अनाम् स्वरे नोऽन्तः ।। १ । ४ । ६४ ॥ नाम्यन्तस्य नपुंसकस्य स्यादौ । प्रिय स्वरान्ताः नपुंसकलिङ्गाः ।। १५ ।। Page #31 -------------------------------------------------------------------------- ________________ तिसृणी । मियतिसृणि ॥ वान्यतः पुमांष्टादौ स्वरे ॥ १ । ४ । ६२ ॥ नाम्यन्तो नपुंसकः । प्रियतिस्त्रा । प्रियतिसृणा । प्रियतिसृणाम् । शब्दा द्विविधाः । दध्यादिवत् केचित्स्वतो लिङ्गभाजः । परे गुणक्रियादिप्रवृत्तिनिमित्ताः । पटुचिकीवदयस्तु विशेष्यानुरूपलिङ्गभाजः । वारि । हे वारे । हे वारि । ग्रामणि । ग्रामण्या । ग्रामणिना । ग्रामण्याम् । ग्रामणीनाम् । एवं सुधिमध्यादयः । मरि । एकदेशविकृतस्यानन्यत्वादात्वे | मराभ्याम् । परीणाम् । मराणाम् इति केचित् ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥। १ । ४ । ६३ ॥ नाम्यन्तस्य नपुंसकस्य टादौ स्वरे । दना । विशेषविधानात्परोऽपि नागमोऽनादेशेन बाध्यते । प्रियदना नरेण । नात्र कच् । समासान्तविधेरनिसत्वात् । अस्थि । सक्थि । अक्षि । मधु । त्रपु । पटु । पटवे । पटुने । शसादौ सानुशब्दस्य स्नूनि सानूनि इति केचित् । भियकोष्टु । प्रियक्रोष्ट्रा । प्रिय'क्रोष्टुना । अतिसु । अतिगवा । अतिगुना । एवं प्रसूनुप्रभृतयः । कर्तृ । हे कर्त्तः । हे कर्तृ । कर्त्रा । कर्तृणा ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ता नपुंसकलिङ्गाः ॥ ॥ अथ व्यञ्जनान्ताः पुल्लिङ्गाः ॥ ॥ चजः कगम् ॥ २ । १ । ८६ ।। घुटि प्रत्यये पदान्ते च तचासत्परे स्यादिविधौ च पूर्वस्मिन् । घुटस्तृतीय इति गत्वे विरामे वा इति कत्वे सुवाक् । सुवागू | सुवाचौ । सुवाक्षु । कषयोः सः ॥ अश्वोऽनचयाम् ॥ ४ । २ । ४६ ॥ एवोपान्त्यनकारस्य लुक् किति ङिति च । अनर्थायामिति किम् । अशिवोऽतिथिः ॥ अचः ॥ १ । ४ । ६९ ।। Page #32 -------------------------------------------------------------------------- ________________ देमप्रभा. ॥१६॥ व्यञ्जना' न्ताः पुल्लिङ्गाः धुरन्तस्यानांतोस्तदतत्सम्बन्धिघुटि परे घुटः पागनोजतः स्यात् ॥ युजश्च कुच्चो नो ॥२।११७१॥ पदान्ते | |मकर्षणाचतीति विग्रहे किपि प्राइ । नामिति जत्वे पायौ। अच्च् प्राग्दीर्घश्च ॥२।१।१०४॥ णिक्यघुड्वर्जिते यकारादौ स्वरादौ च प्रत्यये । पाचः । पाचा । प्रारभ्याम् । प्राक्षु । हे माङ् । एवं प्रत्यछ । पूर्वोत्तरपदयोः पूर्व कार्ये कृते पश्चात् सन्धिकार्यम् । प्रतीचः । अन्वाचयशिष्टत्वाद् दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृषच्चः। अच्-इति लुतनकारस्याचतेस्रहणात् पूजायां चादेशो न ॥ उदच उदीच् ॥२।१।१०३॥ णिक्यघुड्वर्जे यकारादौ स्वरादौ च । उदीचः । उदग्भ्याम् ॥ सहसमः सधिसमि ॥३।२।१२३॥ किबन्तेऽश्चतौ परे । सहाश्वतीति सध्यूछ । समञ्चतीति सम्यङ् । समीचः॥ तिरसस्तियति ॥३।२ । १२४ ॥ किबन्तेऽञ्चतौ परे । तिर्यङ् । तिर्यश्चौ । अकारादाविति किम । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् । अमुमश्चतीति विग्रहे अदस् अञ्च् इति स्थिते ॥ सर्वादिविष्वग्देवाडूडद्रिः क्व्य चौ॥३।२।१२२ ॥ अन्तः। अदद्यङ् ॥ वाद्रौ ॥२।१।४३ ॥ अन्तेऽदसो दस्य मः॥ मादुवर्णोऽनु ॥२ ।।१।४७ ।। अदसो वर्णमात्रस्य आसन्नः । द्वावत्र दकारौ तत्र मविकल्पे चातूरूप्यम् । अदमुयङ् । अमुमुयङ् । अमु बङ् । अदमुयौ । शसि अदमुईचः । अदमुपरभ्याम् । विश्वयङ् । देवद्यङ् । अर्चायां तु नलुगभावे अच इति नोऽ |न्तो न । शसादौ पाश्चः । पाश्चा । पाङ्भ्याम् । पार्छ । पाच । इत्यादि । एवं प्रसञ्चादयः । क्रुश्वेः किपि क्रुश्च ॥ इति सौत्रनिर्देशानलुगभावो निपात्यते । क्रुङ् । क्रुश्चौ । क्रुश्चः॥ संयोगस्यादौ स्कोर्लुक् ॥२।१।८८॥ धुटि । प्रत्यये पदान्ते च ॥ यजसृजमृजराजभ्राजभ्रस्जब्रश्चपरिव्राजः शः षः ॥२।१।८७॥ एषां चजोर्धातोः शस्य च धुटि प्रत्यये पदान्ते च षः स्यात् । मूलं वृश्वति मूलवृट् २ । मूलवृश्चौ । मूलड्त्सु । मूलबुट्स । देवेट् २ । उपयत् २ । विनन्तत्वान वृत् । तीर्थसृट् २ । मृट् २ । सम्राट् २। भ्राट् २ । भृट् २ । भृज्जौ । परिव्राट् २॥युज्रोऽसमासे ॥१।४।७१॥ धुडन्तस्य धुटि परे धुटामाग् नोन्तः। युनक्तीति युङ् । युञ्जौ । युजः । असमासे किम् । अश्वयुक् । ऋदि ॥ १०॥ Page #33 -------------------------------------------------------------------------- ________________ N RACCORRECEKARAUCCCCESAK निर्देशः किम् । युजिंच समाषावित्यस्य माभूत् । युज्यते इति युक् । युजौ । युजः। विभ्राक् । विभ्राग्भ्याम् । नात्र पः राजसहिचरितस्यैव तत्र ग्रहणात् ।। ऋत्विदिश्श्स्पृ श्स्रज्दधृषुष्णिहो मः॥२।१।६९॥ पदान्ते । ऋतौ यजतीति ऋत्विर । ऋत्विजौ ॥.वसुराटोः॥३।२।८१॥ उत्तरपदयोर्विश्वस्य दीर्घः । विश्वाराट् । विश्वराजौ। रात्सः ॥२।१।९०॥ पदस्य संयोगान्तस्य रात्सस्यैव लुक् । इति नियमात् ऊर्छ । ऊर्ग । ऊर्जी । मरुत् । मरुतौ । प्रादुदितः॥१।४।७० ॥ धुडन्तस्य घुटि परे धुटा प्राक् स्वरात्परो नोऽन्तः स्यात् । इति नागमे म्स्महतोरिति दीर्घ महान् । अत्र पदस्येत्यस्यासिद्धबागलुग्न । महान्तौ । हे महन् । महतः ॥ अभ्वादेरत्वस: सौ॥१। ४।९० ॥ शेषे दीर्घः। भवान् । भवन्तौ । हे भवन् । एवं गोमान् । अभ्वादेः किम् । पिण्डग्रः । गोमन्तमिच्छति क्यानि किए गोमान् । अर्थवत्परिभाषया सिद्धेऽभ्वादेरित्युक्तिरनिनस्मिनग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति, इति ज्ञापनार्था । खरणाः। शत्मत्ययान्तानां दीर्घाभावो विशेषः । पचन् । भवन् । महन् ॥ अन्तो नो लुक्॥४।२।९४ ॥ दुव्युक्तजक्षपञ्चतः परस्य शितोऽवितः । इति नलुकि, ददत् । दधत् । जक्षत् । जाग्रत् । दरिद्रत बासत् । चकासत् । 'दीध्यत् । वेव्यत्' इत्यपि केचित् । दधिमत् । दधिमद् । दधिमथौ । इत्यादि । त्यदादीनामादेर इत्यत्वे ॥ लुगस्यादेत्यपदे ॥२।१।११३ ॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । अपदे इति किम् । दण्डानम् । इसकारलुकि ॥ त: सौ सः ॥२।१।४२॥ त्यदादीनां स्वसम्बन्धिनि । स्यः । त्यौ । त्ये। शेषं सर्व|वद । सम्बन्धिविज्ञानान्नेह । भियत्यद् पुमान् । सः। तौ । ते । यः। यौ। ये । एषः । एतौ । एते । त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते ॥२।१।३३ ॥ अन्वादेशे । कस्यचिद्वस्तुनः किश्चित्क्रियादिकं विधातुं कथितस्य तेनान्येन वा शब्देन पुनरन्यद्विधातुं कयनमन्वादेशः । एतकं साघुमावश्यकमध्यापयायो एनमेव सूत्राणि । अत्र 'साकोऽप्यादेशः। | उधिष्टमेतदध्ययनमयो एनदनुजानीत । एतेन रानिपीताथो एनेनाहरप्यधीतम् । एतयोः शीलं शोभनमयो एनयोर्महती UMANGAROUGUSK Page #34 -------------------------------------------------------------------------- ________________ हेमप्रभा. व्यञ्जना न्ताः पुल्लिङ्गाः कीर्तिः। सर्वाणि शास्त्राणि ज्ञातवन्तावेतो अथो एनयोस्तिष्ठतो न्यः पूजाहः । अवृत्त्यन्त इति किम्, अथो परमैतं पश्य । अन्तग्रहणं किम् । एनच्छूितकः । अत्रार्थात् प्रकरणाद्वापेक्ष्ये निर्माते समासोऽन्वादेशश्च । द्वितीयाटौसीति किम् । एते मेधाविनो विनीता अथो एते शास्त्रस्य पात्रम् । एतस्मै सूत्रं देहि अयो एतस्मै अनुयोगमपि देहि । अभ्युदयनिःश्रेयसपदमेतच्छासनमयो एतस्मै नमो भगवते । अन्वादेश इत्येव । जिनदत्तमध्यापय एतं च गुरुदत्तम् । “ईषदर्थे क्रियायोगे| मर्यादाभिविधौ च यः । एतमा डिन्तं विद्यात् ॥ गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ।। २।१।७७॥धात्ववयवस्य पदान्ते । बोधतीति भुद्, भुत् । बुधौ । बुधः । मुभ्याम् । राजा । राजानौ ॥ नामव्ये ॥२।१।९२ ॥ नाम्नो नस्य लुक् पदान्ते । हे राजन् । अस्मादेव ज्ञापकात् स्यादिलुकि स्थानिवद्भावेन विभक्यन्तत्वादधातुविभक्तीत्यादिना नामसंज्ञाया न निषेधः । तेन राजपुरुष इति सिद्धम् । राज्ञः । राशा । राजभ्याम् । राशि । राननि । यज्वा ॥ न वमन्तसंयोगात् ॥२।१।१११॥ परस्यानोऽकारस्य लुक् । यज्वनः। आत्मा । आत्मनः । प्रतिदिवा ॥ भ्वादेर्नामिनो दीर्घोऊlञ्जने ॥२।१।६३ ॥ असद्विधौ स्वरादेशस्य लोपस्य स्थानिबद्भावप्रतिषेधात् । प्रतिदीन्नः । भ्वादेरिति किम् । चतुर्भिः। र्वोदिसम्बन्धिविशेषणं किम्, दिग्नः । दिव्ना । नामिनो भ्वादिसम्बन्धिविशेषणं किम् । दधिव्रज्या । प्रत्यासत्या तस्यैवेति विशेषणाद् ग्रामणिव्रज्या ॥ इन्हनपूषार्यम्णः शिस्योः ॥ १।४। ८७ ॥ इनन्तस्य हनादीनां च खरस्य शौ शेषे सावेव च परे दीर्घः । दण्डी । दण्डिनौ । तपस्वी । वाग्मी । वृत्रहा । वृत्रहणौ । हे वृत्रहन् ॥ हनो हो नः ॥२।१।११२ ॥ हनो घि ॥२।३।९४ ॥ हन्तेनों पि निमित्तकार्यिणोरन्तरे सति णो न स्यात् । नन्नः । वृत्रहभ्याम् । पहिरपरिभाषया इस्वस्य तः पित्कृति इति न स्यात् । दृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ ॥ श्वनयुवन्मघोनो जीस्याचघुस्वरे व उः ॥२।१।१०३ ॥ सस्वर वा वानौ । शुनः। युवा । यज्वा ॥ न वमन्तसंयोगविद्यञ्जने ॥ २ दसम्बन्धिविशेषणं Page #35 -------------------------------------------------------------------------- ________________ KASAMAKAKIRCRACKI यूनः । मघवा । मघोनः। नकारान्तनिर्देशाद् गोष्ठधेन । युवतीः। मघवतः। पश्य । अर्थवद्ग्रहणादिह न भवति । तत्त्वहवना । अर्वा । अर्वाणौ । केचित्तु अर्वा अर्वन्तावित्यादि ॥ पथिन्मथिन्नुभुक्षा सौ ॥ १।४।७६ ॥ एषां नान्तानामन्तस्य सौ परे आः स्यात् ॥ एः॥१।४ । ७७॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आः स्यात् ।। थो न्यू ॥ १।४।७८ ॥ पथिमथोर्नान्तयोस्थस्य घुटि परे न्यू स्यात् । पन्थाः।हे पन्थाः । नात्र सिलुक् वर्णविधौ स्थानिवद्भावनिषेधात् । पन्थानौ । नकारान्तनिर्देशानेह । पन्थानमिच्छति पथी। पथ्यौ ॥ इन्डीस्वरे लुक् ॥१। ४। ७९ ॥ पथ्यादीनां स्यामघुट्स्वरादौ च स्यादौ परे इन लुक् । पथः । पथा । अभेदनिर्देशः सर्वांदेशार्थः । मन्थाः। मन्थानौ । मथः। मथा । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षः । इतिष्णेति जस्शसोर्लपि पञ्च २। पञ्चभिः ॥ सङ्ख्यानां र्णाम् ॥१॥४॥३३॥ आमो नाम् । पञ्चानाम् । पञ्चम् । एवं सप्तादयः । मियपश्चादयो राजवत् । प्रियपच्वः॥ वाष्टन आः स्यादौ॥१।४। ५२ ॥ तदतत्सम्बन्धिनि ॥ अष्ट और्जसूशसो ॥१।४ । ५३॥ खसम्बन्धिनोः अष्ट इति कृतात्वस्याष्टनो निर्देशः॥ अष्टौ २ । अष्ट २ । अष्टाभिः । अष्टमिः । अष्टभ्यः। अष्टाभ्यः २ । अष्टानाम् । अष्टसु । अष्टासु । । परमाष्टौ । परमाष्ट । प्रियाष्टाः । पियाष्टा । पियाष्टा । पियाष्टानौ । इत्यादि । केचित्तु जम्शसोय॑ञ्जनादौ चात्वमिच्छन्ति ॥ अपः॥१।४।८८ ॥ खरस्य शेषे घुटि दीर्घः स्यात् । स्वाप । खापौ । हे स्वप् ॥ अपोऽभे ॥२।१।४॥ स्यादौ । स्वद्भ्याम् । तुण्डिभमाचष्टे तुण्ढिप् । तुण्डिभौ । एवं । गए । गर्दभौ । गम्भ्याम् ॥ अयमियं पुस्त्रियोः सौ ॥२।१।३८ ॥ त्यदामिदमः स्वसम्बन्धिनि । अयम् । परमायम् । साकोऽप्येवम् । त्यदामिति किम् । अतीदम् ना स्त्री वा ॥दो मः स्यादौ ॥२।१।३९॥ त्यदामिदमः । इमौ २। इमे । इमम् । इमकम् । त्यदामित्येव । मियेदमौ ॥ इदमः ॥२।१।३४॥ त्यदादेरिदमो द्वितीयाटौसि परे अन्यादेशे एनत् स्यादवृत्त्यन्ते । एनम् । एनौ । एनान् । एनेन । एनयोः २॥ अव्यञ्जने ॥२।१।३५॥ त्यदादे NG Page #36 -------------------------------------------------------------------------- ________________ हेमप्रभा . ॥। १८ ।। रिदमः स्यादावन्वादेशेऽवत्यन्ते । आभ्याम् । एषु । अनक् इति वचनात् साकोऽपि विधिः ॥ टौस्यनः ॥ २ । १ । ३७ ॥ त्यदामनक इदमः । अनेन । अनक इति किम् । इमकेन । अनक् ।। २ । १ । ३६ ॥ त्यदादेव्यञ्जनादौ स्यादौ परे अक्वर्ज इदमत् स्यात् । आभ्याम् | इदमदसोऽक्येव ॥ १ । ४ | ३ ॥ आत्परस्य भिस ऐस् । इमकैः । नियमः किम् । एभिः । परमैभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । एषु ॥ किमः कस्तसादौ च ।। २ । १ । ४० ॥ त्यदाम् स्यादौ । साकोऽपि । कः । कौ । के । शेषं सर्ववत् । त्यदामित्येव । प्रियकिम् । मो नो स्वोश्च ।। २ । १ । ६७ ॥ भ्वादेः पदान्ते स चासन् परे । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशान्भ्याम् । एवं । प्रदान् । प्रतान् । परिक्लान् । नस्यासत्वादत्र नलोपो न ॥ वाः शेषे ॥ १ । ४ । ८२ ।। घुटि परेऽनडुच्चतुरोरुतः । चत्वारः । प्रियचत्षाः । चतुरः । चतुर्णाम् ॥ अरोः सुपि रः ॥ १ । ३ । ५७ ।। एव रस्य । चतुर्षु ॥ उतोऽनडुच्चतुरो वः ॥ १ । ४ । ८१ ।। सम्बोधने सौ । हे प्रियचत्वः । दिव औः सौ ॥ २ । १ । ११७ ॥ सुद्यौः । सुदिवौ । हे सुद्यौः ॥ उः पदान्तेऽनूत् ॥ २ । १ । ११८ ॥ दिवः । सुद्युभ्याम् | अन्नूत् किम् | शुभवति । द्यौकामिः । अनुनासिके च च्छ्ः शूद इति वक्ष्यमाणेन च्छस्य शत्वे तस्य षत्वे डत्वे टत्वे च शब्दप्राट् । शब्दमाड् । शब्दप्राशौ । एवं विश् । तादृग् । तादृशौ । एवं सृदिश् सदृश्घृतस्पृशादयः ॥ नशो वा ॥ २ । १ । ७० ॥ पदान्ते गः । जीवनक् २ | जीवनट् २ । • जीवनशौ ॥ सजुषः ॥ २ । १ । ७३ ॥ रुः स्यात् पदान्ते ॥ पदान्ते ॥ २ । १ । ६४ ॥ भ्वादेव वदनमिनो दीर्घः । सह जुषते इति सजूः । सजुषौ ॥ णषमसत्परे स्थादिविधौ च ॥ २ । १ । ६० ॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं वा असिद्धं द्रष्टव्यम् । एतत्सूत्रनिर्दिष्टयोषयोः परे पे णोऽसन् । णपशास्त्रं वा ॥ इति षत्वस्यासिद्धत्वात् पिपठीः । पिपठिषौ । पिपठीःषु । पिपठीष्णु । दघृण २ । दधृषौ । रत्नमुट् २ । रत्नमुषौ । एवं प्रियषट् । षट् । षड्भिः । षण्णाम् । चिकीर्षतीति चिकीः । चिकीर्षौ व्यञ्जनान्ताः पुल्लिङ्गाः ॥ १८ ॥ Page #37 -------------------------------------------------------------------------- ________________ चण किंवन्तधातोरग्रहणात् ! मास पुमन् । पुंसः । घुभ्याम् ३ । पुस SECREAMSASARAGALCHURNA | चिकीर्षु । विषक्षतीति विवक् । कत्वस्यासत्त्वाद संयोगान्तलोपः। तट २ । तक्षौ । ण्यन्तात् किपि तु । तक् २। पवं, गोरद गोरक । दिधक् । पिपक् । सुपीः । पिसौ । मुवः। मृतसौ । विद्वान् । विद्वांसौ । हे विद्वन् ॥ क्वसुष्मतौ च ॥ २।१।१०५॥ अणिक्यघुटि यखरे प्रत्यये । विदुषः ॥ स्रंसध्वंस्कस्सनडहो दः॥२।१।६८॥ पदान्ते स चासन् परे स्यादिविधौ च । विद्वद्भ्याम् । कस्सिति द्विःसकारपाठः किम् । विद्वान् । इदं च दत्वं येन नामाप्तिन्यायेन रुत्वत्त्वयोरेव बापकं संयोगान्तलोपे पुनः प्राप्से चापासे चारभ्यते इति न तस्य बाधकम् । एवं सेदिवान् । सेदिवांसौ | । निमित्ताभावे नैमित्तिकस्याभाव इति नितिः। सेदुषः । सेदिवद्भ्याम् । मुहिनस्तीति महिन् । नात्र दीर्घः स्महतोरिला साहचर्येण शुद्धकिंवन्तधातोरग्रहणात् । सुहिंसौ । ध्वद् २ । ध्वसौ । सत् २ ॥ पुंसोः पुमन्स् ॥१।४। ७३ ॥ सदतत्सम्बन्धिनि धुटि । पुमाम् । पुमांसौ । हे पुमन् । पुंसः । युभ्याम् ३ । पुंसु । नात्र पत्त्वं । मस्थानिकानुस्वागद । श्रेयान् । श्रेयांसम् । हे श्रेषन् । उशना । उशनसौ ॥ वोशनसो नश्चामन्त्र्ये सौ ॥१।४।८०॥ लुक् । हे उशनन् । हे उशम । हे उशनः । एवमनेहा । हे अनेहः । पुरुर्दशा । हे पुरुदंशः । बेधाः । वेषसौ २। हे वेषः । सुषः। सुबसौ २ । पिण्डग्रः। पिण्डग्रसौ २॥ अदसो दः सेस्तु डौः ॥२।१४३॥ त्या सौ सः । असौ । असकौ । हे असौ । असकौ । हे असौ । हे असकौ । त्यदामिति किम् । अत्यदाः॥ असुको वाकि॥२ ।१।४४॥ त्यदां सावदसः। असुकः।हे अमुक ॥ मोऽवर्णस्य ॥२।१।४५॥ त्यदादेरदसो दः । मादुव ोज्नु । अमू २ ॥ बहुवेरीः॥२।१।४९ ॥ अदसोमः परस्य । अमी । अवम् । अमून् ॥ प्रागिनात् ॥२। १। ४८ ॥ अदसोमः परस्य वर्णस्योवर्णः । ममुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमष्य । अमुयोः २ । अमीषाम् । अमुष्मिन् । अमीषु । असको २ । अमुकौ । अमुके । अमुकैः । इत्यादि ॥ अनहुरः सौ ॥ १।४ । ७२ ॥ तदतत्सम्बन्धिनि धुडन्तस्य धुटः प्राग नोऽन्तः । अनड्वान् । नागमविधानसमान दः १४।८० ॥ SECREESLRECRUICINESHGARANAS - Page #38 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ १९ ॥ । अनड्वाहौ २ । हे अनड्वन् । अनदुद्भ्याम् ३ । अमत्सु । हो धुट्पदान्ते ॥ २ । १ । ८२ ॥ दः । लिट् । लिड् । लिद्भ्याम् । एवं पर्णघुट्ममुखाः ॥ भ्वादेर्दादेर्घः ॥ २ । १ । ८३ ।। हो घुटि प्रत्यये पदान्ते च । गोधुक् २ | गोदुहौ । गोधुधु । भ्वादेः किम् । दामलिट् २ || मुहगुहष्णुहष्णिहो वा ।। २ । १ । ८४ ॥ हो घो घुटि प्रत्यये पदान्ते च । लुक् २ । म्रुद्र् २ । मुहौ । ध्रुक् २ । ध्रुट् २ | नुक् २ | स्नुट् २ | स्नुहौ । कि. २ । स्निट् २ । उष्णिग् २ । उष्णिहौ । उष्णिग्भ्याम् ३ ॥ I ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्परामतिष्ठित गीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्य श्रीविजयने मिनूरिविरचितायां हेमप्रभायां व्यञ्जनान्ताः पुल्लिङ्गाः ॥ ॥ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ वाच्च्त्वचादयः प्राग्वत् । स्रक् । स्रग् । स्रजौ । स्वजः । आद्वेर इत्यत्वे आदित्यापि स्या । त्ये । त्याः । सर्वा शब्दवत् । सा । या । एषा । एताम् । अन्वादेशे, एनाम् । समित् २ | समिधौ । सुपर्वा सुपर्वाणौ । ' मघा अप्कृत्तिका बहौ' । आपः । अपः । अद्भिः । ककुप् । ककुभैौ । इयम् । इमे । इमाः । इमाम् । एनाम् । अनया । आभ्याम् । आभिः । अस्यै । अत्र परत्वात्पूर्वमदादेशे पश्चात् डम् । अस्याः । अनयोः । आसाम् । अस्याम् । आसु । का। के । काः । चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः । पदान्ते इति दीर्घे, गीः । गिरौ । गीर्भ्याम् । गीर्षु । एवं पुधुरादयः । द्यौः । पुंवत् । दिक् २ । दिशौ । दृक् २ । दृशौ । प्राह । मातृड् । मातृषौ । । व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ १९ ॥ Page #39 -------------------------------------------------------------------------- ________________ BHABHI आशीः । षत्वस्यासत्त्वाद्रुत्वम् । आशिषौ । असौ । अमू । अमू। अमूम् । अमुया । अभूभ्याम् । अमूभिः । अमुष्यै । अमुष्याः । अमुयोः । अमूषाम् । अमुष्याम् । अमूपु॥ नहाहोर्धतौ ॥२।१।०६॥ हो धुटि प्रत्यये पदान्ते च । उपानत् । उपानही । उपानद्भ्याम् ॥ .. ॥ इति श्रीतपोगाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थखादिगुणोपेत दिचन्द्रापरनामवृदिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्रशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां व्यञ्जनान्ताः स्त्रीलिङ्गाः॥ प्राधि । प्रत्यक् । प्रतीचा गोची । सुवल् । मुबलता वा स्यात् । मुबलाबाजि । अन्ये तु जना ॥ अथ व्यञ्जनान्ता नपुंसकलिङ्गाः॥ पाक् । प्राची। पाश्चि । प्रत्यक् । प्रतीची। प्रत्यश्चि । एवं सम्यगादयः। गवाक् । गोअक् । गोक । पूजायां गवाङ् । गोअङ् । गोङ् । गवानी । मोअञ्ची । गोची । गोची । सुवल् । सुवल्गी ॥ लो वा ॥१।४।६७ ॥ रलाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग नोऽन्तो वा स्यात् । सुवति । सुवलिग । असृक् । असूजी । असृजि । असानि । अस्ना । असृजा । उई २ । ऊर्जी । ऊर्जि । ऊर्जि । बहूर्जि-। बहूर्जि। अन्ये तु ऊर्जादौ नरजानां निसं संयोग बहशम्दे तु रनजानां वा संयोगमिच्छन्ति । जगत् । जगती । जगन्ति ॥ अवर्णादशोऽन्तो वातुरीयोः ॥२।१।११५ ॥ अकार उचारणार्थः । तुदत् । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । अश्न इति किम् । क्रीणत् । क्रीणती ॥श्यशयः॥२।१।११६ ॥ ईस्योरतुरन्तो नित्यम् । दीव्यन्ती। पचन्ती। भवत् । भवन्ती । महद । महती । महान्ति । यन्ति । यकानि । प्रकृन्ति । शकानि । ददद् ३ । Page #40 -------------------------------------------------------------------------- ________________ PROGRAM ता ॥२०॥ नपुंसकलिकाः SUSSEHAUSTRALIA ददती॥शी वा॥४।२।९५॥ व्युक्तजक्षपञ्चतः परस्यान्तो नो लुक् । ददन्ति । ददति । जक्षन्ति । जक्षति । एवं जाप्रदादि । त्यद् । अमतो लुबिति खुम्विधानाबालम् । तद् । यद् । एतद् । अन्वादेशे एनत् इत्यादि । बेभिद् । वेमिदी। शावल्लोपस्य स्थानिवत्त्वेनाधुडन्तखान नोऽन्तः । स्वराच्छावित्यपि न खविधौ स्थानिवत्वामाप्तेः । बेभिदि । एवं चेच्छित् । अहः । अही । अहनी । अहानि । अहा । अहोभ्याम् । अहि । अहनि । अहःसु । हे अहः। ब्रह्म । ब्रह्मणी । ब्रह्माणि ॥ क्लीवे वा ॥२।१।९३ ॥ आमन्व्ये नाम्नो नो लुक् । हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । बहुतहाणि । बहुपूषाणि । बहर्यमाणि । स्वप् । खपी॥नि वा ॥१॥ ४८९॥ अपः नागमे पूर्वस्वरस्य धुटि वा दीर्घः। स्वाम्पि ! स्वम्पि । एवमत्या । बहुप् । इदम् । इमे इमानि । इदम् । एन । इत्यादि । किम् । के । कानि । वाः। वारी । वारि । वारा । वााम् । चलारि । विमलद्यु । विमलदिवी । वृत्त्यन्तोऽसषे इति पदखनिषेधादुत्वं न । धनुः । धनुषी । धनूंषि । धनुर्ध्याम् । चक्षुः । चक्षुषी । चभृषि । हविः । हविषी । हवींषि । पिपठी। पिपठिषी । पिपठिषि । पयः । पयसी । पयांसि । एवं वचःप्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि । अदः । अम् । अनि । शेषं पुंवत् । वनडुत् २ । स्वनडुही । स्वनइवांहि । काष्ठतट् २ । काष्ठतक्षी २ । काष्ठतति २ । काष्ठतड्भ्याम् ३॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेत द्विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविमशाखीयतपोगच्छाचार्यश्रीविजयनेमिसरिविरचितायां हेमप्रभायां व्यञ्जनान्ता नपुंसकलिङ्गाः॥ S ARSHRS564959 ॥२०॥ Page #41 -------------------------------------------------------------------------- ________________ C URRECORRECX ॥ अथ युष्मदस्मत्मक्रिया ॥ ॥तयोरलिङ्गत्वम् ॥ ॥ त्वमहं सिना प्राक्चाकः ॥२।१।१२॥ युष्मदस्मदोर्यथासङ्ख्यं तदतत्सम्बन्धिना । त्वम् । अ. हम् । अतित्वम् । अत्यहम् । प्राक् चाक इति किम् । त्वकम् । अहकम् । अन्तरकत्वादकि सति तम्मध्यपतितन्यायेन साकोप्यादेशः स्यात् ।। मन्तस्य युवावौ इयोः ॥२।१।१०। युष्मदस्मदोः स्यादौ ॥ अमौ मः॥२।१।१६ ॥ युष्मदस्मद्भ्याम् । अकार उच्चारणार्थः । युष्मदस्मदोः॥२।१।६॥ व्यञ्जनादी तदतत्सम्बन्धिनि स्यादौ आ: स्यात् । युवाम् २ । आवाम् २ ॥ यूयं वयं जसा ॥२।१ । १३ ॥ युष्मदस्मदोः प्राक् चाकः । यूयम् । वयम् । पाक चाक इत्येव । यूयकम् । वयकम् ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२।१।११॥ स्यादौ युष्मदस्मदोमन्तस्य । त्वाम् । माम् । अन्तरङ्गत्वात् स्यादिद्वारेणैव सिद्धे, प्रत्ययोत्तरपदग्रहणमन्तरङ्गानपि विधीन् बहिरङ्गापि लुब्बाधते इति ज्ञापनार्थम् । तेन तत् इत्यादि सिद्धम् ॥ शसो नः ॥२।१।१७॥ युष्मदस्मद्भ्यां परस्य । युष्मान । अस्मान् ।। टायोसि यः॥२।१।७॥ युष्मदस्मदोः । त्वया । मया । युवाभ्याम् ३ । आवाभ्याम् ३ । युष्माभिः । अस्माभिः॥ तुभ्यं मह्यं ङया ॥२।१।१४ ॥ युष्मदस्मदोः । तुभ्यम् । मह्यम् । प्राक् चाक इत्येव । तुभ्यकम् । माकम् ॥ अभ्यं भ्यसः ॥२।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीबहुवचनस्य ॥ शेष लुम् ॥ २१॥८॥आत्वयत्वनिमित्तेतरस्यादी युष्मदस्मदोरन्तस्य लुकू स्यात् । युष्मभ्यम् । अस्मभ्यम् । शेषे किम् । त्वयि । मयि ॥ उसेश्चाद् ॥२।१।१६॥ युष्मदस्मद्भ्यां परस्य पञ्चमीभ्यसः । त्वद् । मद् । युष्मद् । अस्मद् ॥ तव मम सा॥२।१।१५॥ युष्मदस्मदो। तव । मम । माक् चाक इत्येव । तवक । ममक । युवयोः । आ Page #42 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ २१ ॥ वयोः २ ॥ आम आकम् ॥ २ । १ । २० ॥ युष्मदस्मद्भ्यां परस्य । युष्माकम् । अस्माकम् | त्वयि । मयि । यु• मासु । अस्मासु । युष्मानस्मान् वाचष्टे युष्मयतेरस्मयतेश्च किपि युष्म् अस्म् इति मान्तत्वे एकदेशविकृतन्यायेन सौ त्वम् । अहम् । युषाम् २ । असाम् २ | यूयम् । वयम् । युषाम् । असाम् । युषान् । असान् । युष्या । अस्या । युषाभ्याम् ३ । असाभ्याम् ३ । युषाभिः । असाभिः । तुभ्यम् । मह्यम् ॥ मोर्वा ॥ २ । १ । ४ ॥ शेषे स्यादौ युष्मदस्मदोर्लुक् । युषभ्यम् । असभ्यम् । युषत् । युष्मत् । तव । मम । युष्योः । अस्योः । युषाकम् । युष्माकम् । असाकम् । अस्माकम् । युष्यि । अस्यि । युषासु । असासु । त्वां मां वातिक्रान्तः अतित्वम् । अत्यहम् | अवित्वाम् ३ । अतिमास् ३ । अतिथूयम् । अतिवयम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् ३ । अतिमाभ्याम् ३ । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमहम् । अतित्वभ्यम् । अतिपभ्यम् । अतित्वत् २ । अतिमत् २ । अतितव । अतिमम । अतित्वयोः २ । अतिमयोः २ । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वा । अतिमासु । युवामावां वातिक्रान्तः अतित्वम् । असहम् । अतियुवाम् ३ । असावाम् ३ । अतियूयम् । अतिवयम् । अतियुवान् | अत्यावान् । अतियूयम् । अतिवयम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । अतितुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्यम् । अतित्युक्त् २ । अत्यावत् २ । अतितव । अतिमम । अतियुचयोः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवा । अत्यावासु । युष्पानस्मान्वातिक्रान्तः । अतित्वम् । अत्यहम् । अतियुष्मान् ३ । अत्यस्मान् ३ । अतियूयम् । अतिवयम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् । अतियुष्माभिः । अत्यस्माभिः ॥ अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् २ । अत्यस्मत् २ । अतितव । अतिमम । अतियुष्मयोः २ । जसरमपोः २ । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । युष्मद स्मत्प्र क्रिया ॥ २१ ॥ Page #43 -------------------------------------------------------------------------- ________________ अतियुष्मासु । अत्यस्मासु ॥ पदाधुग्विभक्त्यैकवाक्ये वनसौ बहुत्वे ॥२।१।२१॥ युष्मदस्मदोः । अन्वादेशे नित्यं विधानादिह विकल्पः । धर्मो वो रक्षतु । धर्मो नो रक्षतु । युष्मानस्मान् वा । तपो वो दीयते । तपो नो दीयते । युष्मभ्यमस्मभ्यं वा । शीलं व खम् । शीलं ना खम् । युष्माकमस्माकं वा । पदादिति किम् । युष्मान् धर्मो रक्षतु । द्वितीया चतुर्थीषष्ठ्येति किम् । ज्ञाने यूयं तिष्ठत । एकवाक्ये इति किम् । एकस्मिन् पदे निमित्तानिमित्तिनो वे वाक्यान्तरे च मामृत् । अतियुष्मान् पश्यति । ओदनं पचत युष्माकं भविष्यति । एकवाक्पग्रहणात्सामर्थ्याभावेऽपि । इति स्म नः पिता कथयति । बहुत्वे इति वचनम् अपवादविषयेऽपि कचिदुत्सर्गः प्रवर्त्तते इति न्यायानुसारेण यथा क्यविषये ध्यण् । पूर्व छपवादा अभिनिविशन्ते पश्चादुत्सर्गाः, प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते इति न्यायेन वानावादिविषयेऽ स्यापवृत्तौ सिदायां बहुत्वे इति वचनं न्यायानुवादकम् । विभक्तिग्रहणं युक्स्यादिवचननिवृत्त्यर्थम् । तेन ज्ञाने युवां तिष्ठय इत्यत्र वाम् न । युग्बहुत्वे इति सिद्धे विभक्तित्रहणमुत्तरार्थ इति वा ॥ द्वित्त्वे वानौ ॥२॥१॥ २२॥ पदात परयोयुष्मदस्मदोर्युग्विभक्त्यैकवाक्ये । धर्मो वा धर्मो नौ आवां चा रक्षतु । एवं चतुर्थीपष्ठीभ्यामपि । युवा वा रक्षतु ॥ उसा ते मे॥२।१।२३ ॥ पदात्परयोयुष्मदष्मदस्मदोरेकवाक्ये । धर्मस्ते दीयते । तुभ्यं मह्यं वा । धर्मस्ते स्वम् । धर्मों में स्वम् । तव मम वा ॥ अमा त्वा मा ॥२।१।२४॥ वा पदात् परयोयुष्मदस्मदोरेकवाक्ये । धर्मस्त्वा त्वां वा पातु । धर्मो मा मां वा पातु ॥ असदिवामन्त्र्य पूर्णम् ॥२।१ । २५ ॥ युष्मदस्मद्भ्यां पदम् । जनः, 'जनौ, जनाः, वा, खाम् , युवाम् , युष्मान्, वा पातु धर्मः। पूर्वमिति किम् । मयैतत् सर्वमाख्यातं युष्माकं मुनिपुंगवाः । व्यवहितेऽप्यत्र पूर्वशब्दः । तेन चैत्र धर्मों वोऽयो रक्षतु इत्यत्र सपूर्चादिति विकल्पो न ॥ जविशेष्य वामन्ये ॥२॥ १।२६ ।। युष्मदस्मद्भ्यां पूर्वमामन्यमसत् विशेषणे । जिना शरण्या युष्यान्वो वा शरणं प्रपद्ये । अन्धादेशेऽपि । सिदा क्षीणाष्टकर्माणोऽयो सिद्धाः शरण्या युष्मान वो वा शरण माये । जसिति किस् । साधी सुविहित पोऽयो शर इति वचन भकल्प चापवादात्सर्गः मवर्तते सायप्रणासापानवित्तिनोति रक्षतु । द्वितीया Page #44 -------------------------------------------------------------------------- ________________ मिममा. युष्मद्स्मत्मक्रिया ॥२२॥ ECRECICIRCUSKANGANAGAR Kा प्रपद्ये । विशेष्यमिति किम् । शरण्या साघवो युष्मान् शरणं प्रपये । आमन्त्र्ये इति किम् । आचार्या युष्मान् भरण्याः भाशरणं प्रपद्ये । सामर्थ्यात् तद्विशेषणभूते इत्येव । आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये । एकाधिकरणयोर्विशेष्यवि शेषणभावः॥ नान्यत् ।।२।१।२७ ॥ युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये विशेषणे परेऽसदिव न स्यात् । साधो मुविहित त्वा शरणं प्रपद्ये । साधू मुविहितौ वां शरणं प्रपद्ये ॥ पादाद्योः ॥२।१ ।२८॥ पदात् परयो युष्मदस्मदोर्वस्नसादिर्न । "धीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः॥१॥" द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम् । पादायोः किम् । “पान्तु वो देशनाकालें जैनेन्द्रा दशनांशवः भवकूपपतज्जन्तुजातोद्धरणरज्जवः ॥१॥" चाहहवैवयोगे ॥२।१।२९॥ पदात् परयोयुष्मदस्मदोर्न वनसादिः । ज्ञानं युष्मांश्च रक्षतु । एवम्, अह-ह-वा-एचैरप्युदाहायम् । योगग्रहणं साक्षाद्योगपतिपत्त्यर्थम् । तेन ज्ञानं च शीलं च मे स्वमित्यादि सिद्धम् ॥ दृश्यर्थंश्चिन्तायाम् ॥२।१।३०॥धातुभिर्योगे युष्मदस्मदोर्वनसादिन । जनो युष्मान् संहश्यागतः । जतो युवा समीक्ष्यागतः । जनो मामपेक्षते । भक्तस्तव रूपं निध्यायति । दृश्यर्थैरिति किम् । जनो वो मन्यते । चिन्तायामिति किम् । जनो वः पश्यति ॥ नित्यमन्वादेशे ॥२।१।३१॥ पदाद परयोयुष्मदस्मदोर्युग्विभक्त्या वनसादिः। यूयं विनीतास्तदो गुरवो मानयन्ति । इत्यादि ॥ सपूर्वात प्रथमान्तावा ॥२।१ । ३२॥ पदात् परयोर्युप्मदस्मदोरन्वादेशे वस्त्रसादयः । यूयं विनीतास्तद्गुरवो वो युष्माम् वा मानयन्ति । इत्यादि । गम्येऽप्यन्वादेशे भवति । ग्रामे कम्बलो वो युष्माकं वा स्वमथो । विद्यमानपूर्वादिति किम् । पटो युष्माकं स्वम् अथो वा कम्बलः स्वम् ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजपसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपे तवृदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविनशाखीयसपोगाचार्यश्रीविजयनेमिमूरिविरचितायां हेमप्रभायां युष्मदस्मत्मकरणम् ॥ 4599359255 Page #45 -------------------------------------------------------------------------- ________________ ॥ अथाव्ययानि ॥ 1 ॥ स्वरादयोऽव्ययम् ॥ १ । १ । ३० ॥ स्वर् । अन्तर् । सनुतर् । पुनर् । मातर् । सायम् । नक्तम् । अंस्तम् । दिवा | दोषा । ह्यस् । श्वस् । कम् । शम् । योस् । १५ । मयस् । विहायसा । रोदसी । ओम् । भूस् । २० । T भ्रुवस् । स्वस्ति । समया । निकषा । अन्तरा । २५ । पुरा । बहिस् । अवस् । अधस् । असाम्प्रतम् । ३० ॥ अद्धा । ऋतम् । सत्यम् । इद्धा | सुधा । ३५ । मृषा । वृथा । मिथ्या । मियो । मिथु । ४० । मिथस । मिधुस् । मिथुनम् । अनिशम् । मुहुस् । ४५ । अभीक्ष्णम् । मङ्क्षु । झटिति । उच्चैस् । नीचैस् । ५० । शनैस् । अवश्यम् । सामि । साचि । विष्वक् । ५५ । अन्वक् । ताजक् । द्राक् । स्राक् । ऋधक् । ६० | पृथक् । धिक् । हिरुक् । ज्योक् । मनाक् । ६५ । ईषत् । ज्योषम् । जोषम् । तूष्णीम् । कामम् । ७० । निकामम् । प्रकामम् । अरम् । वरम् । परम् । ७५ । आरात् । तिरस् । मनस् । नमस् । भूयस् । ८० । प्रायस् । प्रबाहु । प्रबाहुक् । प्रबाहुकम् । आर्य । ८५ । हलम् । आर्यहलम् । स्वयम् । अलम् । कु । ९० । बलवत् । अतीव । सुष्ठु । दुष्ठु । ऋते । ९५ । सपदि । साक्षात् । सन् । प्रशान् । सनात् । १०० । सनत् । सना । नाना । विना । क्षमा । १०५ । आशु । सहसा । युगपत् । उपांशु । पुरतस् । ११० । पुरम् । पुरस्तात् । शश्वत् । कुवित् । आविस | मादुस | ११६ । इति स्वरादयः । बहुवचनमाकृतिगणार्थम् । स्वरादयः स्वार्थस्य वाचका न तु चादिपदं श्रोतकाः । अन्वर्थसंज्ञेयम् ॥ “ सदृशं त्रिषु लङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यनव्येति तदव्ययम् " ॥ अन्वर्थाश्रयणेन च तदन्तविज्ञानात् परमोच्चैरित्यादावप्यव्ययसंज्ञा ॥ चादयोऽसत्त्वे ॥ १ । १ | ३१ ॥ अव्ययानि स्युः । निपाता इत्यपि पूर्वेषाम् । सत्त्वं लिङ्गसङ्ख्यावत् द्रव्यम् । इदं तदिसादिसर्वनामव्यपदेश्यं विशेष्यमिति यावत् । असत्त्वे इति किम् । चः समुच्चये । च । अह । इ । वा । एवं। एवम् । नूनम् । शश्वत् । स् Page #46 -------------------------------------------------------------------------- ________________ हेमप्रभा . ॥ २३ ॥ I पत् । कूपत् । कुवित् । नेत् । चेत् । नचेत् । चण । कच्चित् । यत्र । नह । नहि । हन्त । मार्किस् । नकिस् । मा । माङ् । न । नञ् । वाव । त्वाव । न्वाव । चावत् । त्वावत् । म्वावत् । त्वै । तुवै । न्वै । नुवै । रै । वै । श्रौषट् । वौषट् । वषट् । वट् । वाट् | वेट् । पाट् । प्याट् । फट् । हुंफट् । छंवट् । अध? । आत् । स्वधा । स्वाहा । अलम् । चन । हि । अथ । ओम् । अथो । नो । नोहि । भोस् । भगोस् । अघोस् । अघो । हंहो । हो । अहो । आहो । उताहो । हा । ही | हे | है | हये | अयि । अये । अइहे | अंग | रे | अरे । अवे । मनु । शुकम् । सुकम् । तुकम् । हिकम् । नहिकम् । कंम् । हुम् । कुम् । उञ् । सुञ् । कम् । हम् । किम् । हिम् | अद् । कद् | यद् । तद् । इद् । चिद् | हिंदू । खिद् । उत । बत । इव । तु । नु । यच्च । कच्चन । किमुत । किल । किंकिल । किंखित् । उदस्वित् | आहोस्वित् । अहह । नहवै । नवै | नवा । अन्यत् । अन्यत्र । शप् । शब् । अथ । किम् । विषु । पट् । पशु । खलु । यदि नाम । यदुत । प्रत्युत । यदा । जातु । यदि । यथा कथा च । यथा । तथा । पुद् । द्य । पुरा । यावत् । तावत् । दिष्ट्या | मर्या । आम । नाम । स्म । इतिह | सह | अमा | समम् । सत्रा | साकम् । सार्धम् । ईम् । सीम् । कीम् । आम् । आस् । इति । अव । अड | अट । बाह्या । अनुषक् । खोस् | अ | आ | इ | ई | उ | ऊ ऋ ऋ । लृ । लृ । ए | ऐ । ओ । औ । प्रादयः । इति चादयः । बहुवचनमाकृतिगणार्थम् ॥ अधणतस्वाद्याशसः ॥ १ । १ । ३२ ॥ एतदन्वं नामाव्ययम् । देवा अर्जुनतोऽभवन् । ततः । तत्र । इह । क । कदा । एतर्हि । अधुना । इदानीम् । सद्यः । अद्य । परेद्यवि । पूर्वेद्युः । उभबेद्युः । परुत् । परारि । ऐषमः । कर्हि । यथा । कथम् । पश्चधा । एकधा । ऐकध्यम् । द्वैधम् । द्वेधा । पश्चकृलः । द्विः । सकृत् । बहुधा । प्राक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन १ अघोऽर्थे अव्ययानि ॥ २३ ॥ Page #47 -------------------------------------------------------------------------- ________________ । द्वितीया करोति क्षेत्रम् । शुल्लीकरोति । अग्निसात् सम्पद्यते । देवत्रा करोति । बहुशः । अर्धणिति किम् । पथि द्वैधानि । आशस इति किम् । पचत्तिरूपम् ॥ विभक्तिथमम्बतसाथाभाः ॥ १ । १ । ३३ ॥ अव्ययम् । अहंयुः । शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः । अथा । तथा । कथम् । अहम् | शुभम् । कृतम् । पर्याप्तम् । २ । येन । तेन । चिरेण । अन्तरेण । ३ ! ते | मे | चिरात्य । अह्नाय । ४ । चिरात् । अकस्मात् । ५ । चिरस्य । अन्योन्यस्य । मम । ६ । एकपदे । अग्रे । भगे । माहणे । हेतौ । रात्रौ । वेलायाम् । मात्रायाम् । ७ । अस्ति | नास्ति । असि । अस्मि । वियते । भवति । एहि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु । पूर्यते । स्यात् । आस । आह । वर्त्तते । न वर्त्तते । याति । न याति । पश्य । पश्यत । आदह । आदङ्क । आतङ्क ॥ वत्तस्याम् ॥। १ । १ । ३४ ॥ एतदन्तमभ्ययम् । बससिसाहचर्याचद्धितस्याम्रो ग्रहणम् । मुनिचत्तम् । पीलुमूलतो विद्योतते विद्युत् | उच्चैस्तराम् ॥ क्त्वा तुमम् ।। १ । १ । ३५ ॥ एतदन्वमव्ययम् । कृला । प्रकृत्य । कर्तुम् । क्त्वातुम्साहचर्यादमित्युत्सृष्टानुचन्धयोर्णप्रणमोर्ग्रहणम् । यावज्जीवमात् । स्वादुंकारं भुङ्क्ते ॥ गत्तिः ॥ १ । १ । ३६ ।। अव्ययम् । अदःकृत्य । अत्रान्ययत्वात्सो न ॥ अव्ययस्य ॥ ३ । २ ॥ ७ ॥ स्वादेर्लुप् । स्वसम्बन्धिविज्ञानानेह । अत्युचैसौ ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितमीतार्थत्वादिगुणोपेत द्विचन्द्रापरनाम्वृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविप्रशाखीयत्तपो गच्छाचार्य श्रीविजयने मिसूरिविरचितायां हेमप्रभायामव्ययप्रकरणम् ॥ Page #48 -------------------------------------------------------------------------- ________________ इमप्रभा. सीप्रत्ययाः ARTHASH ॥ अथ स्त्रीप्रत्ययाः॥ ॥स्त्रियां वृतोऽस्वस्रादे8॥२४।१॥राज्ञी । की । स्वस्रादिषु तिमृचतस्रोः पाठः सनिपातन्यायानित्यत्वज्ञापनार्थः। तेनातिदध्न्या या सा इत्यादि सिद्धचति ।। अधातूददितः ॥२॥४॥ २॥ नाम्नः स्त्रियां डीः । वती। पचन्ती। अतिभवती । अधात्विति किम् । मुकन् ।। अञ्चः ॥२॥४॥३॥ अञ्चन्तानाम्नः स्त्रियां कीः । माची । प्रतीची ॥णस्वराघोषानो रश्च ॥२।४।४॥ नाम्नः स्त्रियां की। वन इति वन् कनिए अवनिपामविशेषेण ग्रहणम् ण, अवावरी । अवावेति केचित् । धीवरी । मेरुदृश्वरी । विहितविशेषणात् शर्वरी । नान्तत्वादेव कीः सिद्धो नियमार्थ रविधानार्थं च वचनम् । णस्वराघोषादिति किम् । सहयुध्वा ॥ वा बहुबीहेः ॥२ । ४ । ५॥णस्वराघोषाद विहितो यो बन् तदन्तात् स्त्रियां ङी रश्चान्तादेशः। प्रियावावरी । मियावावा स्त्री । वा पाद: । २।४।६॥ बहुव्रीहस्तनिमित्तकपाच्छब्दात् स्त्रियां ङीर्वा । द्विपदी । द्विपाद् । पादमाचष्टे पाद् त्रयः पादोऽस्यात्रिपादिखत्र तनिमित्तकत्वाभावान ॥ऊनः॥२।४।७॥ बहुव्रीहे. स्त्रियां ङी। कुण्डोधी। अनो वेति विकल्प प्राप्ते वचनम् । समासान्तविधौ ऊध्न् इत्यादेशे डीः सिद्धयति किन्तु पञ्चभिः कुण्डोनीभिः क्रीत इत्यत्रेकणि तल्लुपि च पञ्चकुण्डोध्न् इति प्रकृतेः सौ पञ्चकुण्डोदिति स्यात् पञ्चकुण्डोघेति चेष्यते ॥ अशिशोः॥२४॥ ८॥ बहुव्रीहे स्त्रियां डीः। अशिश्वी ॥ संख्यादेहायनाद वयसि ।।२।४।९॥ बहुव्रीहे. स्त्रियां ङीः॥ अस्य यां लुक्॥२।४ ।८६॥ द्विहायनी॥ चतुस्नेह्ययनस्य वयसि ॥२।३।७४ ॥ नो णः स्यात् । त्रिहायणी । चतुर्हायणी। वयसोन्यत्र, त्रिहायना, चतुर्हायना, शाला । कालकृता प्राणिनां शरीरावस्था वयः ॥ दाम्नः॥२।४ । १०॥ सङ्ख्यादेबीहेः स्त्रियां कीः॥ द्विदाम्नी । अनो वा इति विकल्पापवादः॥ अनी वा ॥२।४।११॥ बहुव्रीहेखियां RRRRRRRRRRRRIA RAMER wi॥२४॥ Page #49 -------------------------------------------------------------------------- ________________ ङीः । उत्तरत्रोपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः । बहुराज्ञ्यौ । बहुराजानौ । बहुराजे ॥ नान्नि ॥ २ । ४ । १२ ।। अनन्ताद् बहुव्रीहेः स्त्रियां नित्यं ङीः । अधिराशी नाम ग्रामः । अयमपि उपान्त्यलोपिन एव विधिः ॥ नोपान्त्यवतः ॥ २ । ४ । १३ ॥ अनन्वाद्बहुव्रीहेः स्त्रियां ङीः । सर्वापवादः । सुपर्वा । बहुव्रीहेरित्येव । अतिपर्वणी । नात्र रः । अव्युत्पत्तिपक्षाश्रयणात् ॥ मनः ॥ २ । ४ । १४ ॥ नाम्नः खियां ङीर्न । सीमा । सीमानौ । अनिनाभिति न्यायेनातिमहिमेत्यादावपि ङीप्रतिषेधः । बहुव्रीहेरिति निवृत्तं योगविभागात् ॥ ताभ्यां वापू डित् ॥ २ । ४ । १५ ॥ मन्नन्तादनन्ताच बहुव्रीहेः स्त्रियां वाप् स च डित् । सीमे । सीमानौ । सुपर्ने । सुपर्वाणो ॥ अजादेः ॥ २ । ४ । १६ ।। तस्यैव स्त्रियामाप् । बाधकबाधनार्थमनकारायै च वचनम् । अजा । बाला । ज्येष्ठा । पूर्वापहाणा । अपरापहाणा | त्रिफला | क्रुश्वा । तस्यैवेति किम् । पश्चाजी । अत एव ज्ञापकात् स्त्रीमकरणे तदन्तादपि भवति । तेन परमाजा । अतिभवतीत्यादि भवति ॥ ऋचि पादः पात्पदे ।। २ । ४ । १७ ।। आवन्तस्य कृतपाद्भावपादस्य ऋच्यर्थे स्त्रियां पात्पदेति निपात्यते । त्रिपात् । त्रिपदा । ऋचि किम् । द्विपदी । द्विपाद् ॥ आत् ॥ २ । ४ । १८ ॥ नाम्नः स्त्रियामाप् । । खट्वा । या । सा ॥ इच्चापुंसोऽनित्क्याप्परे ॥ २ । ४ । १०७ ।। विहितस्यापो ह्रस्वो वा । खविका । खट्वा । खट्वाका । अपुंस इति किम् । सर्विका । निद्वर्जनं किम् । दुर्गका । आवेव परो यस्मादिति किम् । अतिभयस्वट्वाका । विहितस्येति किम् | अखद्विका । अत्र नित्यमिखम् । कचि तु रूपत्रयम् ॥ स्वज्ञाजभस्त्राघातुत्ययकात् ॥ २ । ४ | १०८ ॥ आपोऽनित्क्याप्परे इव । स्विका स्वका ज्ञातिः । ज्ञातिधनाख्यायामसर्वादित्वादको ऽभावे कः । आत्मीयायां तु. नित्यमित्वम् । निःस्विका । निःस्वका । ज्ञिका । शका । अजिका २ । भखग्रहणं स्त्रीपुंससाधारणार्थम् । अभविका २ । आर्यिका २ । चटकिका २ । धातुसवर्जनात् सुनयिका । सुपाकिका । इहत्यिका । वहपत्यिका । इत्यत्र न त्वमत्ययः । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् । शुष्किकेत्यत्र कस्यासत्त्वान्न विकल्पः ॥ द्वेपसूतपुत्रवृन्दारकस्य ॥ २ । ४ । Page #50 -------------------------------------------------------------------------- ________________ हेमप्रभा . ॥ २५ ॥ १०९ ॥ अनित्क्याप्परे वा इः । द्विके २ । एषका । एषिका । कृतपत्खनिर्देशा नेह । एतिके । एतिकाः । साहचर्यात् सदेरेव ग्रहणान्नेह । इच्छतीति एषिका । सूतिका । सूतका । पुत्रिका । पुत्रका । अत एव निर्देशात् ङन्यभावः । वृन्दारिका । वृन्दारका । आप्परे इति किम् । अनेषका । अद्वके ॥ वौ वार्तिका ॥ २ । ४ । ११० ।। वेत्वं निपासते । वर्त्तिका २ । वेरन्यत्र वर्त्तिका ।। अस्यायत्तत्क्षिपकादीनाम् ।। २ । ४ । १११ ।। अनित्क्याप्परे इः । वेति निवृत्तम् पृथग्योगात् । कारिका । अनिदिति पर्युदासात् शका । यदादिवर्जनं किम् । यका । सका । क्षिपका | बहुवचनमाकृतिगणार्थम् ॥ नरिका मामिका || २ | ४ | ११२ ॥ इत्वं निपात्यते । कस्याप्रत्ययसम्बन्धित्वात् पूर्वेणाप्राप्ते वचनम् ॥ तारकावर्णकाष्टकाज्योतिस्तान्तवपितृदेवत्ये ।। २ । ४ । ११३ ॥ निपात्यन्ते । अन्यत्र तारिका, वर्णिका, अष्टिका खारी ॥ गौरादिभ्यो मुख्यान्ङीः ॥ २ । ४ । १९ ॥ खियाम् । मुख्यादित्यधिकारोऽयम् । गौरी । शबली । अनड्वाही । अनडही । बहुवचनमाकृतिगणार्थम् । मुख्यादिति किम् । बहुनदा भूमिः ॥ मत्यस्यस्य यः ॥ २ । ४ । ८७ ॥ ङयां लुक् । मत्सी । कथं मात्सी । ङिनिमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् ॥ व्यञ्जनात्तद्धितस्य ॥ २ । ४ । ८८ ।। यो उन्यां लुक् । मनुषी । तद्धितस्येति किम् । वैश्यी ॥ अणञेये कण्नञ्चटिताम् ॥ २ । ४ । २० ॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां ङीः । औपगवी । औत्सी । शिलेयी । सौपर्णेयी । आक्षिकी। स्त्रैणी । पौंस्त्री । जानुदनी । साहचर्येण प्रत्ययग्रहणादागमटितो न भवति । पठिता विद्या । स्वनंघयीत्यादौ तु धातोष्टित्त्वस्यानन्यार्थत्वाद् भवति । मुख्यादिति किम् । बहुकुरुचरा नगरी ॥ वयस्यनन्त्ये ॥ २ । ४ । २१ ॥ अदन्तान्नाम्नः स्त्रियां ङीः । कुमारी । तरुणी । अनन्त्य इति किम् । वृद्धा । द्विवर्षेत्यादौ त्वर्थाद् वयो गम्यते ॥ द्विगोः समाहारात् ।। २ । ४ । २२ || अदन्तानाम्नः स्त्रियां ङीः । पञ्चपूली । दशराजी । त्रिफलेत्यजादौ ॥ " पात्रादिवर्जितादन्तोचरपदः समाहारे । द्विगुरभावन्तान्तो वान्यस्तु सर्वो नपुंसकः " ॥ १ ॥ परिमाणात्तद्धितलुक्यविस्ताचितकम्बल्यात् ॥ २ । ४ । २३ ॥ द्विगोरद स्त्री प्रत्ययाः ॥ २५ ॥ Page #51 -------------------------------------------------------------------------- ________________ CONCATEGORIGANGRASANGACANCIANX न्तात् स्त्रियां कीः। द्विकुडवी । द्विपली । “ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्या बाबा तु सर्वतः" ॥१॥परिमाणादिति किम् । पशाश्वा । तद्धितलुकीति किम् । दिपण्या। विस्तादिवर्जनात् द्विबिस्ता। याचिता । द्विकम्बल्या ॥ काण्डात्प्रमाणादक्षेत्रे॥२४।२४ ॥ द्विगोस्तद्धितलुकि खियां कीः । द्विकाण्डी रज्जुः । प्रमाणादिति किम् । द्विकाण्डा शाटी। द्विकाण्डीत्यपि केचित् । अक्षेत्रे इति किम् । द्विकाण्डा क्षेत्रभक्तिः। अक्षेव इति द्विगविशेषणं किम् । द्विकाण्डी वढवा ॥ पुरुषाबा ॥२॥४॥ २५॥ प्रमाणवाचिनो दिगोः स्त्रियां कीः । द्विपुरुषी द्विपुरुषा परिखा । तद्धितलुकीत्येव । पञ्चपुरुषी॥ रेवतरोहिणाढ़े ॥२॥४॥ २६ ॥ स्त्रियां कीः॥ रेवती । रोहिणी । रेवतीरमण इत्यत्र रेवच्छब्दोऽस्ति । रोहिणी, कटुरोहिणीत्यत्र प्रकृसन्तरम् ॥ नीलात्प्राण्योषध्यो। ॥२।४ । २७॥ स्त्रियां डीः । नीली गौः। नीली ओषधिः । अन्यत्र नीला शाटी ॥क्ताच नाम्नि वा ॥२॥ ।४।२८ ॥ नीलात् स्त्रियां की। नीली । नीला । प्रवृद्धविलूनी । प्रवृद्धविलूना ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ॥२।४।२९॥ त्रियां कीर्नान्नि । केवली नाम ज्योतिः । मामकीत्यादि । मामकग्रहणस्य नियमार्थत्वात् । मामिका वृद्धिरिखत्र अलक्षणोऽपि छीन । नाम्नीति किम् । केवला ॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात्पक्कावपनस्थूलाकृत्रिमामनकृष्णायसीरिरंसुश्रोणिकेशपाशे ॥२ । ४ । ३०॥ खियां नाम्नि की: स्यात् । भाजी पका चेत् भाजान्या । गोणी आवपनम् । गोणान्या । नागी स्थूला । नागान्या । स्थली अकृत्रिमा । स्थलान्या । कुण्डी अमत्रम् । कुण्डान्या । काली कृष्णा । कालान्या । कुशी आयसी । कुशान्या । कामुकी रिरंसुः । कामुकान्या । कटी श्रोणिः । कटान्या । कबरी केशपाशः। कवरान्या । जातौ तु नाग्येव तस्याः स्थौल्याभावात् । अमृते जारजः कुण्ड इति जातिवचनात् कुण्डशब्दात् जातिलक्षणो कीर्भवत्येव । जानपदशन्दादपि दृचाविच्छत्यन्यः । जानपदी वृत्तिः । अन्यत्र जानपदा मदिरा ।। नवा शोणादेः॥२।४।१ ॥ त्रियां Page #52 -------------------------------------------------------------------------- ________________ हेमप्रभा . ।। २६ ।। ङीः । शोणी । शोणा । बही । बहुः । गुणवचनात्तूत्तरेणैव भविष्यति । त्रन्नो । वृत्रहा । चन्द्रभागानयाम् । चन्द्रभागी चन्द्रभागा | अन्यत्र चन्द्रभागा ॥ इतोऽत्यर्थात् ॥ २ । ४ । ३२ ॥ नान्नः स्त्रियां ङीर्वा । भूमी । भूमिः । अत्यर्थादिति किम् । कृतिः । अजननिः ॥ पद्धतेः ॥ २ । ४ । ३३ ॥ खियां ङीर्वा । पद्धती । पद्धतिः । चयर्थ आरम्भः ॥ शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ स्त्रियां ङीव । शक्ती । शक्तिः । शस्त्रे किम् । शक्तिः सामर्थ्यम् ॥ स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ।। नाम्नः खियां की। पट्वी । पटुः । गुणाद् द्रव्यवृत्तेः प्रत्ययः । खरात् किम् । पाण्डुर्भूमिः । उत इति किम् । श्वेता । गुणादिति किम् । आखुः । अखरोरिति किम् । खरुः । “सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयवाक्रियाजच सोऽसत्त्वप्रकृतिर्गुणः ॥ १ ॥ पूर्वार्धेन जातिर्गुणो न । आधेयश्चाक्रियाजश्चेत्यनेनोत्पाद्य वैकस्वभावस्य कर्मणो व्यवच्छेदः । अन्त्येन तु द्रव्यव्यवच्छेदः । केचित्तु द्रव्याहृतिनित्यानिसजातिमान् गुण इत्याहुः ॥ श्येतैतहरितभरतरोहिताद्वर्णात्तो नश्च ॥ २ । ४ । ३६ ॥ स्त्रियां ङीर्वा ॥ श्येनी । इयेता । एवमेन्यादयः । लत्वे लोहिनी । लोहिता । वर्णादिति किम् । श्येता । चो नस्य ङीसन्नियोगशिष्टतार्थः ॥ कः पलितासितात् ॥ २ । ४ । ३७ ॥ खियां तत्सन्नियोगे तस्य क्रश्च । पलिनी । पलिता । असिक्री । असिता || असहनविद्यमानपूर्वपदात् स्वाङ्गादः क्रोडादिभ्यः ॥ २ । ४ । ३८ || अदन्तानाम्नः स्त्रियां ङीव । अतिकेशी । अतिकेशा । सहादिवर्जनात् सकेशा । अ केशा । विद्यमानकेशा । स्वाङ्गात् किम् । बहुयवा । अक्रोडादिभ्य इति किम् । कल्याणक्रोडा । आदित्येव । परमशिखा ॥ " अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ १ ॥ बहुशोफा । बहुकफा | सुझाता । दीर्घमुखा वाला इत्यत्र स्वागत्वाभावाम कीः । च्युतं चेत्यादि किम् । बहुकेशी रथ्या । पृथुमुखी पृथुमुखा प्रतिमा | कल्याणपाणिपादेत्यत्र स्वाङ्गसमुदायत्वात् वक्ष्यमाणनियमबलाद्वा न ङीः । द्विपदीसत्र तु द्विगुत्वानित्यं ङीः । अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये । पाणिपादा ॥ नासिकोदरौष्ठजङ्गादन्तकर्णशृङ्गाङ्गमात्रकण्ठात् ॥ २ । ४ । ३९ स्त्रीप्रत्ययाः ॥ २६ ॥ Page #53 -------------------------------------------------------------------------- ________________ RORRORISSA ॥ सहादिवर्जपूर्वपदार स्वागत स्त्रियां मेर्वा । नासिकी । नासिका किशोदरी । क दीर्घजसी । दीर्घजवा । समदन्ती । समदन्वा । चारुकणी । चारुकर्णा । तीक्ष्णशृङ्गी । तीक्ष्णता । मृदङ्गी। मृद्वका । सुगात्री । मुगात्रा । मुकण्ठी । मुकण्ठा । नियमार्थमिदम् तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो न । मुललाटा । सुपार्था । अङ्गगात्रकण्ठेभ्यो की नेच्छन्त्यन्ये ॥ नखमुखादनान्नि ॥२॥४॥४०॥ सहादिवर्जपूर्वपदात् स्वाहात स्त्रियां की । सूर्पनखी । शूर्पनखा । चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् । शूर्पणखा । पूर्वपदस्थादिति णत्वम् ॥ पुष्टात् ॥२ ।४।४१॥ सहादिवर्जपूर्वपदा स्वानात् स्त्रियां कीर्वा । सुपुच्छी । सुपुच्छा ॥ कवरमणिविषशरादेः॥२ । ४। ४२॥ पुच्छात् स्त्रियां नित्यं की। कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ पक्षाचोपमादेः ॥२।४ । ४३ ॥ पुच्छाच्च स्त्रियां की। उलूकपक्षी । उलूकपुच्छी ॥ क्रीतात् करणादेः॥२४॥४४॥ अदन्ताव स्त्रियां डीः । अश्चक्रीती । फरणग्रहणं किम् । मुक्रीता । आदेरिति किम् । अन्धेन क्रीता । केचित्तु धनेन क्रीतेति आवन्तेनापि समासमिच्छन्ति । धनक्रीता ॥ कादल्पे ॥२॥४॥ ४५ ॥ नाम्ना करणादेः स्त्रियां कीः ॥ अभ्रविलिप्ती चौः। अल्पे किम् । चन्दनानुलिप्ता । स्वाङ्गादेरकृतमितजातप्रतिपन्नाहुव्रीहेः ॥२।४। ४६ ॥ तान्तात् स्त्रियां हीः ।। शभिनी। कृतादिवर्जनात् दन्तकृतेत्यादि । पहुबीहे किम् । इस्तपतिता ॥ अनाच्छादजात्यादेवा ॥२।४।४७ ॥कृतादिवर्जितक्तान्ताद् बहुव्रीहे स्त्रियां कीः । शारजग्धी । शारजग्धा । आच्छादवर्जनात् वस्त्रच्छन्ना । जात्यादेः किम् । मासयाता । अकृताधन्तादित्येव । कुण्डकृता । तादित्येव । शारमिया ॥ पत्युनः॥२।४। ४८॥ बहुव्रीहे: | पत्यन्तात् खियां कीर्वा तद्योगेऽन्तस्य नश्च । दृढपनी । दृढपतिः। मुख्यादित्येव । बहुस्थूलपतिः पुरी ॥सादेः॥२।४। ४९॥ पत्युः स्त्रियां कीर्वा वयोगेऽन्तस्य नश्च । ग्रामपत्री । ग्रामपतिः । सादेः किम् । पतिरियम् । मुख्यादित्येव । अतिपतिः | । गौणादपीच्छन्त्यन्ये ॥ सपन्त्यादौ ॥२॥४॥५०॥पत्युः खियां कीनधान्तस्य । सपनी । समुदायनिपातनं स Page #54 -------------------------------------------------------------------------- ________________ हेमप्रभा. प्रत्ययाः मानस्य सभावार्य ध्रुवदायमतिपेपार्थ च । सपनीमार्यः । सापकः ॥ अढायाम् ॥२॥५५१॥ प्रत्युः खियां | नधान्तस्य । पनी । पाणिग्रहीतीति ॥२॥४॥५२॥ अढायां निपात्यन्ते । इति शब्दः प्रकारार्थः। पाणिगृहीती । कस्मृहीती । उडायां किम् । पाणिगृहीता । बहुव्रीहरेवेच्छन्त्यन्यै ॥ पतिवल्यन्तर्वल्यौ भार्याभिण्योः॥२॥ | ४।५३ ॥ निपात्येते । पतिववी । अन्तर्वनी। भार्येति किम् । पतिमती पृथ्वी । गर्मिणीति किम् । अन्तरस्यां शालायामस्ति ॥ जातेरयान्तनित्यस्त्रीशूद्रात् ॥२॥४॥५४॥ अदन्तात् त्रियां की। जातिः काचित् संस्थानव्य स्या । तटी । सकदुपदेशव्यङ्ग्यखे सति अत्रिलिङ्गान्या । ब्रामणी । सत्यन्तं किम् । देवदत्ता । विशेष्ये किम् । शुक्ला । | गोत्रचरणलक्षणा च कृतीया । नाडायणी । बढची । यदाहुः “आकृतिग्रहणा जातिर्लिंगानां च न सर्वपाक् । सकृदा ल्यातनि ह्या गोत्रं च चरणैः सह"॥१॥ जाते किम् । मुण्डा । यान्तादिवर्जनात् क्षत्रिया, खट्वा, शूद्रा । - वयोगे तु शूद्री । आदित्येव । आखुः । गवयी, द्रोणी, इत्यादि तु गौरादिखात् । अन्तग्रहणं साक्षात्मविपत्त्यर्थम् । तेन | वत्तण्डी । महाशूद्री । आभीरजातिः। मुख्यादित्येव । बहुस्करा भूमिः॥ पाककर्णपर्णवालान्तात् ॥२।४। ५५ ॥ जातेः स्त्रियां कीः । ओदनपाकी । आखुकणीं । मुद्गपणीं । गोवाली। जातेः किम् । बहुपाका यवागू । नित्यत्रीलाद्वचनम् । एवमुत्तरसूत्रत्रयेऽपि ॥ असत्काण्डपान्तशतकाचः पुष्पात् ॥२।४।५६ ॥ जावेः खियां की। श खपुष्पी । सदादिवर्जनात् सत्पुष्पेत्यादि । असंभखाजिनकशणपिण्डात्फलात् ॥२॥४॥ १७॥ जातेः स्त्रियां जीः॥ दासीफली। समादिवर्जनात् सम्फलेत्यादि । एकामेच्छम्त्यन्ये । ओषध्य एताः॥ अननो मूलात्॥२॥४॥ ५८ ।। जातेः स्त्रियां की।दर्भमूली। अनमः किम् । अमूला ॥धवाद्योगादपालकान्तात् ॥२॥४॥ ५९॥खिपामदन्तान्कीः । मष्ठी । धादियोगादिति किम् । प्रसूता । योगादिति किम् । देवदचा । व्यतिरेकविवक्षायां माष्ठी । पाकान्तवर्जनात् गोपालिका । आदित्येव । सहिष्णुता पूतऋतुषाकप्यनिसितकुसिदादै च ॥२॥४॥६० 33333333393ER E Page #55 -------------------------------------------------------------------------- ________________ A *SUSCRCLICAT ॥योगात खियामेभ्यो धनवाचिभ्यो सीस्तयोगे चैषामैरन्तस्य । पूततायी एवं पाकपायी इत्यादयः वोगाव किम् । पूतक्रतुः ॥ मनोरौ च वा ॥२॥ ४ । ६१ ॥धबायोगात् त्रियां मनोडीर्वा तद्योगे औरैश्वान्तस्य । मनावी । मनायी। मनुः॥ वरुणेन्द्ररुद्रभवशर्वमृडादीन् चान्तः॥२॥४॥६॥ पवाद्योगात् जीवृत्तेही । वरुणानी। एबमिन्द्राणीत्यादया। दीर्घोचारणं मतान्तरसंग्रहार्थम् । इन्द्रमाचष्टे इन्द् तद्भार्या इन्द्राणी ॥ मातुलाचार्योपाध्यायावा ॥२॥४॥ ६३ ॥ योगात् स्त्रीवृत्तेजस्तियोगे चानन्तः । मातुलानी । मातुली । आचार्यानी । आचार्यो । वनादिखाण्णखाभाकः । आचार्योति नेछन्त्यन्ये ॥ उपाध्यायानी । उपाध्यायी । अन्ये तु मातुला आचार्या उपाध्यायेत्यपीच्छन्ति तदर्थ कीरिति विकल्पनीयः ॥सूर्यादेचतार्या वा ॥२।४।६४॥ धवायोगात् स्त्रियां सीस्तयोगे चामन्तः । सूर्याणी। सूर्या । देवतायां किम् । मानुषी धरी । सूर्याणीति मेच्छन्त्यन्ये ॥ सूर्यागस्त्ययोरीये च ॥२॥४॥९॥ यो ज्या लुक् । सूरी। आगस्ती। ईये चेति किम् । सौर्यः भागस्त्यः ॥ यवयवमारण्यहिमाददोषलिप्युरुमहत्वे ॥२॥ ४ । ६५॥ खियां डीस्तयोगे चानन्तः । यवानी यवनानी लिपिः । अरण्यानी । हिमानी । लिपीति, किम् । यावनी वृत्तिः । मार्या यवनी ॥ आर्यक्षत्रियादा ॥२।४।६६ ॥ थार्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अषयोगे तु आयी । क्षत्रियी ॥ यत्रो डायन् च वा ॥२॥४॥३७॥ यान्तात् स्त्रियां डीस्तद्योमे च डायनन्तो वा । गार्यायणी । गार्गी ॥ लोहितादिशकलान्तात् ॥२॥४।६८ ॥ यवन्ताद त्रियां कीस्तयोगे डायन् चान्तः। लौहित्यापनी । शाकल्यायनी ॥षावटादा ॥२।४ । ६९ ॥ यत्रन्तात् स्त्रियां कीस्तद्योगे डानमन्तः। पौतियाच्यावणी । पौतिवाण्या । आवव्यायनी । आवव्या ॥ कौरव्यमाकासूरेः॥२।४ । ७०॥त्रियों कीस्तयोगे डायम् चानाकरम्याग्रणी । माण्डूकायनी । आसुरायणी॥इव इतः॥२।४।७१॥सियां की सौतंगमी । इतः किम् । काहीपणम्या ।। मुर्जाते॥२॥४१७२ ॥ इदन्तात् त्रियां की कुन्ती । दासी । इत इत्येव । विद । दरद । सुः रण्यानी । हिमानी बालप्युरुमहत्वे ॥२॥ SCSRANASONSOAMAJESUCCECEM १। ४ Page #56 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ २८ ॥ किम् । तिथिरिः । जातेः किम् । निष्कौशाम्त्रिः । उत्तोऽप्राणिनश्वायुरज्ज्वादिभ्य ऊङ् ॥ २ । ४ । ७३ ॥ नुर्जातिवाचिनः स्त्रियाम् । कुरूः । कर्कन्धूः । ब्रह्मा बन्धुरस्यां ब्रह्मबन्धरित्यत्र परोऽपि कच् न तंत्र बदुलाधिकारात् । उतः किम् । वधूः । ङि हि सति अतिवधूरि हस्वः स्यात् । अमाणिनः किम् । आखुः । जातेरित्येव पटुः । खादिवर्जनात् अध्वर्युः । रज्जुः । हनुः । बहुवचनमाकृतिगणार्थम् । कयं भीरु गतं निवर्त्तते । ताच्छीलिंकानां संज्ञाप्रकारत्वेन मनुष्यजातिवचनत्वात् भविष्यति । अन्ये तु किमभीरुररार्य से इति प्रयोगाज्जातिवचनत्वमनिच्छन्त ऊङ न मन्यन्ते ॥ बाइन्तकद्रुकमण्डलोर्मानि ॥ २ । ४ । ७४ ॥ खियामूङ् । मद्रबाहूः । कद्रूः । कमण्डलुः । नान्नि किम् । वृत्तवाहुः । उपमानसहितसंहितसदृशफवामलक्ष्मणाद्यूरोः ॥ २ । ४ । ७५ ॥ स्त्रियामूङ् । करभोरूः । एवं सहितोरूरित्यादयः । उपमानादेरिति किम् । पीनोरुः । कथं हस्तिस्वाम्यूरुः । नात्रोरुशब्द उपमानादिपूर्वः किन्तु स्वाम्यूरुः ॥ नारीसखीपश्वश्रू ॥ २ । ४ । ७३ ।। एते निपात्याः ॥ यूनस्तिः ॥ २ । ४ । ७७ ।। स्त्रियाम् उयपवादो योगः । युवतिः । युवतीत्यत्र तु इतोऽत्यर्थादिति ङीर्भविष्यति । मुख्यांदित्येव । निर्यूनी ॥ अनार्षे वृद्धेऽणित्रो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ॥ २ । ४ । ७८ ॥ कारीषगन्ध्या । वाराह्या । अनार्षे किम् । वासिष्ठी । दृद्धे किम् । वाराही | अप्पिन इति किम् । आर्त्तभागी । बहुखरेति किम् । दाक्षी । गुरूपान्त्यस्येति किम् । औपगवी । अणिजन्तस्य सतो बहुस्वरस्येति किम् । दौवार्या । स्त्रियामित्येव । वाराहिः । मुख्यस्येत्येव । बहुकारीषगन्धाः । सौधर्मीत्यादि तु गौरादिपाठात् गुरुग्रहणादनेकव्यञ्जनव्यवधाने ऽपि भवति ॥ प्या पुत्रपत्योः केवलयोरीच्ं तत्पुरुषे ॥ २ । ४ । ८३ ॥ कारीषगन्धपुत्रः । कारीषगन्धीपतिः । ष्येति किम् । इभ्यापुत्रः । केवलयोरिति किंम् । कारीषगन्ध्यापुत्रकुलम् । तत्पुरूप इति किम् । कारीषगन्ध्यापतिः । मुख्य इत्येव । अतिकारीषगन्ध्यापुत्रः ॥ बन्धी बहुव्रीही ॥ २ । ४ । ८४ ॥ मुरूयावन्तष्यः केवले ईच् । कारीषगन्धीबन्धुः । केवल इत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव । अतिकारीषग स्त्री प्रत्ययाः ॥ २८ ॥ Page #57 -------------------------------------------------------------------------- ________________ न्ध्याबन्धुः ॥ मातमातृमातृके वा ।। २४ । ८५ । बहुव्रीहानी । कारीषगन्धीमान, कारीषगन्ध्यानात + कान रीषगन्धीमाता, कारीषगन्ध्यामात्य । कारीषगन्धीमादक : कारीषगन्ध्यामातुक मातेति निर्देशान्मातृशब्दस्य पुत्रमर्शसामन्व्यमन्तरेणापि पक्षे मातादेशः । अन्यथा मातृशब्देनैव गतत्वाम्मात शब्दोपादानमनर्थकं स्यात् । मातृमातृशब्दयोग भेदेनोपादानाद् ऋदन्तलक्षणः कच्पन्ययोऽपि विकल्प्यते ॥ तिष्यपुष्ययोर्भाणि ॥ २ । ४ । ९० ॥ यो लुक् । तैषी रात्रिः । पौषमहः । तिष्यपुष्ययोरिति किम् । सैध्यमहः । भाणीति किन् । तैष्ववरुः । अन्ये तु तिष्यपुष्ययोर्नक्षत्रे वर्त्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य विकल्पेन यलोषमिच्छन्ति । कुलाख्यानाम् ।। २ । ४ । ७९ ॥ अनार्थवृद्धाणिमन्तानामन्तस्य स्त्रियां ष्यः । पौणिक्या । गौप्त्या । वृद्धइत्येव । पौणिकी । अनार्ष इत्येव । गौतमी । गौरादित्वाद तु भौरिकी । भौलिकी । अबदुखरागुरूपान्त्यार्थ वचनम् ॥ कौव्यादीनाम् ॥ २ । ४ । ८० ॥ अपिबन्तानामन्तस्य खियां ष्यः ॥ चोपयत्या । क्रौड्या । क्रौडेयः । अन्ये तु क्रौड्येयः । अनन्तरापत्यार्थोऽप्यारम्भः ॥ भो जस्तयोः क्षत्रियायुक्त्योः ।। २ । ४ । ८१ ।। अन्तस्य खियां ष्यः । भोज्या । सूत्या । अन्या तु भोजा सूता । अन्ये तु सूतसम्बन्धिनी युवतिः सूत्या न सर्वेत्याहुः ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविडेव ॥ २ । ४ । ८२ ।। स्त्रियामन्तस्य ष्यः ॥ देवयज्ञया । देवयज्ञी | शौचिवृक्ष्या । शौचिती । सात्यमुग्र्या । सात्यमुत्री । काण्ठेविखचा । फाण्टेविद्धी । इमन्तमात्रनिर्देशात् पौत्रादौ प्राप्ते प्रथमापत्ये त्वमाप्ते विभाषा । ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्पराप्रतिष्ठितगीतार्यत्वादिगुणोपेतद्विचन्द्रापरनामहद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपो गच्छाचार्यश्रीविजयने मिसूरिविरचितायां हेमप्रभायां श्रीमत्ययाः ॥ Page #58 -------------------------------------------------------------------------- ________________ ॥ अथ कारकाणि॥ कार इमप्रभा २९॥ काणि ॥क्रियाहेतुः कारकम् ॥२॥२॥१॥ कादि । तच्च द्रव्याणां खपराश्रयसमवेतक्रियानिर्वक सामर्थ्य | शक्तिरित्याचक्षते । एतेन शक्तिमत्कारकमित्यपास्तम् । मणिसमवधाने अग्नेर्दाहकत्वाभावात् । शक्तिश्च सहभूर्याबद्रव्यभाविनी क्रियाकाल एवाभिव्यज्यते । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेर्न कारकसंज्ञा । तेनानेन वास इत्यत्र न समासः॥ स्वतन्त्रः कर्ता ॥२।२।२॥ क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्ता । देवदत्तः पचति । देवदत्तेन पाचयति चैत्रः । स्थाली पचति । मैत्रेण कृतः॥ कर्तुाप्यं कर्म ॥२॥२॥३॥ कर्ता क्रियया यद्विशेषेणातुमिष्यते तत्कारकं व्याप्यं कर्म च स्यात् । प्रसिद्धस्यानुवादेनापसिद्धस्य विधानं लक्षणार्थः । तत्रेधा निवर्त्य विकार्य पाप्यं च । तत्र यदसज्जायते जन्मना वा प्रकाश्यते तन्निवय॑म् । कटं करोति । पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधा- || नेन वा यद्विकारमापाद्यते तद्विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेषो नास्ति तत्माप्यम् ।। आदिवं पश्यति । अस्य तु त्रिविधस्यापि अवान्तरव्यापारा निवृत्तिविकृत्याभासोपगमनानि । त्रिविधमप्येतत् त्रिविधम् । इष्टमनिष्टमनुभयं च । शिष्यं करोति । अहिं लश्यति । वृक्षच्छायां लयति । पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् तच्च द्विकर्मकेषु दुहिभितिरुधिपच्छिचिग्गशास्वर्थेषु याचिजयतिप्रभृतिषु नीहरूषवहेषु च भवति । याचिरनुनयार्थस्तेन भिक्ष्यर्थाद्भेदः । गां दोन्धि पयः। यदर्थ क्रियारभ्यते तत्पधानं तत्सिद्धथै यत्क्रियया व्याप्यते गवादि तदप्रधानम् । मधानाविवज्ञायां गवादेरेव प्राधान्यम् । आश्चर्यों गा दोहोऽगोपेन । तत्र दुहादीनाममधाने कर्मणि कर्मजः प्रत्ययो भवति । गौद्यते पयो मैत्रेण । न्यादीनां तु प्रधाने कर्मणि । नीयते नीता वा ग्राममजा । गत्यर्थानामकर्मकाणां तु णिगन्तानामुभयत्र । बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोज्यतेऽतिथिमोदनः। भोज्यतेऽतिथिरोदनम् । पाठ्यते ॥२९ ॥ Page #59 -------------------------------------------------------------------------- ________________ || शिष्यों प्रन्वम् । पाठ्यते शिष्यं अन्य इति वा । सर्वत्र चोक्ते कारके प्रथमा अभिधानं च प्रायेणेत्यादि कृत्तद्धितसमासैः । | कर्तुः किम् । माषेष्वश्वं बध्नाति । चीति किम् । पयसा ओदनं भुङ्क्ते ॥वा कर्मणामणिकर्ता णौ ॥२।२।४॥ | कर्म । पाचयति चैत्रं चैत्रेण वा । अत्राविवक्षितकर्माणो ग्राह्या उत्तरत्र नित्यग्रहणात् । व्यापारमात्रविवक्षायामविवक्षितकर्माणो भवन्ति । गत्यर्थादीनां परखान्नित्य एव विधिः ॥ गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् ॥२।२।५॥ अणिगवस्थायां कर्ता णो कर्म स्यात् । गमयति मैत्रं ग्रामम् । देशान्तरमाप्तरन्यत्र न भवति । त्रियं गमयति मैत्रेण चैत्रः । बोधशब्देन सामान्यविशेषयोर्ग्रहणम् । बोधयति गुरुः शिष्यं धर्मम् । दर्शयति रूपतर्क कार्षापणम् । अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति । प्रापयत्युत्पलं चैत्रेण मैत्रः । भोजयति बटुमोदनम् । शब्दः कर्म क्रिया व्याप्यं वा येषां ते शब्दकर्माणः । जल्पयति मैत्रं द्रव्यम् । अध्यापयति बटुं वेदम् । आसयति मैत्रं चैत्रः॥ कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यर्थादीनामिति किम् । पाचयखोदनं चैत्रेण मैत्रः । अणिक्कत्येव । गमयति चैत्रो मैत्रम् , तमपरः प्रयुङ्क्ते, गमयति चैत्रेण मैत्रं जिनदत्तः । नयतेः प्रापणोपसर्जनप्राप्त्यर्थखेन गत्यर्थखात् खाद्यदोराहार्थत्वात् हाशब्दायक्रन्दां च शब्दकर्मकखात् कर्मत्वे प्राप्त प्रतिषेधार्थ वचनम् । नाययति भारं चैत्रेणेत्यादि कर्मसंज्ञा प्रतिषेधात् स्वव्यापाराश्रयं कर्तृत्वमेव । प्रेषणाध्येषणादिपयोजकन्यापारण णिगन्तवाच्येनाणिकर्तुाप्यत्वात् कर्मसंज्ञा सिद्धैव नियमार्थ तु वचनम् । तेनान्यधातुसम्बन्धिनः | कर्तृत्वमेव ॥ भक्षोर्हसायाम् ॥२ । २ । ६॥ स्वार्थिकण्यन्तस्याणिक्का णौ कर्म स्यात् । भक्षयति सस्य बलीवर्दान् || मैत्रः । बनस्पतीनां प्रसवपरोहळ्यादिमत्त्वेन चेतनत्वात् तद्विशेषस्य सस्यस्य माणवियोगस्तद्भक्षणात् वाम्युपघातो नावात्र हिंसा । हिंसायां किम् । भक्षयति पिण्डी शिशुना । आहारार्थत्वात् प्राप्ते नियमाथै वचनम् । तेन भक्षयति राज द्रव्यं नियुक्तेनेत्यादौ न । वहे प्रवेयः॥२।२।७॥ अणिकर्ता णौ कर्म स्यात् । वाहयति भारं बलीवर्दान् मैत्र: GURUGRECRUCINEMATOGRAMMU Page #60 -------------------------------------------------------------------------- ________________ हेमप्रभा. कार * भवेय इति किन् । बाहयति भार क्षेत्रेणीमाप्सर्वस्व मापणार्यस्य च बहे त्यत्वादकर्मकस्य च नित्याकर्मकत्वात् । पूर्वेण प्रासे नियमाव वचनम् । अविवालिवकर्मकस्य तु प विध्यर्थः वेदमा हनोवा २॥२॥८॥ अणिक्कर्ता । मौ कर्म स्यात् । मासाले चार्य विकल्पः । प्राप्त विझवति देशमाचार्यमाभर्येण वा । अब मत्यर्थत्वेन माप्ति। वि-1 कारयति सैन्धमान सैन्धवा । अमाले, हारयति व्यं चैत्र मैत्रेण वा कारयति कट चैत्र चैत्रेण वायभिवदोसात्मने ॥२३९॥ अणिक्कर्ता यौ वा का दर्शवते राजा भृत्वान् मृत्यैर्वा । अभिवादयते शुरू शिष्यं शिष्येजया । आत्मने इति किम् । दर्शयति रूपत कापिणम् अभिवादयति सुरु शिष्येण । प्राप्ते चामाप्तेऽयं विकल्पः ॥ नायः॥२।२।१०॥आत्मनेपदविषयस्य व्याप्यं वा कर्म सर्पिषः सर्पिर्वा माथते । पक्षे षष्ठी । आत्मने इत्येवः।। पुषमुपनायति पाय ।। स्मृत्यर्थदयेशः ॥ २ १ ॥ व्याप्यं कर्ष वा । मातरं मातुर्वा हमरति । माता मातुर्वा | समयते । सर्पिषः सपिर्वा दयते । लोकानां लोकान्वेष्टे । यवनप्रष्ट्या मातुः स्मृतमित्यादी समासाभावाय नियमाथै च । वचनम् । तेनेषां कमैंव शेषत्वेन विवक्ष्यते । अतो मात्रा स्मृतम् ॥ क्रगः प्रतियो ॥२०१२-ना च्याप्प कमेचा । एधोदकस्योपस्कुरुते एषोदकं या बुद्धया । सतोगुणाधानन्यापायपरिहाराय बा । समीक्षायामिति किटं करोवि.॥ रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि ॥२॥२॥१३॥ व्याण का कर्मचौरस्य चौरं वा रुजति रोगः।पीडायस्य किम् । एति जीन्तमानन्दः। अज्यरिसन्तापेरिति किम् । आचूम ज्वरयति सन्तापयति वा रोगः । भावे करीबि-किम् । मैत्रं रूजति श्लेष्मा । चैत्रं रुजसत्यञ्चने बारोमो व्यानिरामयः शिरर्चिरित्यादयो भावा ॥ जासनाटकाथपिषो हिंसायाम् ॥२।२।१४॥ व्याध्य कर्म वाचौस्य चौरं बोज्बासयति । नटण अवस्यन्दने साहचर्यात् । उनाटयति चौरस्य चौरं वा । चौरल्योकाययति चौरमुत्क्रपयति । चौरस्य चौरं वा पिनष्टि । आकारोपान्त्यनिर्देशादाकारश्रुती स्यात् तेन दस्युमुदनीजसत् । अत एव क्रायः कर्माभावे इखत्वाभावः । हिंसायामिति किम् SAIRACTRICIRCTURERECRUCTEDCLC चित्र रुजसत्यञ्चने बानीरस्य चौरं बोजवा पिनष्टि । आका-६॥ २० ॥ Page #61 -------------------------------------------------------------------------- ________________ RAMESSAGARCISIONALSOURCE । चौरं बन्धनाजासयति । अभावककार्थ वचनम् ॥ निमेभ्यो नः॥२॥२॥१५॥ व्याप्य कर्म वा । बहुवचनं समस्तव्यस्तविपर्यस्तपरिग्रहार्थम् । चौरस्य चौरं वा निहन्ति । निहन्ति, प्रहन्ति, पणिहन्ति । हिंसायामित्येव । रागादीहा निहन्ति ॥ विनिमेयद्यूतपणं पणव्यवहोः ॥२।२।१६ ॥ व्याप्यं कर्म था । शतस्य शतं वा पणायति । दशानां दश वा व्यवहरति । विनिमेयद्यूतपणमिति किम् । साधुन् पणप्रयति । शलाका व्यवहरति । वचनभेदो यथासङ्ख्यनिवत्यर्थः। उपसर्गादिवः॥२।२।१७॥ व्याप्यौ विनिमेयधूतपणौ कर्म वा । शतस्य शतं वा प्रदीव्यति ॥न ॥२ ।२।१८ ॥ अनुपसर्गस्य दिवो विनिमेयद्यूतपणौ च्याप्यो कर्म न ॥ शतस्य दीव्यति । अकर्मकत्वादीन्यते धूतं देवितव्यं मुदेवमित्यादौ भावे आत्मनेपदक्तकृत्यखलः कर्तरि च क्तः सिद्धाः॥ भूमि दीव्यतीत्यत्र तु सन्धिपणः। द्यूतं दीव्यति, अक्षान् दीव्यतीत्यत्र न पणो व्याप्यं किन्तु क्रिया तत्साधनञ्च ॥ करणश्च ॥३।२।१९॥ दिवः करणं कर्मकरणच युगपत् । अक्षाना दीव्यति अक्षैर्देवयते मैत्रश्चैत्रेणेत्यत्र करणत्वात्तृतीया, कर्मत्वाचाणिक्कर्तुः कर्मत्वं परस्मैपदं च न भवति । अक्षान् दीव्यतीत्यत्र करणत्वनिमित्ता तृतीयैव परत्वात् स्यादिति न शङ्क्यं स्पर्धाभावात् । प्रतिकार्य संज्ञा मिद्यन्ते इति न्यायाद्वा । अधेः शीङ्स्थास आधारः॥२।२।२०॥ कर्म । ग्राममधिशेते । अधितिष्ठति, अध्यास्ते । अकर्मका अपि धातवः सोपसर्गाः सकर्मका इति सिद्धं सकर्मकत्वं आधारवाधनार्थ तु वचनम् ॥ उपान्बध्यावसः ॥२।२।२१॥ आधारः कर्म स्यात् । ग्राममुपवसति । अनुवसति, अधिवसति, आवसति, साहचर्याटपस्य स्थानार्थस्यैव ग्रहणम् । तेनेह न । ब्रामे उपवसति । अदाधनदायोरनदादेरेव ग्रहणमितिवस्ते ने ॥ वाभिनिविशः॥२।२।२२ ॥ आधारः कर्म । व्यवस्थितविभाषेयम् । तेन ग्राममभिनिवित्रते, कल्याणेऽभिनिविशते ॥ कालाध्वभावदेशं वा कर्मचाकर्मणाम् ॥२।२।२३॥ आधारः कर्म युगपत् । मासमास्ते । मासे आस्यते । को स्वपिनि । मोदोहमास्ते । कुरूनास्ते । भविवलितकर्माणोऽप्यकर्मकाः। मासं पचति । कालादि फिम् । प्रासादे ॐॐॐAREE Page #62 -------------------------------------------------------------------------- ________________ हेमप्रभा॥ ३१ ॥ आस्ते । अकर्म चेति किम् । मासमास्यते । गोदोहमासितः । अकर्मणामिति किम् । रात्रावुद्देशोऽधीतः । पचत्योदनं मांसमित्यादि तु द्विकर्मकत्वाद् भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति । दिवसं पचत्योदनमित्यादि । अनेन कर्मसंज्ञायां कर्मणि त्याद्यादयोऽपि । मास आस्यते । काला ध्वनोर्व्याप्ताविति च गुणद्रव्ययोगे एवेच्छन्ति न तु क्रियायोगे । अत्यन्तसंयोगादन्यत्र तु रात्रौ शेते इत्यादावाधारत्वमेव ॥ साधकतमं करणम् ॥ २ । २ । २४ ॥ क्रियायां कारकम् । दानेन भोगानाप्नोति । तमग्रहणमपादानादिसंज्ञायां तरतमयोगो नास्तीति ज्ञापनार्थम् । तेन कुलात्पचति । गङ्गायां घोषः । अस्य च कारकान्तरापेक्षया प्रकर्षो न स्वकक्षायाम् | तेनैकस्यां क्रियायामनेकमपि करणं भवति । नाषा नदीस्रोतसा व्रजति । यद्व्यापारानन्तरं क्रियासिद्धिर्विवक्ष्यते तत्साधकतमम् ॥ कर्माभिप्रेयः सम्प्रदानम् ।। २ । २ । २५ ।। व्याप्येन क्रियया वा यं श्रद्धानुग्रहादिकाम्ययाभिसम्बध्नाति स कर्माभिमेयः । देवाय बलिं ददाति । शिष्याय ज्ञानमुपदिशति । राज्ञे कार्यमाचष्टे । पत्ये शेते । देवेभ्यो नमति । अभिग्रहणादिह न । नतः पृष्टं ददाति । इह च स्यात् छात्राय चपेटां प्रयच्छति ॥ स्पृहेर्व्याप्यं वा ॥ २ । २ । २३ ॥ सम्प्रदानं । वने पुष्पेभ्यः पुष्पाणि वा स्पृहयति । सम्प्रदानत्वपक्षेऽकर्मकत्वम् । तेन पुष्पेभ्यः स्पृह्यते मैत्रेणेत्यादौ भावे आत्मने पदादयः ॥ कुदुदुहेर्ष्यासूयार्थैर्य प्रति कोपः ॥ २ । २ । २७ ॥ तत्सम्प्रदानम् । मैत्राय क्रुध्यति, दुह्यति, ईर्ष्यति, असूयति, रुष्यति, इत्यादि, ये प्रतीति किम् । मनसा क्रुध्यति । मैत्रेण क्रुध्यते । कोप इति किम् । शिष्यस्य कुप्यति विनयार्थम् । सम्प्रदानसंज्ञया कर्मसंज्ञाया बाधनाद्भाने आत्मनेपदादयः । मैत्रायेष्यते । इत्यादि । नोपसर्गात् क्रुहा ॥ २ । २ । २८ ॥ यं प्रति कोपस्तत्सम्पदानम् । मैत्रमभिक्रुध्यति, अभिद्रुह्यति । क्रुधिही सोपसर्गी सकर्मक | अपायेऽवधिरपादानम् ॥ २ । २ । २९ ।। अपायेनानधिष्ठितः । तदेतत्रिविधम् । निर्दिष्टविषयम् । उपाचविषयम् २ | अपेक्षितक्रियम् ३ च । ग्रामादागच्छति ॥ कुमुलकात्पचति २ । साकाश्यकेभ्यः पा कारकाणि ॥ ३१ ॥ Page #63 -------------------------------------------------------------------------- ________________ टलिपुत्रका अभिरूपतराः ३ । अपायश्च कार्यसंसर्गपूर्वको बुद्धिसंसर्गपूर्वकश्च विभाग उच्यते । तेनाधमज्जुिगुप्सते, विरमति धर्मात्ममाद्यति, शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । मेषान्मेषोऽपसर्पति । विषक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति । शृङ्गे शरो जायते इत्यादि ॥ क्रियाश्रयस्याधारोऽधिकरणम् ॥ २ । २ । ३२ ॥ कर्तुः कर्मणो वा । आधारसंज्ञापि । तत्षोढा वैषयिक मौपश्लेषिकमभिव्यापकं सामीप्यकं नैमित्तिकमौपचारिकं चेति । दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । गङ्गायां घोषः । युद्धे सन्नह्यते । अङ्गुल्यग्रे करिशतम् ॥ नाम्नः प्रथमैकद्विवहौ ।। २ । २ । ३१ ॥ वर्त्तमानात् स्वार्थे । स्वार्थद्रव्यलिङ्गसङ्ख्योक्तशक्तिलक्षणः समग्रोऽसमग्रो वा पञ्चको नामार्थोऽर्थमात्रम् । तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रियाद्रव्यसम्बन्धादिरूपं त्वतलादिप्रलयाभिधेयं स्वार्थः । स च भावो विशेषणं गुण इति चाख्यायतो डित्थः । गौः । शुक्लः । कारकः । दण्डी । राजपुरुषः । गर्गाः । यत्पुनरिदंतदित्यादिना व्यपदिश्यते स्वार्थस्य व्यवच्छेद्यं लिङ्गसङ्ख्याशक्त्याद्याश्रयः सत्त्वभूतं द्रव्यं विशेष्यमिति । इयं जातिः । अयं गुणः । इदं कर्मेति । यदर्थे सदसद्वा शब्दव एवावसीयते तद्ङयावादिसंस्कारहेतुः स्त्री पुंमान् नपुंसकमिति लिङ्गम् । तच्च शब्दधर्म इत्येके । अर्थधर्म इत्यन्ये । उभयथापि न दोषः । स्त्री पुमान् । नपुंसकम् । यस्यामेकद्विबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुः सङ्ख्या । एकः । द्वौ । बहवः । " निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्त्तते " ॥ १ ॥ यस्यामनभिहितायां द्वितीयाद्या व्यतिरेकविभक्तयः षष्ठी च भवति । सा कारकरूपा तत्पूर्वक सम्बन्धरूपा च शक्तिः । क्रियते कटः । अर्यमात्रं चोपचरितमपि । उपचारथ साहचर्यस्थानतादर्थ्यचमानधरणसामीप्ययोगसाधनाधिपत्यैः । कुन्ताः प्रविशन्ति इत्यादि । अलिङ्गसङ्ख्यमपि । उच्चैः । शक्तिमधानमपि यतः । द्योत्यमपि । प्रपचति । स्वरूपमात्रमपि । अध्यागच्छति । त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति तत्त्वम् । यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते । नान्न इति किम् । निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च माभूत् । Page #64 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ३२ ॥ एकवि हाषिति च सङ्करनिवृत्त्यर्थम् । अव्ययेभ्यस्तु एकत्वाद्यभावेऽपि अध्ययस्येति लुर्विधानात् विभक्तिविविः । तत्फलमथो स्वस्ते गृहन् । आमन्त्रये ।। २ । २ । ३२ ।। नाम्नः प्रथमा । हे देव | आमन्त्रये इति किम् । राजा भव । पठीमाप्तौ वचनम् ॥ गौणात् समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्बितीया ।। २ । २ । ३३ ।। समया ग्रामम् । निकषा गिरिम् | हा मैत्रं व्याधिः । धिक् जाल्मम् । अन्तरान्तरेण च निषधं नीलं च विदेहाः । अन्तरेण धर्मे न सुखम् । साहचर्यानिपातावेतौ । अतिवृद्धं कुरूम्महद्बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीतः । हा कृतं चैत्रस्येत्यादौ न साक्षात् हादियुक्तत्वेन विवक्षा । बहुवचनादन्येनापि योगे द्वितीया बुभुक्षितं न प्रतिभाति किञ्चित् । गौणादिति किम् । अन्तरा गाईपत्यमाहवनीयं च वेदिः ॥ द्वित्वेऽधोऽध्युपरिभिः ।। २ । २ । ३४ ॥ यांगे गौणान्नाम्नो: द्वितीया । षष्ठ्यपवादः । बहुवचनमेकद्विवहाविति यथासङ्ख्यनिवृत्त्यर्थम् । अधोऽधः, अध्यधि, उपर्युपरि ग्रामम् । एषां द्वि इति किम् । अधः प्रासादस्य । असामीप्याद्वित्त्वं न ॥ सर्वाभयाभिपारणा तसा ॥ २ । २ । ३५ ॥ युक्ताद् गीणानाम्नोद्वितीया । सर्वत उभयतोऽभितः पेरिता वा ग्रामं क्षेत्राणि ॥ लक्षणवीपस्येत्थंभूतेष्वमिना ॥ ३ । २ । ३६ ।। युक्ताद्वर्त्तमानाद् गौणान्नाम्नो द्वितीया । वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभिसेकः । साधुमैत्रो मातरभि । लक्षणादिषु किम् । यदत्र ममाभि स्यात् तदीयताम् ।। भागिनि च प्रतिपर्यनुभिः ।। २ । २ । ३७ ।। लक्षणादिषु वर्त्तमानाद् गणानाम्नोद्वितीया । यदत्र मां प्रवि, परि, अनु, वा स्यात् तदीयताम् । वृक्षं प्रति, परि, अनुवा विद्युत् | वृक्षं वृक्षं प्रति, परि, अनु, वा सिश्चति । साधुर्देवदत्तो मातरं प्रतिपर्यनु वा । एतेषु किम् । अनु वनस्याशनिता ॥ हेतुसहार्थेऽनुना ।। २ । २ । ३८ ।। हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि उपचारात् । तयोर्वर्तमानादनुना युक्तात् द्वितीया । जिनजन्मोत्सवमन्वागच्छन् सुराः । गिरिमन्ववसिता सेना । तृतीयापवादी योगः ॥ उत्कृष्टेऽनूपेन ॥ २ । २ । ३९ ॥ युक्ताद् द्वितीया । अनु सिद्धसेनं कवयः । अनु मल्लवादिनं तार्किकाः । अनु कारकाणि ॥ ३२ ॥ Page #65 -------------------------------------------------------------------------- ________________ हेमचन्द्रं वैयाकरणाः । उपोमास्वातिं सङ्ग्रहीतारः । उपजिनभद्रगणिक्षमाश्रमणं व्याख्यातारः । उपयशोविजयोपाध्यायं नव्यतार्किकाः । तस्मादन्ये हीना इत्यर्थः । कर्मणि ॥ २ । २ । ४० ॥ नाम्नो द्वितीया । कटं करोति । इत्यादि । क्रि यते कटः । कृतः कटः । शत्यः पटः । आरूढवानरो वृक्ष इत्यादिषु त्यादिकृत्तद्धितसमासैरभिहितत्वात् लोकशास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगान्न भवति । कटं करोति । भीष्ममुदारं दर्शनीयमित्यादिषु तु भीष्मत्वादियुक्तस्य कटस्य कर्मत्वं प्रतिपाद्यं । न च जातिशब्दाः सम्भविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगस्तथा तेभ्यो द्वितीयापि । नहि सामान्यवाचिनः कटशब्दादुत्पन्ना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मस्वमभिधातुं शक्नोति । यदि वा कटोऽपि कर्म भीष्मादयोऽपि । तत्र यद्यत् करोति ना व्याप्तुमिष्टं तत्सर्वं द्रव्यं गुण कर्मेति पृथक् कर्मत्वे प्रत्येकं द्वितीया पश्चात्वेकवाक्यतया विशेषणविशेष्यभाव इति । अथवा द्रव्यस्य क्रियासु साक्षादुपयोगात् अस्तु कस्यैव कर्मत्वं, भीष्मादीनां तु न केवला प्रकृतिः प्रयोक्तव्येति नियमादविभक्तिकानाममयोगाईत्वात् एकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगात्, यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात् तद्धनेनैव फलभात्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव कर्मत्वात् द्वितीया । कृतः कटो भीष्म उदारो दर्शनीय इत्यत्र तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति कचिदपि द्वितीया न । कृतं पश्येत्यादौ तु कर्मादिसामान्यं कृद्भिरभिहितं तत्रापि अभिहितः सोर्थोऽन्तर्भूतो नामार्थः सम्पन्न इति कर्मादिशक्तियुक्तं द्रव्यं क्तायन्तैरभिधीयते । यथेदं कर्मेति । तत्र यासौ स्वरूपकालभित्रायां क्रियायां सव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति । यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिस्तत्र प्रधानविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधात् अभिहितवत्प्रकाशमाना विभक्त्युपपत्ती निमित्तं न भवति, यथौदनः पक्त्वा भुज्यते देवदत्तेन । ग्रामो गन्तुमिष्यते देवदत्तेनेत्यत्र तु द्वितीयाचतुर्थ्यो न Page #66 -------------------------------------------------------------------------- ________________ हेमप्रभा कारकाणि ॐॐॐॐॐ भवतः । इह च गौणत्वं क्रियापेक्षं । तेनाजां नयति ग्रामम् । कृतपूर्वी कट, व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वानिवर्त्तते क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाद् द्वितीया ॥ क्रियाविशेषणात् ॥२॥२॥४१॥ द्वितीया । स्तोकं पचति । द्वितीयाथै वचनं न कर्मसंज्ञार्थम् , तेन कृयोगे कर्मनिमित्ता न षष्ठी । ओदनस्य शोभनं पक्ता । मन्दं गन्ता ग्रामायेत्यादौ चतुर्थी न ॥ कालाध्वनोाप्तौ ॥२।२।४२ । घोत्यायां वर्तमानानाम्नो द्वितीया । द्रव्यगुणक्रियारूपेणात्यन्तसम्बन्धो व्याप्तिः । मासं गुडधानाः, कल्याणी, अधीते वा । क्रोशं गिरिः, कुटिला नदी, अधीते वा । व्याप्तौ किम् । मासस्य मासे वा यह गुडधानाः । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी । भावादपीच्छन्त्यन्ये । गोदोहं वक्रः॥सिद्धौ तृतीया ॥२॥ २। ४३ ॥ कालाध्ववाचिभ्याम् । मासेन मासाभ्याम् मासैर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्याम् क्रोशैर्वा माभृतमधीतम् । सिद्धौ किम् । मासमधीत आचारो नानेन गृहीतः। भावादपीच्छन्त्यन्ये । गोदोहेन कृतः कटः ॥ हेतुकर्तृकरणेत्थंभूतलक्षणे ॥२।२।४४ ॥ नाम्नस्तृतीया । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना छात्रमद्राक्षीः । अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देश इति न स्यात् । धान्येनार्थी मासेन पूर्व इत्यादौ तु हेतौ कृतभवत्वादिगम्यमानक्रियापेक्षया कर्तृकरणे वा तृतीया ॥ सहाथै ॥२।२।४३ ॥ गम्यमाने नाम्नस्तृतीया । पुत्रेण सहागतः।" एकेनापि सुपुत्रेण सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ गौणादित्येव । सहोभौ चरतो धर्मम् ॥ यद्भेदैस्तबदाख्या ॥२।२। ४६ ॥ यस्य भेदिनो भेदैस्तदतोऽर्थस्य निर्देशः स्यात् तदाचिनस्तृतीया स्यात् । अक्ष्णा काणः । पादेन खञ्जः । प्रकृत्या दर्शनीयः। तद्वद्रहणं किम् | । अक्षि काणं पश्य । आख्यति प्रसिद्धिपरिग्रहार्थम् । तेन अक्ष्णा दीर्घ इति न स्यात् । भेदग्रहणात् यष्टीः प्रवेशय । पष्ठीनिवृत्त्यर्थं तु वचनम् ॥ कृतायैः॥२२॥४७॥ निषेधार्थयुक्तात् तृतीया । कृतं तेन । कि गतेन । कृतम् भवत ! Page #67 -------------------------------------------------------------------------- ________________ HESHI***06*XX ASIA अलं किम् एवं प्रकाराः कृतादयः॥ काले भान्नवाधारे ॥२॥२॥४८॥ तृतीया । पुष्येण पुष्ये वा पायसमश्नीयात् । काले किम् । पुष्येऽर्कः। भादिति किम् । तिलपुष्पेषु यत्तीरम् । आधारे किम् । अद्य पुष्यं विद्धि । षष्ठी माभूदिति वचनम् ॥ प्रसितोत्सुकावबढेः॥२॥२॥४९॥ युक्तादाधारवृत्तेस्तृतीया वा । केशेषु केशैर्वा प्रसितः, उत्सुकः, अवबद्धः । बहुवचनमेकद्विवहाविति यथासङ्ख्यनिवृत्त्यर्थम् । पूर्ववद्वचनम् । साहचर्यात् प्रसित उत्सुकार्थः॥ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥वा तृतीया । द्विद्रोणेन, द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं पञ्चकं वा पशून क्रोणाति ॥ समो ज्ञोऽस्मृतौ वा ॥२।२।५१॥ व्याप्यातृतीया । मात्रा मातरं वा संजानीते । अस्मृताविति किम् । मातरं संजानाति । वा ग्रहणादुत्तरत्र वा निवृत्तिः ॥ दामः सम्प्रदानेऽधर्म्य आत्मने च ॥२।२। ५२ ॥ संपूर्वस्य वर्तमानात्तृतीया । दास्या सम्पयच्छते कामुकः । अधर्म्य इति किम् । पल्यै सम्पय छति ॥ चतुर्थी ॥२।२।५३ ॥ सम्मदाने वर्तमानात् । शिष्याय धर्ममुपदिशति ॥ तादर्थे ॥२।२।५४ ॥ सम्बन्धविशेषे द्योत्ये गौणानाम्नष्षष्ठ्यपवादश्चतुर्थी । यूपाय दारु । रन्धनाय स्थाली ॥ रुचिक्लप्त्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥२॥२॥५५॥ वर्तमानाच्चतुर्थी । मैत्राय रोचते धर्मः। मूत्राय करपते यवागूः । मैत्राय शतं धारयति । गौणादित्येव । मूत्रमिदं सम्पद्यते यवागूः । मूत्रं सम्पद्यते यवाग्वा इति अपायविवक्षायां पञ्चमी ॥प्रत्याङ श्रुवार्थिनि ॥२॥२॥५६॥ युक्तात् वर्तमानाच्चतुर्थी । द्विजाय गां प्रतिगृणाति, अनुगृणाति वा ॥ यद्वीक्ष्ये राधीक्षी॥२।२।५८ ॥ वर्तेते तवृत्तेश्चतुर्थी । मैत्राय राध्वति ईक्षते वा । ईक्षितव्यं परखीभ्यः स्वधर्मो रक्षसामयम् । दैव एवेक्ष्य इच्छन्त्येके । राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्यन्ये । वीक्ष्य इति किम् । मैत्रमीक्षते ॥ उत्पातेन ज्ञाप्ये ॥२ ।२।५९॥ वर्तमानाचतुर्थी । " वाताय कपिला विद्युदातपायाति लोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥१॥ उत्पातेन किम् । राज इदं छत्रम् आयान्तं विद्धि राजानम् ॥ श्लाघहस्थाशपा प्रयोज्ये ॥ २।२। मानात्तृतीया । ग्रहणादुत्तरत्र वानि ॥ व्याप्यात AGAGANAGAURATRIGANGANAGAR Page #68 -------------------------------------------------------------------------- ________________ हेमप्रभा. का काणि ॥३४॥ ६०॥ युक्ताज्ज्ञाप्ये वर्तमानाचतुर्थी । मैत्राय श्लाघते नुते विठ्ठते अपते वा ॥ भयोज्ये इति किम् । मैत्रायात्मानं श्लाघते । केचित्तु अमयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति । तुमोऽर्थे भाववचनात् ॥२॥२ । ६१॥ खार्थे षष्ठीहेतुत्तीयापवादश्चतुर्थी । पाकाय इज्यायै वा व्रजति । तुमोऽर्थे इति किम् । पाकस्य । भाववाचिघाघन्तादिति किम् । पक्ष्यतीति पाचकस्य व्रज्या । तुम इति व्यस्वनिर्देश उत्तरार्थः ॥ गम्यस्याप्ये ॥२।२।६२॥ तुमो वर्तमानाचतुर्थी । द्वितीयापवादः। एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् एधानाहर्तुं याति ॥ गतेर्नवाना ॥२॥ २।६३ ॥ आप्ये वर्चमानाच्चतुर्थी । ग्रामं ग्रामाय वा याति । विमनष्टः पन्थानं पथे वा याति । गतेः किम् । खियं गच्छति । मनसा मेरुं गच्छति । अनाप्त इति किम् । सम्माप्ते माभूत् । पन्थानं याति । कृयोगे तु परसात् षष्ठ्येव । ग्रामस्य गन्ता । द्वितीयैवत्वन्ये । ग्रामं गन्ता । चतुर्थी चेत्यपरे । ग्राम ग्रामाय वा गन्ता ॥मन्यस्यानावादिभ्योऽतिकुत्सने ॥२।२।६४ ॥ व्याप्ये वर्तमानाच्चतुर्थी वा । न खां तृणाय तृणं मन्ये । मन्यस्येवि किम् । न खा तृणं मन्ये । नावादिवर्जनात् न त्वा नावमनं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् । न त्वा रत्नं मन्ये । करणाश्रयणं किम् । युष्मदो माभूत् । अतीति किम् । त्वां तृणं मन्ये । कुत्सामात्रेऽपीच्छन्स्पेके। हितमुखाभ्याम् ॥२॥२॥६५॥ युक्ताच्चतुर्थी वा ॥ आतुराय आतुरस्य वा हितं सुखं वा ॥ तद्रायुष्यक्षेमार्थाऽर्थेनाशिषि ॥२॥२॥६६॥ गम्यायां युक्ताच्चतुर्थी वा । तदिति हितसुखयोः परामर्शः । हितं पथ्यं सुखं भद्रमायुष्यं क्षेममर्थः कार्य वा जीवेभ्यो जीवानां वा भूयात् । तदहणं तदर्थानामाशिषि नियमार्थम् ॥ परिक्रयणे ॥२।२।६७॥ वर्तमानाचतुर्थी वा । शताय शतेन वा परिक्रीतः । परीति किम् । शतेन क्रोणाति । करणाश्रयगं किम् । शताय परिक्रीतो मासम् । मासान्माभूत् ॥ शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः ॥२।२।६८ ॥ युक्तानित्यं चतुर्थी । शक्तः प्रभुर्वा मल्लो मल्लाय । वडग्नये । नमोऽईदुभ्यः । स्वस्ति मजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः आशिषि परखानित्यमेव । स्वस्ति संघाय ॥३४॥ Page #69 -------------------------------------------------------------------------- ________________ BACCORRECORRECRUARY भूयात् । योगाभिधानादिहन। नमो जिनानामायतनभ्यः । नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा || यद्येवं कथं स्वयंचवे नमस्कृत्येति । नानेनात्र चतुर्थी । किन्तु चतुर्थीत्यनेन । स्वयंभुवं नमस्कृत्येत्यत्र तु सम्पदानत्वावि वक्षायां द्वितीयैव ।। पञ्चम्यपादाने ॥२।२।६९॥ ग्रामादागच्छति । आङावधौ ॥२।२।७०॥युक्तात व र्तमानात् पञ्चमी । आपाटलिपुत्रदृष्टो मेघः । आ कुमारेभ्यो यशो गतं गौतमस्य ॥ पर्यपाभ्यां वज्ये ॥ २२॥ ७१॥ वर्तमानायुक्तात्पञ्चमी । परि अप का पाटलिपुत्रायो देवः । वर्षे इति किम् । अपशब्दो मैत्रस्य ॥ यतःप्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥ तद्वाचिनः पञ्चमी । अभयकुमार श्रेणिकतः प्रति । तिलेभ्यः प्रतिमापानमै प्रयच्छति । यद्रहणान्माषान्माभूत् ।। आख्यातर्युपयोगे ॥२॥२॥७३॥ वर्तमानात्पञ्चमी । उपयोगो नियमपूर्वकविद्याग्रहणम् । उपाध्यायादधीते शस्त्रम्, आगमयति वा । आख्यातग्रहणाच्छास्त्रान्माभूत् । उपयोगे किम् । नटस्य शुणोति । अपादानत्वेन सिद्धे उपयोगे एव यथा स्यादित्येवमर्थ वचनम् ।। गम्ययपः कर्माधारे ॥२।२ । ७४ ॥ वर्तमानात् पञ्चमी । द्वितीयासप्तम्योरपवादः । पासादात्, आसनाद् वा प्रेक्षते । गम्येति किम् । मासादमारुह्यासने उप: विश्य भक्त । ननु यथा कुसूलात्पचतीत्यत्रादानाङ्गे पाके पचेर्वतमानात् अपादाने पश्चमी एवमिहापि अपक्रमणाले दर्शने ईक्षेवर्तनात अपादानत्वे भविष्यति । सत्यम् । अपयुज्यमानेपि यबन्ते तदर्थपतीतद्वितीयासप्तम्यौ मसज्येतामिति सत्रमारभ्यते ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः॥३।२।७५ ॥ युक्तात् पञ्चमी। ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो भित्रो वा मैत्रात् । ग्रामात् पूर्वः । बहिरारादितरो वा ग्रामात् । गम्यमानेनापि दिक्शब्देन भवति । कोशालक्ष्यं विध्यति । आराद्रहणं आरादर्थैरिति विकल्पबाधनार्थम् । इतरशब्दो द्वयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्यात भिद्यते । प्रत्यासचेयस्यैवान्यत्वादिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एव पञ्चमी । तेन जिनदत्तादन्योश्ये मैत्रस्येत्यादौ मैत्रादेर्न ।। ऋणाखेतोः ॥२।२।७६ ॥ पञ्चमी । शंताबद्धः। हेतोरिति किम् । शतेन बद्धः। गुणादस्त्रि Page #70 -------------------------------------------------------------------------- ________________ रेमप्रभा. काणि ॥३५॥ 333333333 या नवाश ७॥हेतोः पञ्चमी । जाब्यात भाज्येन वा बाहेतोः किम् । जाव्यस्यैतद्वपम् । अखियाँ किम् । बुदचा मुक्तः । गुणादिति किम् । धनेन कुलम् । अस्त्पत्रानि—माद, नास्तीह घटोऽनुपलब्धेः, सर्वमनेकान्तात्मकं सत्त्वान्यथानुपपत्तेरित्यादौ गम्ययपः कर्माधारे इति पञ्चमी । ज्ञानहेतुलविवक्षायां हेतुत्वलक्षणा तृतीया ॥ आरादर्थः ।। २।२।७८॥ युक्तात्पञ्चमी वा । आरांत् दूरान्तिकयोः तन्त्रणोभयग्रहणम् । दूरमन्तिकं वा ग्रामस्य ग्रामाद्वा । दूरं हित ग्रामस्य ग्रामाद्वा भूयादित्यादौ हितादिना योगाभावान चतुर्थी । यदा तु विशेष्यतया योगस्तदा भवेदेव । अन्ये तु असत्ववचनैरेवारादरिच्छन्ति ॥ स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे ॥२।२।७९॥ पञ्चमी वा । यतो द्रव्ये शब्दमत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव ॥ रिरिष्टास्तादस्तादसतसाता ॥२॥३॥८२ ॥ एतदन्तयुकात्षष्ठी । उपरि, उपरिष्टात्, परस्तात् , पुरस्तात् , पुरः, दक्षिणतः, अधरात्, वा ग्रामस्य । पञ्चम्यपवादो योगः ॥ कर्मणि कृतः॥२।२।८३ ॥ षष्ठी । अपां नरा । गवां दोहः । कर्मणीति किम् । शस्त्रेण भेत्ता । स्तोकं पक्ता । कृत इति किम् । भुक्तपूर्वी ओदनम् । द्वितीयापवादः॥ वैकत्र बयोः॥२।२।८५ ॥ द्विकर्मकेषु कृत्पत्ययान्तेषु धातुषु कर्मणि पष्ठी । अजाया नेता सनं सनस्य वा । अजामजाया चा नेता मनस्य । अन्ये तु नीवद्यादीनां द्विकर्मकाणां गौणे कर्मणि दुखादीनां प्रधाने विकल्पमिच्छन्ति । उभयत्रापि नित्यमेवेत्यपरे ॥ कर्तरि ॥२।२।८६ ॥ कृदन्तस्य षष्ठी। भवत आसिका । करि किम् । गृहे शायिका । तृतीयापवादः॥बिहेतोररुयणकस्य वा ॥२।२।८७॥ कृतः कर्तरि | | षष्ठी । विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा ।। द्विहेतोरित्येकवचननिर्देशः किम् । आवर्यमोदनस्य नाम पाकोऽतिथीनां च मादुर्भावः । अस्त्र्यणकस्येति किम् । चिकीर्घा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानां । अन्ये तु पत्रलोबिहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न करि । आश्चर्यमिन्द्रियाणां जयो यूना । नित्यं प्राप्ते विभाषेयम् ॥ कृत्यस्य वा ॥२ २४८८॥ करि षष्ठी । त्वया तव वा कार्यः कटः । ध्यातव्यानीययक्यपः कृत्याः। कर्तरीत्येव । प्रवचनीयो गुरु-|| Page #71 -------------------------------------------------------------------------- ________________ द्वादशास्य । नोभयोहतोः॥२।२।८९॥ कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव न षष्ठी । नेतव्या ग्राममजा मैत्रेण । उभयोंहतोरिति किम् । उपस्थानीयः पुनः पितुः । उपस्थानीयः पिता पुत्रस्य ॥ तृन्नुदन्ताव्ययकस्वानातश्शतृणिकच्खलर्थस्थ ॥२।२।९०॥कर्मकोंर्ने षष्ठी । उन्, पदिता जनापवादान् । उदन्त, कन्यामलंकरिष्णु, श्रद्धालुस्तत्वम् । अव्यय, कटं कृत्वा ओदनं भोक्तुं व्रजति । कम, तत्त्वं विद्वान् । आन इति उत्सष्टानुबन्धनिर्देशाद कानशानानशां ग्रहणम् । कटं चक्राणः।मलयं पवमानः । ओदनं पचमानः। अवश् , अधीयस्तत्त्वार्थम् । शत्, कटं कुर्वन् । कि, परीपहान् सासहिः। णकच्, कटं कारको व्रजति । चिनिर्देशाण्णकस्य न भवति पुत्रपौत्रस्य दर्शकः । खलर्थः । ईषत्करः कटो भवता । मुहामं तत्त्वं भवति । तयोरसदाधारे ॥२।२।९१ ॥ कर्मकोंर्न षष्ठी । क्त इति तक्तवतोर्ग्रहणम् । कृतः कटो मैत्रेण । ग्रामं गतवान् । असदाधार इति किम् । राज्ञां पूजितः। इदं सक्तूनां पीतम् । शीलितो मैत्रेण रक्षितश्चैत्रेणेत्यत्र तु भूते क्तः । वर्तमानतामतीतिस्तु प्रकरणादिना । अन्ये तु ज्ञानेच्छाएंथनीच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति तन्मतेऽपशब्दाचती ॥ वा क्लीवे ॥२।२ । ९२ ॥ विहितस्य तस्य कर्तरि षष्ठी। मयूरस्य मयूरेण वा नृत्तम् । क्लीवे किम् । चैत्रेण कृतम् । पूर्वेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ अकमेरुकस्य ॥२।२।९३ ॥ कर्मणि न षष्ठी । भोगानभिलाषुकः । अकमेरिति किम् । दास्याः कामुकः । ग्रामं गमी आगामी वा । शतं दायी। एव्यदृण इति किम् । साधु दायी वित्तस्य ॥ सप्तम्यधिकरणे ॥२।२।९५॥ कटे आस्ते । दिवि देवाः। तिलेषु हैलम् ॥ नवा सुजथैः काले ॥२।२।९६॥ युक्तादर्तमानात् सप्तमी । द्विरद्धि अहो वा भुङ्क्ते । पञ्चकृत्वो मासे मासस्य वा शुभते । मुजरिति किम् । अनि मुक्के । बहुव्रीवाश्रयणं किम् । सुगर्वपत्ययस्यायोगे गम्यमाने तदर्थे माभूत् । काल इति किम् । द्विः कांस्वपात्र्यां भुरके माधारत्वाविचक्षायां चैषिकी षष्ठी सिदैव नियमार्थं तु वचनम् ॥ कुशलायुक्तेनासेवायाम् ॥२॥२॥९७॥ तत्पर्य युक्तादाधारवाचिनो वा सप्तमी । कुशलो विधायां विद्याया पा Page #72 -------------------------------------------------------------------------- ________________ कारकाणि हेमप्रभात । आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् । कुशलचित्रे न करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इ त्यर्थः । आधारस्याविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः॥२।२।९८॥ एभिर्युक्तादा सप्तमी । गोषु गर्वा वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा, सप्तम्यर्थं वचनम् ॥ व्याप्ये क्तनः ॥२।२।९९॥ नित्यं सप्तमी । अधीतमनेनेति अधीति व्याकरणे । इष्टी यज्ञे । क्तेन इति किम् । कृतपूर्वी कटम् । इन इति किम् । उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् । मासमधीती व्याकरणे । मासान् माभूत् ॥ तद्युक्त हेतौ ॥२।२ । १०० ॥ वर्तमानात् सप्तमी । “चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीन्नि पुष्कलको हतः"॥१॥ व्याप्येन युक्त इति किम् । धनेन वसति । हेताविति किम् । देवस्य पादौ स्पृशति । हेतुतृतीयापवादः ॥अप्रत्यादावसाधुना ।।२।२।१०१ ॥ युक्तात्सप्तमी । असाधुमैत्रो मातरि । प्रत्यादिपयोगाभाव इति किम् । असाधुमैत्रो मातरं प्रति परि अनु अभि वा॥ | साधुना ॥२।२।१०२ ॥ अप्रत्यादौ युक्तात् सप्तमी । साधुमैत्रो मातरि । अपत्यादावित्येव । साधुर्मातरं पति परि | | अनु अभि वा ॥ निपुणेन चार्चायाम् ॥२।२।१०३ ॥ साधुना युक्तादप्रत्यादौ सप्तमी । षष्ठ्यपवादः । मात| रि निपुणः साधुर्वा । अर्चायामिति किम् । निपुणो मैत्रो मातुः । माता एवैनं निपुणं मन्यते । अपत्यादावित्येव । निपुणो | मैत्रो मातरं प्रति पर्यनु वा ॥ स्वेशेऽधिना ॥२।२।१०४॥ वर्तमानायुक्तात्सप्तमी । अधि मगधेषु श्रेणिकः। अधि | श्रेणिके मगधा। षष्ठीबाधनार्थो योगः॥ उपेनाधिकिनि ॥२।२।१०५ ।। युक्तात् सप्तमी। उप खायी द्रोणः । अधिकिनीति किम् । अधिके माभूत् । तेन उप द्रोणे खारीति न स्यात् ॥ यद्भावो भावलक्षणम् ॥२।२।१०६ ॥ यस्य भावेनान्यो भावो लक्ष्यते तद्बाचिनः सप्तमी । देवार्चनायां क्रियमाणायां गतः, कृतायामागतः ।. अत्र कालत: प्रसिद्धेन देवार्चनेनापसिद्धं ममनं लक्ष्यते । गम्यमानेनापि भावेन भावलक्षणे भवति । आनेषु कलाययात्रेषु गतः, पके GRATRUCHARIOUSANGAURANG SSOCOMSAAMGANGACANCELECTECRURUSS Page #73 -------------------------------------------------------------------------- ________________ ASABAILGRICORIA पागतः। गम्यमानयषि विभक्तिनिमित्तं भवति । यथा, वृक्षे शाखा । यद्रहणं मकृत्यर्थम् । भाव इति किम् । यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् । यस्य भोजनं स मैत्रः । तृतीयापनादो योगः॥ गते गम्येऽध्वनोऽन्तेनैकार्य वा ॥२१२।१०७॥ कुतश्चिदवघेर्विवक्षितस्याध्वनोऽवसानमन्तो यद्भावो भावलक्षणं तस्याध्ववाशिन्दस्य अध्वन एवं अन्तेन सह ऐकायें सामानाधिकरण्यं वा स्यात् । तद्विभक्तिस्तस्मात् स्यादित्यर्थः गते गम्ये । लोकमध्यालोकान्तमुपर्यधश्च सप्तरज्जूनामनन्ति । सप्तम रज्जुषु वा । गते किम् । दग्धेषु लप्सेष्विति वा प्रतीतो माभूत् । गम्य इति किम् । मवीधुमतः साङ्काश्यं चतुर्दा योजनेषु गतेषु । अध्वन इति किम् । कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ।। अध नश्चतुएं गव्यूतेषु भोजनम् । नन्वनेन सहाध्वनोऽभेदोपचारात् सिद्धमेवैकाय किमनेन । सत्यम् । कालेऽप्येवं माभूदिति वचनम् ॥ षष्ठीवानादरे ॥२।३।१०८॥ यद्भावो भावलक्षणं तद्वत्तेः । रुदतो लोकस्य, रुदति लोके वा मात्राजीत् ॥ सप्तमी चाविभागे निर्धारणे ॥२।२।१०९॥ गम्ये गौणानाम्नः षष्ठी। जातिगुणक्रियासज्ञादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम् । भत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । धावन्तो यातां यात्सु वा शीघ्रतमाः। युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा । अविभाग इति किम् । मैत्राश्चैत्रात्पटुः । पञ्चमीबाधनार्थ वचनम् । केचित् पञ्चमीमपीच्छन्ति । गोभ्यः कृष्णा सम्पनक्षीरतमा ॥ क्रियामध्येऽध्वकाले पञ्चमी च॥२।२।११० । वर्तमानानाम्नः सप्तमी । इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति । अब भुत्वा मुनिद्वहे यहाद्वा भोक्ता । स्थितनिन्मृत्यादिपदाध्याहारे सप्तमीपञ्चम्यौ सिद्धे एव सत्यम् , यदा तु अस्यैव क्रियाकारकसम्बन्धस्य फलभूता शेषसम्बन्धलक्षणोचरावस्था विवक्ष्यते यथा द्विरहो मुक्त तदापि क्रियामध्ये षष्ठी माभूदिति बचनम् ॥ अधिकेन भूवसस्ते ॥२।२।१११॥ योगे सप्तमीपत्रम्यौ । अधिको द्रोण:खायी खार्या वा ॥ततीयाल्पीयसः॥२२।११२ ॥ अधिकेन भूयोवाचिना योगे। अधिक खारी द्रोणेन । पृथनाना पशमी च Page #74 -------------------------------------------------------------------------- ________________ SOME कार काणि ॥३७॥ M GMAIHAGRAMMAGESMARAN ॥२।२।११३ ॥ युक्तात्तृतीया । पृथग्मैत्रात् मैत्रेण वा । नाना चैत्रात चैत्रेण वा । अन्यार्थत्वे पूर्वेण पञ्चमी सिद्धैव तृतीयाथै वचनम् । असहायार्थत्वे तु पञ्चम्यर्थमपि । अन्ये तु द्वितीयामपीच्छन्ति ॥ऋते द्वितीया च ॥ २।२। ११४ ॥ युक्तात्पञ्चमी । ऋते धर्मात् धर्म वा कुतः सुखम् । द्वितीयां नेच्छन्त्येके ॥ विना ते तृतीया च ॥२।२।। ११५ ॥ युक्ताद् द्वितीयापञ्चम्यौ । विना वातात् वातेन वातं वा । द्वितीयां नेच्छन्त्यन्ये ॥ तुल्यार्थस्तृतीयाषष्ठ्यौ ॥२।२ । ११६ ॥ युक्ताद् । मात्रा मातुर्वा तुल्यः समो वा । उपमा नास्ति कृष्णस्येत्यादौ उपमादयो न तुल्यार्थाः । गौणाधिकारात् गौरिव गवय इसादौ न । तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम् । तेन गवां गोभिस्तुल्यः स्वामीत्यत्र न सप्तमी ॥ द्वितीयाषष्ठ्यावेनेनानश्चेः ॥२।२।११७ ॥ युक्तात् । पूर्वेण ग्रामं ग्रामस्य वा । अनञ्चेरिति किम् । प्राग्ग्रामात् ॥ हेत्वर्थस्तृतीयाद्याः ॥२।३।११८ ॥ युक्तात् प्रत्यासत्तेस्तैरेव समानाधिकरणात् । धनेन हेतुनेत्यादि । एवं निमित्तादियोगेऽपि । समानाधिकरणादिति किम् । अन्नस्य हेतुः । अन्ये तु हेत्वर्थशब्दयोगे तु || षष्ठीमेवेच्छन्ति । असर्वाद्यर्थमिदम् ॥ सर्वादेः सर्वाः॥२।२।११९ ॥ हेत्वर्थैर्युक्तात् । को हेतुः, के हेतुमित्यादि । तत्समानाधिकरणादित्येव । कस्य हेतुः । प्रथमां नेच्छन्येके । द्वितीयामपरे ॥ असत्त्वारादर्थाट्टाङसिङ्यम् ॥२।२ ।१२० ।। गौणादिति निवृत्तम् । दूरेण दूरात् दूरे दूरं वा । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद्वा वसति । एवं विमकृष्टेन अभ्यासेनेत्यादि । केचिदारादः पञ्चम्यन्तैर्युक्तात् पञ्चमी नेच्छन्ति । पञ्चम्पा अपि दर्शनान्न तत्सर्वसम्मतम् । दूरादावसथान्मूत्रम् । असत्त्व इति किम् । दूरः पन्थाः॥ जात्याख्यायां नवैकोऽप्सयो बहुवत् ॥२।२ । १२१ ॥ सम्पन्ना यवाः, सम्पन्नो यवः । जातेरेकखादेकवचन एव प्राप्ते बहुवचनार्थ बहुवद्भाव उच्यते । जातीति किम् । चैत्रः । आख्यायामिति किम् । काश्यपप्रतिकृतिः काश्यपः । भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते किन्तर्हि प्रतिकृतिः। एक इति किम् । सम्पन्नौ व्रीहियवौ । " मगधेषु स्तनौ पीनौ कलिङ्गवक्षिणी शुभे ACHAMPLOCABIRTHCANCLUGk Page #75 -------------------------------------------------------------------------- ________________ इत्यादावपि सव्येतरत्वावान्तरजातिद्वयोपाधियोगात् एकत्वं नास्तीति बहुषद्भावो न । जातिमात्रविवक्षायां तु स्यादेव । । असङ्ख्य इति किम् । एको व्रीहिः सम्पन्नः मुभिक्षं करोति । अत्र विशेषणभूतसङ्ख्याप्रयोगोऽस्तीति एके बीहयः सम्पमाः सुभिक्षं कुर्वन्तीति न स्यात् ॥ अविशेषणे द्वौ चास्मदः॥२।२ । १२२ ॥ एकोऽर्थो वा बहुवत् । आवां ब्रूवः । वयं ब्रूमः । अहं ब्रवीमि । वयं ब्रूमः । अविशेषणे किम् । आवां गाग्यौं वः । अहं चैत्रो ब्रवीमि । कथं नाव्ये च दक्षा वयम् इत्यादि, दक्षत्वादीनां विधेयत्वेनाविशेषणत्वाद् भविष्यति । यदन्यमानमवच्छेदकं तद्विशेषणमिति । एकानेकखभावस्यात्मनोऽनेकस्वभावविवक्षायां बहुवचनं सिद्धमेव, सविशेषणपतिषेधार्थन्तु वचनम् ॥ फल्गुनी प्रोष्ठपदस्य भे॥२।२। १३३ ॥ वर्तमानस्य द्वावौँ बहुवद्वा । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्व पोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। भ इति किम् । फल्गुनीषु जाते फल्गुन्यौ माणविके । द्वाविसेव । तेन एकस्मिन् ज्योतिषि न स्यात् । दृश्यते फल्गुनी । एकवचनान्तः प्रयोग एव नास्तीखन्ये, शब्दपरनिर्देशात् पर्यायस्य माभूत् । अद्य पूर्वे भद्रपदे ॥ गुरावेकश्च ॥२।२।१२४ ॥ गौरवाहेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्वार्थो बहुवदा । त्वं गुरुः, यूयं गुरवः । युवां गुरू, यूयं गुरवः । एष मे पिता, एते मे पितरः । आपः, दाराः गृहाः, चर्षाः, पश्चालाः, जनपदः, गोदौ ग्रामः, | खलतिकं वनानि, पञ्चालमयुरे, पञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसङ्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थानुपातिनि शब्दात्मनि रूदितस्तल्लिासङ्ख्योपादानव्यवस्थानुसतव्या ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेत- विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपो गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां कारकाणि ॥ Page #76 -------------------------------------------------------------------------- ________________ हेमप्रभा. 11 32 11 ॥ अथ समासप्रकरणम् ॥ ॥ समर्थः पदविधिः ॥ ७ । ४ । ११२ ।। सर्वः । सामर्थ्यं व्यपेक्षा एकार्थीभावथ परस्परं साकाङ्क्षत्वं व्यपेक्षा, भिवप्रवृत्तिनिमित्तानां शब्दानामेकार्थोपस्थापकत्वमेकार्थीभावः । व्यपेक्षायां सम्बद्धार्थः सम्प्रेक्षितार्थो वा पदविधिः साधुः । एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः सङ्गतार्थः संसष्टार्थो वा पदविधिः स साधुः । अत्र पन्युपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्योपादानात् व्यर्थानि अर्थान्तराभिधायीनि वा । पदविधिश्व समासनामधातुकृतद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमो देवेभ्यः । धर्मस्ते मे स्वम् । अङ्गकृत ३ इदानीं ज्ञास्यसि जाल्म । सविशेषणानां चिर्न वृत्तस्य च विशेषणयोगो न । कचित्तु विशेषणयोगे ऽपि गमकत्वात् समासः । देवदत्तस्य गुरुकुलम् । समर्थ इति किम् । पश्य धर्म श्रितो मैत्रो गुरुकुलमित्यादि । पदोक्तेर्वर्णविधिरसामर्थ्येऽपि स्यात् । तिष्ठतु दध्याशान त्वं शाकेन । एवं समास-नामधातु - कृत्-तद्धितेषु, वाक्ये व्यपेक्षा, छत्तावेकार्थीभावः शेषेषु पुनर्व्यपेक्षयैव सामर्थ्यम् ॥ नाम नान्नैकार्थ्यं समासो बहुलम् || ३ । १ । १८ ॥ लक्षणमिदमधिकारश्च । तेन विशेषसंज्ञाभावेऽप्यनेन समासः । विस्पष्टं पटुः । विस्पष्ट पटुः । दारुणाध्यापकः । सचर्मीणो रथः । कन्ये इव । श्रुतपूर्वः । नामेति किम् । चरन्ति गावो धनमस्य । नान्नेति किम् । चैत्रः पचति । बहुलग्रहणात् कचिदनामानाम्ना च । भात्यर्कं नभः । अनुभ्यचलत् ॥ ऐकायें ॥ ३ । २ । ८ ॥ स्यादेर्लुप् । चित्रगुः ॥ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥ ३ । १ । १९ ॥ ऐकार्थ्यं समासः । सुजर्थो वारो वार्थः संशयो विकल्पो वा । द्वित्राः । द्विदशाः । सङ्ख्येति किम् । गावो वा दश वा । सख्ययेति किम् । दश वा गावो वा । सङ्ख्येयेति किम् । द्विविंशतिर्गनाम् । सुज्वार्थ इति किम् । द्वावेव न श्रवः । आसन्नादूराधिकावर्षार्धादिपूरणं द्वितीयाद्यन्यार्थे ॥ समासप्रकरणम्. ॥ ३८ ॥ Page #77 -------------------------------------------------------------------------- ________________ ३।१।२०॥ सरूया नाम्नकार्ये समासः सख्येये वाच्ये स च बहुव्रीहिः । आसनदशाः। अदुरदशाः। अधिकदशाः । अध्यर्धविंशाः । अर्थपञ्चविंशाः ॥ प्रमाणीसङ्ख्याहुः ॥७।३ । १२८ ॥ बहुव्रीहे. समासान्तः । स्वीपमाणाः। द्वित्राः ॥ विंशतेस्तेर्डिति लुक् ॥७।४।६७॥ अध्यधविशाः॥ बहुगणं भेदे ॥११॥४०॥ सङ्ख्यावत् ॥ अव्ययम् ॥३।१।२१॥ सङ्ख्यया ऐकायें समस्यते द्वितीयायन्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः । उपदशाः । उपबहवः । उपगणाः। योगविभाग उत्तरार्थः॥ एकार्थ चानेकं च ॥३।१।२२ ॥ एकमव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदार्थे समस्यते स च बहुव्रीहिः । आरूढवानरो वृक्षः । सुसूक्ष्मजटकेशः । उच्चैर्मुखः। व्यधिकरणत्वादव्ययस्य न स्यादित्यव्ययानुकर्षणार्थश्चकारः । एकार्थ किम् । पञ्चभिर्भुक्तमस्य । द्वितीयायन्यार्थ इत्येव । वृष्टे मेघे गतः। दृष्टे मेघे गतं पश्येत्यत्र तु बहिरङ्गा द्वितीयान्तता । शब्दे कार्यासम्भवादर्थे लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसङ्ख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् । राजन्वती भूरनेनेत्यादौ तु बहुलग्रहणान स्यात् ।। परतः स्त्री पुंवत् त्येकार्थेऽनूङ्॥३।२ । ४९ ॥ उत्तरपदे । दर्शनीयभार्यः । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पदी च मृद्वी च पट्वीमयी ते भार्ये यस्य स पट्वीमृदुभार्यः। अत्र द्वन्द्वपदानां परस्परार्थसक्रमात् द्यर्थेन भायाँशब्देन सामानाधिकरण्यमिति पुंवद्भावः । पूर्वस्य तु व्यवधानान । विशेष्यवशादिति किम् । द्रुणीभार्यः । स्त्रीति किम् । खलपुदृष्टिः । स्त्र्येकार्थ इति किम् । कल्याणीवस्त्रम् । कल्याणीनेत्राः । कल्याणीमाता । अन्डिति किम् । करभोरुभार्यः | । प्रसज्यप्रतिषेधादैडविडमार्यः ॥ गोश्चान्ते हस्वोऽनशिसमासेयो बहुव्रीहौ ॥२।४।९६ ॥ गौणस्याकिपो| अन्यायन्तस्य च.। चित्रगुः । चित्राजरद्दुः । कर्मधारयपूर्वपदे तु चित्रजरगवीकः । निष्कौशाम्बिः। अतिखटूवः । अतिब्रमबन्धुः । गौणस्येत्येव । गौः । अकिप इसेव । भियकुमारी चैत्रः । गोथेति किम् । अतितन्त्रीः । अन्ते इति किम् । गोकुलम् । कुमारीमियः । कन्यापुरम् । अत्र गोशब्दो न्यावन्तं च समासाथै न्यग्भूतखाद्गौणम् । मुगोपिय इत्पादौ तु Page #78 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ३९ ॥ यदपेक्षयान्त न तदपेक्षया गौणत्वमिति न स्यात् । अतिराजकुमारिरित्यादौ तु गोणी ख्यादिः इति मुख्ये श्रीमत्यये प्रत्ययः प्रकृत्यादेरिति न्यायो नोपतिष्ठते । राजकुमारीशब्दस्य तु मुख्यत्वमेव, तेन स्यादिप्रत्ययान्तमात्रमिह विधानानपेक्षमेव गृह्यते । बहुकुमारीक इत्यत्र तु प्रथममेव कचि कृते अन्त्यत्वाभावान्नं । अनंशीत्यादि किम् । अर्धपिप्पली । बहुश्रेयसी ना ॥ नाप्रियादी ।। ३ । २ । ५३ ।। अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे मियादौ च परे परतः स्त्री पुंवन ॥ कल्याणीपञ्चमारात्रयः । पुरण्यवन्तस्य ग्रहणाद् वचश्चरणः । कल्याणीमियः । अमियादाविति किम् । कल्याणपश्रमीकः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, स्वा, क्षान्ता, कान्ता, वामना, समा, सचिवा, चपला, बाला, तनया, दुहितृ, भक्ति, इति प्रियादिः । वामेत्यप्यन्ये ॥ तद्धिताककोपान्त्य पूरण्याख्याः ॥ ३ । २ । ५४ ॥ परतः स्त्रियः पुंवन । मद्रिकाभार्यः । कारिकाभार्यः । पञ्चमीभार्यः । दत्ताभार्यः । तद्धिताककेति किम् । पाकभार्यः ॥ ततः स्वरवृद्धिहेतुररक्तविकारे ।। ३ । २ । ६५ ॥ परतः स्त्री पुंवन । माथुरीभार्यः । तद्धित इति किम् । कुम्भकारभार्यः । स्वर इति किम् । वैयाकरणभार्यः । वृद्धिहेतुरिति किं । अर्धप्रस्थभार्यः । अन्ये तु दृद्धिमात्र तोतिस्तद्धितस्य प्र तिषेधमिच्छन्ति । तन्मते वैयाकरणी भार्यः । अरक्तविकार इति किम् । कापाय बृहतिकः । लौहेषः ॥ स्वाङ्गान्डीजतिञ्चामानिनि ।। ३ । २ । ५६ ।। परतः स्त्री पुंवन्न । दीर्घकेशीभार्यः । कठीभार्यः । शुद्राभार्यः । आकृतिग्रहणा जातिरत्रिलिङ्गा च यान्विता । आजन्मनाशमर्थानां सामान्यमपरे विदुः || १ || अत्र प्रथमजातिलक्षणानुसारेण, कुमारीभार्यः किशोरीभार्य इति स्यात् । नहि कुमारत्वाद्युत्पत्तेः प्रभृत्याविनाशमनुवर्त्तते । स्वाङ्गात् किम् । पटुभार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ बहुब्रीहेः काष्ठे टः ॥ ७ । ३ | १२६ ॥ अङ्गुल्यन्तात् समासान्तः । द्व्यङ्गुलं काष्ठम् । क किम् । पञ्चाङ्गुलिर्हस्तः अङ्गुलेरिति निर्देशादङ्गुलीशब्दान्तात् न । व्यङ्गुलीकम् । टो उयर्यः । दीर्घागुली ॥ सक्थ्यक्ष्णः स्वाङ्गे ॥ ७ । ३ । १२६ ॥ एतदन्ताद्वहुव्रीहेष्टः । दीर्घसक्यः । स्वक्षी । स्वाङ्गं इति किम् । दीर्घसक्थ्यनः 1 समासप्रकरणम्. ॥ ३९ ॥ Page #79 -------------------------------------------------------------------------- ________________ ॥ द्वित्रेर्मूनों या ॥ ७ । ३ । १२७ ॥ बहुवीहः । द्विमूर्थः । द्विमूर्धा । त्रिमूर्धः । त्रिमूर्धा ॥ सुप्रातसुश्वसुदिवशारिक्ष चतुरस्त्रैणीपदाजपप्रोष्ठपद्मपदम् ॥ ७ । ३ । १२९ ॥ एते बहुव्रीहयो डान्ता निपात्यन्ते ॥ पूरणीम्यस्तत्प्राधान्येऽपू ।। ७ । ३ । १३० ॥ पूरणमत्ययान्ता या स्त्री तदन्ताद्बहुव्रीहेरण् स्यात् पूरण्याः प्राधान्ये स | मासार्थत्वे सति । कल्याणीपश्चमा रात्रयः । कल्याणीतुरीयाः । पूरणीभ्य इति किम् । द्वितीया कल्याणीकाः । स्त्रीत्वनिदेशः किम् | कल्याणपञ्चमका दिवसाः । बहुवचनं व्याप्त्यर्थम् । तेन कल्याणीपञ्चमा इत्यत्र परोऽपि ऋनित्यदित इति कच् न । तत्प्राधान्य इति किम् । कल्याणपञ्चमीकः पक्षः । नञ्सुव्युपत्रेश्चतुरः ॥ ७ । ३ । १३१ ॥ बहुव्रीहेर‍ स* मासान्तः । अचतुरः । सुचतुरः । विचतुरः । उपचतुराः । त्रिचतुराः । समासान्तविधेरनित्यत्वात् इह न । त्रिचत्वारो प्रा । उपचत्वा ॥ अन्तर्बहिर्म्या लोम्नः ॥ ७ । ३ । १३२ ।। बहुव्रीहेरप् । अन्तर्लोमः । बहिर्लोमः ॥ भान्नेतुः ॥ ७ । ३ । १३३ ॥ बहुव्रीहेरप् । मृगनेत्रा निशा । भादिति किम् । देवदत्तनेतृका । नेत्रशब्देनैव सिद्धे नेतृशब्दात् कच् | माभूदिति वचनम् ॥ नाभेर्नानि ।। ७ । ३ । १३४ ॥ बहुव्रीहेरप् । पद्मनाभः । नाम्नीति किम् । विकसितवारिजनाअधोभम् महतवानित्यव्ययीभावेऽपि तिष्ठद्वादिषु तथा पाठात् सिद्धम् ।। नञ्यहोरृचो माणवचरणे ।। ७ । ३ | १३५ ॥ बहुवीहर‍ यथासरूपम् । अनुचो माणवः । बह्चश्वरणः । माणवचरणे इति किम् । अनृकं साम । बकंसकम् । ऋक्पूरित्येव सिद्धे नियमार्थ बचनम् ।। नक्सुदुः सक्तिसक्थिहलेवी ।। ७ । ३ । १३६ ।। बहुमीर । असक्तः असक्ति सुसक्तः । सुसक्तिः । दुःसक्तः । दुःसक्तिः । एवं सक्थिहलिभ्याम् । नक्सुदुर्भ्य इति : किम् । गौरसक्थी श्री । हलसमन्दाभ्यां सिद्धे कजभावार्थ वचनम् । तेनाहुलिक इत्यादि न । सक्तिशब्दाभे च्छन्त्यन्ये ॥ प्रजाया अस् ॥ ७३ ॥ १३७ ॥ तवादिभ्यो बहुवीहेः । अमजाः । सुमनाः । दुष्धानाः ॥ मन्दाल्पाच मेधाया ७३ | १३८ ॥ प्रादिभीर । र । अयमेत्राः । जमेधाः । सुमेधाः । दुर्मेधा नां ॥ Page #80 -------------------------------------------------------------------------- ________________ ॥४०॥ हेमप्रभा. जातेरीया सामान्यवति ॥७।३।१३९॥ बहुव्री ब्राह्मणजातीयः। सामान्याश्रयेऽन्यपदार्थे इति किम् । समासबहुजातिमः । अजातीय इत्यत्र सामान्यवानन्यपदार्थः । मतिषेधस्तु नवर्यः । सामान्यग्रहणं किम् । दुर्जातेः' सूतपुत्र-13 प्रकरणम्. ट्राय । अत्र जातिशब्दो जन्मपर्यायः। पितृस्थानीयः । पृहस्थानीय इति तु अधिकरणमधानेन स्थानीयशब्देन भविष्यति । भृतिप्रत्ययान्मासादिकः॥७।३।१४० ॥ बहुव्रीहेः । पञ्चकमासिकः । भृतिप्रत्ययादिति किम् । मुमासः । भृतिग्रहणं किम् । वार्षिकमासकः । प्रत्ययग्रहणं किम् । भृतिमासकः । मासात् किम् । पञ्चकदिवसकः॥ विपदादू धमा- | दन् ।।७।३।१४१॥ बहुव्रीहेः । साधुधर्मा । विकल्पमिच्छन्त्येके । तद्धर्मा । तद्धर्मकः । द्विपदादिति किम् । परमस्वधर्मः । परमः खधर्मो यस्य स परमखधर्म इत्यत्र तु प्रत्यासत्तेर्द्विपदस्य बहुव्रीहेर्यदि धर्म एवोत्तरपदं तदान् स्यादिति नियमान ॥सुहरितवृष्णसोमाज्जम्भात् ॥७।३।१४२ ॥ बहुव्रीहेरन् । मुजम्मा, हरितजम्भा, तृणजम्भा, सोमजम्भा, ना । जम्भो भक्ष्ये दन्ते च । स्वादिभ्यः किम् । चारुजम्भः । पतितजम्भः ॥ दक्षिणेर्मा व्याधयोगे ॥७ ।३।१४३ ॥ बहुव्रीहर्निपात्यः । ईमै बहु व्रणं वा । दक्षिणेर्मा मृगः । व्याधयोग इति किम् । दक्षिणेमः पशुः॥ सुपू-1* युत्सुरभेर्गन्धादिद्गणे ॥७।३।१४४ ।। बहुव्रीहे। सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि, द्रव्यम् । उत्तरत्रागन्तोर्वा वचनादिह स्वाभाविकाद्भवति । स्वादिभ्यः किम् । तीव्रगन्धं हिमु । गन्धादिति किम् । सुरसः । गुण इति किम् । द्रव्ये सुगन्ध आपणिकः ॥ वागन्तौ ॥७।३।१४६ ॥ स्वादिभ्यः परो यो गन्धस्तदन्तादहुव्रीहेरिन् । सुग|न्धिः । मुगन्धो वा कायः। एवं पूतिगन्धिः पूतिगन्धः इत्यादि ॥वाल्पे ॥७।३।१४३॥ यो गन्धस्तदन्ताद् | बहुब्रीहेस्ति । सूपगन्धि सूपगन्धं वा भोजनम् । असामानाधिकरण्येऽपि उष्ट्रमुखादिखाद् बहुव्रीहिः ॥ वोपमानात् ॥ ७।३।१४७॥ परो यो गन्धस्तदन्ताबहुव्रीहेरिन् । उत्पलगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याहस्त्यादेः ॥ ७।३।१४८॥ उपमानात् परस्य बहुव्रीहौ । कचोऽपवादः । व्याघ्रपात् । अहस्त्यादेरिति किम् । इस्तिपादः। अश्वपादः ॥४०॥ NEWSSSSS 5555453091985 Page #81 -------------------------------------------------------------------------- ________________ BACKGROGRAMMARC प्रापि ॥ गड्वादिभ्यः॥३।१। १५६ ।। बहुव्रीही सप्तम्यन्तं वा पाक् स्यात् । मडकण्ठः । कण्ठेगडः । मध्येगुरुः । गुरुमध्यः । व्यवस्थितविभाषया बहेगडरिखेव ॥ प्रियः ॥३।१।१५७ ॥ बहुव्रीही माग्वा स्यात् । प्रियगहुः । गडपियः॥ ॥इति बहुव्रीहिः।। तत्रादाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः॥३।१।२६ ॥ नाम नाम्ना अन्यपदार्थे समासः स्यात् ॥ इज् युद्धे ।७।३।७४॥ यः समासस्तस्मात् समासान्तः स्यात् ॥ इच्यस्वरे दीर्घ आच्च ॥ ३।२।७२॥ उत्तरपदे पूर्वपदस्य । केशाकेशि । दण्डादण्डि । मुष्टीमुष्टि । मुष्टामुष्टी । तति तेनेति किम् । केशांश्च २ गृहीत्वा कृतं युद्धं । मुखं च प्रहृत्य कृतं युद्धं । आदायेति प्रहत्येति किम् । केशेषु २ च स्थित्वा, दण्डैश्च २ आगत्य कृतं युद्ध गृहकोकिलाभ्याम् । सरूपेणेति किम् । हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् । हस्ते च २ गृहीत्वा कृतं सख्यम् । युद्धविषयनिर्देशाधुद्धोपाधिकायामन्यस्यामपि क्रियायां भवति । बाहूबाइवि व्यासजेतामिति ॥ द्विदण्ड्यादि ॥७।३ । ७५ ॥ इजन्तः साधुः। द्विदण्डि हन्ति । उभादन्ति । क्रियाविशेषणान्येतानि ॥ नदीभिर्नाम्नि ॥३।१।२७ ॥ अन्यपदार्थे नाम समस्यते सोऽव्ययीभावः । बहुवचनात् विशेपाणां स्वरूपस्य च ग्रहणम् । नाम्नि किम् । शीघ्रगङ्गो देशः । अन्यपदार्थ इत्येव । कृष्णवेण्णा ॥ अमव्ययीभावस्यातोऽपञ्चम्याः ॥३।२।२॥ स्यादेः । उन्मत्तगडं देशः । अत इति किम् । अधिस्त्रि । अपञ्चम्या इति किम् । उपकुम्भात् ॥ वा तृतीयायाः॥३।२।३॥ अतोऽव्ययीभावस्याम् । किं न उपकुम्भेन, उपकुम्भम् । तत्सम्बन्धिन्यास्तृतीयाया इति किम् । किं नः मियोपकुम्भेन. ॥ सप्तम्या वा ॥ ३ ॥२॥४॥ अतोऽव्ययीभावस्याम् । उपकुम्भम् उपकुम्भे वा निधेहि । सम्बन्धिग्रहः किम् । मियोपकुम्भे । योगविभाग उत्तरार्थः ॥कहनदीवंशस्य ॥३।२।५॥ OCALCUDAICORRESTEDABANGALORK Page #82 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ४३ ॥ - पददन्तस्यान्ययीभावस्यादन्तस्य सप्तम्या अम् । सुमगधम् । उन्मत्तगङ्गं । एकविंशतिभारद्वाजं वसति । प्रतिपदोक्तस्यैव ग्रहणादिह न । उपगने । नित्यार्थे वचनम् || अनतो लुप् ।। ३ । २ । ६ । अव्ययीभावस्य स्यादेः । उपवधु । अमत इति किम् । उपकुम्भात् । तत्सम्बन्धिविज्ञानादिह न । प्रियोपवधुः ॥ संख्या समाहारे ॥ ३ । १ । २८ ॥ नदीभिः सहाव्ययीभावः समासः । द्वियनम् । पञ्चनदम् । समाहारे किम् । एकनदी । द्विग्वपवादः । अन्ये तु पूर्वपदप्राधान्येऽ व्ययीभावः समाहारे तु द्विगुरेवेत्याहुः ॥ वंश्येन पूर्वार्थे ॥ ३ । १ । २९ ॥ सङ्ख्या समस्यते सोऽव्ययीभावः । बिधया जन्मना वा एकसन्तानो वंशः । एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य । विद्यया तद्वतामभेदविवक्षायामेकमुनि व्याकरणम् । पूर्वार्थ इति किम् । द्विमुनिकं व्याकरणम् । अन्ये तु पूर्वार्थे इति विशेषं नेच्छन्ति तन्मते कर्मधारयद्विगुबहुव्रीहिमसङ्गेऽव्ययीभावः ॥ पारेमध्येऽप्रेन्तः षष्ठ्या वा ॥ ३ । १ । ३० ॥ समासो ऽव्ययीभावः । आद्यानां त्रयाणामेदन्तत्वं निपात्यते । पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । अन्तर्गिरम् । अन्तर्गिरि । पक्षे, गङ्गापारम् । गङ्गामध्यम् । बनाग्रम् । गिर्यन्तः ॥ यावदियध्वे ॥ ३ । १ । ३१ ॥ यावदित्यनव्ययं चेह गृह्यते । अव्ययमेवेत्यन्ये । नाम नाम्ना पूर्वपदार्थे समस्यते सोऽव्ययीभावः । यावदमत्रं भोजय । इयत्त्व इति किम् । यावद्दचं तावद्भुक्तम् ॥ • पर्यपादबहिरच्पञ्चम्या || ३ । १ । ३२ ।। पूर्वपदार्थे वाच्ये समासो ऽव्ययीभावः । परित्रिगर्त्तम् । अपत्रिगर्त्तम् । आग्रामम् । बहिर्ग्रामम् । प्राग्ग्रामम् । पर्यादिसाहचर्यादश्च तिर्थेन लुबन्तो ऽव्ययं गृह्यते । तेनेह न । प्राग्ग्रामाचैत्रः I प्रतिपदविहितपञ्चम्या ग्रहणादिहाव्ययीभावो न । अपशाखः । पञ्चम्येति किम् । परि दृक्षं विद्युत् ॥ लक्षणेनाभित्ययाभिमुख्ये || ३ | १ | ३३ ॥ पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अभ्यग्नि प्रत्यग्नि शलभाः पचन्ति । लक्षणेनेति किम् । स्रुग्नं प्रति गतः । पूर्वपदार्थ इत्येव । अभ्यङ्का गावः ॥ दैर्घ्येऽनुः ॥ ३ । १ । ३४ ।। लक्षणवाचिना पूर्वपदार्थे समासो ऽव्ययीभावः । अनुग वाराणसी । दैर्ध्वे इति किम् । वृक्षमनुविद्युत् ॥ समीपे ॥ ३ । १ । ३५ ॥ समासप्रकरणम्. ॥ ४३ ॥ Page #83 -------------------------------------------------------------------------- ________________ अनुः समीपिवाचिना पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गता । विभक्तीत्यादिना सिद्धे विकल्पार्थं वचनं लक्षणनेत्यस्य निस्वर्वम् ॥ तिष्ठदृग्वित्यादयः ।। ३ । १ । ३६ ।। अव्ययीभावा निपात्यन्ते । यथायोगमन्यस्य पूर्वस्य वार्ये ॥ तिष्ठहुकालः । अंबो नाभम् । आयतीगवम् । तिष्ठद्ग्बादिराकृतिगणः । इतिशब्दः स्वरूपपरिग्रहार्थः । तेनेह समासान्तरं न । परमं तिष्ठद्ध इत्यादि वाक्यमेव भवति । अत एव प्रदक्षिणसम्मतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणासम्पत्योः पाठः । इजन्तस्य च तिष्ठदुम्बादिपाठः इज् युद्धे इत्यनेनेजन्तस्य समासान्तरमतिषेधार्थः द्विदख्यादेरव्ययीभावार्थश्च । अन्ये तु परपदेनैव समासं प्रतिषेधयन्ति । तन्मते परमतिष्ठद्ध इत्यादयः साधवः ॥ नित्यं प्रतिनाऽल्पे ॥ ३ | १ | ३७ ॥ नामाव्ययीभावः समासः । शाकप्रति । अल्प इति किम् । वृक्षं प्रति विद्युत् । नित्यग्रहणादन्यत्र समासो वाक्यं च भवति ।। सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥ ३ । १ । ३८ ॥ नित्यं समस्यते सोऽव्ययीभावः । एकपरि, अक्षपरि, शलाकापरि, एकेनाक्षेण शलाकया न तथा हृतं यथा पूर्व जये इत्यर्थः । अक्षशलाकयोरेकवचनान्तयोरेवैष्यते । सङ्ख्यादीति किम् । पाशकेन न तथा वृत्तम् । परिणेति किम् । अक्षेण परिहृत्तम् । द्यूत इति किम् । रथस्याक्षेण न तथा हृतम् ॥ विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिपश्चात् क्रमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्ययम् ॥ ३ । १ । ३९ ।। नाम नाम्ना पूर्वपदार्थे वाच्ये समस्यते सोऽव्ययीभावः । विभक्तिर्विभक्त्यर्थः कारकं, तत्र अधित्रि । समीपे उपकुम्भम् । समृद्धिः, सुमद्रम् । विगता ऋद्धिद्धि, दुर्यवनम् । अर्थाभावे, निर्मक्षिकम् । अव्ययोऽतीतत्वम्, अतिवर्षम् । असम्मतीति सम्मति उपभोगाद्यभावः भतिकम्बलम् । पश्चात्, अनुरथम् । क्रमे, अनुज्येष्ठम्, ख्यातिः, इतिभद्रबाहुः । युगपत् संचकं घेहि । सहक, सव्रतम् । सम्पत् सब्रह्म साधूनाम् । साकल्ये, सतृणमभ्यवहरति, अन्ते, सपिण्डेषणमधीते । पूर्वपदार्थे किम् । सुमहाः । अव्ययमिति किम् | समीपं कुम्भस्य || अकालेऽव्ययीभावे ॥ ३ । २ । १४६ ।। सहस्य स उचरपदे । इति सः । अकाले किम् Page #84 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥४४॥ समासप्रकरणम्. HOSALMAN SANSARASHTRA सहपूर्वाहणम् ॥ योग्यतावीप्सानातिवृत्तिसादृश्ये ।।३।१।४०॥ अव्ययं नाम्ना सह पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थमर्थ पति । यथाशक्ति । सशीलमनयोः । सहगित्येव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ।। यथाथा ॥३।१।४१ ॥ नाम नाम्ना पू. र्वपदार्थे समस्यते सोऽव्ययीभावः । यथारूपं चेष्टते । यथाद्धमर्चय । यथासूत्रमधीष्व । अथा इति किम् । यथा चैत्रस्तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थ वचनम् ॥ प्रतिपरोऽनोरव्ययीभावात् ॥७ । ३ । ८७॥ अक्ष्णः समासान्तोऽत् स्यात् । प्रत्यक्षम् । परशब्दसमानार्थः । परस् शब्दोऽव्ययम् । परोक्षम् । अन्वक्षम् । कथं प्रत्यक्षोऽर्थः । परोक्षः काल इति अभ्रादेराकृतिगणत्वेनामत्यये भविष्यति । प्रत्यादिभ्यः परस्याक्षिशब्दस्य प्रयोगो माभूदिति वचनम् ॥ अनः ॥७।३।८८ ॥ अव्ययीभावादत् ।। नोऽपदस्य तडिते ॥७।४।६१॥ अन्त्यस्वरादेर्लुक् । उपतक्षम् ॥ नपुंसकमा ।।७।३ । ८९॥ अनोऽव्ययीभावादत् । उपचर्मम् । उपचर्म । पूर्वेण नित्यं प्राप्ते विकल्पः॥ गिरिनदीपौर्णमास्याग्रहायण्यपश्चमवावा ॥७।३ । ९० ॥ अव्ययीभावाद । अन्तर्गिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । उपसुचम् । उपमुक् ॥ सङ्ख्याया नदीगोदावरीभ्याम् ॥ ७।३ । ९१ ॥ सङ्ख्यादेनंदीगोदावर्यन्तादग्ययीभावादत् । पश्चनदम् । द्विगोदावरम् । सङ्ख्याया इति किम् । उपनदि । अव्ययीभावादित्येव । एकनदी । इह नदीग्रहणं नित्यार्थम् ॥ शरदादेः ॥७। ३ । ९२ ॥ अव्ययीभावादत् । उपशरदम् । प्रतित्यदम् । अपञ्चमवर्यान्तपाठो नित्यार्थः । अव्ययीभावादित्येव । परमशरत ॥जराया जरसु च ॥७।३ । ९३ ॥ अव्ययीभावादत् । उपजरसम् ॥ सरजसोपशुनानुगवम् ॥७।३ । ९८॥ एतेऽव्ययीभावा अदन्ता निपात्याः। सरजसं भुङ्क्ते, उपशुनमास्ते, अनुगवमनः । दैयचरित्यव्ययीभावः। दैयादन्यत्र न, अनुगु यानम् । ॥ इत्यव्ययीभावः॥ USHROUGUS ॥४४ Page #85 -------------------------------------------------------------------------- ________________ धनुकरणविडाच गतिः ।। ३ । १ । २ ॥ प्रादयः । ते च प्राग्धातोः। एवमुत्तरेषु । ऊरीकृत्य । उररीकृत्य । खात्कृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य । ऊर्यादीनां विडाचसाहचर्यात् कृभ्वस्तिमिरेव योगे गतिसंज्ञा । श्रथ दवातिकरोतिभ्याम् । प्रादुराविशब्दौ कृग्योगे विकल्पार्थ साक्षादादावपि पठ्येते ॥ कारिका स्थित्यादी ॥ ३ । १ । ३ ।। गतिः । स्थितिर्मयादा वृत्तिर्वा । आदिना यत्रधात्वर्थनिर्देशों गृह्येते । कारिकाकृत्य । स्थित्यादौं किम् । कारिकों कृत्वा ॥ भूषादरक्षेपेऽलसद्सत् ॥ ३ । १ । ४ ॥ गतिसंज्ञम् । अलं कृत्य, सत्कृत्यं, भूषादिष्विति किम् | अलं कृत्वा ।। अंग्रहामुपदेशेऽन्तरदः ॥ ३ । १ । ५ ॥ यथासङ्ख्यं गती । अन्तर्हत्य | अदःकृत्य । अग्रहेत्यादि किम् । अन्तर्हां मूषिकां श्येनी गतः । अदःकृत्वा गत इति परस्य कथयति । अदम्शब्दो ऽव्ययमिति केचित् ॥ कर्णे मनस्तृप्त ३ । १ । ६ ॥ गम्यायां गती । कणे हत्य, मनोहत्य पयः पिबति । तृप्ताविति किम् । तन्दु लावयवे कणे हत्वा मनोहत्वा गतः ॥ पुरोऽस्तमव्ययम् ॥ ३ । १ । ७ ॥ गती । पुरस्कृत्य । अस्तंगत्य । अव्ययं किम् । पुरः कृत्वा नगरीरित्यर्थः । अस्तं कृत्वा, क्षिप्तमित्यर्थः ॥ गत्यर्थवदो ऽच्छः ॥ ३ । १ । ८ । गतिः । अच्छगत्य । अच्छोद्य । गत्यर्यवद इति किम् । अच्छकृत्वा अव्ययमित्येव । उदकमच्छं गत्वा ॥ तिरोऽन्तर्धी ॥ ३ । १ । ९ ॥ गतिः । तिरोभूय । अन्तर्धाविति किमूं । तिरोभूला स्थितः ॥ कृगो नवा ॥ ३ । १ । १० ।। तिरोऽन्तर्धी गतिः । तिरस्कृत्य । तिरःकृत्य । पक्षे तिरः कृत्वा । अन्तर्धावित्येव । तिर कृत्वा काष्ठं गतः ॥ मध्ये पदे निवचने मनस्युरस्यनत्याधा।। ३ । १ । ११ ।। कगा योगे गतयो वा स्युः । मध्येकृत्य, मध्येकृत्वा, पदेकृस पदेकृत्वा, निवचनेकृत्य, निवचने कृत्वा मनसि कृत्य मनसिकृत्वा, उरसिकृत्य, उरसिकत्वा, अनुपश्लेषे आश्चर्ये वेति किम् । मध्येकृत्वा धान्यराशि स्थिता हस्तिनः । पदेकृत्वा शिरः शेते । अव्ययमित्येव । मध्येकृत्वा वाचं तिष्ठति ॥ उपाजेऽन्वाजे ॥ ३ । १ । । १३ ॥ एतौ दुर्बलस्य भस्य वा बलाधानार्थी कृणो योगे गती वा स्याताम् । उपाजे कृत्य । उपाजे कृत्वा । अन्वाणे Page #86 -------------------------------------------------------------------------- ________________ हेमप्रभा. समासप्रकरणम् ॥४५॥ Aarneratorentontonanorte कृत्य । अन्वाजे कृत्वा ॥ स्वाम्येऽधिः॥३।१११३ ॥ कृग्योगे वा गतिःचत्रं ग्रामे अधिकृत्य, अधिकृत्वा वा गतः । खाम्ये इति किम् । ग्राममधि कृत्वा, उद्दिश्येत्यर्थः । सार्थकत्वे उपसर्गत्वात् नित्यं प्राप्ते पक्षे निषेधार्थ बचनम् । अनर्थकत्वे तु विधानार्थम् । पादिरुपसर्ग इति वर्त्तते । तेनोपसर्गसंज्ञाऽपि विकल्प्यते इति कृत्वा धातोः पात्वेऽप्यनियमः ॥ साक्षादादिश्व्य र्थे ॥ ३ । १ । १४ ॥ कृग्योगे गतिर्वा । साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्य, मिथ्याकृत्वा । च्यर्थ इति किम् । यदा साक्षाद्भूतमेव किश्चित्करोति तदा साक्षात्कृत्वेत्येव भवति । च्च्यम्तानां तु ऊर्यादिसूत्रेण नित्यमेव गतिसंज्ञा । लवणीकृत्य । अर्थेमभृतयः सप्तम्येकवचनान्तमतिरूपंकाः स्वभावात् निपातनाद्वा । लवणादीनामेतत्सूत्रविहितगतिसंज्ञासन्नियोगेनैव मान्तत्वं निपात्यते । लवणंकृत्य ॥ नित्यं हस्तपाणावुबाहे ॥३।१ । १५ ॥ कुग्योगे गती । हस्तेकृत्य । पाणौकृत्य । उद्वाह इति किम् । हरते कृखा कार्षापणं गतः। नित्यग्रहणाद्वा निवृत्तिः॥ प्राध्वं बन्धे ॥३।१ ।१६॥ कृग्योगे गतिः । पाध्वं कृत्य । बन्धे किम् । माध्वं कृत्वा शकटं गतः॥ जीवकोपनिषदौपम्ये ॥३।१।१७ ॥ कग्योगे गती स्याताम् । जीविकाकृत्य । उपनिषत्कृत्य । औपम्ये किम् । जीविका कृत्वा, उपनिषदं कृत्वा गतः॥गतिकन्यस्तत्पुरुषः॥३।१।४२ ॥ नाम्ना सह नित्यं समासः । ऊरीकृत्य । कुब्राह्मणः । बहुव्रीह्यादिलक्षणरहित इति किम् । कुपुरुषः । एवमुत्तरत्र ॥ दुनिन्दाकृच्छे ॥३।१।४३ ॥ नाम्ना सह नित्यं समासस्तत्पुरुषः। दुष्पुरुपः। दुष्कृतम् । अन्य इति किम् । दुष्पुरुषकः॥सुः पूजायाम ॥३।१।४४ ॥ नाम्ना नित्यं समासस्तत्पुरुषः । मुराजा । अन्य इति किम् । सुमद्रम् ॥ अतिरतिक्रमे च॥३।१॥ ४५ ॥ पूजायां नाम्ना नित्यं समासस्तत्पुरुषः । अविस्तुत्यः । अतिराजा । बहुलाधिकारादतिक्रमे कचिम । अति श्रुत्वा । अतिस्तुत्वा ।। आउरूपे ॥३१॥४६॥ नाम्ना सह समासस्तत्पुरुषः । आकडारः। आषदमित्यादी क्रियायोगे गतिलक्षण एव समासः ॥ प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताचीः प्रथमाचन्तः ॥३।१।४७॥प्राचार्यः। समर्थः । अतिखट्वः । देलः ASSSSSSA Page #87 -------------------------------------------------------------------------- ________________ ।। अषकोकिलः । परिवीरुत् । पर्यध्ययनः । उत्सझामः । निष्कौशाम्बिः । अपञ्चास्क । बाहुलकात् षष्ठीसप्तम्यन्तेनापि है। || अन्तर्माग्यः । प्रत्युरसम् । गताद्यर्थी इति किम् । वृक्षं परि विद्युत् । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकतिगणार्थम् । एवमुत्तरत्र ॥ अव्ययं प्रवृद्धादिभिः ॥३।१।४८ ॥ नित्यं समासस्तत्पुरुषः । पुनः मद्धम् । अन्तभूतः ॥ ङस्युक्तं कृता ॥३।१।४९॥ कृत्मत्ययविधायके सूत्रे नाम्ना नित्यं समासस्तत्पुरुषः । कुम्भकारः । इह च गतिकारकङस्युक्तानां विभक्क्यन्तानामेव कृदन्तैविभक्युत्पत्तेः प्रागेव समास इष्यते । तेन प्रष्ठीत्यादिसिद्धिः। यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासस्तदा विभक्तेः मागेवापः प्राप्तावकारान्तत्वाभावात् डीन । तया च (माषान् वापिन्) माषवापिणी इत्यादिसिद्धिः । विभक्त्यन्तन तु समासेऽन्तरगत्वाद्विभक्तेः मागेव सीमाप्तौ नकारस्यानन्यत्वात् णत्वं न स्यात् । पूर्वपदस्य च विभक्त्यन्तत्वनियमात् चर्मक्रीतीत्यादिषु पदकार्य नलोपादि सिद्धम् ॥ स्युक्तमिति किम् । अलं ||* कृत्वा ॥ तृतीयोक्तं वा ॥३।१।५०॥ दशेस्तृतीयया इत्यारभ्य यत्तत्कृता समासस्तत्पुरुषः। मूलकोपदंशम् मूलकेनोपदंशम् भुङ्क्ते । वा शब्दो नित्यसमासनिवृत्यर्थस्तेनोत्तरत्र वाक्यमपि ॥ नञ् ॥३।१।५१॥ नाम्ना समासस्तत्पुरुषः । असः । निवर्णमानतद्भावश्चोत्तरपदार्यः पर्युदासे नसमासार्थः । नर्थश्चतुर्धा । तत्सदृशः, अब्राह्मणः, तद्विरुद्धः, अधर्मः, तदन्यः, अनमिः, तदभाषः, अवचनम्, अनेके इत्यादिरसाधुरेव । प्रसह्यपतिषेधे तु नञ् पदार्थान्तरेण सम्बध्यते इति उत्तरपदं वाक्यवत् खार्थे एवं वर्चते तत्रासामर्थेऽपि यथाऽभिधानं बाहुलकाव समासः। असूर्यपश्या राजदाराः। अन्य इत्येव । अमक्षिकाकः । अमक्षिकम् । पूर्वापराधरोत्तरमभिन्नांशिना ॥३।१।१२॥ अंशवाचि समस्यते स तत्पुरुषः । पूर्वकायः । अपस्कायः । अपरकायः । उत्तरकायः। पूर्वादिग्रहणं किम् । दक्षिणं कायस्य । अभिनेति किम् । पूर्व छात्राणामामन्त्रवख । प्रसज्यमतिषेधः किम् । पूर्व पाणिपादस्य । पूर्व| ग्राम इत्यादौ तु न प्रामशब्दात् प्रासादादिभेदमतीतिः । अंशनेति किम् । पूर्व नाभे: कायस्य ॥ साया SSSSSSSSSSAR Page #88 -------------------------------------------------------------------------- ________________ हेमप्रभा . ॥ ४६ ॥ 1 ह्रादयः ।। ३ । १ । ५३ ।। अंशितत्पुरुषाः साधवः । सायाह्नः । मध्यंदिनम् । बहुवचनमाकृतिगणार्थम् पूर्वे पञ्चालाः उत्तरे पञ्चाला इतिवत्समुदायवाचिनामंशेऽपि महचिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धं पूर्वकाय: सायाह इति तत्पुरुषविधानमिह पूर्वत्र च षष्ठीसमासबाधनार्थम् ॥ समेंऽशेऽ नवा ॥ ३ । १ । ५४ ॥ अंशिनाभिन्नेन समासस्तत्पुरुषः । अर्धपिप्पली । पिप्पल्यर्धम् । सर्वेऽश इति किम् । ग्रामार्धः । कर्मधारयेजैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थयसमांशे च कर्मधारयनिषेधार्थं च वचनम् । अंशिनेत्येव । पिप्पल्या अर्ध चैत्रस्य । अभिनेनेत्येव । अर्ध पिप्पलीमाम् । अर्धपिप्पल्य इत्यादयस्तु अंशिसमासे एकशेषात् । अत्र सशब्द आविष्टलिङ्गी नपुंसकः । असम पुल्लिङ्गः । अन्ये खसमांशे वाच्यलिङ्गमेनमाहुः । असमांशे एव च षष्ठीसमास समांश एवं च नित्यमंझिसमासमिच्छन्ति ॥ जरत्यादिभिः ।। ३ । १ । ५५ ।। अंशिभिरभित्रैरर्थो वा समासस्तत्पुरुषः । असमांशार्य आरम्भः । अर्धजरती । जरत्यर्थः । अर्धोक्तम् । उक्तार्थः । इदमपि षष्ठीसमासबाधनार्थम् ॥ वित्रिचतुष्पूरणाग्रादयः ।। ३ । १ । ५६ ।। अंशवाचिनोऽभिन्नेनांशिना वा समासस्तत्पुरुषः । वा ग्रहणात् पक्षेपष्ठीतत्पुरुषः पूरणेन निषिद्धोऽपि । द्वितीयं मिक्षाया, द्वितीयमिक्षा, मिक्षाद्वितीयम् । एवं तृतीयभिक्षा, तुर्यभिक्षा, तुरीयमिक्षा, चतुर्थभिक्षेत्यादि । अग्रहस्तः, हस्ताग्रम् । तलपादः, पादतलम् । व्यादिग्रहणं किम् । पश्चमं मिक्षायाः । पूरणेति किम् । द्वौ भिक्षायाः ॥ कालो हिगौ च मेयैः ॥ ३ । १ । ५७ ।। समस्यते स तत्पुरुषः । मासजातः । व्यहसुतः । कथं हजातः । समाहारद्विगौ काल इत्यंशेन भविष्यति । इह च यद्यपि विग्रहे जातादि कालस्य विशेषणं तथापि शब्दशतिखामान्यात् समासो जातादिमधानस्तेन समासे लिङ्गं सङ्ख्या च तदीयतदीयमेव भवति । मासजाता 1 कोल इति किम् । द्रोणो धान्यस्य । कालइत्येकवचनं द्विगोरन्यत्र प्रयोजकम् तेन मासौ मासा वा जातस्येत्यत्र न भवति । द्विराग्रहर्णे त्रिपदसमासार्थैम् । अन्यथा नाम नाम्नेत्यनुवृतेर्द्वयोरेव स्यात् । चो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति । समासप्रकरणम्. ॥ ४६ ॥ Page #89 -------------------------------------------------------------------------- ________________ मासत्वैत्रस्य । जातादेरेव हि मेवलम् जन्मादेः प्रभृति जावादिसम्बन्धिसेनैवादित्यगतः परिच्छेदात् न द्रव्यमात्र स्य । कान्तेनैव च मेयेन मायेायं समासः । तेन मासो गच्छत इत्यादौ न । अयमपि षष्ठीसमासापवादो योगः ॥ स्वयं स्वा मी क्रेन ।। ३ । १ । ५८ ।। समासस्तत्पुरुषः । स्वयं धौतम् । खामिकतम् । तेनेति किम् । स्वयं कृत्वा ॥ द्वितीया खट्वा क्षेपे ॥ ३ । १ । ५९ ।। क्रान्तेन सह समासस्तत्पुरुषः । खट्वा रूढो जाल्मः । नित्यसमासोऽयम् वाक्येन क्षेपानवगमात् । क्षेपे किम् । खट्वामारूढ उपाध्यायोऽध्यापयति । कालः ।। ३ । १ । ६० ।। द्वितीयान्तं कान्तेन समासस्तत्पुरुषः । रात्र्यारूढाः । अहरतिसृताः । अव्याप्त्यर्य आरम्भः ॥ व्याप्तौ ।। ३ । १ । ६१ ।। द्वितीयान्तं कालवाचि व्यापकेन समासस्तत्पुरुषः । मुहूर्त्तमुखम् । क्षणपाठः । दिनगुडः । व्याप्ताविति किम् । मासं वृको याति ॥ श्रितादिभिः ।। १ । १ । ६२ ॥ द्वितीयान्तं समासस्तत्पुरुषः । धर्मश्रितः । शिवगतः ॥ प्राप्तापन्नौ तयाच ॥ ३ । १ ।६३प्रथमान्तावेतौ द्वितीयान्तेन समासस्तत्पुरुषस्तयोगे चानयोरत् । प्राप्तजीविका । आपन्नजीविका । श्रितादित्वाज्जीविका । माता जीविकापना इत्यपि भवति ।। ईषद्गुणवचनैः ।। ३ । १ । ६४ ॥ समासस्तत्पुरुषः । ये गुणे वर्त्तित्वा तद्योगाणिनि वर्त्तन्ते गुणमुक्तवन्तो गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणवचनैरिति किम् । ईषद्गार्ग्यः । समासे तद्धिवादयः प्रयोजनम् । ऐषत्पिङ्गलम् ॥ तृतीया तत्कृतैः ॥ ३ । १ । ६५ ॥ गुणवचनैः समासस्तत्पुरुषः । शृङ्कलाखण्डः । मदपटुः । कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो वृत्तौ न प्रयुज्यते । तृतीयार्थकृतैरिति किम् । अक्ष्णा काणः । काणत्वादि त्र काण्डादिना कृतं नाक्ष्यादिना अक्ष्यादिना परं सम्बन्धमात्रम् । यदा तु तत्कृतत्वविवक्षायां कर्त्तरि करणे वा तृतीया तदा भवत्येव समासः, अभिकाण इत्यादि । गुणवचनैरित्येव । गोभिर्वपावान् । दध्ना पटुः । पाटनमित्यर्थः न त पूर्व गुणमुत्वा साम्प्रतं द्रव्ये बर्चेते इति गुणवचनौ न स्तः । अत एव शुद्धगुणवाचिनापि न समासः । घृतेन पाटवम् । अत्रापि समासो भवतीति कचित् । अन्ये तु गुणमात्रचिभिरपि समासमिच्छन्ति । शलाखण्डचैत्रस्य ॥ Page #90 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥ ४७ ॥ चनार्धम् || ३ | १ | ६६ ॥ तुवीयान्तस्तस्कृतार्थेन समासस्तत्पुरुषः अर्धचतस्रो मात्राः । चतखेति किम् । अर्धन चत्वारो द्रोणाः । ऊनार्थपूर्वायैः ।। ३ । १ । ६७ ॥ तृतीयान्तं समासस्तत्पुरुषः । माषोनम् । मासविकलम् । मासपूर्वः । मासावरः । आकृतिगणत्वाद् धान्यार्य इत्यादीनां सिद्धिः । पूर्वादियोगे यथायथं हेत्यादौ तृतीया ॥ कारकं कृता ।। ३ । १ । ६८ ॥ तृतीयान्तं समासस्तत्पुरुषः । आत्मकृतम् । कृत्सगतिकारकस्यापि । नखनिर्भिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायः कृत्यैः सह समासः । काकपेया नदी । वाष्पच्छेद्यानि तृणानि । कारकं किम् । गोभिर्वपावान् । बहुलाधिकारादेव तत्रतुना त्वया तव्यानीयाभ्यां च न भवति । दात्रेण लूनवान् इत्यादि ॥ न विंशत्यादिनैकोच्चान्तः ।। ३ । १ । ६९ ॥ तृतीयान्तस्समासस्तत्पुरुषस्तत्सन्नियोगे एकस्य । एकान्न विंशतिः । एकाद् न विंश्चतिः । एवं एकान त्रिंशत्, एकाद् न त्रिंशत् । अत एव निर्देशात् नवत् इति न स्यात् ॥ चतुर्थी प्रकृत्या ॥ ३ । १ । ७० ॥ विकारवाचि समासस्तत्पुरुषः । यूपदारु । परिणामिकारणेनेति किम् । रेन्धनाय स्थाली ॥ हितादिभिः ॥ ३ । १ । ७१ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । गोहितम् । गोमुखम् । हित, सुख, रक्षित, बलि, आकृतिगणात्, अश्वघासः । परस्मैपदम् । आत्मनेपदमित्यादि । कृत्यप्रत्ययान्तं चेह पठ्यते । देवदेयम् । इह न स्यात् । ब्राह्मणाय दातव्यम् । तदर्यार्थेन ॥ ३ । १ । ७२ ।। चतुर्थ्यन्तं समासस्तत्पुरुषः । पिश्रर्थ पयः । आतुरा यवागूः । - ऽर्थो वाच्यवदिति वाच्यलिङ्गता । नित्यसमासश्चायं चतुथ्यैव तदर्थस्योक्तत्वात् । समासस्तु वचनाद् भवति । चतुर्थ्यन्तार्थार्थेनेति किम् । पित्रेऽर्थः ॥ पञ्चमी भयायैः ॥ ३ । १ । ७३ ॥ समासस्तत्पुरुषः । वृकभयम् । वृकभीतः । आकृतिगणत्वात्, स्थानभ्रष्ट इत्यादीनां सिद्धिः । बहुलाधिकारादिह न । मासादात् पतितः ॥ क्तेनासत्त्वे ।। ३ । १ । ७४ || वर्त्तमाना या पश्चमी तदन्तं समासस्तत्पुरुषः । स्तोकान्मुक्तः । अल्पान्तुक्तः । असत्वे उसेरित्यलुप् । केनेति किम् । स्तोकान्मोक्षः । असत्त्वे इति किम् । स्तोकाद्वद्धः । समासे वदिताद्युत्पत्तिः फलम् ।। परः शतादिः ॥ २ । १ । ७५ समासप्रकरणम्. ॥ ४७ ॥ Page #91 -------------------------------------------------------------------------- ________________ 553HSASHRSHAHR ॥ पबमीतत्पुरुषः साधुः परवापरः सहस्राः ॥षष्ठ्ययनाच्छेषे ॥३।१।७३॥ नाम्ना समासस्तत्पुरुषः । राजपुरुषः । जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमित्यादौ सापेक्षत्वान । देवदत्तस्य गुरुकुलमित्यादी सापेक्षत्वेऽपि गमकत्वात् स्यात् । न चेत्सशेषो 'नाथा, इत्यादेर्यलादिति किम् । सर्पिपो नाथितम् । शेष इति किम् । रुदतः प्रवजितः । मनुष्याणां क्षत्रियः शुरतमः कथं सर्पिओनमित्यादि । कृयोगेऽत्र पष्ठी इत्युत्तरेण सम्बन्धे खनेनैव गोखामीखादिषु तु अयत्लजा शेपे एव पष्ठी। स्वामीश्वरादिसूत्रस्य पाक्षिकसप्तमीविधानार्थत्वात् । सास्य भद्रं भूयादिल्यादावसामर्थ्यादनभिधानात् न समासः॥ कृति ॥३।१।७७॥ कर्मणि कृतः करि इति च या निमित्ता पष्ठी वदन्तं नाम्ना समासस्तत्पुरुषः। सर्पिज्ञानम् । सिद्धसेनकृतिः। गणधरोक्तिः॥ याजकादिभिः ॥३।१। ७८ ॥ षष्ठ्यन्तं समासस्तत्पुरुषः । ब्राह्मणयाजकः । गुरुपूजकः । आकृतिगणत्वात् तुल्यार्थैरपि । गुरुसदृशः । तत्मयोजको हेतुश्च । जनिकर्तुः प्रकृतिः। कर्मजा तृचाचेति प्रतिषेधाय वादो योगस्तुल्याथैविध्यर्थश्च ।। पत्तिरथौ । गणकेन ॥३।१।७९॥ षष्ठ्यन्तौ समासस्तत्पुरुषः । पत्तिगणकः। रथगणकः । पत्तिरथाविति किम् । धनस्य गणकः । ज्योतिर्गणक इति तु अकेन क्रीडाजीवे इति भविष्यति । कर्मजा तचा चेत्यस्यापवादोऽयम् ॥ सर्वपश्चादादयः॥ ३।१। ८०॥ षष्ठीतत्पुरुषाः साधवः । सर्वपश्चात् । सर्वचिरम् । अव्ययेन वक्ष्यमाणप्रतिषेधापवादोऽयम् । बहुवचनं शिष्टप्रयोगा| नुसरणार्थम् ।। अकेन क्रीडाजीवे ॥३।१।८१॥ षष्ठ्यन्तं गम्ये समासस्तत्पुरुषः । उद्दालकपुष्पभञ्जिका । नख|| लेखकः । क्रीडाजीवे इति किम् । पयसा पायकः। अत्र नित्यसमासः ॥न कर्तरि ॥३।१८२॥ या षष्ठी सद न्तमकान्तेन समस्यते । तब शायिका । कर्चरीति किम् । इक्षुभक्षिका ॥ कर्मजा तृचा च ॥३।१।८३॥ षष्ठी | कविहिताकान्तेन न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । कर्मजेति किम् । गुणो गणिविशेषकः । सम्बन्धेऽत्र षष्ठी। कर्चरीत्येष । पयः पायिका । भूभर्चा इत्यादौ पविपर्यायो भतशब्द इति सम्बन्धषष्ट्या याजकादिपागत् कर्मष 43333389 Page #92 -------------------------------------------------------------------------- ________________ समासप्रकरणम्. LNACHAR हेमप्रभा. TEVII का बायं समासः । क्रियानन्दस्य तु बाग्रहणात अनेन प्रतिषेधः। अबो भर्चा ॥ तृतीयायाम् ॥३।१।४॥ का फरि सत्या कर्मजा षष्ठी न समस्यते । साध्विदं चन्दानामनुशासनमाचार्येण । तृतीयायामिति किम् । साध्विदं शब्दा- | ॥४८॥ Sil षासनमाचार्यस्य । कर्तृषष्ठ्यामपि न समास इति कश्चित् । गोदोहोशोपालकेन इति तु सम्बन्धषष्ठ्या भविष्यति ॥ तूमार्थपूरणाव्ययातृश्शत्रानशा ॥३।१।८५॥ षष्ट्यन्तं न समस्यते । फलानो तृप्तः । तीर्थकृतां षोडशः। सनः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः । एतैरिति किम् । ब्राह्मणस्य कर्त्तव्यम् । राशः पाटलिपुत्रकम्य धनमित्यादौ घनादिपदापेक्षया षष्ठीत्यसामर्थ्यान समासः । विशेषणसमासस्तु निरपेक्षवेन सामर्थ्याद् भवत्येव । पाटलिपुत्रराजस्येति । षष्ठीसमासे त्वनियमेन पूर्वनिपातः ॥ज्ञानेच्छार्थाधारक्तेन ॥३ ।१।८६ ॥ ज्ञानेच्छा!र्थेभ्यो यो वर्तमाने तो यथाधांचाधारे इति आधारे क्तस्तदन्तेन पष्ठ्यन्तं न समस्यते. राज्ञां ज्ञातः । इष्टः, पूजितः । इदमेषां यातम् । इदमेषां भुक्तम् । राजपूजित इत्यादिस्तु बहुलापिकारात् । इष्टेन भूतकालक्तेन तृतीयासमास इति केचित् । अन्ये तु कृयोगजाया एव पण्ड्या इह समासमतिषेधे सम्बन्धे षष्ठीसमासा एव इत्याहुः ॥ अस्वस्थगुणैः ॥३।१।८७॥ ये गुणाः खात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः । वत्सतिषेधेनाखस्थगुणवाचिभिः षष्ठ्यन्तं न समस्यते । पटस्य शुक्लः । गुडस्य मधुरः । अत्रार्थात् प्रकरणाद्वापेक्ष्यस्य वर्णादेनिहाते य इमे शुक्लादयस्ते पटादेरिति सामोपपत्तेः समासः प्राप्त प्रतिषिध्यते । पटस्य शौक्ल्यमित्यादौ पूर्वेषु च शुक्लादेगुणस्य द्रव्येऽपि दृचिदर्शनादस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकमसिदा रूपादयोऽभिप्रेताः । तेन यनगौरवमित्यादौन पतिषेधः । अस्वस्थगुणैरिति किम् । घटवर्णः । चन्दनगन्धः । बहुलाधिकारात् कण्टकस्य तैक्षण्यमित्यादौ समासो न स्यात् । कुसुमसौरभ्यमित्यादौ तु स्यात् ॥ सप्तमी शौण्डायैः॥३।१।८८॥ समासस्वत्पुरुषःमानसोण्डा। अक्षघूचे। बहुवचनात् शिरःशेखरादयः ।।.सिंहाचैः पूजायाम् ॥३।१।८९॥ सन SAMACHARCOA ॥४८॥ Page #93 -------------------------------------------------------------------------- ________________ BOLLEGLAMNNAR म्यन्तं समासस्तत्पुरुषः। समरसिंहः । भूमिवासवः । उपमया पूजावगमः॥ काकायैः क्षेपे ॥३।१।९०॥ सप्तम्यन्तं समासस्तत्पुरुषः । तीर्थकाकः । तीर्थचा । क्षेपे किम् । तीर्थे काकस्तिष्ठति ॥ पात्रे समितेत्यादयः॥३।१। ९१॥ एते सप्तमीतत्पुरुषाः क्षेपे निपात्याः । पात्रे समितः । गेहे शूरः । इति शब्दः समासान्तरनिवृत्त्ययः । तेन परमाः पात्रे, समिताः पात्रे, समितानां पुत्र, इत्यादौ समासान्तरं न । बहुवचनाद् बनकृम्यादयः॥केन ॥३।१।९२ ॥ सप्तम्यन्तं समासस्तत्पुरुषः क्षेपे । भस्मनि हुतम् । अवतप्ते नकुलस्थितम् । सर्वत्रोपमानेन क्षेपो गम्यते । नित्यसमासाचैते । पात्रे समितादयश्च ॥ तत्राहोरात्रांशम् ॥३।१।९३ ॥ तत्रेति सप्तम्यन्तमहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः कान्तेन समासस्तत्पुरुषः । तत्र कृतम् । पूर्वाकृतम् । पूर्वरात्रकृतम् । तत्राहोरात्रशमिति किम् । घटे कृतम् । अन्यजन्मकृतं कर्मेत्यत्र तु कारकं कृतेति समासः । अहोरात्रग्रहणं किम् । शुक्लपक्षे कृतम् । अंशग्रहणं किम् । अहि भुक्तम् । बहुलाधिकाराद्रात्रिवृत्तमित्यादि । क्तेनेत्येव । तत्र भोक्ता ॥ नानि ॥३।१।९४ ॥ सप्तम्यन्तं नाम्ना समासस्तत्पुरुषः । अरण्ये तिलकाः । नित्यसमासोऽयम् ।। कृयेनावश्यके ॥३।१।९५ ॥ सप्तम्यन्तं समासस्तत्पुरुषः। मासदेयम् । कदिति किम् । मासे पित्र्यम् । य इति किम् । मासे स्तुत्यः । आवश्यक इति किम् । मासे देया भिक्षा ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥ ३ ॥ १।९६ ॥ समासस्तत्पुरुषः। नीलोत्पलम् । विशेषणविशेष्ययोः सम्बन्धिशब्दखादेकतरोपादानेनैव ये लब्धे द्वयोरुपादानमुभयोर्व्यवच्छेयव्यवच्छेदकले समासो यथा स्यादित्येवमर्थम् । तेनेहन । तक्षकः सर्पः । लोहितस्तक्षकः । आम्रवृक्षः। शिशपावृक्षोऽस्तपर्वत इत्यादौ आम्रादयो वृक्षवत् फलतत्सहचरितमाधुर्यस्थैर्यादिगुणविशेषवाचका इति भवति समासः । एवं तक्षकाहिः शेषाहिरित्यादयोऽपि यदि च षष्ठी समासः प्रधानानुपाय्यपधानमिति न्यापात् अमधानस्य प्रधानेन समासः । प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव सा-| क्षार क्रियासम्बन्धात् । उत्पलादिशब्दाच माविशन्दा अपि उत्पत्तेः प्रभृयाविनाशात् द्रव्येण जातेः सम्बन्धात् द्रव्य COMAMACHCOOLSHOCHHARMA सपासचरितमाधुर्यस्थैर्यात सर्पः । लोहितलाल दयोरुपादा ९३ ॥ समास Page #94 -------------------------------------------------------------------------- ________________ हेमप्रभा. समासप्रकरणम्. शब्दा उच्यन्ते । गुणक्रिययोस्तु तथालाभावान तनिमित्ता शब्दा द्रव्यशब्दा इति नीलोत्पलमित्येव भवति न तूत्पलनी. लमिति गुणादिशब्दानामेव समासे तु कामचारेण पूर्वापरनिपात इति, खञ्जकुण्टः कुण्टखञ्ज इत्यादि । कृष्णसारक इत्यादी तु सारङ्गादीनां समुदायवाचित्वाद प्राधान्यं, कृष्णादीनां त्ववयववाचित्वेनाभाधान्यमिति कृष्णादीनामेव पूर्वनिपातः । एकार्थमिति किम् । वृद्धोक्षा । बहुलाधिकारात् कचिम समासः, रामो जामादग्न्यः । कचिनित्यः । कृष्णसर्पः । जातिशब्दानामवयवद्वारेण समुदायेऽपि वृत्तेः सामानाधिकरण्यम् । भूयोऽवयववाचिनश्च प्राधान्यात् विशेष्यत्वमितरस्य तु विशेषणत्वम् । चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३।१ । ९७ ॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वकालोऽपरकालेन । स्नातानुलिप्तः । एकशाटी । सर्वोत्रम् । जरद्वलिनः । पुराणयाकरणः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः । पूर्वेणैव सिद्धे पृथग्षचनं पूर्वनिपातस्य विषयमदर्शनार्थ पूर्वापरकालवाचिनोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातनियमार्थश्च ॥ दिगधिक संज्ञातद्धितोत्तरपदे ॥३।१।९८॥ नाना समासस्तत्पुरुषः कर्मधारयश्च । दक्षिणकौशलाः। पूर्वेषुकामशमी । दक्षिणशालः । अधिकपाष्टिकः । उत्तरगवधनः । अधिकगवमियः । तत्पुरुषलक्षणः समासान्तः। उत्तरपदेऽपि नित्यसमासः त्रयाणामेकार्थाभाव एवोत्तरपदसम्भवात् तत्र च द्वयोर्कापेक्षाभावात् । संज्ञादिग्रहणं किम् । उत्तरा - क्षाः । नियमार्थमिदम् । दक्षिणा गावोऽस्य सन्ति स दक्षिणगुरित्यत्र सन्तीत्येतदनपेक्षयान्तरत्वेन बहुव्रीहिभावात् उ- | तार्थत्वेन मत्वर्थीयतद्धितविषयाभाव एव नास्तीत्यनेन न समासः॥ सङ्ख्या समाहारे च दिगुश्वानाम्न्ययम् ।। ३।१। ९९॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च संज्ञातद्धितयोर्विषये उत्तरपदे च परे । पञ्चाम्राः । सप्तर्षयः । द्वैमातुरः । अयर्घकसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी। समाहारे चेति किम् । अष्टौ प्रवचनमातरः । अस्य नियमार्थत्वाद विशेषणं विशेष्येणेत्यादिनापि न । एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसम्भवे समाहारोपप ॥४९॥ Page #95 -------------------------------------------------------------------------- ________________ तेरेकापूपीत्यपि । द्विगुश्चेति चकारः तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः । अनाम्नीति किम् । पाञ्चर्षम् । अयं ग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् ॥ निन्द्यं कुत्सनैरपापायैः ॥ ३ । १ । १०० ॥ समासस्तत्पुरुषः कर्मधारयश्च । वैयाकरणखसूचिः । मीमांसक दुर्दुरूढः । निन्यमिति किम् । वैयाकरणश्चौरः । कुत्सनैः किम् । कुत्सितो ब्राह्मणः । बहुलाधिकाराद्विशेषणसमासोऽपि न । भवतीत्यन्ये । अपापाद्यैरिति किम् । पापवैयाकरणः । हतविधिः । प्रवृत्तिनिमित्तमत्र कुत्स्यते । विशेष्यस्य पूर्वनिपातार्थं वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ एकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला । उपमानमिति किम् । देवदत्ता श्यामा उपमानोपमेयसाधारणधर्मवाचिभिरिति किम् । अग्निर्माणवकः । उपमानं सामान्यैरेवेति नियमार्थं वचनम् । तेनाग्निर्माणवक इसाद विशेषणसमासोऽपि न ॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ।। एकार्थमुपमानवाचिभिः समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः । श्वसिंही । साम्यानुक्ताविति किम् । पुरुषव्याघ्रः शूर इति माभूद् । इदमेव प्रतिषेधवचनं ज्ञापकं प्रधानस्य सापेक्षत्वेऽपि समासस्तेन राजपुरुषो दर्शनीय इसादि सिद्धम् । बहुवचनमाकतिगणार्थम् । तेन वाग्वज्र इत्यादयोऽपि भवन्ति । पूर्वेण विशेषणसमासे प्रतिषिद्धे विध्यर्थमिदम् । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥ ३ । १ । २०३ ॥ एकार्य नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वपुरुषः । अपरपुरुष इत्यादि । विशेषणं विशेष्येनेत्यादिनैव सिद्ध स्पर्धे परमिति पूर्वनिपातनस्य विषयप्रदर्शनार्थम् । अद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तो पूर्वनिपातनियमार्थं वचनम् । तेन पूर्वजरन्, वीरपूर्वः, पूर्वपटुः एकवीर, इत्यादौ तु वीराः परस्य स्पर्धे पूर्वनिपातो न बहुलाधिकारात् ॥ श्रेण्यादिकृत्याद्यैश्च्व्यर्थे ।। ३ । १ । १०४ ॥ एकार्य गम्पे समासस्तत्पुरुषः कर्मधारयथ स्यात् । श्रेणिकृता । व्यर्थे इति किम् । श्रेणयः कृताः । च्व्यन्तानां च्व्यर्यस्य च्चिनैबोक्तलात् नानेन समासः । गत्यादिसूत्रेण तु नित्यसमासः । श्रेणीकृताः । बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्य 1 Page #96 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ५० ॥ नास्ति तत्रेति शब्दाध्याहारो द्रष्टव्यः । अनिर्धना निर्धना इत्युपछताः । श्रेणिकृता इत्यादौ क्रियाकारकसम्बन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् । तं नत्रादिभिन्नैः ।। ३ । १ । १०५ ।। एकार्य समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम् । अशितानशितम् । इष्टः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम् । तेन क्लिष्टाक्लिशितम् । आदिग्रहणात् पीतावपीतम् । क्तमिति किम् । कर्त्तव्यमकर्त्तव्यं च । नमादिभिन्नैरिति किम् । कृतंमकृतम् । कृताकृतादि ईषदसमाप्तिद्योतकस्य नमः प्रयोगात् तदादयोऽपीषदसमाप्तियोतका एवापादयो ग्राह्याः । नमादिभिरेव भिन्नैरित्यबधारणात् कृतं चाविहितं चेत्यादौ न समासः । अवयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् । क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमाथै वचनं तेनाकृतकृतमित्यादि न । सेद् नानिटा ।। ३ । १ । १०६ ॥ क्तान्तं नमादिभिन्नेन न समस्यते । पूर्वापवादः । क्लिशितमक्लिष्टम् । इट्ग्रहणमर्थभेदाहेतोर्विकारस्योपलक्षणम् । तेन शितमशातम् । विन्नावित्तमिति तु क्तादेशोऽषि इति परे समासे नत्वस्यासत्त्वाद् भविष्यति । सेडिति किम् । कृताकृतम् । अनिटेति किम् । अशितानशितम् ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ३ । १ । १०७ ॥ पूज्यवचनैः समासस्तत्पुरुषः कर्मधारयश्च । सत्पुरुषः । महापुरुषः । जातीयैकार्थेऽच्चेरिति डाः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूजायामिति किम् । सन्घटोऽस्तीत्यर्थः । महाजन इत्यादौ तु न पूजा समासस्तु बहुलवचनाद् भविष्यति । पूजायामेवेति नियमार्थ पूर्वनिपातव्यवस्थार्थञ्च । तेन सच्छुक्ल इत्यादावनियमेन न पूर्वनिपातः । परमजरनित्यादौ च स्पर्धे परमिति यथापरं पूर्वनिपातश्च सिद्धः ॥ वृन्दारकनागकुञ्जरैः ।। ३ । १ । १०८ ।। पूजायां पूज्यवाच्येकार्थे समासस्तत्पुरुषः कर्मधारयश्च । गोदृन्दारकः । गोनागः । गोकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽप्युपमानात् पूजावगतिः । पूजायामिति किम् । सुसीमो नागः । पूजायामेवेति नियमार्थं साम्योक्तावपि विध्यर्थे च वचनम् । तेन गोनागो बलवानिति सिद्धम् ॥ कतरकतमौ जातिप्रश्ने ॥ ३ । १ । १०९ ॥ जासर्थेन समासस्तत्पुरुषः कर्मधारयथ । कतरकठः समासप्रकरणम्. ॥ ५० ॥ Page #97 -------------------------------------------------------------------------- ________________ SASRHARASH । कतमगार्यः । जातिप्रश्न एवेति नियमार्थ वचनम् । कतरः शुक्लः । कतमो गन्ता ॥ कि क्षेपे ॥३।१ । ११०॥ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च । कि राजा । किं गौः। न किमः क्षेपे इति समासान्तमतिषेधः । क्षेपे एवेति नियमार्थ वचनम् । तेन को राजा मथुरायामित्यत्र न ॥ पोटायुवतिस्तोककतिपयष्टिधेनुवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूढैर्जातिः॥३।१।१११॥ समासस्तत्पुरुषः कर्मधारयश्च । इभ्यपोटा । नागयुवतिः । अग्निस्तोकम् । दधिकतिपयम् । गोष्टिः । गोधेनुः। गोक्शा । गोहत् । गोवष्कयणी। कठपवक्ता । कठश्रोत्रियः । कठाध्यापकः । मृगधूर्तः। धूर्तग्रहणं प्रवृत्तिनिमित्ताश्रयंकुत्सायों समासार्थम् । गोमतल्लिका । गोत्र. काण्डम् । रूढग्रहणादिह न । गौ रमणीया । जातिरिति किम् । देवदत्ता पोटा । विशेष्यस्य जातेः पूर्वनिपातार्थ वचनम् ॥ चतुष्पाद गर्भिण्या ॥३।१।११२ ॥ समासस्तत्पुरुषः । कर्मधारयश्च गोगर्भिणी। जातिरित्येव । कालाक्षी गर्भिणी। चतुष्पादिति किम् । ब्राह्मणी गर्भिणी । पूर्वनिपातार्थ वचनम् ॥ युवा खलतिपलितजरदलिनैः।।३।१। १११॥ समासस्तत्पुरुषः कर्मधारयश्च । युवखलतिः । युवतिश्चासौ पलितो युवपलितः । युवजरन् । युववलिनः । पूर्वनिपातनियमार्थ वचनम् ।। कृत्यतुल्याख्यमजात्या ॥३।१।११४ ॥ समासस्तत्पुरुषः कर्मधारयश्च । भोज्योष्णम् । स्तत्यपटुः । तुल्यसन् । सदृशमहान् । अजायेति किम् । भोज्य ओदनः । जात्या समासस्याजातेः पूर्ववस्य च भतिषेधार्थ वचनम् ॥ कुमारः श्रमणादिना ॥३।१।११५॥ समासस्तत्पुरुषः कर्मधारयश्च । कुमारश्रमणा । कुमारपत्र जिता । श्रमणा प्रबजिता कुलटा गर्भिणी तापसी बन्धकी दासी एतैः स्त्रीलिङ्गैः स्त्रीलिङ्गः कुमारशब्द: समस्यते शेषैस्तुभयलि । अत एव पाठापामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायो ज्ञाप्यते । पुल्लिङ्गैस्तु पूर्वनिपाते कामचारः । अभिरूपकपटुमदुपण्डितकुशलचपलनिपुणकुमारशब्दस्य पूर्वनिपातनियमार्थ सूत्रम् ॥ मयूरव्यंसकेत्यादयः ॥ ३ । १ । ११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः । कम्बोजमुण्डः । एहीडादयोऽन्यपदार्थे । एहीडं कर्म । आ Page #98 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ५१ ॥ ख्यातमाख्याचेन सातसे | अनीतपित्रता । शन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तरि समासाभिधेये । कुरुको वक्ता गतप्रत्यागतादयः । गतप्रत्यागतम् । क्रयकयिका । शाकपार्थिवादयः । शाकपार्थिवः । त्रिभागः । सर्वश्वेतः । अविहितलक्षणस्तत्पुरुषोऽत्र ज्ञेयः । यच्चेह लक्षणे नानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । इतिशब्दः स्वरूपावधारणार्थः तेन परममयूरव्यंसक इति न समासः । उत्तरपदेन भवत्येवेत्यन्ये । मयूरव्यंसकमिय इत्यादि । बहुवचनाद्विस्पष्टपडुरित्यादयः ॥ राजदन्तादिषु ॥ ३ । १ । १४९ ।। अमाप्तप्राग्निपातं प्राक् स्यात् । राजदन्तः । लिप्तवासितम् ॥ कडारादयः क र्मधारये || ३ | १ | १५८ ॥ प्राग्वा स्युः ॥ कडारजैमिनिः । जैमिनिकडारः । काणद्रोणः । द्रोणकाणः ॥ जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ७ । ३ । ९५ ।। अत् समास्त्रान्तः । जातोक्षः । महोक्षः । वृद्घोक्षः । कर्मधारयादिति किम् । जातस्योक्षा जातोक्षा | स्त्रियाः पुंसो द्वन्दाच्च ।। ७ । ३ । ९६ ।। कर्मधारयाच्चात् समासान्तः । स्त्रीपुंसौ । स्त्रीपुंसः । शिखण्डी । द्वन्द्वाच्चेति किम् । स्त्रियाः पुंमान् स्त्रीपुंमान् ॥ द्विगोरनहोऽद् ॥ ७ । ३ । ९९ ॥ समाहारार्थात् । पञ्चतक्षी । पञ्चतक्षम् । व्यहः । द्विगोरिति किम् । समहः । समाहार इत्येव । द्व्युक्षा । अह्न इदमविधानं समाहारे परस्यापि सर्वाशेत्यटो बाधनार्थं तस्मिन् हि सत्यादेशोऽपि स्यात् ॥ द्विरायुषः ॥ ७ । ३ । १०० ।। समाहारार्थात् द्विगोरट् । द्व्यायुषम् । त्र्यायुषं । समाहारइयेव । व्यायुष्प्रियः ॥ वाञ्जलेरलुकः ॥ ७ । ३ । १०१ ॥ द्वित्रिभ्यां परात् अञ्जलेर्द्विगोरट् न चेत् स तद्धितलुगन्तः । व्यञ्जलम् । व्यञ्जलि । त्र्यञ्जलमयम् । त्र्यञ्जलिमयम् । अलुक इति किम् । व्यञ्जलिर्घटः । नित्योऽयं विधिरित्येके । खार्या वा ॥ ७ । ३ । १०२ ॥ द्विगोरलुकोट् । द्विखारम् । द्विखारि । केचित् पुंस्त्वमपीच्छन्ति । द्विखारिः । स्त्रीत्वमप्यन्ये । द्विखारी । पञ्चखारघनः । पञ्चखारी धनः । द्विगोरित्येव । उपखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेषाभावात् ॥ वार्धाच्च ॥ ७ । ३ । १०३ ॥ खार्याः समासादलुकोट् । अखारम् । अर्धसारी । प्रतिपदोक्तग्रहणानेह । अर्धखारी। विधानसामर्थ्यादन्तस्य न स्त्रियां दृत्तिः । चकारो द्विगोरनु समासप्रकरणम्. ॥ ५१ ॥ Page #99 -------------------------------------------------------------------------- ________________ annnnnnnnn कर्षणार्थस्तेनोत्तरत्र द्वयगनुवर्तते ॥नावः॥७।३ । १०४ ॥ अर्धात् परात् समासाद् द्विगोश्वालुकोट् । अर्धनावम् । अर्धनावी । पश्चनावम् । अलुक इत्येव । द्विनौः ।। गोस्तत्पुरुषात् ।।७।३।१०५॥ अलुकोट् । राजगवी । तत्पुरुषात् इति किम् । चित्रगुः। अलुक इत्येव । पश्चगुः पटः ॥राजन्सखेः॥७।३।१०६।। तत्पुरुषपदद् । देवराज: । राजसखः । नान्तनिर्देशादिह न । मद्रराझी । पृथग्योगादलुक इति निवृत्तम् । पञ्चराजः॥राष्ट्राख्याद् ब्रह्मणः॥७ ३।१०७॥ तत्पुरुषाद । मुराष्ट्रब्रह्मः। राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः। आख्याग्रहणं राष्ट्रवाच्यर्थम् ।। कुमहद्भ्यां वा॥७।३।१०८॥ ब्रह्मान्तात् तत्पुरुषादद् । कुब्रह्मः। कुब्रह्मा । महाब्रह्मः। महाब्रह्मा ॥ ग्रामकोटात् तक्ष्णः ॥७।३।१०९॥ तत्पुरुषाद । ग्रामतक्षः। कौटतक्षः ॥ गोष्ठातेः शुनः ॥७।३।११०॥ तत्पुरुषादट् । गोष्ठश्चः । अतिश्चो वराहः॥प्राणिन उपमानात् ॥७।३ । १११ ॥ शुनस्तत्पुरुषादद । व्याघ्रश्वः । अत एव वचनात् श्वनशब्दस्य परनिपातः । माणिन उपमानादिति पूर्वपदविज्ञानादिह न । वानरः श्वेव वानरचा । पाणिन इति किम् । एलकवा । उपमानभूतश्चान्तात् तत्पुरुषादिच्छन्त्येके । तन्मते वानरवेत्यत्र समासान्तविधेरनित्यत्वान्न ॥ अप्राणिनि ।।७।३ । ११२॥ य उपमानभूतः श्वा तदन्तात् तत्पुरुषादद् । आकर्षश्वः । अपाणिनीति किम् । वानरवा ॥ पूर्वोत्तरमृगाच सक्थ्नः ॥७।३ । ११३ ॥ उपमानार्थाच तत्पुरुषादद् । पूर्वसक्थम् । उत्तरसक्यम् । मृगसक्यम् । फलकसक्थम् ॥ उरसोऽग्रे॥७।३।११४ ॥ तत्पुरुषाद । अश्वोरसम् । सेमायाः मुखमित्यर्थः । अश्वोरसम् प्रधानमियर्थः ॥ सरोऽनोश्मायसो जातिनाम्नोः ॥७।३ । ११५ ॥ तत्पुरुषादट् यथासम्भवम् । जालसरसम् । उपानसम् । स्थूलाश्मः । कालायसम् । जातिनाम्नोरिति किम् । परमसरः ॥ अहः॥७॥२ । २१६ ॥ तत्पुरुषाद । परमाहः । रात्राहाहः पुंसि ॥ सङ्ख्यातादहश्च वा ॥७।३।११७॥ अहस्तत्पुरुषादद् । सरख्याताः । सरूयाताहः । चकार उत्तरत्राकादेशस्याट्सनियोगार्थः । अन्यथा हि अटोऽपवादोकादेशो कि Page #100 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ५२ ॥ ज्ञायेत । तथा च स्त्रियां ङीनं स्यात् ॥ सर्वाशस द्याव्ययात् ॥ ७ । ३ । ११८ ॥ अहन्नन्तात् तत्पुरुषादट् अह्नहः । सर्वाह्नः । पूर्वाह्नः । व्यहः । अत्यही कथा ॥ सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत् ॥ ७ । ३ । ११९ ।। सर्वादेश्व तत्पुरुषात् । सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षारात्रः । दीर्घरात्रः । सर्वरात्रः । पूर्वरात्रः । द्विरात्रः । त्रिरात्रः । अतिरात्रः । एकग्रहणं सङ्ख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्रे एकस्याग्रहणम् । एकमहः एकाहम् || अद्विधानं ङयभावार्थम् । पुरुषायुषाद्विस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ।। एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा । त्रिस्तावा वेदिः || श्वसोवसीयसः ॥ ७ । ३ । १२१ ।। तत्पुरुषादत् । श्वोवसीय सम् ॥ निसश्च श्रेयसः ॥ ७ । ३ । १२२ ।। श्वसश्च तत्पुरुषादत् । निःश्रेयसम् । श्वःश्रेयसम् ॥ नजन्ययात् सङ्ख्याया डः ॥ ७ । ३ । १२३ ।। तत्पुरुषात् । अदशाः । नित्रिंशः खड्गः । नञव्ययादिति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । सङ्ख्याया इति किम् । निःशकृत् । तत्पुरुषादित्येव । अत्रिः । डित्वमन्त्यस्वरादिलोपार्थम् ॥ सङ्ख्याव्ययादङ्गुलेः ॥ ७ । ३ । १२४ ।। तत्पुरुषात् डः । द्व्यङ्गुलम् । निरङ्गुलम् । तत्पुरुषादित्येव । अपाङ्गुलि | आत्माङ्गुलम्, प्रमाणागुलमुत्सेधाङ्गुलम्, इत्यत्र तु अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् ॥ नञ्तत्पुरुषात् ।। ७ । ३ । ७१ ॥ समासान्तो न । अनृक् । अराजा । तत्पुरुषादिति किम् | अधुरं शकटम् ॥ पुंवत्कर्मधारये ॥ ३ । २ । ५७ ।। परतः स्त्री अनूङ् स्त्र्येकार्थे उत्तरपदे । प्रतिषेधनिवृत्त्यर्थ आरम्भः । कल्याणमिया । भद्रकभार्या । माथुरनृन्दारिका । चन्द्रमुख वृन्दारिका । वातण्ड्यवृन्दारिका । परतः स्त्रीत्येव । खट्वादृन्दारिका । अनूङित्येव । ब्रह्मबन्धून्दारिका ॥ च्यौ कचित् ॥ ३ । २ | ६० ॥ परतः स्त्र्मनूङ् पुंवत् । महद्भूताकन्या । कचिदिति किम् । गोमती भूता ॥ सर्वादयोऽस्यादौ ॥ ३ । २ । ६१ ॥ परतः स्त्रियः पुंवत् । सर्वस्त्रियः । भवत्पुत्रः । अस्यादाविति किम् । सर्वस्यै । बहुवचनाद् भूतपूर्व सर्वादेरपि । द क्षिणोत्तरपूर्वणाम् ॥ मृगक्षीरादिषु वा ।। ३ । २ । ६२ ।। परतः स्त्री उत्तरपदे पुंवत् । मृगक्षीरम् । मृगीक्षीरम् । समासप्रकरणम्. ॥ ५२ ॥ Page #101 -------------------------------------------------------------------------- ________________ काकशावः । काकीसावा मुगक्षीरादयः प्रयोगतो सर्तव्याः। पुंसीलिकपूर्वपदभेदेन समासविवक्षायां सूत्रानासम्भे मु. गक्षीरादयो न सिध्यन्ति ॥ महतः करघासविशिष्टे डाः॥३।२।६८॥ वोत्तरपदे । वैयधिकरण्यार्थमिदम् । महाकरः । महत्करः। महापासः । महदासः। महाविशिष्टः । महद्विशिष्टः॥ स्त्रियाम् ॥ ३ । २।६९॥ महतः करादाकुतरपदे नित्यं डाः। महाकरः । महाघासः । महाविशिष्टः॥ जातीयैकार्थेऽच्वेः॥३।२।७० ॥ महत उत्तरपदे डाः । महाजातीयः । महावीरः । जातीयैकार्थे इति किम् । महत्तरः । अच्वेरिति किम् । महद्भूता कन्या ॥न पुवन्निषे॥धे॥३।२।७१ ॥ महतः उत्तरपदे डाः। महतीप्रियः ।। ॥इति तत्पुरुषः॥ BANGLANGRECRUSSIATEKONKER ॥ अथ बन्छः ॥ चार्य बन्दः सहोतो ॥३।१।११७॥ नाम नाना । समुच्चयान्वाचयेतरेतस्योगसमाहाराश्चत्वारश्चाः । तत्रैकमर्य प्रति ह्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । चैत्रः पचति पठति च । गुणप्रधानभावमानविशिष्टः समुच्चय एवान्वाचयः । यथा बटो भिक्षामट गां चानय । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भुताषयवभेदः समूह इतरेतरयोगः। यथा चैत्रच मैत्रच घटं कुवाते । स एव तिरोहितावयवभेदः संहतिपधानः समाहार। धवश्व खदिरश्च पलाशश्च तिष्ठति तत्राययोर्न समासः स| होत्यमावात् । प्लक्षम्यग्रोधौ । वात्वचम् । नाम नाम्नेत्युक्तावपि लध्वक्षरादि सूत्रे (३-१-१६०) एकग्रहणाद् बहूनामपि । धवखदिरपलाशाः । होटपोतनेष्टोद्गातारः।इयोर्दयोइन्द्वे हि होतापोतानेष्टोद्वातारः। चार्थ इति किम् । वीप्सासहोक्तौ माभूत् । ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् । प्लक्षच न्यग्रोधव वीक्ष्येताम् । वर्चिपदैः प्रत्येक पदा SUSHASURSECRUSHESASURES - Page #102 -------------------------------------------------------------------------- ________________ हेमप्रभा. समासप्रकरणम्. ॥५३॥ HIRAKANGRECONSCIOUGH र्थानां युगपदभिधानं सहोक्तिः। उत्तरपदेन समुदायेन वा यर्तिपदार्थानिधानं सा सहोक्तिरित्यन्ये । वर्तिपदार्थानामेव सह क्रियादिसम्बन्धस्य यदाक्येनाभिधानं सा सहोक्तिरित्यपरे । एकविंशत्यादयः सङ्ख्यादन्दा एकवचनान्ताः समुदायसङ्ख्यैकत्वानुरोधात् । समाहारेऽपि चाशतात् द्वन्द्वे इति वचनात् स्त्रीलिङ्गाः ॥ धर्मार्थादिषु बन्वे ॥३। १ । १५९ ।। अमाप्तमात्वं वा माक् । धर्मार्थों । अर्थधौं । शब्दार्थों । अर्थशन्दौ । लघ्वक्षरासखीवुत्स्वराद्यदल्पस्वराय॑मेकम् ॥ ३ । १ । १६० ॥ द्वन्द्वे प्राक् । शरशीयम् । अग्नीयोमौ । वायुतोयम् । असखीति किम् । मुतसखायौ । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लवादीति किम् । कुक्कुटमयूरौ । मयूरकुक्कुटौ । एकमिति किम् । शङ्खदुन्दुभिवीणाः । द्वन्द्व इत्येव । विस्पष्टपटुः ॥ मासवर्णभ्रात्रनुपूर्वम् ॥३।१।१६१ ॥ द्वन्द्वे प्राक् । फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेवौ ॥ भर्तुतुल्यस्वरम् ॥३।१।१६२ ॥ द्वन्द्वेऽनुपूर्व प्राक् । अश्विनीभरणीकृत्तिकाः। हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति किम् । आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥ सङ्ख्या समासे ॥३।१।१६३॥ अनुपूर्व प्राक् । द्वित्राः। द्विशती। एकादश । समानामर्थेनैकशेषः ॥३।१। ११८॥ स्यादावसङ्ख्येयः॥३।१।११९ ॥ त्यदादिः॥३।१ । १२० ॥ एवैकः शिष्यते त्यदादिनान्येन च सहोक्तौ । स च चैत्रश्च तो। त्यदादीनां मियः सहोक्तौ स्पर्धे परमिति परमेव शिष्यते । स च यश्च यौ । अहं च सच त्वं च वयम् । बहुलाधिकारात कचित्पूर्वमपि । स च यश्च तौ । सीपुंनझुंसकानां सह वचने स्यात्परं लिङ्गमिति यथा प. रमेव लिङ्गं भवति । सा च चैत्रश्च तौ । सा च कुण्डे च तानि । स च कुण्डं च ते । परलिङ्गो द्वन्द्वोंऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गव न्याय्येति ते कुक्कुटमयू? ॥ पुष्यार्थाने पुनर्वसुः ॥३।१। १२९ ॥ सहोक्तौ व्यर्थः सन्नेकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । अर्थग्रहणात् तिष्यपुनर्वसू । समाहारे तु पुष्यपुनर्वसु । पुष्यार्थादिति किम् । आपुनर्वसवः । पुनर्वसुरिति किम् । पुष्यमघाभ इति किम् । पुष्यपुनर्वसयो बालाः स । K565963250MMMAR ॥५३॥ Page #103 -------------------------------------------------------------------------- ________________ S सहोक्तावित्येव । पुष्यपुनर्वसवो मुग्धाः॥विरोधिनामद्रव्याणा नवा बन्दा स्वैः॥३।१।१३० ॥ एकार्य: स्यात् । सुखदुःखम् । मुखदुःखे । लाभालाभं लाभालाभौ । विरोधिनामिति किम् । कामक्रोधौ । अद्रव्याणामिति किम् । बीतोष्णे जले । खैरिति किम् । बुद्धिसुखदुःखानि । सर्वमिदं विकल्पानुक्रमणं नियमार्थम् । विरोधिनामेवाद्रयाणामेव खैरेवेति च । तथा प्रत्युदाहरणे इतरेतरयोग एव ॥ अश्ववडवपूर्वापराधरोत्तराः ॥३।१।१३१॥ त्रयो इन्द्रा एकार्था वा स्युः । वैश्वेत् । अश्ववडवम् । अश्ववडयौ । निर्देशोदव इस्खः । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । पशुत्वादेव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् । इयवडवे । खैरित्येव । अनावश्चवडवाः । न्यायादेव विकल्पे सिद्ध पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् । तेन पूर्वपश्चिमावित्यादौ न विकल्पः ॥ पशुव्यञ्जनानाम् ॥३।१ । १३२ ॥ स्वैईन्द्र एकार्थो वा । गोमहिषं । गोमहिषौ । दषिघृतम् । दधिघृते । अश्वमहिषमित्यत्र तु परत्वात् " नित्यवैरस्य ॥ (३-१-१४१) इति नित्यमेकत्वविधिः। खैरित्येव । गोनरौ ॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३ १ । १३३ ॥ प्रत्येकं खैइन्द्र एकार्थो वा स्यात् । प्लान्यग्रोधम् । प्लक्षन्यग्रोधाः । कुशकाशम् । कुशकाशाः । तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यैणाः। इंसचक्रवाकम् । इंसचक्रवाकाः । एकस्यापि पदस्य बहुत्वे भवति । बहुत्वे किम् । प्लक्षन्यग्रोधौ । खैरित्येव । प्लक्षयवाः। मृगाणामिहोपादानममृगैरबहुत्वे चैकत्वाभावार्थम् ॥ सेनाङ्गक्षु. द्रजन्तूनाम् ॥३।१।१३४ ॥ बहाना खैईन्दु एकार्यो नित्यं पृथग्योगात् । अश्वरथम् । केचित्तु सेनापशूनां पशुलक्षणं विकल्पमिच्छन्ति । इस्त्यश्वम् । इस्त्याश्वः । इह मानकुलं चद्रजन्तवः । यूकालिक्षम् ॥ फलस्य जाती ॥३ ।१।१३५ ॥ वहथस्य स्वैर्द्वन्द्र एकार्यो नित्यम् । बदरायलकम् । जातौ किम् । एतानि बदरामलकानि सन्ति । बहुत्वे किम् । बदरामलके २ । खैरित्येव । बदरगालाः ॥ अप्राणिपश्वादेः॥३।१ । १३६ ॥ द्रव्ययाचिनो जात्यर्यस्य खैईन्द एकार्थः । आराशनि । जातावित्येव । साविन्ध्यौ माण्यादिवर्जनं किम् । ब्रामणक्षत्रियविशुद्राः २। गो २३॥ प्रत्येकं खेद्वन्दू HORROR SAMSULSUSUGATEGROUGUSA येणाः । इंसचक्रवाहोपादानममृगैरबहुत चित्तु सेनापर Page #104 -------------------------------------------------------------------------- ________________ हेमप्रभा. ॥ ५४ ॥ महिषी २ । प्लक्षम्यग्रोधी ॥ २ ॥ अभाव २ । बदरामलके २ । अमाणीति पर्युदासेन द्रव्यस्यैव ग्रहणादिह न । रूपरसगन्धस्पक्षौः । पूर्वयोगारम्भादू बहुत्व इति निवृत्चम् ॥ प्राणिसूर्याङ्गाणाम् ॥ ३ । १ । १३७ ॥ स्वैर्द्वन्द्र एकार्थः | कर्णनासिकम् । मार्दङिकपाणविकम् । स्वैरित्येव । प्राणित्रौ । व्यक्तिविवक्षायां प्राण्यङ्गप्राण्यङ्गादिसम्भेदे एकत्वनिसकरणार्यश्च नचनम् । एतज्ज्ञापनार्थमेव बहुवचनम् ॥ चरणस्य स्पेणोऽथतन्यामनुवादे ॥ ३ । १ । १३८ ॥ कर्तृत्वेन सम्बन्धिनः स्वैर्द्वन्द्र एकार्थः । प्रत्यछात् । कठकालापम् । उदमात्कटकौथुमम् | अनुवाद इति किम् । उदगुः कउकालापाः । अप्रसिद्धं कथयति । अन्ये तु स्थेनोऽवतनीम योगानुपश्राद्वाद भरणद्वन्द्व स्वेत्यनुवादस्तत्रेच्छन्ति । तन्मते इह न । कठकालापाः । मत्यष्टुः | अलीबेऽध्वर्युक्रतोः ।। ३ । १ । १३९ ।। स्वैर्द्वन्द्र एकार्थः । अर्काश्वमेवम् | अक्लीत्र इति किम् । गवामयनादित्यानामयने । प्रसज्यप्रतिषेधाद्राजसूयवाजपेये । अध्वर्युग्रहणं किम् । इषुत्र जौ । क्रतोः किम् । दशपौर्णमासौ || निकटपाठस्य ॥ ३ । १ । १४० ॥ स्वैर्द्वन्द्र एकार्थः । पदकक्रमकम् । निकटेति किम् । याज्ञिकवैयाकरणौ । पाठस्येति किम् । पितापुन्नी । पुत्रे इत्यात्वम् ॥ नित्यवैरस्य ॥ ३ । १ । १४१ ।। स्त्रैर्द्वन्द्व एकार्थः । अ• हिनकुलम् । देवासुरम् । श्वावराहम् । शुनः ( ३-२- ९० ) इति दीर्घत्वम् । श्रवण्डालम् । पशुविकल्पः पक्षिविकल्पश्च । परत्वाद् अनेन बाध्यते । नित्यवैरस्येति किम् । देवासुराः । देवसुरम् । अन्ये तु वैर एवाभिधेये इच्छन्ति राहं वैरम् | वैरिषु तु यथामाप्तम् । दक्षिणाद्वामगमनं प्रशस्तं शृगालयोः ॥ नदी देशपुरां विलिङ्गानाम् ॥ ३ । १ । १४२ ॥ स्वैर्द्वन्द्व एकार्थः । गङ्गाशोणम् । कुरु कुरु क्षेत्रम् । मथुरापाटलिपुत्र । देशत्वादेव सिद्धे पुरग्रहणं ग्रामनिषेधार्थम् । जाम्ववशालुकिन्यो पूर्देशसम्भेदेऽपीत्यपरे । श्रावस्तीमध्यदेशम् । मगधश्रावस्ति । पृथगदी पुर्ग्रहणादेशशब्देन जनपदग्रहणम् । तेनेह न । गौरीकैलासौ । विलिङ्गानां किम् । गङ्गायमुने । पाग्यशूद्रस्य ॥ ३ । १ । १४३ ॥ स्त्रैर्द्वन्द्र एकार्थः । तापस्कारम् । पाञ्येति किम् । जनङ्गमबुकसाः । शूद्रस्येति किम् । ब्राह्मणक्षत्रियविशः ॥ गवाश्वादिः ॥ ३ । १ । समासअकरणम्. ॥ ५४ ॥ Page #105 -------------------------------------------------------------------------- ________________ १४४ ॥ इन एकार्यः । मनाया । महानिकार । नित्यरामावत पचवालम् । अतीतम् । वासीदासम् । सम्बनी भागवतम् । विवेतेषु पुरुषः निपाः (३-१-१२६)॥इत्येकवे न निपातनात् । गवाचादिषु अमोच्चारितरूपमा दन्यत्र नायं विधिः । गौश्वौ २ । गो आपै २॥ व दधिपय आदिः॥३।१।१४५॥ इन्द्र एकार्थः। दधिपयसी। सर्पिर्मधुनी ॥ सङ्ख्याने ॥३।१।१४६ ॥ वर्चिपदार्थानां द्वन्द्व एकार्यों न । दशगोमहिषाः । बहवः पाणिपादा॥वान्तिके ॥३।१।१४७ ॥ वर्तिपदार्याचा सयानस्य गम्ये द्वन्द एकार्थः । उपदशम् । गोमहिषम् । उपदश्चाः । गोमहिषाः । त्रिपाः पुंसो द्वन्द्वाच्च । स्त्रीपुंसम् । स्त्रीपुंसौ ॥ ऋक्सामय॑जुषधेन्वनडहवाल्मनसाहोरा राबिंदिवं नक्कंदिवाहार्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् ॥७।३ । ९७॥ एते द्वन्द्वा अदन्ता निपात्याः। ऋक्सामे । ऋग्यजुपम् । धेन्वनडहस् । वाङ्मनसे । अहोरात्रः । रात्रिंदिवम् । नत्रंदिवम् । अहर्दिवम् । ऊर्चठीवम् । पदष्ठीवम् । अभिभुवस् । दारगवम् ॥ चवर्गदषहः समाहारे ॥७॥३॥ १८ ॥ द्वन्द्वादत्समासान्तः । पास्वचम् । सम्पद्विपदम् । वाक्विपम् । छनोपानहम् । समाहार इति किस् । मादशरद्भ्याम् । चवर्गादिवि किम् । स्व. त्समिन् । द्वन्द्वादित्येव । पञ्चवाक् ॥ ॥ इति बन्छः॥ ॥ अथैकशेषः॥ भातपुत्राः स्वसहितृभिः ॥३।१ । १२१ ॥ सहोकौ मिष्यन्ते । बहुवचनं पर्यायार्थम् । भ्राता पत्रसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।। पिता मात्रा वा ॥३।१।१२२ ॥ सहोकावेकः शिष्यवे । अधुरी। बभूवशुरौ । द्विवचनं जातौ धनयोगे घ वर्चमानपोषोः परिग्रहार्यम् । तेन ज्ञातौ वन्यात्रभेदे पुनः लियेति नित्य Page #106 -------------------------------------------------------------------------- ________________ हेमप्रभा. समा प्रकरणम् PRASABHARASTRI विधिन ॥ वृद्धो यूना तन्मात्रभेदे ।।३।१।१२४ ॥ सहोक्तौ शिष्यते । गायेय गाायणश्च गाग्यौं । वृद्ध किम् । गर्गगाायणौ । यूनेति किम् । गायेगौं । न चेत् प्रकृतिभेदोऽर्थभेदो वान्य इति किम् । मार्गवात्स्यायनौ । भागवितिभागविचिकौ ॥ स्त्री पुंवच ॥३।१।१२५।। वृद्धो यूना सहोक्तौ शिष्यते तन्मात्रभेदे । गागी च गा ायणश्च गाग्यौँ । गार्गी च गाायणौ गर्गाः तान् गर्गान् ॥ पुरुषः स्त्रियाः ॥३।१।१२६ ॥ सहोक्तावेका | शिष्यते तन्मात्रभेदे । पुरुषशब्दः माणिनि पुंसि रूढः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । पुरुषः किम् । तीरं नदनदीपतेः | । तन्मात्रभेद इत्येव । स्त्रीपुंसौ ॥ ग्राम्याशिशुद्विशफसङ्घ स्त्री प्रायः॥३।१।१२७॥ स्त्रीपुरुषसहोक्तौ शिष्यते तन्मात्रभेदे । गावश्च स्त्रियो गावश्च नरा इमा गावः । ग्राम्येति किम् । रुरवश्वेमे रुरवश्चेमा इमे रुरवः । अशिश्चिति किम् । बर्कर्यश्च वर्कराश्च वर्कराः। द्विशफेति किम् । गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्के किम् । गौश्वायं गौश्चयमिमौ गावौ । प्रायः किम् । छाग्यश्च छागाश्च छागाः । तन्मात्रभेदे इत्येव । अजाविकम् । स्त्रीशेषार्थं वचनम् ।। क्लीवमन्यनैकं च वा ॥३।१।१२८ । सहोक्तावेकं शिष्यते तन्मात्रभेदे शिष्यमाणम् । शुक्लश्च शुक्लं च शुक्लं शुक्ले वा शुक्लश्च शुक्लच शुक्ला च शुक्लं शुक्लानि वा । अन्येनेति किम् । शुक्लं च शुक्लं च शुक्ले । तन्मात्रभेदे इत्येव । हिमहिमान्यौ । अत्र प्रवृचिनिमिचलक्षणार्थभेदोप्यस्तीति नैकशेषः॥ ॥ इत्येकशेषः॥ ॥अथ समासान्ताः॥ ॥ समासान्तः॥७।३।६९॥ विधास्यमानः प्रत्ययः तद्वहणेन गृह्यते । अधिकारोऽयम् ॥ न किमः क्षेपे॥७।३।७० ॥ परं यहगादि तदन्तात् समासात् समासान्तः। किन्धः। किसखा । क्षेपे इति किम् । केषां राजा Page #107 -------------------------------------------------------------------------- ________________ किं राजः ॥ पूजास्वतेः प्राक्टात् ॥ ७ । ३ । ७२ ॥ परं यहगादि तदन्तात् समासान्तो न । सुघूः । अतिधूः । पूजेति किम् । अतिराजोऽरिः । प्राक्टादिति किम् । स्वङ्गुलं काष्ठम् ॥ ऋक्पूः पथ्यपोत् ॥ ७ । ३ । ७६ ॥ समासादत्समासान्तः । अर्धर्चः । त्रिपुरम् । जलपथः । बहुपम् । पुरपथाभ्यां सिद्धे पुर्पयोरुपादानमेतद्विषयप्रयोगनिवृत्त्यर्थम् ॥ धुरोsनक्षस्य ॥ ७ । ३ । ७७ ॥ समासादत्समासान्तः । राजधुरा । अनक्षस्येति किम् । अक्षधूः । दृढधूरक्षः ॥ सङ्ख्यापाण्डूदक्कृष्णादुभूमेः ॥ ७ । ३ । ७८ ॥ समासादत्समासान्तः । द्विभूमम् । पाण्डुभूमम् । उदग्भूमम् । कृष्णभूमम् । सङ्ख्यादेः किम् । सर्वभूमिः । उपसर्गादध्वनः ॥ ७ । ३ । ७९ ।। अत्समासान्तः । प्राध्वो रथः ॥ समवान्धान्तसमः ॥ ७ । ३ । ८० ॥ समासान्तो ऽत् । तप्तरहसम् । अनुरहसम् । अवरहसम् ॥ प्रत्यन्ववात्सामलोम्नः ॥ ७ । ३ । ८२ ॥ प्रतिसामम् | अनुसामम् । अवसामम् । प्रतिप्रेमः । अनुलोमः । अवलोमः ॥ ब्रह्महस्तिराजपल्यादर्चसः ॥ ७ । ३ । ८३ ॥ समासान्तो ऽत् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्चसम् । कथं त्विषिमान् राजवर्चस्वीति । समासान्तविधेरनित्यत्वात् एतच्च ऋक्पूः पथ्यपोत् इति निर्देशात् सिद्धम् ॥ प्रतेरुरसः सप्तम्याः ॥ ७ । ३ । ८४ ॥ समासान्तो ऽत् । प्रत्युरसम् । सप्तम्या इति किम् । प्रत्युरः ॥ अक्ष्णोऽप्राण्यङ्गे ॥ ७ ॥ ३ । ८५ ।। समासान्तोऽत् । लवणाक्षम् । अप्राण्यङ्गे इति किम् । अजाक्षी || सङ्कटाभ्याम् ॥ ७ । ३ । ८६ । अक्ष्णः समासान्तो । समक्षम् । कटाक्षः । माण्यङ्गार्थं वचनम् ॥ । ॥ इति समासान्ताः ॥ ननाम्येकस्वरात् खित्युत्तरपदे मः ।। ३ । २ । ९ ॥ लुप् । स्त्रियं मन्यः । नावं मन्यः । श्रियं मन्यं कुलमित्यत्रात्मसमानाधिकरण श्रीशब्दस्य नपुंसके हत्त्यभावादाविष्टलिङ्गत्वाच नामो लोपः । अन्ये तु प्रष्ठादिवत्स्वलिङ्गखी Page #108 -------------------------------------------------------------------------- ________________ हेमप्रमा. 1148 11 करणेच स्वत्ममयो च भरनीति सम्बन्धे । जन्मते सिपम्यं इव । उचरपदारणादे का स्थापनादः ॥ नामी ति किम् | क्ष्मं मन्यः । एकखरादिति किए। वधुं वन्यः । खितीति किम् । सीवानी ॥ असतो उसेः ॥ २ । २ । १० ॥ उत्तरपदे न लुप् । स्तोकान्मुक्तः । असत्वे इति किम् । स्तोकभयम् । उचरपद इत्येव । निःस्तोकः ॥ ब्राह्मणाच्छंसी ।। ३ । २ । ११ ॥ अत्र ङसेलुगभाषो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी श्री । ओजोऽञ्जः सहोम्भस्तमस्तपसष्ठः ॥ ३ । २ । १२ ॥ उचरपदे परे न लुप् । ओजसा कृतम् । अञ्जसा कृतम्, सहसा कृतम्, अम्भसा कृतम् । तमसा कृतम् । तपसा कृतम्, कथं सततनैशतमो : हृतमन्यत इति । उत्तरपदस्य सम्बन्धिशब्दत्वात् यत्र पूर्वपदोभूतस्तमः शब्दस्तत्रैवायं निषेधः यत्र तु पदान्तरेण समस्तस्तत्र नायं निषेधः । ट इति किम् । ओजो भावः । तुमसो नेच्छन्त्यन्ये । तपसोऽन्ये ॥ पुञ्जनुषोऽनुजान् ॥ ३ । २ । १३ ॥ टो न लुप् । पुंसानुजः । जनुपान्धः । द इत्येव । पुमनुजा ॥ आत्मनः पूरणे ॥ ३ । २ । १४ ॥ उत्तरपदे टो न लुप् । आत्मना द्वितीयः । आत्मना षष्ठः । आत्मचतुर्य इति तु बहुव्रीहिः । मनसञ्चाज्ञापिनि ॥ ३ । २ । १५ ॥ उत्तरपदे आत्मनष्टो न लपू । मनसा शामी। आत्मनो नेच्छन्त्येके ॥ नाम्नि ॥ १ । २ । १६ ।। उत्तरपदे मनसष्ठो न लुप । मनसा देवी । नान्नि किम् । मनोदत्ता कन्या ॥ परात्मभ्यां ङेः ॥ ३ । २ । १७ ॥ उत्तरपदे नान्नि न लुप् । पर पदम् । आत्मनेपदम् । नानि किम् । परहितम् || अव्यञ्जनात् सप्तम्या बहुलम् ।। ३ । २ । १८ ॥ उचरपदे नानि न लुप् । अरण्ये तिलकाः । युधिष्ठिरः । बहुलवचनात् कचिद्विकल्पः । त्वचि सारः । त्वक्सारः । कचिद्भवति । जलकुक्कुट ! । अञ्जनादिति किम् । भूमिप्राज्ञः । नानीत्येव । तीर्थकाकः । गविष्ठिर इति तु विदादिपाठात् गवि पुप्रैः सिरप (२-३-२५) इति निर्देशाद्वा । अन्तरङ्गत्वादवादेशे क्षति व्यञ्जनान्तत्वादेव व सेत्स्यति अन्तरङ्गानपि विबहिरङ्गोषि छन् जावे इति न्यायात् । तदभावे नदीव्यादिभ्यन्तरत्वापखे अल्लापू मसज्यते ॥ प्राकार समासप्रकरणम्. ॥ ५६ ॥ Page #109 -------------------------------------------------------------------------- ________________ B - R EACHEREMONSORSPOKESO Pा स्वरुपअने ॥३।२।१९॥ मानि अबञ्जनात् सप्तम्या उत्तरादे न लुप् । मुकुटेकार्षापणः । समिधिमापकः। मी वीप्साया दानस्य चान्तर्भावः ॥ प्रागिति किम् ? यूथपशुः। कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जने किम् ? अधिकटोरणः । अब्यञ्जनादित्येव । नधीदोदः । नियमार्थोऽयं योगः। विविधश्चात्र नियमः ।माचामेव । कारस्यैव नानि । व्यञ्जनादावेवेति ॥ तत्पुरुषे कृति ॥३।२।२०॥ अध्यञ्जनात् सप्तम्या उत्तरपदे न लुप् । स्तम्बेरमः । भमनिहुतम् । बहुलाधिकारात् कचिदन्यतोऽपि । गोषुचरः । कचिन्न निषेधः । मद्रचरः। कचिद्विकल्पः । दिविषत् । धुसत् । कचिदन्यदेव । हृदिस्पृक् । तत्पुरुषे किम् । धन्वकारकः । कृतीति किम् । अक्षशौण्डः । अध्यञ्जनादित्येव । कुरुचरः। ननु परमकारके तिष्ठतीत्यादौ कथं सप्तम्या लुप्, उच्यते, अन्तरङ्गखात् प्रथमान्तस्य परमादिशब्दस्य कारकशब्देन समास इखि सप्तम्येव नास्ति । यद्वा कृतीति कृनिमित्ताया एव सप्तम्या लुप्रतिषेधः । इह तु तिष्ठयादिक्रियापेक्षा इनि लुप् स्यादेव ॥ मध्यान्ताद गुरौ ॥३।२।२१ ।। सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः । लुपमपीच्छन्त्यन्ये ।। अमूर्धमस्तकात् स्वाङ्गादकामे ॥३।२ । २२ ॥ अद्यञ्जनात् सप्तम्या उत्तरपदे न लुप् । कपठेकालः । अमूर्धमस्तकादिति किम् । मूर्धशिखः । मस्तकशिखः । स्वाङ्गात् किम् ? अक्षशौण्डः । अकाम इति किम् । मुखकामः | अन्यञ्जनादित्येव । अङ्गुलिवणः । करकमलमित्यादि तु बहुलाधिकारात् सिद्धम् ॥ बन्धे पनि नवाः || ॥ ३।२ । २३ ॥ अध्यञ्जनात् सप्तम्या न लुप् । हस्तेवन्धः । हस्तबन्धः । चक्रेवन्धः । चक्रवन्धः । घनीति किम् ? || अजन्ते, हस्तबन्धः।। कालात्तनतरतमकाले ॥३।२।२४ ॥ अद्यञ्जनान्तात् सप्तम्या वा न लुप् । पूर्वाह्नतनः २ । पूर्वाह्नेतराम् । पूर्वाह्नतरे । पूर्वाह्नतमाम् । पूर्वाह्नतमे । पूर्वाह्नकाले २ । कालादिति किम् ? शुक्लतरे । शुक्लतमे । अयअनादित्येव । रात्रितरायाम् । नवा खित्कृदन्त इत्यत्रान्तग्रहणादुत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणम् । तेनात्र तनतरतमप्रत्ययानां स्वरूपेणैव अङ्गम् ॥शयवासिवासेष्वकालात् ।। ३।२।२५ ॥ अयञ्जनात् सप्त E%CECRORECO-OCCURRECISCESAR - A Page #110 -------------------------------------------------------------------------- ________________ हेमप्रभा 1140 11 म्या लुपू नवा । बिलेशयः । विलशयः । बनेवासी । वनवासी । ग्रामेवासः । ग्रामवासः । बहुलाधिकारात् मनसिशय इति | सुबभावः । हृच्छय इत्यादौ तु नित्यं लुप् । अकालादिति किम् | पूर्वाह्नशयः । अयञ्जनादित्येव । भूमिशयः ॥ वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३ । २ । २६ ॥ सप्तभ्या उत्तरपदे वा लुप् । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । बरेंजः । वरजः । अप्मुजम् । अब्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥ प्रावृड्वर्षाशरत्कालात् ॥ ३ । २ । २७ ॥ सप्तम्या जे उत्तरपदे न लुप् । दिविजः । प्राहृषिजः । वर्षासृजः । शरदिजः । कालेजः ॥ अपो ययोनिमतिवरे ।। ३ । २ । २८ ।। सप्तम्या न लुप् । अप्सव्यः । अप्नुयोनिः । अप्सुमतिः । अप्सुचरः ॥ नेनुसिद्धस्थे ॥ ३ । २ । २९ ।। सप्तम्या अलुप् । स्थण्डिलवर्ती । सांकाश्यसिद्धः । समस्थः । शयवासीत्यादियोगद्वयविकल्पः, शुमाद् इत्यादियोगद्वयविधिः, अनेन प्रतिषेधश्च तत्पुरुषे कृतीत्यस्यैव प्रपञ्चः । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति ॥ षष्ठ्याः क्षेपे ॥ ३ । २ । ३० ॥ गम्ये उत्तरपदे न लुप् । चौरस्यकुलम् । चौरकुलमिति तु तवाख्याने ॥ पुत्रे वा ॥ ३ । २ । ३१ ॥ उत्तरपदे क्षेपे षष्ट्या न लुप् । दास्याःपुत्रः । दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥ ३ । २ । ३२ ।। परस्याः षष्ठ्याः यथासंख्यं लुन्न । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्णः ॥ अदसोऽकमायनणोः ॥ ३ । २ । ३३ ॥ अदसः परस्याः षष्ठ्या अकस्विषये उत्तरपदे आयनणि च परे न लुप् । आमुष्यपुत्रिका । आम्मुष्यायणः । नडादित्वात् आयनणू || देवानांप्रियः ॥ ३ । २ । ३४ ।। षष्ट्या लुबभावो निपात्यते । देवानांप्रियः । ऋजुर्मूखों वा ॥ शेषपुच्छलाङ्गलेषु नान्निः शुनः ।। ३ । २ । ३५ ॥ परस्याः षष्ठ्याः उत्तरपदेषु न लुप् । शुनःशेषः । शुनःपुच्छः । शुनो लाङ्गुलः । नाम्नि किम् । श्वशेपम् । सिंहस्यशेषम् इत्यादिमतान्तरसंग्रहार्थे बहुवचनम् अनाम्यपि विध्यर्थम् ॥ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ॥ ३ । २ । ३६ ।। षष्ट्यपि निपात्यते नान्नि । वाचस्पतिः । वा ARGING समास प्रकरणम्. 1140 11 Page #111 -------------------------------------------------------------------------- ________________ - - BARSADPUREARRESPORRORE स्तोप्पतिः। दिवस्पतिः। दिवोदासः॥ नानि किम् । वाक्पतिरित्यादि ॥ ऋतां विद्यायोनिसम्बन्धे ॥३।३। ३७ ॥ ऋदन्तानां विद्याकते योनिकृते च सम्बन्धे हेतौ सति प्रवृत्तानां सम्बन्धिन्याः षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे न लुप् ॥ होतापुत्रा होतुरन्तेवासी। पितुःपुत्रः । पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः । बहुवचनं यथासंख्यनिवृत्त्यर्थम् । षष्ठीनिर्देश उत्तरार्थः । विद्यायोनिसम्बन्धे इति किम् । भगृहम् । पूर्वपदविशेपणं किम् ? भर्टशिष्यः । उत्तरपदविशेषणं किम् । होवृधनम्।। स्वस्पत्योर्वा ॥३।२।३८ ॥ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ठ्या योनिसम्बन्धनिमित्तयोरुत्तरपदयोलुब् न । होतुःस्वसा । होतृवसा । स्वसुम्पतिः । स्वसपतिः । विद्यायोनिसम्बन्ध इत्येव । भखसा । होत्पतिः। पूर्वण नित्यं प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ मातृपितुः स्वसुः ॥२॥ ३ । १८॥ सस्य समासे पः ।। मातृष्वसा । पितृष्वसा | समास इत्येव । मातुः स्वसा ॥ अलुपि वा ॥२।३।१९ मातृपितुः खमः सस्य समासे पः॥ मातुःष्क्सा । मातुःखसा । पितुःष्वसा । पिताखसा ॥ इत्यलकममासः॥ HORRECOGAURIGARETUREGNANCREGGESCRI ॥ अथ समासाश्रय विधयः॥ ॥आबन्द ॥३।२।३९॥ विद्यायोनिसम्बन्धे निमित्ते सति प्रवर्तमानानामृतामुत्तरपदे पूर्वपदस्य !" होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौ । होलपोतनेष्टोद्गातार इत्यादौ प्रथमयोस्तु न । अन्त्यस्यैवोत्तरपदचात् । यो योर्द्वन्दे तु होतापोतानेष्टोद्गातार इत्यपि ॥ होता च पोता च नेष्टोदातारौ चेसि होटपोहनेष्टोद्रातारः। ऋता द्वन्द्व इति किम् । पितृपितामही । विद्यायोनिसम्बन्ध इति किम् । कर्तृकारपिसारी पत्यासत्या समस्यमानानामेवेह परस्पर विद्यायोनिसम्बन्धो द्रष्टव्यस्तेन चैत्रस्य खसदुहितरावित्या मान पिवभ्रातरावित्यपापिन परस्परस - Page #112 -------------------------------------------------------------------------- ________________ हेमप्रभा ।। ५८ ।। অ भ्रातुरनपेक्ष्यत्वात् । मातापितरावित्यादौ तु स्वकर्मणि संहिता एव ते प्रवर्त्तन्ते इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति । पुत्रे ॥ ३ । २ । ४० ॥ उत्तरपदे विद्यायोनिसम्बन्धे निमित्ते सति ऋतामाः । मातापुत्रौ । होता पुत्रौ - वेदसहश्रुताववायुदेवतानाम् || ३ । २ । ४१ ।। द्वन्द्वे उत्तरपदे पूर्वपदस्यात् ॥ इन्द्रासोमो | सूर्या चन्द्रमसी । वेदेति किम् ? शिववेश्रवणौ । सदेति किम् ? विष्णुशक्रौ । श्रुताविति किम् । चन्द्रसूर्यौ । वायुवर्जनं किम् । अग्निवायू । वाय्वमी । देवतानामिति किम् । यूपचषालौ ॥ ईः षोमवरुणेऽग्नेः ॥ ३ । २ । ४२ ॥ वेद्रसहश्रुतायायुदेवतानां द्वन्द्वे उत्तरपदे ॥ षोमेतिनिर्देशात् ईसन्नियोगे पत्वं च निपात्यते । अग्नीषोमौ । अग्नीवरुणौ ॥ इडिमत्यविष्णौ ।। ३ । २ । ४३ ॥ उत्तरपदे देवताद्वन्द्वेः । ईकाराकारयोरपवादः । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीत्येव । अग्निवरुणौ । दिवो द्यावा ||३|२|४४ || देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । दिवस्दिवः पृथिव्यां वा ॥। ३ ।२ । ४६ ।। दिवो देवताद्वन्द्वे उत्तरपदं । दिवस्पृथिव्यौ । दिवःपृथिव्यौ । यावापृथिव्यौ । अत्र विसर्गान्तनिर्देशान सस्य रुत्वम् ॥ उषासोषसः ।। ३ । २ । ४६ ॥ देवताद्वन्द्वे उत्तदपदे । उपासासूर्य्यम् । सूर्यशब्दस्यापीति केचित् । उपासासोमौ ॥ मातरपितरं वा ॥ ३ । २ ।४७ ॥ द्वन्द्वे मातृपितृशब्दयोः पूर्वोत्तरपदयोर्ऋकारस्यार इति निपात्यते । मातरपितराभ्याम् । मातापितृभ्याम् । एकशेषे तु पितरौ । उत्तरपदस्यारं नेच्छन्त्यन्ये ॥ वर्चस्कादिष्ववस्करादयः ॥ ३ । २ । ४८ ।। कृतशपसायुत्तरपदाः साधवः । अवस्करोऽनमलम् । अनकरोऽन्यः । गोष्पदम् । गोपदम् । हरिश्चन्द्र ऋषिः । हरिचन्द्रोन्यः । बहुवचनमाकृतिगणत्वप्रतिपत्त्यर्थम् ॥ ऋदुदित्तरतमरूपकल्पब्रुवचेलद्गोत्रमतहते वा ।। ३ । २ । ६३ ॥ परतः स्त्री स्त्र्येकार्थेषूत्तरपदेषु चकारात् पुंबश्च । प्रचन्तितरा । पचत्तरा । पचन्तीतरा । एवं समादिषु । ब्रदादयः कुत्साशब्दाः । ऋदुदिति किम् ? कुमारितरा । एकार्थ इत्येव । पचन्तिता । ङयः ॥ ३ । २ । २६४ ॥ परतः खियास्तरादिषु वादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः । परखात् यथामासं पुंवद्भावं बाधते । गौरितरा । ससास प्रकरणम्. ॥ ५८॥ Page #113 -------------------------------------------------------------------------- ________________ DR65RESHEREGU पर्वतमादिषु । भोगबगौरिमतो निः॥३।२।६५ ॥ जीमययस्य तरादिषु प्रसयेषु ब्रुवादिषु चौत्तपदेलेकाऔषु इस्त्रः । भोगवतितरा | गौरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमत्ता । भोमवतिहता । नाम्नीति किम् ? भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ नवैकस्वराणाम् ॥३२॥ ६६ ॥ जयन्तानां तरादिषु ब्रुवादिघूत्तरपदेषु च स्त्र्येकार्थेषु इस्वः। खितरा । स्त्रोतरा । एकस्वराणामिति किम् ? कुटीतरा । जय इत्येव । श्रीतरा । नित्यदितामनेकस्वराणामपीच्छन्सेके । तन्मते आमलकितरेयाद्यपि ॥ ऊङः॥३।२। ६.७ ।। तरादिषु ब्रुवादिघूत्तरपदेषु च स्त्र्येकार्थेषु वा इस्वः । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा ॥ हविष्यष्टनः कपाले ॥ ३ । २ । ७३ ॥ उत्तरपदे दीर्घः। अष्टाकपालं हविः । हविषीति किम् । अष्टकपालम् । कपाल इति किम् । अष्टपात्रं हविः । गवि युक्त ॥३।३ । ७४ ॥ अष्टन उत्तरपदे दीर्घः ॥ अष्टागवं शकटम् । अष्टौ गायो युक्ता अस्मिन्निति त्रिपदे बहुव्रीही उत्तरपदे द्वयोगुिः । तत्र दीर्घत्वेनैव युक्तार्थप्रतीतर्गतार्थवाधुक्त शब्दनित्तिः॥ अथवा समाहारद्विगुः । तयुक्तं शकटमष्टागवं साहचर्यादुपचारात् । युक्त इति किम् ? अष्टगवम् ॥ नाम्नि ॥३ ।२।७५ ॥ अष्टन उत्तरपदे दीर्घः । अष्टापदः कैलासः । नाम्नीति किम् ? अष्टदण्डः ॥ कोटरामश्रकासध्रकपुरगसारिकस्य वणे ॥ ३ ॥२ । ७६ ॥ उत्तरपदे दी? नाम्नि ॥ कोटरावणम् । एवं मिश्रकादीनां पूर्वपदस्थादिखेव णले सिद्ध कृतणत्वस्य वनशब्दस्य निर्देशो णत्वमात्वसभियोगे एवेति नियमार्थः । तेन कुबेवनम् ॥ अञ्जनादीनां गिरौ ॥३।२।.७७ ॥ उत्तरपदे दीर्घो नाम्नि । अञ्जनागिरिः। नाम्नीत्येव । अञ्जनस्य गिरिः अञ्जनगिरिः । बहुवचनमातिगणार्थम् ॥ कयौ विश्वस्य मित्रे ।।३।२।७९॥ उत्तरपदे नाम्नि दीर्घः। विश्वामित्रो नाम ऋषिः॥ मरे ॥३ । २ । ८० ॥ विश्वशब्दस्य उत्तरपदे नाम्नि दीर्घः ॥ विश्वानरो नाम कश्त् ि । नाम्नीत्येव । विश्वनरो रामा । चितेः कचि ॥ ३ ३ । ८३ ॥ दीर्घः । एकचितीकः ।। स्वामिचिह्नस्थाविष्टाष्ट MORRHPEPSI-SHREFBROBSES P Page #114 -------------------------------------------------------------------------- ________________ हेमप्रभा समास EMALEGEORGURUKECOLORADAI पञ्चभिन्नच्छिन्नच्छिद्रसवस्वास्तिकस्य कर्णे ॥३।२।८४॥ उत्तरपदे दीर्घः॥दात्राकणः पभुः। स्वामिचिह्नस्येति किम् । लम्बकर्णः । विष्टादिवर्जनं किम् । विष्टकर्णः ॥ गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौ कौ ॥३ ।२।८५॥ उत्तरपदे दीर्घः ॥ उपानत् । नीत् । प्राकृट् । श्वावित् । नीरुक् । ऋजीषट् । परीतत् । जलासट् । मतिकारकस्येति किम् । पटुरुक । केचित्तु रूजाविच्छन्ति न रुचौ । तेन रुजिरुच्योर्मतभेदेन विकल्पः । अविवाहणादन्यत्र धातुप्रहणे तदादिविधिस्तेनायस्कृतम् ॥ घञ्युपसर्गस्य बहुलम् ॥ ३ ॥२॥८६॥ उत्तरपदे दीयः । नीलेदः । कचिन्न । निषादः। कचिद्विकल्पः। प्रतीवेशः । प्रतिवेशः। प्रतीपादः कचिदिषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः । उपसगैस्येति किम् ? चन्दनसारः । घनीति किम् । अवसायः । बहुलवचनादनुपसर्गस्यापि अघव्यपि च । दक्षिणापथः ।कचिदनुत्तरपदेऽपि विकल्पः । पूरुषः । पुरुषः । काशशब्दे च घअन्ते विकल्पः । नीकाशः । निकाशः॥ नामिनः काशे ॥३।२।८७ ॥ उपसर्गस्याजन्ते उत्तरपदे दीर्घः । नीकाशः । बोकाशः । बहुलाधिकाराभिकाश इसपि । नामिन इति किम् । प्रकाशः॥ दस्ति ॥३।२।८८॥ नाम्यन्तस्योपसर्गस्य दीर्घः ॥ नीत्तम् । मूतम् । द इति किम । कितीणम् । तीति किम् । सुदचम् । नामिन इत्येव । प्रत्तम् ॥ अपील्वादेर्वहे ॥ ३ । २ । ८९ ॥ नाम्यन्तस्य उत्तरपदे दीर्घः । ऋषीवहम् । घान्ते तु ऋषीवहः । अपील्वादेरिति किम् । पीलुवहम् ॥ शुनः॥३।२।९०॥ उत्तरपदे दीधः। श्वादन्तः। बाहुलकात् कचिद्विकल्पः । श्वापुच्छम् । श्वपुग्यम् । कचिद्विषयान्तरे । श्वापदम् व्याघ्रादिः । शुनःपदं चपद चित्र । वकल्पः । श्वमुखः॥ एकादश षोडश षोडन् षोढा पड़ा ॥३।२।९१ ॥ द्वित्र्यष्टानां || दात्रयोऽष्टा: प्राक्शतादनशीतिबहुव्रीहौ ॥३।२।९२ ॥ सख्यायामुत्तरपदे । द्वादश । त्रयोविंशतिः। - टात्रिंशत् । द्वियनचीतीत्यादि किम् । यशीतिः। द्वित्राः । माक्शतादिति किम् । द्विशतम् ॥ चत्वारिंशदादौ वा ॥ ३।१।९३ ॥ द्विव्यष्टानां पाश्चतादुत्तरपदे द्वात्रपोष्टा इत्येते आदेशा वाऽनशीतिबहुव्रीहौ । वाचत्वारिंशत् । द्विचत्वा TECRECECRECIESECREAMPIECPECTOBESon ॥ ९ ॥ Page #115 -------------------------------------------------------------------------- ________________ TECRUREGERMIRACK रिंशत् । अयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अष्टचित्वारिंशत् । अष्टचत्वारिंशत् । अनशीविबहुव्रीहावित्येव । व्यशीतिः। पूर्वेण नित्यं प्राप्ते विकरपार्थम् ॥ हृदयस्य हलासलेखाण्ये ॥३।२।९४॥ल्लासः। हल्लेखः। अण्सविधानालेखशब्दोऽणन्तो गृह्यते । तेन पबन्ते इदयलेखा। हार्दम् । हृयः । अणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न । तेन हृदयपरमलेखः। खित्यनव्ययस्येत्यादौ तु असम्भवात् तदन्तविधिः। हृदयशब्दपर्यायेण हच्छन्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयंशब्दप्रयोगनिवृत्त्यर्थम् । अन्यत्र तूभयम् । सौहार्यम् । सौहदप्यम् ॥ पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पदाजिः । पदातिः । अत एव निर्देशादजेवीं न । पदगः। पदोपहतः । कथं दिग्धपादोपहत इति । उत्तरपदसनिधापितेन पूर्वपदेन पादशब्दस्य विशेषणात् ॥ हिमहति. काषिये पद् ॥३।२।९६ ॥ हिमादिपूत्तरपदेषु पादसम्बन्धिनि ये च पादस्य । पद्धिमम् । पद्धतिः । पत्काषी । पयाः शर्कराः । कथं पाथम् । पाचार्य इति निपातनात् । पादसम्बन्धिनि य इति किम् । द्विगुसमाससम्बन्धिनि मा भूत् । द्विायम् । यद्वा पाण्यावचनस्य पादशब्दस्यानुवर्तनान्न । अन्ये तु गोपहतयोरपीच्छन्ति । पद्गः। पदुषहतः। हास्तिपद इति तु कौपिञ्जलहास्तिपदादणिति निर्देशात् ॥ ऋचः शसि ॥३।२।९७॥ पादस्य पत् । गायत्री पच्छः अंसति । ऋच इति किम् । पादशः श्लोकं वक्ति । दिःशकारपाठात् ऋचः पादान् पश्येत्यत्र न ॥शब्दनिष्कघोषमिश्रे वा ॥ ३ ॥ २॥९८॥ पादस्य पत् । पच्छब्दः । पादशब्दः । पनिष्कः । पादनिष्कः । पद्धोषः। पादघोषः ॥ नस् नासिकायास्ताक्षुद्रे ॥३।२।९९ ॥ नस्तः। नाक्षुद्रः॥ उदकस्योदः पेषंधिवासवाहने ॥३।२ । १०४ ॥ उदपेषं पिनष्टि । उदधिर्घटः । उदवासः । उदवाहनः । अनामार्थ वचनम् । नाम्न्युत्तरेणैव सिद्धम् ॥ वैकव्यञ्जने पूयें ॥३।२।१०५ ॥ उत्तरपदे उदकस्योदः । उदकुम्भः । उदककुम्भः । व्यश्चन इति किम् । उदकामत्रम् । एकेति किम् । उदकस्थालम् । पूर्य इति किम् ? उदकदेशः॥ मन्यौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे SHRSSPASSPEASADHNEE Page #116 -------------------------------------------------------------------------- ________________ हेमप्रभा ।।२।११६:॥ प्रदमन्थः । उदकमन्थः । इत्यादि । अपूर्यार्थो' यनः नाम्न्युत्तरपदस्य च ।। ३१ समास 101139७॥ उदकस्य पूर्वपदस्योदः । उदमेघः। उदविः । लवणोदः । कालोदः ॥ ते लुग्मा ॥३।२।१०४ ॥ पूर्वो-| मकरणम्. ॥६०॥ वरपदे नानि । सत्यभामाः । सत्या । भामा । शनसाम्वेऽपि प्रकरणादेरर्थविशेषनिश्चयः ॥ दुष्यन्तरनवास दप ईप ॥३।२।१०८॥ द्वीपम् । अन्तरीपम् ।नीपम् । समीपम् । उपसर्गादिति किम् । खापः । अनवणतिर किम् ? प्रापम् ॥ अनार्देश ऊप् ॥३।३ । ११० ॥ अपः । अन्पो देशः । देश इति किम् । अन्वीपं वनम् । कथं || कूपः सूपः यूपः। पृषोदरादित्वात् ।। खित्यनव्ययारुषो मोऽन्तो इस्वश्च ।। ३।२।१११ ॥ खरस्योत्तरपदे । झंमन्यः । पुंवद्भावो इस्वत्वेन परत्वाद् बाध्यते । कालिंमन्या । अरुंतुदः । खितीति किम् । ज्ञमानी । अनव्ययेति किम् । दोषामन्यमहः । अव्ययप्रतिषेधात् खिति तदन्तग्रहणम् । अस्यहणादनव्ययस्य व्यञ्जनान्तस्य न गीमन्यः। कृद्। हणे गतिकारकस्यापि ग्रहणात् कूलमुदुजः ॥ सत्यागदास्तो कारे ॥३।२।११२॥ मोन्तः । सत्यंकारः । अगदंकारः। अस्तुंकारः ॥ लोकम्पृणमध्यन्दिनानभ्याशामित्यम् ॥ ३।२।११३ ॥ एते कृतपूर्वपदमान्ता नि: पात्यन्ते । अन्ये तु पीणातेर्णिगन्तस्याचि इस्तवं निपात्य लोकपिण इत्युदाहरन्ति । कश्चित्त्वकृतहस्वमेव 'मन्यते लोकंमीण इति ॥ भ्राष्ट्राग्नेरिन्धे ।।३।२।११४ || मोऽन्तः। भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ अगिलागिलगिलगिलयोः३।२१११५ ॥ मोन्तः । तिमिशिलः । तिमिङ्गिलगिलः । अगिलादिति पर्युदासाद् व्यञ्जनान्तान । धूर्गिल: । अगिलादिति किम् । तिमिनिलगिलः । अमिलादिति तु निषेधो गिलान्तस्यापि निवृत्त्यर्थः ॥ भद्रोष्णात् करणे ॥ ३।२।११६ ॥मोन्तः । भरकरणम् । उष्णकरणम् ।। नवाऽखित्कृदन्ते रात्रेः ॥ ३।२।११७॥ मोऽन्तः । सचिरः। रात्रिचरः। रात्रिकरणम् । रात्रिकरणम् । खिर्जनं किम् । रात्रिम्मन्यमहः । कदन्तेति किम् । रात्रिमुखम् । अन्तेति किम् । रात्रयिता । इमेवान्तग्रहणं ज्ञापकम् । इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं न तदन्तस्य RRIDOR-54- 5 EKASIRONOTERRORRONGS - 5PER Page #117 -------------------------------------------------------------------------- ________________ 1 सेन काळाचनेत्यत्र न तदन्तग्रहणम् । योगविभागा तीर्थकर सीकर इत्यपि सिध्यति ॥ घेोर्भव्यायाम् ॥ ३ ॥ २ । ११८ ।। मोऽन्तो वा । धेनुंभव्या । धेनुभव्या । केचित्तु नित्यमिच्छन्ति । अषष्ठीतृतीयादम्यादो ऽयं ॥ ३ । २ । ११९ ॥ वा । अन्यदर्थः । अन्यार्थः । षष्ट्यादिवर्जनं किम् ? । अन्यस्य अन्येन वा अर्थः अन्यार्थः ॥ आशीराशास्थितास्थात्सुकोतिरागे ॥ ३ । २ । १२० ॥ वेति निवृत्तं पृथग्योगात् । अषष्ट्यतृतीयादन्यादः । अन्यदाशीः । अन्यदाशा | अन्यदास्थितः । अन्यदास्था । अन्यदुत्सुकः अन्यदूतिः । अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्यान्येन वाऽऽशीरन्याशीः ॥ ईधकारके ।। ३ । २ । १२१ ॥ पृथग्योगादषष्ठी तृतीयादिति निवृत्तम् । अन्याद् दोन्तः । अन्यदीयः । अन्यत्कारकः ।। नञत् || ३ | २ | ३२५ || उत्तरपदे | अचौरः । वकारः किम् ? । पामनपुत्रः । उत्तरपदे किम् । न भुङ्क्ते ॥ त्यादौ क्षेपे ।। ३ । २ । १२६ ।। पदे नवत् । अपचसि त्वं जाल्म । खादौ किम् ? । न पाचको जाल्मः । क्षेपे किम् ? । न पचति चैत्रः । क्षेपे नञः श्रवणनिवृत्त्यर्थमनुत्तरपदार्थ च वचनम् ॥ नगोऽप्राणिनि वा ॥३ । २ । १२७ ।। नगः । अगः । गिरिः । अमाणिनि किम् । अगोऽयं शीतेन ॥ नखादयः ।। ३ । २ । १२८ ॥ नखः । नभ्राट् । नवेदाः । नासत्यौ । न भ्राजते इति नम्राट् इति तु पृषोदरादित्वात् । एवं नपात्रपुंसकं नाचिकेत इसादयः । अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः, कित् ज्ञापनार्थो जुहोत्यादी, इत्यादि । बहुवचनादाकतिगणोऽयम् । तेन सात्विकः । नभ इत्यादि ॥ अन् स्वरे ।। ३ । २ । १२९ ।। नम उत्तरपदे । अनन्तो जिनः । अनादिः । अन् इति स्वरूपनिर्देशाद् द्विवनलोपो न ॥ कोः कतत्पुरुषे ।। ३ । २ । १३० || परे | कदवः तत्पु रुषे । कृष्ट्रोः देशः । खर इत्येव । मनः । रथवदे || ३।२।१३१ ॥ कोः कट् । कद्रयः । कद्रदः । तत्पुरुष एवेच्छन्त्येके । अन्यत्र कुरखो सभा ॥ तृणे जातौ ॥ ३ । २ । ११२ ॥ कीः कत् ॥ कचुणा रोहिपाल्पा दनजातिः वि. किम् । कतुनानि ॥ कत्रिः ।। ३ । २ । १३३ ।। कः किमो वा । कत्रयः । किमो लम्बे । क्रित्रकः । Page #118 -------------------------------------------------------------------------- ________________ हेमप्र भा . ॥ ६१ ॥ मावित्येव सिद्धे कपीति करणं किमोऽपि परिग्रहार्थमिति न्यासः ॥ काक्षपथोः ॥ ३२ ॥ १३४ ॥ काशी कापबम् 1 अमीषदर्थं वचनम् ।। साकोऽपि भवति । पयीतिः निर्देशादव्युत्पन्नपयशब्देन कृपयः ॥ पुरुषे वा ॥ ३१२ 4. १३५ ॥ कोः का । कारुषः । पुरुषः । अनीषदर्थे इदम् । ईषदर्थे तु परस्काभित्यमेव । तत्रापि विकल्प एवेति क ॥ अल्पे ॥ ३ । २ । १३६ ।। कोहत्तरपदे का । कामधुरम् । स्वरादाषपि परस्वादीषदर्थे कादेश एव । कान्लम् ॥ काकषौ वोष्णे ॥ ३ । २ । १३७ ॥ को: । कोष्णम् । कवोष्णम् । पक्षे । यथाप्राप्तम् । कदुष्णम् । बहुवीही तु कृष्णो देशः । अभ्यस्वनावपीच्छति । काग्निः । कवाशिः । कदनिः ॥ कृत्येऽवश्यमो लुक् ॥ २ । २ । १३८ ।। अबकार्यम् । कृस्य इति किम् । अवश्यं लावकः ॥ समस्ततहिते वा ॥ ३ । २ । १३९ ॥ लुक् । सततम् । सन्ततम् । सहितम् | सहितम् ॥ तुम मनःकामे || ३ |२| १४०|| समय लुक् । भोक्तुमनाः । गन्तुकामः । समनाः । सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिद्वत्त्वर्थे वचनम् ॥ मांसस्यानङ्घनि पचि नवा ॥ ३ । २ । १४१ ॥ लुक् - मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः । अनङ्घनीति किम् । मांसपतिः ॥ दिक्शब्दात् तीरस्य तारः || ३ |२| १४२ ॥ वा । दक्षिणतारम् । दक्षिणतीरम् ॥ सहस्य सोऽन्यार्थे ॥३ । २ । १४३ ॥ उत्तरपदे वा ।। पुत्रेण सह पुत्रः । सहपुत्रः । अम्वार्थे किम् । सहजः । सहकृत्वभियः । प्रियसहकृस्वा इत्यत्र बहुव्रीहौ यदुत्तरपदं तस्मिन् परे विधानात् सादेशो न || नाम्नि ॥ ३ । २ । १४४ ॥ योगारम्भाद्वेति निहृत्तम् ॥ अन्यार्थे उत्तरपदे सहस्य सः । सा वनम् । अन्यार्थ इत्येव । सहदेवः || अदृश्याधिके ।। ३ । २ । १४५ ।। उत्तरपदेऽन्यार्थे सहस्य सः । साग्निः कपोतः । सद्रोणा खारी । निश्यार्थमिदम् ॥ ग्रन्थान्ते ॥ ३ । २ । १४७ ॥ उत्तरपदेऽव्ययीभावे सहस्य सः । सकलं ज्योतिषमधीते । कलादिशब्दाः सहचाराद्रन्धवाचिनः । कालार्थमिदम् ॥ ना शिष्यगोवत्सहले ॥ २ । २ । १४८ ॥ उचरपदे सहस्य सः । खस्ति गुरखे सहशिष्याय । भई सहसङ्घायाचार्य्याय । आशिषि किम् । सपुत्रः । गवादिवर्जनं समास धकरणम्. 11 & 2 11 Page #119 -------------------------------------------------------------------------- ________________ I किम् । स्वस्ति तुभ्यं सगवे २ । सवत्साय २ । सहलाय २ ॥ समानस्य धर्मादिषु ॥ ३ । २ । १४९ ॥ उचरपदेषु सः ॥ सधर्मा | सनामा । बहुवचनादाकृतिगणोऽयम् । अन्ये तु धर्मादिषु वचनान्तेषु नवसु विकल्पमिच्छन्ति । अपरे तु नामादिषु द्वादशस्वेव नित्यमिच्छन्ति । अन्ये तु नैवेच्छन्ति । सधर्मादिशब्दांस्तु सहशब्देन समानपर्यायेण साधयन्ति । समानशब्दप्रयोगे तु समानधर्मेत्याद्येवेति मन्यन्ते । सोदर्यसतीयैौ तु वक्ष्यमाणनिपातनात् ॥ सब्रह्मचारी ॥ ३ ॥ २ । १५० ।। निपात्यते । समानो ब्रह्मचारी समाने ब्रह्मणि व्रतं चरति वा सब्रह्मचारी । निपातनाद व्रतशब्दस्यापि लोपः ॥ दृग्दृशदृक्षे ॥ ॥। ३ । २ । १५१ ॥ उत्तरपदे समानस्य सः ॥ सदृक् । सदृशः । सहक्षः । दृशदृक्षसाहचर्यात् टक्सक्सहचरितकिवन्तस्यैव दृशो ग्रहणादिह न । समाना दृक् समानदृक् ॥ अन्यत्यदादेशः ॥ ३ । २ । १५२ ॥ दृग्दृशदृक्षेषूत्तरपदेषु । अन्यादृग् । अन्यादृशः । अन्यादृक्षः | त्यादृक् । त्यादृशः । स्यादृक्षः ॥ " यत्तदेतदो डावादिः " इति दावतौ यावान् तावान् एतावान् भविष्यति । इदंकिमी की ॥ ३ । २ । १५३ ।। दृगादावुत्तरपदे । ईदृक् । कीदृक् । " इदं किमोsरिय् किय् चास्य " इति इयान् क्रियान् इति भविष्यति ।। पृषोदरादयः ।। ३ । २ । १५५ ।। निपात्यन्ते । पृषोदरम् | बलाहकः । शकन्धुः । कर्कन्धुः । कुलटा इत्यादि । बहुवचनमाकृतिगणार्थम् । "वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । घातस्तिदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्|| २ ||” ॥ वावाप्यास्तनिश्रीधामहोपी ॥ ३ । २ । १५६ ॥ यथासङ्ख्यम् । वर्तसः । अवतंसः । वक्रयः । अवक्रयः । पिधानम् । अपिधानस् । पिनद्धम् । अपिनद्धम् । धातुनियमं नेच्छन्त्येके । पृषोदरादिममश्च एषः । तेन शिष्टमयोगोऽनुसरणीयः ॥ समासेअग्नेः स्तुतः ।। २ । ३ । १६ ।। सस्य षः । अभिष्टुत् ॥ ज्योतिरायुर्भ्यां च स्तोमस्य ॥ २ । ३ । १७ । अमे परस्य संस्य पः समासे । ज्योतिष्टोमः । आयुःष्टोमः । अनिष्टोमः ॥ निनद्याः स्वातेः कौशले ॥ २ । ३ । २० ॥ समासे सस्य पः । निष्णः । निष्णातः । नदीष्णः । नदीष्णातः । नद्याः स्नातस्य नेच्छन्त्येके । कौशले किम् । नि Page #120 -------------------------------------------------------------------------- ________________ JI -- ॐापकरणम्. 35993 - हेमप्रभा. लानदीलः ॥ प्रते: स्नातस्य सत्रे ॥२।३।२१॥ सस्य : समासे । प्रविष्माचं सूत्रम् ॥ स्नानस्य ना: ॐ भिRI|१२॥ प्रते: सस्य पः समासे सूत्र । प्रविष्णानं सूत्रम् । नाम्नि किम् । प्रविबानमन्यत् ।। वेसः ॥ ।। ६२॥ २।३।२३॥ सस्य पः समासे नाम्नि । विष्टरो दृक्षः । नान्नीत्प्रेव । विस्तरो बचसाम् ॥ आभिनिष्टानः ॥२॥ P३॥ २४ ॥ निपात्यते नान्नि । अभिनिष्टानो वर्णः । विसर्गस्यैषा संज्ञा । वर्णमात्रस्येत्यन्ये । नानीत्येव । अभिनि स्तानो पाः ॥ गवियुधेः स्थिरस्य ॥२।३ । २५ ॥ सस्य प: समासे नाम्नि । गविष्ठिरः । युधिष्ठिरः ॥॥ एत्यकः ॥२।३।२६ ॥ नाम्यन्तस्थाकवर्गात्सस्य षः समासे नानि ॥ हरिषेणः । एति किम् । ॥ हरिसिंहः । नाम्सीखेव । पृथुसेनः । अकः किम् । विष्वक्सेनः ॥भादितो वा ॥२।३ । २७ ॥ सस्य. ॥षः समासे नाम्नि एकार ॥ रोहिणिषेणः । रोहिणिसेनः । इतः किम् । पुनर्वसुषेणः ॥ विकुशमिपरेः स्थलस्य, ॥२।३।२८ ॥ सस्य षः समासे । नाम्नीति निवृत्तम् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । इस्खशमीशन्दनिर्देशादीCन्तान । शमीस्थलम् । दीर्घादप्येके । परिष्ठलम् । एभ्य इति किम् । भूमिस्थलम् ॥ कपेर्गोत्रे ॥२॥३॥२९॥ स्थलस्य सस्य समासे पः॥ कपिष्ठलो नाम गोत्रस्य प्रवर्तयिता । गोत्रमिह लौकिकं गृह्यते । लोके चायपुरुषा येऽपत्य॥ सन्ततः प्रवर्चयितारो याम्नाऽपत्यसन्ततियपदिश्यते तेऽभिधीयन्ते । गोत्रे किम् । कपीनां स्थलं. कपिस्थलम् ॥ गोइम्बाम्बसव्यापदित्रिभूम्यग्निशेकुशकुक्कगुमञ्जिपुञ्जिवर्हिःपरमेदिवः स्थस्य ।। २।३ । ३०॥ सस्य समासे । गोष्ठम् । अम्बाष्ठः । ड्यापो बहुलं नानीति इस्खत्वे अम्बष्ठः, श्लिष्टनिर्देशादुभाभ्यामपि । आम्बष्ठः । । सत्यः इत्यादि । परमेष्ठः दिविष्ठः इत्यत्र अत एव निपातनात् सप्तम्या अलुम् ॥ तत्पुरुष कृतीति तु नेनत्सिवस्येति प्रतिभाकोषतिष्ठते । निईस्सोः सेधसन्धिसानाम् ॥२।३ । ३१ ॥ सस्य पा समासे । निषेधः । दुःषेधः । मु Pषेधः । इत्यादि । प्रष्टोऽगे ॥२।३ । ३२ ॥ निपायते । मष्ठः । प्रस्थोऽन्यः । भीरुडामादयः ॥२।३।२३ ROIROROINSORISHIRPUR 5ARSACADRI ॥६२॥ Page #121 -------------------------------------------------------------------------- ________________ वियुवनम् । पिभेदोऽस्ति त द्वित्रिखरेति || भीष्ठानम् । अस्मुखिपतः । अम्पलिपना यवीरः । समास इत्येव । भीरो स्थानमित्यादि । बहुवचनमातिगणार्थम् ॥ निष्प्रातः स्वदिरकारमशरेक्षुप्लक्षपीयूमाग्यो वनस्य ।।२।३।६६ ॥ नमः ॥नि-1 वंशम् । पत्रणम् । इत्यादि । कार्यवणविखा बचनसामर्थ्याजकारव्यवधामेऽपि णखम् । बहुवचनं व्याप्यम् । तेन संज्ञायामसंज्ञायां च भवति । अन्यथा कोटरमिश्रकसिधकेखादिनियमबलेन संज्ञायां न स्यात् ॥ वित्रिस्वरौषधितक्षेभ्यो नवानिरिकादिभ्यः ॥२।३।६७ ॥ वनस्य नस्य णः। क्णिम् । विनम् । नीवारवणम् । नीवार. वनम् । शिवणम् । चिघुवनम् । शिरीषवणम् । शिरीषचनम्। ओषध्यः फलकान्ता लता गुल्माश्च वीरुधना फली वनस्पति यो वृक्षाः पुष्पफलोपगाना" इति पद्यपि भेदोऽस्ति तथाऽप्यतिबहुखार्थबहुवचनवला वृक्षग्रहणे वनस्पतीनामपि ग्रहणम् अत एष यथासंख्यमपि न । तथा संझायामसंबायां च भवति । द्वित्रिस्वरेति किम् । देवदारुवनम् । ओषषिोभ्य इति किम् । विदारीवनम् । अनिरिकादिभ्य इति किम् । इरिकावनम् । मिरिकावनम् । इत्यादि ।इरिकादिराकृतिगणः । इरिकादिवर्जनाविशेषाणामेव विधिः, तेमेह न । दुमवनम् ॥ गिरिनचादीनाम् ॥२।३।६८॥ नस्य णो वा ॥ गिरि णदी। गिरिनदी । गिरिणखः । गिरिनखः । इत्यादि, बहुवचनाच्यादर्शनमन्यत्रापि ।। पानस्य भावकरणे ॥२१३ ।।६९ ॥ पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य नस्य णो वा ॥ शोरपाणम् । क्षीरपानं भाजनम् । भावकरण इति किम् । शोरपानो घोषः॥ देशे ॥ २ ॥ ३ ॥ ७० ॥ पूर्वपदस्थाद्रप्रवर्णाव पानस्य नस्य नित्यं णः । क्षीरपाणा उशीनरा: तास्थ्यामनुष्याभिधानेऽपि देशो गम्यते । देश इति किम् । क्षीरपाना गोपालकाः ॥ योगविभागानचेति निहत्तम् ।। ग्रामामालिया ॥२।३।७१ ॥ नस्य ः। ग्रामणीः । अग्रणीः॥ वाचावाहनस्य ॥२।३ । ७२ ।। वोढव्यं साथम् । हाचिनो रेफादिमतः पूर्वपदावाइनस्य नस्प, णः । इधुवाइणम् । उद्यतेऽनेनेति वहनम् । तस्माद वार्षिक: - IMILमायण, मत्रो वा निपातनाइपान्त्वदीर्घत्वम् । वासादिति किम् । मुरवाहनम् । नरवाहनम् ।। अतोत्रस्य ।।२।। POPUPॐ Page #122 -------------------------------------------------------------------------- ________________ हेमप्रभा. जासिमास करणम्. COMASALUPULAOMPLAI ७३ ।। रेफादिमतः पूर्वपदामस्या पूर्वाद्धः अत्त इति किम् । निरहः । अह इत्यकारान्तनिर्देशादिह न । दीघोडी शरत् ॥ वोत्तरपदान्तनस्यादरयुवपकाहः ॥२।३।७५॥ पूर्वपदस्थाप्रवर्णावस्य णः। ब्रीहिवापिणी । बीहिवापिनौ । बीदिवापाणि । व्रीहिवापानि कुलानि । पाहिन्छन् । पाहिन्नन् । बहुलवचनादनाम्नापि समासः । समासे हि पूर्वोत्तरपदव्यवहारः । पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरगत्वानित्यं गत्वम् । बीहिवापेण । बीहीवा| पेन । अनन्त्यस्येत्यधिकारान, माषवापान् । उत्तरपदेवि किम् । गर्गभगिणी । अन्तेति किम् । गर्गमगिनी । नेह नकारोऽन्तः किन्तु कीमत्ययः । न चैवं माषवापिणीत्यत्र विकल्पो न पामोति नस्योत्तरपदत्वाभावादिति वाच्यम् । गतिकारकोपपदानामिति न्यायेन डीमत्ययात्मागेव समासात् । विभक्त्यन्तत्वाभावेऽपि रूढत्वादुत्तरपदत्तम् । अयुवपकार | इति किम् । आर्ययूना । अपकेन । दीर्घाही शरत् । अलचटसवर्गशसान्तर इसेव । गर्दभवाहिनौ ॥दूतोऽनव्ययवादी घीयुवः पदे ।।२।४।९० ॥ इख उत्तरपदे । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ब्रह्मबन्धुपुत्रः२ । ईदत इति किम् । | खद्वापादः । अव्ययादिवर्जनं किम् । काण्डीभूतम् । शकहपुत्रः । कारीषगन्धीपुत्रः । गार्गीपुत्रः । श्रीकुलम् । भूकुलम् ॥ज्यापी बहुलं नानि ॥२।४।९९॥ उत्तरपदे इस्वः॥ भरणिगुप्तः । शिलवहम् । कचिदिकल्पः। रेवतिमित्रा । रेवतीमित्रः । कचिन, नान्दीमुखम् । फल्गुनीमित्रः ॥ त्वं ॥२।४।१००॥ च्यावन्तस्य बहुलं इस्वः। रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ।। भ्रुवोच कुंसकुव्योः ॥२।४।१०१॥हस्व उत्तरपदयोः। भ्रुकुंसः । भ्रकुंसः । कुटिः। भ्रकुटिः । भूकुंसभ्रकुटिशब्दावपीच्छन्त्यन्ये ॥मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२।४ । १०२ ॥ उत्तरपदे इस्वः । मालभारी । उत्पसमालभारी । मालभारिणी । इपीकतूलम् । मुझेपीकतूलम् । इष्टकचितम् । पकेटकचितम् । इदमेवान्तग्रहणं शापकम् । ग्रहणवता नाम्ना न तदन्तविधिरिति । तेन दिग्धपादोपहतः सौत्रनादिरित्यादि सिद्धम् ॥ गोण्या मेये ॥२।४।१०३ ॥ इस्वः। गोण्या मिता गोणिः । अस्य मानवाचित्वेड BAMBRIDPUR-SPURURUPER ॥६३॥ Page #123 -------------------------------------------------------------------------- ________________ BROPE [EBRUAGEKuvACHOOKSON पि उपचारान्मेये वृत्तिः । मेय इति किम् । गोणी । इति समासाश्रयविधयः॥ ... कत्तद्धितसमासैकशेषसनाचन्तधातुरूपाः पञ्च इत्तयः । परार्थाभिधापिनी वृत्तिः । विग्रहो दृश्यर्थमतिपादक वाक्यम् । स च लौकिकोऽलौकिकवेति द्विधा । लौकिको यथा, राज्ञः पुरुष इति । अयं साधुः परिनिष्ठितत्वात् । अलौकिकः, राजन् अस् पुरुष स् इति । अयश्च प्रयोगानईत्वादसाधुः । समासः कचित्रित्यः कचिद्वैकल्पिकश्च । अविग्रहः खघटकयावत्पदाघटितविग्रहो वा नित्यसमासः । यथा उन्मत्तगङ्गम् । हरौ इति अधिहरि । इत्यादि । तदितरो वैकल्पिकः। यथा राज्ञः पुरुषः, राजपुरुष इखादि । समासश्चतुर्डेति तु मायोवादः । बहुव्रीखव्ययीभावतत्पुरुषद्वन्द्वाधिकारबहिर्भूतानामपि विस्पष्टपद्धरित्यादीनां समासानां विधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुप्रीहिः । उभयपदार्थप्रधानो द्वन्दः । इयपि मवादःमायोऽभिमाय एव । शाकमति उन्मत्तगङ्गमित्यायव्ययीभावे निष्कौशाम्बिरित्यादी तत्पुरुषे त्रिचतुरा इत्यादिबहुब्रीही पाणिपादमित्यादिद्वन्द्वे च तत्त्वाभावात् । किन्तु वक्ष्यमाणरीत्या पविधाः समासाः स्याद्यन्तस्य स्याद्यन्तेन, राजपुरुषः । त्याचन्तेन, अनुव्यचलत् । नाम्ना, कुम्भकारः । धातुना, अजस्रम् । त्यांचन्तस्य त्याद्यन्तेन अश्नीतपिवता । स्यायन्तेन, कुरुकटः । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदख इन्दबहुबीखोरेव । तत्पुरुषस्य कचिदेव । बहुव्रीहिदिविषः । तद्गुणसंविज्ञानोऽतगुणसंविज्ञानश्च । अवयवार्थः क्रियान्वयी यस्य स आयः । यथा, लम्बकर्ण आगच्छतीति । तदितरो द्वितीयः, यथा, दृष्टसागरः । नात्रावयवार्थस्य क्रियान्वयिखम् ।। इति सर्वसमासशेषः॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामहरिविजयचरणकमलमिलिन्दायमानान्तवासिसंविमशाखीयतपोगच्छा.. चार्यश्रीविजयनेमिसूरिविरबितायां हेममभायां समासपकरणम् ॥ R TRENDI Page #124 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥ ६४ ॥ ॥ अथ तद्धिताः ॥ ततोऽणादिः । ६ । १ । १ । वक्ष्यमाणाः । औपगवः ॥ वाऽऽयात् ।। ३ । १ । ११ ।। पदद्वयमधि`धिकृतं स्यात् । तेन पक्षे वाक्यं समासश्च । सूत्रादौ च निर्दिशत्प्रत्ययः ॥ प्राग्जितादण् ॥। ६ । १ । १३ ।। पादत्रयं यावत् येऽथस्तेषु वा । औपगवः । माञ्जिष्टम् ॥ दृद्धिः स्वरेष्वादेर्ष्णिति तडिते ।। ७ । ४ । १ ।। प्रकृतेः । दाक्षिः । भार्गवः ॥ धनादेः पत्युः । ६ । १ । १४ ॥ प्राग्जितीयेऽर्थे ऽण् ॥ अवर्णवर्णस्य ॥ ७ । ४ । ६८ ।। अपदस्य तद्धिते लुक् । धानपतः । आश्वपतः ॥ अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदायः ॥ ६ । १ । १५ ॥ प्राग्जितीयेर्थेऽपत्याद्यर्थे । दैत्यः । आदित्यः । आदित्य्यः । याम्यः । प्राजापत्यः । अणपवादे च, 'आदित्यः । अत्र परत्वात् इन् स्यात् । व्योहि माग्जितीयमणं बाधित्वा सावकाश इत्यणपवादग्रहणम् । अणग्रहणं किम् । वास्तोष्पत्य भार्यः । असत्यण्ग्रहणे स्वापवादविषये ऽप्यस्य समावेशे वास्तोष्पत्याभाय इति स्यात् । अनिदमीति किम् | आदितीयम् । बहिषष्टीकण् च ।। ६ । १ । १६ ॥ यः प्राग्जितीयेऽर्थे ॥ प्रायो ऽव्ययस्य ॥ ७ । ४ । ६५ ॥ • तद्धितेऽपदस्यान्त्यस्वरारादेर्लुक् । वाहीकः । वाह्यः ॥ कल्यग्नेरेयण् ॥। ६ । १ । १७ ॥ प्राग्जितीयेऽर्थेऽनिदम्यणपषादे च। कालेयम् । आग्नेयम् । अणपवादे च कालेयम् । आग्नेयम्, अत्र' रूप्यमयटी स्याताम् ॥ पृथिव्या ञाञ् ॥ ६ ॥१ ।। १८ ।। पार्थिवः । पार्थिया । पार्थिवी । अणपवादे च पार्थिवः । अत्रेणू स्यात् । उत्सादेरय् ॥। ६ । १ । १९ ॥ औस्सम् । औदपानम् । अणपवादे च उत्सस्यापत्यम् औत्सः इत्यादी इमेयणकम् च स्युः ॥ बष्कया दसमासे ॥ ६ | १ | २० || अब् । वाष्कयः । असमास इति किम् । सौबष्कयिः अत्र ॥ देवाय च ।। ६ । १ । २१ ॥ अब् । 'दैव्यम् । देवम् ॥ अः स्थानः ।। ६ । १ । २२ ।। अश्वत्थामः । इत्यपत्यादिमांग्जितीयार्थसाधारणाः प्रत्ययाः ॥ द्वि तडित प्रकरणम्. ॥ ६४ ॥ Page #125 -------------------------------------------------------------------------- ________________ ****** ******* गोरनपत्ये यस्वरादे बद्विः ॥ ६॥१॥२४॥ पारिजतीयेऽर्थे भूतस्य मस्ययस्य । विरवः। पत्रकपालमपत्य इति किम् । द्वैमातुरः । अदिरिति किम् । पाञ्चकपालम् ॥ प्राग्वतः स्त्रीपुंसाद् नब्लम् ॥६।१।२५ ॥ येऽस्तिप्वनिदम्यणपवादे च । बैणम् । पाँस्नम् । माग्वत इति किम् ? स्त्रीवत् ॥ त्वे वा ॥६।१।२६ ॥ सीपुंसाभ्यां नन्भयो । बैणम् । खीखम् । स्त्रीता । पौनम् । पुंस्त्वम् । पुंस्ता । गोः खरे यः॥६।१।२७ ॥ गव्यम् । गम्यः।खर इति किम् । गोमयम् ॥ उसोऽपत्ये ॥६।१।२८॥ यथाभिहितमणादयः॥ अस्वयम्भुषोऽन् ।।७।४।७०॥ | उवर्णान्तस्यापदस्य तद्धिते । औपगवः। अपत्य इत्यत्र लिङ्गसंख्यादिन विवक्षितर। औपगयौ । औपगवी । तस्येदम् , इत्ये-- | वाणादिसिद्धौ अपत्यविवक्षायां तदपवादबाधनार्थ वचनम् । भानोरपत्यं मानवः । कम्बल उपगोः अपत्यं चैत्रस्येत्यत्र तु असामर्थ्यान ॥ आद्यात् ॥६।१।२९॥ अपत्ये यस्तद्धितः स परयमकृतेरेव । पौत्राथपत्यं सर्वपूर्वजानामा परमभकृतेः पारंपर्येण संबन्धादपत्यं भवतीति अनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्रामोतीति नियमार्य आरम्भः । उपगोरपत्यमनन्तरं वृद्धं या औपगवः । तस्यापि औपगविः । औपगवेरपि औपगवः॥ पौत्रादिवृद्धम् ॥६।१।२॥ परमप्रकृतेरपत्यम् । गार्ग्यः । पौत्रादीति किम् । गार्गिः॥ वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राचस्त्री युवा ।।६।१।३॥ बंश्यः विवादि रात्मनः कारणम् । ज्यायान् भ्राता वयोधिक एफपितृक एकमातृको रा । गाायणः । बंश्यज्यायोभ्रायोरिति फिम् । अम्यस्मिन् जीवति गार्ग्यः । अनीति किम् । गार्गी ॥ सपिण्डे वयःस्थानाधिके जीवदा ॥ ६।१।४॥ जीवति प्रपौत्रायत्री युवा । वयो यौवनादि। स्थानं पिता पुत्र इत्यादि। पितृव्ये विवामहस्य भ्रातरि वा वयोधिके जीवति जीवदार्यस्यापत्यं गार्ग्यः गाायणोपा। अन्यत्र गार्यः।। युववृद्धं कुत्सार्चे बा॥६।१।५॥ यथासंख्यं युवा । गार्ग्यः गा ायणो वा जाल्मः । अन्यत्र गाायण एव । वृद्धमर्चितं गाायणः गार्योवा । अन्यत्र गार्ग्य एव । अत्रीत्येव । स्त्री गागी ॥ वृद्धायूनि ॥६।१३०॥ यून्यपत्ये विवक्षिते याप्रत्ययः स आयात् वृद्धात् परमप्रकृतेर्यो वृद्धमत्ययस्तदन्ता ** Page #126 -------------------------------------------------------------------------- ________________ हेमप्रभा॥६५॥ द्भवति । आधात् इत्यस्यापवादः । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । एवं दाक्षायणादिः । यूनीति किम् । गार्ग्यः । आयादित्येव । औपगवः । अत इब् ॥ ६ ॥ १।३१ ॥ उसन्तादपत्ये । अणोऽपवादः । दाक्षिः । अत इति किम् । शौभंयः । कैलालपः। केचित्वाभ्यामणमपि नेच्छन्ति । ननु कथं प्रदीयतां दाशरथाय मैथिलीति । तस्येदमिति विवक्षायां भविष्यति ॥ वहीनरस्यैत् ।। ७ । ४ । ४ । णिति तद्धिते स्वरेष्वादेः स्वरस्य । बैहीनरिः ॥ य्वः पदान्तात्मा मैदीत् ॥ ७ ॥ ४ ॥ ५ ।। ति तद्धिते वर्णोवर्णयोस्तत्माप्तौ दृद्धिप्रसंगे तयोरेव स्थाने यो खौ पदान्तौ ताभ्यां प्राग् यथासंख्यमै दौतौ स्याताम् । वैयसनम् । सौवश्विः । परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्रानेनै दौतौ। व इति किम् । सौपर्णेयः । पदान्तादिति किम् । यत इमे याताः । तत्प्राप्तावित्येव । दाध्यश्विः । वृद्ध्यपवाद दौदागमः । तेन पुंवद्भावप्रतिषेधो न । वैयाकरणभार्य्यः ॥ द्वारादेः ।। ७ । ४ । ६ ।। यवयोस्समीपस्य स्वरेष्वादेस्स्वरस्य वृद्धिमाप्तौ ताभ्यामेव प्रादौती ठिणति तद्धिते । दौवारिकः । श्वादेरितीति प्रतिषेधाद् द्वारादिपूर्वाणामपि । दौवारपालिः ॥ न अस्वङ्गादेः ॥ ७ । ४ । ९॥ ठिति तद्धिते वः प्रागैदौतौ । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ॥ इवादेरिति ॥ ७ । ४ । १० ॥ णिति तद्धिते वः प्रागौर्न । श्वाभखिः । इतीति किम् । शौवहानम् ॥ इञः ॥ ७ । ४ । ११ ॥ श्वादेवः प्रागौर्न णिति तद्धिते । श्वाभस्त्रम् ।। बाह्रादिभ्यो गोत्रे ॥। ६ । १ । ३२ ।। अपत्य इब् । स्वापत्यसंतानस्य स्वव्यपदेश कारणमृषिरनृषिर्वा यः प्रथमस्तदपत्यं गोत्रम् । वाहविः । औपवाकविः । नैवाकविः । इतःप्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः । शीर्षः स्वरे तद्धिते ॥ ३ । २ । १०३ ॥ शिरसः । हास्तिशीर्षिः । स्थौलशीर्षिः । वर्मणोऽचक्रात् । ६ । १ । ३३ ॥ अपत्ये इम् । ऐन्द्रवर्मिः । अचक्रादिति किम् । चाक्रवर्मणः । अनो लोपे प्राप्ते ॥ अणि ॥ ७ । ४ । ५२ ॥ अनन्तस्यान्त्यस्वरादेर्लुग् न । इति निषेधः ॥ संयोगादिनः ॥ ७ । ४ । ५३ ॥ संयोगात्परो य इन् तदन्तस्यान्त्यस्वरादेरणि लुग् न । शांखिनः । गाथिविधिकेशिपणिगणिनः ॥ ७ । ४ । ६४ ॥ अन्यन्त्यस्वरादेर्लुग्न । गाथिनः । तद्धित प्रकरणम् ॥ ६५ ॥ Page #127 -------------------------------------------------------------------------- ________________ * * * * * * * * * * * * * * * * * वैदथिनः। कैशिनः । पाणिनः । गाणिनः ॥ अवर्मणो मनोऽपत्ये ॥७॥४१५९॥ अण्यन्त्यस्वरादेलक। सौपामः। | अवर्मण इति किम् । चाक्रवर्मणः ॥ हितनाम्नो वा ॥७।४।६०॥ अपत्यार्थे ऽण्यन्त्यस्वरादेल । हैतनामः । हैत- || | नामनः । षादिहनधृतराज्ञोऽणि ॥२।१।११०॥ अतो लुक् । औक्ष्णः । श्रोणनः। बार्बघ्नः। धार्तरामः । लोम्नो-| ऽपत्येषु ॥६।१।२३ ॥ अः । उडुलोमाः । बहुवचननिर्देशात् एकस्मिअपत्ये योश्च बाहादित्वादिवेव । औडुलोमिः । औडुलोमी॥ अजादिभ्यो धेनोः॥६।१।३४ ॥ अपत्ये इञ् । आजधेनविः । वाष्कधेनवः । अजादयः प्रयोगतोऽनुसतव्याः॥ब्राह्मणाबा ॥६॥३५॥ घेनारपत्य इञ् । ब्राह्मणधेनविः । ब्राह्मणधेनवः ।। भूयःसंभूयोऽम्भोमितौजसः स्लुरुच ॥६।१।३६ ॥ अपत्ये इञ् । भौयिः। सांभूयः। आम्भिः। आमितौजिः। भूयसोनेच्छन्त्यन्ये । अकतसोऽपी छन्त्येके ॥ शालङ्कयौदिषाडिवावलि ॥६।१ । ३७ ॥ इबन्ता निपात्यते । शालङ्किः । औदिः । पाडिः । वाइबलिः । व्यासवरुटसुधातृनिषादविम्बचण्डालादन्त्यस्य चाक् ।।६।१।३८ ॥ अपत्ये इञ तयोगे पलाम । वैयासकिः । वारुटकिः । सौधातकिः । नैपादकिः । वृद्धेतु परत्वाविदादिलक्षणोऽञ् । नैषादः । बैम्बकिः। चाण्डालकिः। कर्मारव्याघ्रानिशर्मभ्योऽपीच्छन्त्यन्ये ॥ पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽम् ॥६।१।३९॥ पौनर्भवः। पौत्रः । दौहित्रः । नानान्द्रः। अनन्तर इति किम् । वृद्धेऽञ्न भवति। अबो बित्करणमुत्तरार्थम् । इह तु आव अणि वा नास्ति विशेषः। परस्त्रियाः परशुश्वासावर्षे ॥६।१।४० ॥अनन्तरेऽञ्। पारभवः। असावर्ण्य इति किम् । पारसैणेयः ॥ विदादेवद्धे ॥६।१।४१॥ अञ् । बैदः ॥ और्वः। बैदौ । वृद्ध इति किम् । वैदिः। यषोऽश्यापर्णान्तगोपवनादेः ॥६।१ । १२६ ॥बहुगोत्रार्थस्य यः प्रत्ययस्तस्याखियां लुप् । गर्गाः। विदाः। अश्यापर्णेत्यादि किम् । गौपवनाः॥ गर्गादेर्यञ् ॥ ६॥ १ ॥ ४२ ॥ वृद्धे । गार्यः । वात्स्यः । गर्गाः । वत्साः । वृद्ध इत्येव । गार्गिः । गोत्र इत्येव । गर्गो | नाम कश्चित् तस्यापत्यं वृद्धं गार्गिः। बयाघ्रपथः । आवव्यः । कास्पः । पोतिभाष्यः । फौण्डिन्यः ।। जातिब णितद्धि * * * * हननानुरनन्तरेऽनार्थम् । इह तु आणि आपारवणयः ॥ विदाः । ३ ॥ पुनर्मपुत्रविता अत्रो जित्करणा असावर्ण्य इति किल्यापर्णान्तगोपवनावे । । ४० ॥अनन्तरेऽति किम् । वैदिः। यत्रा कम् । गोपन * * * * * * * * * Page #128 -------------------------------------------------------------------------- ________________ हेमप्रभा. * तद्धित प्रकरणम् * ॥६६॥ * * * * * * * * ** * तबस्वरे।३।२।५९ ॥ अन्या परतः स्त्री विषयभूते पुंवदना ।इति 'बदभावस्तु नौण्डिन्यागस्त्येति निदशेन तस्यानिस्यत्वाद । विषयसप्तम्याश्रयणेन पटव्या भाषः पाटवम् ॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६।१ । १२७ ॥ बहुगोत्रार्थयोर्योऽणश्वास्त्रियां लुप् । कुण्डिनाः । भगस्तयः । प्रत्यपळपं कृत्वादेशकरणमागस्तीयाः इत्येवमर्थम् । अस्त्रियामित्येव । कौण्डिन्यः । आगस्त्यः खियः। मधुषभ्रोणिकौशिके ॥ ६ ॥१॥४३॥ द्धे यम् । माघव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः । अन्यत्र माधवः । बाभ्रवः। वभ्रोः कौक्षिके नियमार्थ वचनम् । पर्गादिपावस्तु लोहितादिकार्यार्थः । कपियोधादादिरसे ॥६।१।४४ ॥बद्धे पञ् । काप्यः आशिरसः। एवं बोध्या। अन्यः कापेयः । बौधिः । कपिशवस्य गर्गादिपाठेपि नियमार्थमिहोपादानम् । लोहितादिकार्यायों गणपाठः॥ बतण्डात् ॥ ६॥ १ ॥४५॥ भाङ्गिरसे वृद्धे यमेव । वातण्ड्यः आङ्गिरसः । अन्यत्र वातण्डयः । पातण्डः शिवायणबापनार्य वचनम् । त्रियां लुप् ॥६।१।४६ ॥ बतण्डादागिरसे यना। बतण्डी । अन्यत्र शिवादिपाठार वातण्डी । लोहितादिपाठाद् वातण्ण्यायनी॥ कुजादेायन्यः॥६॥१७॥द्धे कौञ्जायन्यः मानापन्यः । बुद्ध इत्येव । कौञ्जिः॥ स्त्रीबहुष्वायनम् ॥६।१।४८॥ कुञ्जादेर्बहुविशिष्टे उद्धे स्त्रियां वाऽबहुतेऽपि आपनन् । कोजायनी । प्राप्नायनी । कौञ्जायनाः । ब्राध्नायनाः॥ अश्वादेः॥६।१।४९॥ वृद्ध आयनन् । भाश्वायनः । शाज्ञायनः । गोत्र इत्येव । अश्वो नाम कश्चित् तस्यापत्यं वृद्धमाश्विः ॥ शपभरद्वाजादानंये ॥६।१।५० ॥ बद्धे आयनम् । शापायनः । भारद्वाजायनः । अन्पत्र शापिः । भारद्वाजः । भर्गागलें।६।१। ५१ ॥रद्धे आयनण । भायणगतः। भन्यो मार्गिः॥ आत्रेयाद्भारद्वाजे ॥६॥१॥५२॥ यून्यायनण् । आत्रेयायणो भारद्वाजः । आधेयोज्यः । बिदार्षादणियोः ॥६।१।१४०॥ विदार्षश्च योऽपत्यमत्ययस्तदन्तात्परस्प यून्यण इलच लुप् । इतीको लुप् । तेकायनिः पिता । तैकायनिः पुत्रः । वासिष्ठः पिता व वासिष्ठः पुत्रः बहादिभ्य आयन ॥६११॥ ५३॥ * * ** * * ** * * * *** * * * ॥६६॥ **** Page #129 -------------------------------------------------------------------------- ________________ . . ********* . . . हा इत्येव । जैवन्तिः ॥ द्रोणवादः । शैवः । प्रौष्ठः॥ ऋषिषष्ण्यन्धका क्रियाशब्दत्वात् । बार . . नाबद्धे । नारायनः । चारायणः।आमुल्यायणः ॥ दण्डिहस्तिनोरायने ।।७।४।४५॥ अन्त्यस्परादेखेगन ॥दा डिनायनः ॥ हस्तिनापनः। बुद्ध इत्येव । नाडिना यत्रियः ॥६॥१॥ ५४॥ वृद्धे यन्यायनम् । गाायणः। दावायणः॥हरितादेरवः ॥६।१।५५॥ विदाधन्तर्गणो हरितादिः॥ वृद्धे योऽत् तदन्तायून्यायन । हारितायनः । कैन्दासायनः क्रोष्टुशलकोलुच॥६॥१॥५६॥ वृद्धे आयनण। क्रौष्टायनः शालकायनः।।दर्भकृष्णानिशर्मरणशरच्छुनकादाग्रायणब्राह्मणवार्षगण्यवाशिष्ठभार्गववात्स्ये॥६।१।५७॥द्धे यथासंख्यमापनण। दार्मायण आरायणः । काष्णायनो ब्राह्मणः । आमिशर्मायणों वार्षगण्यः । राणायनो वाशिष्ठः । शारदतायनो भार्गवः। शौनकायतो वात्स्यः। अन्यत्र दार्भिरित्यादि । जीवन्तपर्वताबा ॥ ६।१।५८॥ वृद्धे आयनम् । जैवन्तायनः। जैवन्तिः। पार्वसायनः । पार्वतिः । वृद्ध इत्येव । जैवन्तिः॥ द्रोणाद्वा॥६।१ । ५९॥ अपत्यमाने आयनण् । द्रौणायनः । द्रौणिः॥ शिवादेरण।। ६।१।६०॥ अपत्ये । इमादेरपवादः । शैवः । पौष्ठः॥ ऋषिवृष्ण्यन्धककुरुभ्यः॥६।१।६१॥ अपत्येऽण् । वाशिष्ठः। वैश्वामित्रः । गौतमः । वासुदेवः । श्वाफरकः । नाकुलः । दौर्योपानिस्तु क्रियाशम्दत्वात् । बाहादिखादयोधिष्ठिरिः आर्जुनिः॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१। ६२॥ अपत्येण । कानीनः। वेवणः॥ शवाभ्याम्भारद्वाजे ॥६।१।६३ ॥ अपत्येऽण् । शोङ्गो भारद्वाजः । लिङ्गविशिष्टपरिभाषया सिद्धे एयवापनार्थदिवचनेन खीलिङ्गः शुलाशब्द उपादीयते ॥विकणेच्छगलाद्वात्स्याये॥६।१।६।। अपत्येऽण् । बैकर्णः। गल। ण विश्रवसो विशुलुक च वा ॥६॥१६५॥ अपत्येऽण् । वैश्रवणः। रावणः। आदेशाथै वचनम् । पाचरत्र । संख्यासंभद्रान्मातुर्मातुर् च ॥६।१।६६ ॥ अपऽत्येण । द्वैमातुरः। सामातुरः। भाद्रमातुरः।। संबन्धिना सम्बन्धे ।।७।४ । १२१ ।। संबन्धिशब्दानां यत्कार्यमुक्तं तत्संबन्ध एव । इतिषचनाद्धान्यमातुर्न । तेन यात्र। शुभ्राविपागदैमानेयः॥ अदोनदीमानुषीनामः ।।६।१।६७ ॥ अपत्येऽन् । यामुनः प्रणेतः । देवदनः। अदीरिति . . - - Page #130 -------------------------------------------------------------------------- ________________ हेमप्रभा. तद्धित गाप्रकरणम् *** ॥६७॥ * * * * * * * किम् । चान्द्रभामेयः ॥ पीलासाल्वामण्डूकादा ॥६।१।६८॥ अपत्येऽण् । पैलः । पैलेयः । सारखः। साल्वेयः। माण्डूकः । माइतिः ।। दितेश्चैयण वा ॥६।१।६९॥ मण्डूकादपत्येऽग् । दैतेयः । दैत्यः । माण्डकेयः। मातिः ।। ज्यापत्यूकः॥ ६।१।७०॥ अपत्ये एयण् । सौपर्णयः॥ एयेऽनायी।३।२। ५२ ॥ तद्धिते परकःखी पुंवत् । आमेयः। जातिय णितद्धितयस्वरे इति सिद्धे नियमार्थमिदम्। तेन यौवतेय इत्यादौ न पुंवत्।। वैनतेयः। यौवतेयः। अकबूपाण्ड्वोरुवर्णस्यैये ७ । ४ । ६९॥ तद्धिते लुक्। कामण्डलेयः । कपाण्ड्वोस्तु । कावेयः। पाण्डवेयः॥ द्विस्वरादनयाः॥ ६।१।७१ ॥ ज्यापत्यूङन्तादपत्ये एयण । दात्तेयः । अनया इति किम् । सैमः ॥ इतोऽनित्रः॥६।१।७२॥ | द्विस्वरादपत्ये एपण । नाभेयः । नैधेयः । अनिब इति किम् । दाक्षायणः। द्विस्वरादित्येव । मारीचः ॥ शुत्रादिभ्यः॥ ६।१।७३ ॥ अपत्येऽण्। शौभ्रेयः । वैष्टपुरेयः। गाङ्गेयः॥प्रादाहणस्यैय।।७।४।२१॥ठिणति तद्धितेस्वरेष्वादेवद्धिः अस्यतु वा मावाहणेयः। प्रवाहणेयः। उत्तरपदवृद्धेःप्रवाहणेयीभार्य इत्यत्र पुंवद्भावप्रतिषेधः प्रयोजनम् ॥ एपस्य ॥७॥ | ४॥२२॥ एयान्तांशात्मात्परस्य वाहनस्य णिति तद्धिते स्वरेष्वादेर्वृद्धिः मस्यतु वा । पावाहणयिः । भवाइरोपिः ॥ एये जित्याशिनः ॥७। ४ । ४७॥ अन्त्यस्वरादेलग्न । जैमाशिनेयः ॥ श्यामलक्षणाद्वाशिष्ठे ॥६।१।७४॥ अपत्ये एयण। श्यामेयो लाक्षणेयो वाशिष्ठः । अन्यत्र श्यामायनः लाक्षणिः । अबुद्धे तु श्यामिः। विकर्णकुषीतकात्काश्यपे।।६।१। | ७५|| अपत्ये एयण । बैकर्णेयः कौषीतकेयः काश्यपः । वैकणिः कौषीतकिरन्यः। भ्रुवो भ्रवच ॥६।१७६॥ अपत्ये एपण । भ्रौवेयः। कल्याण्यादेरिन् चान्तस्य॥६।१।७७॥अपत्ये एयण । काल्याणिनेयः॥ प्रगसिन्धोः॥७॥ ४॥२५॥हदाधन्तानां पूर्वपदस्योत्तरपदस्य च खरेष्वाद द्भिणिति तद्धिते । सौहार्दम् । सौभागिनेयः । सानुसैन्धवः । बहुलाधिकारात् सौहदं दोहदमित्यपि ॥ अनुशतिकादीनाम् ।।७।४।२७॥ ठिणति तद्धिते पूर्वोत्तरपदयोः खरेष्वादेः स्वरस्य वृद्धिः। पारणेयः॥ कुलटाया वा ॥६।१।७८ ॥ अपत्ये एयण इन्चान्तस्य । आदेशाचे वचनम्। * मारपरस्यशपः। उत्तरपद गाङ्गेय मादाहापणः। दिवसांत तोनित्रादिस्वरादायाः/ * * * * * * * ॥॥६७॥ * Page #131 -------------------------------------------------------------------------- ________________ .....******************* कौलटिनेयः। कौलटेयः॥चटकाण्णरः त्रियां तु लुप॥६।११७९॥ अपत्ये चाटकरः। लिंगविशिष्टपरिभाषया चटकाया अपि चाटकैरः । खियां तु चटका। अखियामित्येव सिद्धे प्रत्ययान्तरवाषनाथ गैरविधानम् ॥ क्षुद्राभ्य एरण वा ॥६।१।८०॥ अपत्ये । अङ्गहीना अनियतपुस्का वा खियः क्षुद्राः । काणेरः। काणेयः। दासेरः। दासेयः । नाटेरः । नाटेयः । बहुवचनं क्षुद्रार्यपरिग्रहार्थम् ॥ गोधाया दुष्टे णारश्च ॥ ६।१। ८१॥ अपत्ये एरण 1 गोधारः। गौधेरः। योऽहिना गोधायां जन्यते। गौधेयोऽन्यः । शुभ्रादित्वादेयण ॥ जण्टपण्टात् ॥ ६।१।८२॥ अपत्ये णारः। जाण्टारः । पाण्टारः । केचित्तु पाण्डार इत्याचपीच्छन्ति॥चतुष्पाभ्य एयञ्॥६।१। ८३॥ अपत्ये। कामण्डलेयः। सौरभेयः। गृष्टयादेः।६।१।८४॥ अपत्ये एयन् । गायः । हार्टेयः। मित्रयोरपत्यमिति विग्रहे ऋष्यणि माते. एयञ् ॥ केकयमित्रयुप्रलयस्य यादेरिय च ॥७॥४२॥ णिति तद्धिते स्वरेष्वादेः खरस्य वृद्धि। इतीयादेशे प्राप्ते। सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ।। ७।४ । ३०॥ एते निपात्यन्ते । इति युलोपः। मैत्रेयः । यस्कादेर्गोत्रे ॥६।१।१२५ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः प्रत्ययस्तस्यात्रियां लुप् । | यस्का लगाः । मित्रयवः । गोत्र इति किम् । यास्काश्छात्राः। वाडवेयो वृषे॥६।१।८५॥ एयणेयन् वा निपात्यते । वृषो यो गर्भे बीजं निषिञ्चति । वडवाया पो वाडवेयः। अपत्येऽणेव । वाडवः । एययणोरुभयोरपि व्यवस्थापनार्य निपातनम् । अन्ययाऽन्यतरोऽपत्ये प्रसज्येत ॥ रेवत्यादेरिकण ॥६।१।८६॥ अपत्ये । रैवतिकः। आश्वपालिकः॥ वृद्धस्त्रियाः क्षेपे णश्च ॥६।१।८७॥ अपत्ये इकण् । पितुरसविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः ॥ तद्धितयस्वरेऽनाति॥२।४।९२ ॥ व्यञ्जनादपत्ययस्य तीद्धते लुक् । गार्गो गार्गिको वाजाल्मः। वृद्धति किम् । कारिकयो जाल्मः । खिया इति किम् । औपगविल्मः । क्षेप इति किम् । गागेयो माणवकः । मातुः संविज्ञानार्थमिदमुच्यते॥ | भ्रातुधः ॥ ६।१।८८ ॥ अपत्ये । भ्रातृव्यः । शत्रुरपि उपचाराद्भातृव्यः ॥ ईयः वसुध ॥ ६।१।८९॥ Page #132 -------------------------------------------------------------------------- ________________ हेममभा118211 भ्रातुरपत्ये । भ्रात्रीयः । स्वस्त्रीयः ॥ मातृपित्रादेर्डेयणीयणौ ॥। ६ । १ । ९० ।। स्वसुरपत्ये । वचनभेदान यथासंख्यम् । मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ॥ श्वशुरायः ।। ६ । १ । ९१ ॥ अपत्ये । श्वशुर्यः। सम्बन्धिनां सम्बन्धे । स्वशुरो नाम कश्चित् तस्यापत्यं श्वाशुरिः ॥ जातौ राज्ञः ।। ६ । १ । ९२ ।। अपत्ये यः ।। अनोऽये ये ॥ ७ । ४ । ५१ ॥ अन्त्यस्वरादेर्लुग् न । राजन्यः क्षत्रियजातिश्चेत् । राजनोऽन्यः । अग्र इति किम् । राज्यम् ॥ क्षत्रादियः ॥ ६ ॥ १।९३ ॥ अपत्ये जातौ । क्षत्रियो जातिश्चेत् । क्षान्त्रिरन्यः । मनोर्याणी पञ्चान्तः ।। ६।११९४ ॥ 'अपत्ये जातो । मनुष्याः । मानुषाः । मानुषी । जातावित्येव । मानवाः ॥ माणवः कुत्सायाम् ।। ६ । १ । ९५ ।। मनुशब्दादौत्सर्गिकेऽण्प्रत्यये णत्वं निपात्यते । मनोरपत्यं कुत्सितं मूढं माणवः ॥ कुलावीनः ॥ ६ ॥ १ ॥ ९६ ॥ अपत्ये । कुलीनः । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवल गृह्यते । बहुकुलीनः ॥ यैयकनावसमासे वा ॥ ६ । १ । ९७ ॥ कुलान्तात् कुलाच्चापत्ये । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बाडुकुलेयकः । बहुकुलीनः । असमास इति किम् । आचकुलीनः || दुष्कुलादेयण् वा ।। ६ । १ । ९८ ॥ अपत्ये । दौष्कुलेयः । दुष्कुलीनः ॥ महाकुलादान | ६ । १ । ९९ ।। अपत्ये । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ कुर्यादयः ॥ ६ ॥ १ । १०० ॥ अपत्ये । कौरव्यः । शाङ्कव्यः । अक्षत्रियवचनस्येह कुरोर्ग्रहणम् । क्षत्रियवचनात्तु वक्ष्यमाणो द्विसंज्ञको व्यः ॥ सम्राजः क्षत्रिये ॥६।१।१०१ ॥ अपत्ये व्यः । साम्राज्यः क्षत्रियश्चेत् । अन्यत्र साम्राजः । अन्ये साम्राजिरित्याहुः । तत्र सम्राट् वाहादिषु द्रष्टव्यः। सेनान्तकारुलक्ष्मणादिश् च ।। ६ । १ । १०२ ॥ व्योऽपत्ये । हारिषेणिः । हारिषेण्यः । तान्तुवायिः । तान्तुवाय्यः । लाक्ष्मणिः । लक्ष्मण्यः ॥ सुपान्नः सौवीरेष्वायनिव् ॥। ६ । १ । १०३ ॥ अपत्ये । सोयामायनिः । सौवीरेभ्योऽन्यत्र सौयामः । पाण्टाहृतिमिमताण्णश्च ।। ६ । १ । १०४ ॥ सौधीरेषु जनपदे योऽर्थस्तद्वचेरपत्ये आयनिन् । पाण्टाहृतः पाण्टाहृतापनिर्वा सौबीरगोत्रः ॥ भैमतः । मैमतायनिः । सौवीरोध्वित्येव । पाण्टाहतायनः । तखित प्रकरणम् ॥६८॥ Page #133 -------------------------------------------------------------------------- ________________ नीयं चूर्णम् । मोहनीयं कर्म । ज्ञानावरणीयम् । दर्शनावरणीयम् ॥ असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ॥ ५१ ॥ १६ ।। अवश्यळाव्यम् । भवश्यलवितव्यम् । नन्दनः । नन्दकः । असरूप इति किम् ? | ध्यणि यो न स्यात् । का-यम् । प्राक्तेरिति किम् ? । कृतिः । चितिः । घनादिर्मा भूत् । चिकीर्षा । क्विर्न भवति ॥ ते कृत्याः ॥ ५ । १ । ४७ ॥ ध्यण्-तंव्य - अनीय-य- क्यप् इत्येते कृत्यसंज्ञाः । वत्साप्यानाच्यात्कर्मभावे कृत्यक्तखलार्थाच ॥ ऋवर्णव्यअनाद् ध्यण ॥ ५ । १ । १७ ।। धातोः । कार्थ्यम् | हाय्यम् ॥ तेsनिटश्चजोः कगौ घिति ॥ ४ । १ । १११ ॥ धातोः । पाक्यम् । वाक्यम् । भोग्यम् । क्तेऽनिट इति किम् ? । संकोच्यम् । क्तेऽनिट इति विद्यमानस्य विशेषणादिइन । उदाजः ॥ पाणिसमवाभ्यां सृजः ॥ ५ । १ । १८ ।। ध्यणू । ऋदुपान्त्यक्यपोऽपवादः । पाणिस रज्जुः । समवसभ्यैः । समवेति समुदायपरिग्रहार्थे द्विवचनम् । अन्यत्र सृज्यम् || उवर्णादावश्यके ।। ५ । १ । १८ ।। धातोर्घ्यण । लाव्यम् । पाव्यम । यन्नियोगात्कर्त्तव्यमर्थप्रकरणादिना निचितं तत्रायं प्रत्ययः । लाग्यमवश्यम | पाव्यमवश्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । अत्रावश्यंशब्देनाप्यवश्यंभावो योत्यते । मयूरव्यंसकादित्वात्समासः । अवश्यस्तुत्य इति परत्वात् क्यप् ॥ आसुयुवपिरपिलपित्रपिडिपिभिचम्यानमः || ५ | ११२० ॥ ध्यण् ॥ यापवादः । आसाव्यम् । याव्यम् । वाप्यम् । राज्यम् । लाप्यम् । अपत्राप्यम् । डेप्यम् । दभिः सौत्रो बन्धने । दाभ्यम् । आचाम्यम्। आनाम्यम् । आनमेर्नेच्छन्त्येके । वाधारेऽमावास्या ||५|१|२१|| अमापूर्वाद्वसवेराधारे ध्यणू, धातोः पक्षे स्वच निपात्यते । अमा सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या अमावास्या वा । पक्षे यमकृत्वा इस्वनिपातनम्र अमावास्याया वा इत्यत्रामावस्याशब्दस्यापि ग्रहणार्थम् ॥ न्यङ्क्रद्गमेघादयः || ४|१|११२ ॥ यथासङ्ख्यं कृतकत्वाः कृंतगत्वाः कृतघत्वा निपात्यन्ते । न्यश्चेरुपत्यये न्यङ्कः । तश्चिवञ्चिशुचीनां रकि । क्रम । वक्रम । शुक्रः । शोकः । उन्जेधेन । उद्गः। न्युनः। सृजेः कर्त्तर्यच् । सर्गः । मिहेरचि संज्ञायां हस्य घत्वम् । मेघः । अन्यत्र मेहः । ओघः प्रवाहः Page #134 -------------------------------------------------------------------------- ________________ एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि न वश्चर्गतौ ॥ ११११३ ॥ कत्वम् । वञ्च वञ्चति । गन्तव्यं गच्छवीत्यर्थः । गताविति किम् । वङ्क काष्ठम् । कुटिलमित्यर्थः ॥ यजेयज्ञाले ॥४।१।११४॥ गत्वं न । पश्च भयाजाः । त्रयोऽनुयाजाः । यज्ञारे इति किम् ? । प्रयागः । अनुयागः ॥ध्यण्यावश्यके ॥४।१।११५ ॥ हेमप्रभाचजोः कगौ न । अवश्यपाच्यम् । अवश्यरअयम् । आवश्यक इति किम् ? । पाक्यम् ॥ निमायुजः शक्ये ॥४॥ प्रक्रिया १।११६॥ गम्ये ध्यणि गो न । नियोज्यः । प्रयोज्यः । शक्य इति किम् ? | नियोग्यः ॥ भुजो भक्ष्ये ॥४॥ १।११७ ॥ ध्यणि न गः । भोज्यमन्नं पयो वा । अन्यत्र भोग्यः कम्बलः। प्रावरणीय इत्यर्थः । भक्ष्यमभ्यवहा यम् । न खरविशदमेव ॥ त्यजयजप्रवचः ॥४।१।११८ ॥ ध्यणि कगौ न । त्याज्यम् । याज्यम् । अत एव प्रतिषेधायजेय॑णपि । प्रवचिग्रहणं शब्दसंज्ञार्थम् । प्रवाच्यो नाम पाठविशेषः । तदुलपक्षितो ग्रन्थोऽप्युच्यते । उपसर्गIAN नियमार्थ वा । पूर्वस्यैव बचेरशब्दसंज्ञायां निषेधो नान्योपसर्गपूर्वस्य । अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यदशममहः यस्मिन् याज्ञिका अधिब्रुवते तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र ॥ वचोऽशन्दनाम्नि ॥४।१।११९ ॥ गम्ये ध्यणि को न । वाच्यमाह । अशब्दनाम्नीति किम् ?। वाक्यम् । विशिष्ट पदसमुदायः ।।भुजन्युजं पाणिरोगे Idl॥४।१ । १२० ॥ निपात्यते । भुज्यतेऽनेनेति भुजः पाणिः । न्युब्जिताः शेरतेऽस्मिन्निति न्युजो रोगविशेषः । घवि गत्वाभावः पूर्वत्र गुणाभावश्च निपात्यते । पाणिरोग इति किम् ? । भोगः । न्युद्गः ॥ वीरुन्न्यग्रोधौ ॥४॥ १।१२१ । विपूर्वस्य रहे। क्विपि न्यपूर्वस्य चाचि वीरुन्यग्रोधशब्दौ धान्तौ निपात्येते । वीरुत् । न्यग्रोधः । अव रोध इत्यप्यन्ये ॥ सञ्चाय्यकुण्डपाय्यराजसूयं क्रती ॥५।१ । २२ ॥ घ्यणन्तं निपात्यते आधारे कर्मणि वा। A सञ्चीयते सोमोऽस्मिन् सञ्चीयते वाऽसाविति सञ्चाय्यः क्रतुः । सञ्चयोऽन्यः । कुण्डैः पीयते सोमोऽस्मिन् कुण्डैः पीयते -६६९॥ इति वा कुण्डपाय्यः क्रतुः । कुण्डपानोऽन्यः । अत्र निपातनादायादेशः । राजा सूयतेऽस्मिन् राज्ञा वा सोतव्य इति AUCAMSऊऊलवकर Page #135 -------------------------------------------------------------------------- ________________ राजसूयः । अत्र निपातनाद्दीर्घः ॥ प्रणाय्यो निष्कामासम्मते ॥ ५ । १ । २३ ॥ प्राणाय्योऽन्तेवासी । विषयेatory इत्यर्थः । निपातनादायादेशः । प्रणाय्यश्वरः । सर्वलोकासम्मत इत्यर्थः । प्रणेयोऽन्यः ॥ धांय्यापारयनिकाय्यमृमानह विर्निवासे || ५ | १|२४|| यथासङ्ख्यं ध्यणन्तं निपात्यते । निपातनादायादेशः । दवातेर्ऋचि, धीयते समिदग्नावनयेति घाय्या ऋक् । रूढिवशात्काचिदेव ऋच उच्यन्ते । अन्यत्र धेया मीयतेऽनेनेति पाय्यम मानम् । अत्र माङ आदिपत्वं च । सम्पूर्वान्नयतेर्हविषि समो दीर्घत्वं च । सांनाय्यं हविः । निकाथ्यो निवासः । अत्र चिनोतेरादिकत्वं च ॥ परिचाय्योपचाय्यानाय्य समूह्यचित्यमग्नौ ॥ ५ । १ । २५ ॥ ध्यणन्तं निपात्यते । परिचीयत इति परिचाय्योऽग्निः । एवम् उपचाय्यः । अनाथ्यो दक्षिणाग्निः । केचिदग्निविशेषादन्यत्राप्यनित्यविशेषइच्छन्ति । आनाय्यो गोधुक् । अनित्य इत्यर्थः । समुझत इति समूह्यः । बध्यैण ऊत्वं च वस्य । अन्ये तु सम्पूर्वादूहेरनवेवेति नियमार्थं ध्यणं निपातयन्ति । अग्नेरन्यत्र समूहितव्य इत्येव । चिनोतेः क्यपि ॥ ह्रस्वस्य तः पित्कृति ॥ ॥ ४ । ४ । ११३ ॥ धातोरन्तः । चित्योऽग्निः । चेयोऽन्यः । ह्रस्वस्येति किम् ? । ग्रामणीः । कृतीति किम् ? । अजुहवुः । ग्रामणि कुलं वृत्रह कुलमित्यत्र तु असिद्धं बहिरङ्गमन्तरङ्ग इति न भवति । सुरित्यादावन्तरङ्गत्वाद्विशेषविहितत्वाच्च वृद्दीर्घत्वं च भवति ॥ याज्या दानचि ॥ ५।१।२६ । यजेः करणे ध्यणू स्यात् । इज्यतेऽनयेति याज्या || तव्यानीयौ ॥ ५।१।२७ ॥ धातोः । शयितव्यम् | शयनीयम् । कर्त्तव्यः । करणीयः । बहुलाधिकारादन्यत्रापि । शेते ऽस्मिन्निति शयनीयः पल्यङ्कः । स्नान्त्येनेनेति स्नानीयं चूर्णम् ॥ निंसनिक्षनिन्दः कृति वा ॥ २ । ३ । ८४ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्रणिसितव्यम् । प्रनिंसितव्यम् । प्रणिक्षितव्यम् । प्रनिक्षितव्यम् । प्रणिन्दितव्यम् । प्रनिन्दितव्यम् || स्वरात् ॥ २ । ३ । ८५ ॥ अदुरुपसर्गान्तः स्याद्रादेः कृतो नो णः । प्रयणीयम् । किम् ? | प्रमग्नः || नाम्यादेरेव ने || २|३|८६ || अदुरुपसर्गान्तःस्याद्वादेः परस्य धातोः परस्य स्वरादुत्तरस्य कृतो ना Page #136 -------------------------------------------------------------------------- ________________ राणः। प्रेक्षणीयम् । नाम्यादेरिति किम् । प्रमङ्गनीयम् । एवकार अष्टावधारणार्थः म एव सति नाम्यादेरिति विपरीव-81 नियमो मा भूत् । व्यञ्जनान्तादेवार्य नियमः । ण्यन्तातु परत्वाद्विकल्प एव ॥ व्यअनादेन म्युपान्त्यावा ॥ २३८७ ॥ ईमभभा- अदुरुपसर्गान्तःस्थाद्रादेः परस्य पातोः परस्य स्वरादुत्तरस्य कुतो नो णः॥प्रकोपणीयम् । प्रकोपनीयम् । व्यञ्जनादेरिति कृदन्तः किम ? । मोहणीयम् । नाम्युपान्त्यादिति किम् । वपणम् । स्वशादित्येव । प्रभुग्नः । अदुरित्येव । दुर्मोहनः । अल- प्रक्रिया ॥ ७० चटादिवर्जनं किम् ? । प्रमेदनम् ॥णेर्वा ॥२।३।८८ ॥ अदुरुपसर्गान्तास्थाद्रादेः परस्य धातोचिंहितस्य कृतः स्वसत्परस्य नो णः। प्रमणीयम् । प्रमङ्गनीयम् । विहितेति किम् ।। प्रयाप्यमाणः २। अत्र क्येन व्यवधानेऽपि । निर्विणः ॥२।३।८९॥ क्तनकारस्य णत्वं निपात्यते । निर्विणः ॥ न ख्यापूरभूभाकमगमप्यायवेपो णेश्व ३।९०॥ अदुरुपसर्गान्तःस्थाद्रादेः परात्परस्य कृतो नस्य णः । प्रख्यानीयम् । प्रख्यापनीयम् । प्रपवनीयम् । प्रपावनीयम् । भवनम् । प्रभाबनम् । प्रभानम् । प्रभावना । प्रकामिनी । प्रकामना । अप्रगमनिः । प्रगमना। मध्यानः। प्रध्यायना । मवेपनीयम् । प्रवेपना। ख्यातेर्णत्वमितिः कथित् ॥ देशेऽन्तरोऽयनहनः ।।२।३।९१॥ नो णू न । अन्तरयनः अन्तर्हननीयो देशः ॥ षात्पदे ॥२२९॥ परस्य नो ण न । सर्पिष्पानम् । निष्पानम् । पद इति किम् ? । पुष्णाति । सर्पिष्केण ॥ पदेऽन्तरेऽनायतरितेश६९३ ॥ नो 'न । पावनडम् । रोषभीमाखेन । माषकुम्भवापेन । मापकुम्भस्य वाप इति माषाः कुम्भो वापोऽस्येति वा समासे वोत्तरपदान्तेति विकल्प प्राप्ते माषस्य कुम्भवाप इति समासे च कवर्गकस्वरेति नित्ये प्राप्त प्रतिषेधः। व्यवधायकस्योत्तरपदावयवत्वे नेच्छन्त्यन्ये । अपरे तु तस्य पूर्वपदावयवत्वे नेच्छन्ति । अनाडीति किम् ? पाणद्धम् । अतद्धित इति किम् ? । आगोमरण । य एचातः ।।५।।२८॥ स्वरान्ताद्धातोः । दिस्यम् । चेषम् । जेयम् । नेयम् । लव्यम् । भव्यम् । एचातः । देयम् । धेयम् ॥ शकितकिचत्तिपतिशसिसहियजिभजिपवर्गात् ॥५।१।२९ ॥ यः। ध्यणोपवादः। +CROSSASRCANKाब Page #137 -------------------------------------------------------------------------- ________________ OSASUNT ।शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भज्यम् । तप्यम् । लभ्यम् । गम्यम् ॥ आङो यि ॥४।४। १०४ ॥ लभः स्वरात्परः प्रत्यये नोऽन्तः। आलम्भ्या गौः । यीति किम् ? । आलब्धा । उपात्स्तुतौ 3 ॥४।४। १०५॥ लभः स्वरात्परो यादौ प्रत्यये नोऽन्तः । उपलम्भ्या विद्या । स्तुताविति किम् ? । उपलभ्या वार्ता । यजेर्गत्वप्रतिषेधाद् भजेश्च बाहुलकाद् ध्यणपि । याज्यम् । भाग्यम् । यजिभजिभ्यां नेच्छन्त्येके । असिवध्य इत्यादि तु न जनवध इति वृद्धिनिषेधे ध्यणा भविष्यति ॥ यममदगदोऽनुपसर्गात् ॥५।१। १३० ॥ यः । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् ? | आयाम्यम् । यमेग्रहणं नियमार्थम् । अनुपसर्गादेव यथा स्यात् । बहुवचनात्करणेऽपि माद्यत्यनेनेति मद्यम् । सोपसर्गादपि नियम्यम् । चरेराङस्त्वगुरौ॥५।१। १३१ ॥ अनुपसर्गाद् यः । चर्य भवता । आचर्यम् । आचर्यो देशः । अगुराविति किम् ? । आचार्यों गुरुः । वर्योपसर्यावद्यपण्यमुपेयर्नुमतीगटविक्रये ॥५॥१॥ ३२ ॥ यथासङ्ख्यं यान्तं निपात्यते । शतेन वर्या कन्या । सम्भक्तव्या मैत्रीमापादनीयेत्यर्थः । वृत्या ऽन्या । स्त्रीलिङ्गनिर्देशादिह न । वार्या ऋत्विजः । अन्यस्तु मुग्रीवो नाम वर्योऽसौ इति प्रयोगदर्शनात् पुल्लिङ्गेऽपीच्छति । सामान्यनिर्देशात्तदपि सङ्गृहीतम् । उपसर्या गौः । गर्भग्रहणे माप्तकालेत्यर्थः । अन्यत्र उपसार्या । अवद्यं पापम् । गद्यमित्यर्थः । अनूद्यमन्यत् । कथमवाद्या निरुपपदाद ध्यण | ततो नसमासः। पण्यः कम्बलः । अन्यत्र पाण्यः साधुः ॥ स्वामिवैश्येर्यः ॥ ५।१।३३ ।। अः स्वामिवैश्य-६ योर्यों निपात्यते । अर्यः स्वामी वैश्यो वा । अन्य आर्यः॥ वद्य करणे ।। ५।१।३४ ॥ बहे: करणे यः स्यात । | वह्यं शकटम् । वाह्यमन्यत् ॥ नाम्नो वदः क्यपू च ॥५॥१॥ ३५॥ अनुपसर्गायः । ब्रह्मोयम् । ब्रह्मवद्यम् || नाम्न इति किम्?। वायम् । अनुपसर्गादित्येव । प्रवाद्यम् ॥ हत्याभूयं भावे ॥५१॥३६।। अनुपसर्गानाम्नः क्यबन्तं SUS Page #138 -------------------------------------------------------------------------- ________________ हेमप्रभा-ल प्रक्रिया ॥ ७॥ निपात्यते । ब्रह्मणो वधः ब्रह्महत्या । हन्तेः क्यपु तकारोऽन्तादेशश्च । ब्रह्मभूयं गतः। देवभूयम् । भाव इति किम् ? । श्वधात्या सा। इन्तेर्भावे. ध्यण न भवत्यनभिधानात् । तथा च बहुलाधिकारः । नाम्न इत्येव । घातः । भव्यम् ॥ लाकृदन्तः अग्निचित्या ॥५।।३७ ।। अग्नेः पराचिनोतेः स्त्रीभावे क्यच् निपात्यते अग्नेश्चयनमग्निचित्या ॥ खेयम| षोधे ।।५।१। ३८ ॥ क्यवन्ते निपात्येते । खन्यत इति खेयम् । निपातनादन्त्यस्वरादेरेत्वम् । निखेयम् । मृषोद्यत इति मृषोद्यम् ॥ कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि ॥ ५ ॥ १॥३९॥ क्यवन्तं निपात्यते । कुप्यं धनम् । गुपेः क्यप् आदिकत्वं च । गोप्यमन्यत् । भिनत्ति कूलानि भिद्यः । उज्झत्युदकमिति उद्ध्यः । निपातनाद्धत्वम् । नदविशेषाविमौ । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणीति सिध्यः, तिष्यः, पुष्यः। युअन्ति तदिति युग्यं वाहनम् । निपातनाद्गः आअन्त्यनेनेति आज्यं घृतम् । सरति सुवति वा कर्मसु लोकानिति सूर्यो देवता । सतः क्यप् ऋकारास्योर सुवतेर्वा क्यप् रोन्तश्च ॥ वृग्रस्तुजुषेतिशासः॥५।१।४० ।। क्यप् आहत्यः । प्रावृत्यः । वृङस्तु वार्या ऋत्विजः । स्तुत्यः । जुष्यः । एतीति इणिकोहणम् । इत्यः। अधीत्यः। अयतेरिडश्चल न । उपेयम् । अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति । शिष्यः कथमनिवार्यों गजैरन्यैरिति ?, सम्भक्तेरन्यत्रापि वृक् ॥ ऋदुपान्त्यादकृपिचदृचः॥५।१।४१ ॥ धातोः क्या । वृत्यम् । वृध्यम् । अकृपीत्यादि किम ?। कल्प्यम् । चर्त्यम् । अय॑म् ॥ कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥५॥१॥ ४२ ॥ क्यप् । कृत्यम् । कार्यम् । वृष्यम् । वर्ण्यम् | मृज्यम् । मार्यम् । शश्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोयम् । जप्यम् । जा. प्यम् । जपेरपि पक्षे ध्यण् विकल्प्यसामर्थ्यात् ॥ जिविपून्यो हलिमुअकल्के ।।५।१।४॥ वाच्ये क्यप् । जीयते | निपुणेनेति जित्यो इलिः । महडलं हलिः । पूछ पूग वा । विपूयो मुजः । पूगो नेच्छन्त्येके । विनेतव्यो मध्ये तेला-15 Page #139 -------------------------------------------------------------------------- ________________ दिना विनीयः ककः । इलिमुल्क इति किम् ? । जेयम् । विपव्यम् । विनेयम् || पदास्वैरिबाह्यापक्ष्ये ग्रहः ॥ ५ । १ । ४४ ।। क्यप् । ध्यणोऽपवादः । प्रकर्षेण गृह्यत इति प्रगृद्यं पदम् । गृह्याः कामिनः । रागादिपरतन्त्रा इत्यर्थः । गामगृह्या श्रेणिः । बाह्येत्यर्थः । स्त्रीलिङ्गनिर्देश। ल्लिङ्गान्तरेऽनभिधानम् । त्वद्गृह्यः त्वत्पक्षाश्रित इत्यर्थः । गुणगृह्या: । अन्यत्र ग्राह्यं वचः । भृगोऽसंज्ञायाम् ॥ ५ । १ । ४५ ।। क्यप् । भृत्यः । पोष्य इत्यर्थः । असंज्ञायामिति किम् ? | भाय्यौ नाम क्षत्रियः । भार्य्या पत्नी । न च स्त्रियां भृगो नाम्नि इति क्यप् दुर्वार इति वाच्यम् । तस्य भाव एव विधानात् ॥ समो वा ।। ५ । १ । ४६ ॥ भृगः क्यप् । सम्भृत्यः । सम्भार्यः ॥ प्रेषानुज्ञावसरे कृत्यपश्चम्यौ ।। ५ । ४ । २९ ॥ भवता कटः काय्यैः । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसरः कटकरणे ॥ शक्ता है कृत्याश्च || ५|४|३५|| वोदुर्महः शक्तो वा वाद्यः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरि विजयसिंहसृरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारक श्री विजयने मिसूरिविरचितायां वृहद्धेमप्रभायां कृत्यमक्रिया ॥ णकतृचौ || ५ | १ | ४८ ॥ धातोः । पाचकः । पक्ता । पाठकः । पठिता । शमकः । दमकः । दायकः । दाता । एषः एषिता । एष्टा । लम्भकः । लब्धा । विद्युत्सकः। विद्युत्सिता । पापचकः । पापाचकः ॥ तुः || ४|४|५३ ॥ अनात्मनेपदविषयात् क्रमः परस्य स्वार्थाशित आदिरिद्र । क्रमिता । अनात्मन इत्येव । प्रक्रन्ता ॥ त्रने वा ॥ ४ ॥ ४ | ३ | विषयभूतेऽजेर्वी । प्रवेता । प्राजिता । प्रवयणः प्राजनो दण्डः । अनो वक्ष्यते ॥ अर्ह तृच् ॥ ५ । ४ । Page #140 -------------------------------------------------------------------------- ________________ हेमप्रभा - ॥ ७२॥ तूं ३७ ॥ कर्त्तरि वाच्ये धातोः । भवान् कन्याया वोढा । सप्तम्या दाधा माभूदित्यर्हे तृज्विधानम् ॥ अच् ॥ ५ । १ । ४९ ॥ धातोः । करः । इरः । पचः । पठः ॥ अचि || ३|४|१५ ॥ यङो लुप् । चेच्यः । नेन्यः ॥ नोतः || ३|४|१६|| विहितस्य च परे लुप् । योयूयः । रोरूयः ॥ लिहादिभ्यः ॥ ५ । १ । ५० ।। अच् । लेहः । शेषः । सेवः । मेषः । न्यग्रोधः । दशैः । कद्वदः । अनिमिष इति बहुलाधिकारात् कोऽपि । पृथग्योगो बाधकबाधनार्थः । बहुबचनाकृतिगणार्थम् || चराचरचलाचलपतापतवदावदघनाघनपाट्र्परं वा ॥ ४ । १ । १३ ॥ एते अचि कृतद्विश्वादयो वा निपात्यन्ते । चराचरः । चलाचलः । पतापतः । वदावदः । घनाघनः । पाटूपटः । पक्षे चरः । चलः । पतः। वदः । हनः । पाटः । केचित्तु पटूपट इति निपातयन्ति । चिक्लिदचक्नसम् ॥ ४ । १ । १४ ॥ केचि च कृतद्विवं निपात्यते । चिक्लिदः । चक्नसः । यद्वोभयत्र घर्थे कः । चक्रुः । ययुः । वभ्रुः इत्यौणादिकाः । बुवः || ५ | १ | ५१ ॥ अजन्तो निपात्यते । ब्राह्मणमात्मानं ब्रूते ब्राह्मणब्रुवः । अण्वचादेशगुणबा - धनार्थं निपातनम् । मयसितस्य ।। २ । ३ । ४७ ।। परिनिवेः सस्य षः । परिषयः । निषयः । विषयः परिषितः । निषितः । विषितः । सय इति सिनोतेरजन्तस्यालन्तस्य घान्तस्य वा सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थम् परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यादिति । तेन प्रतिसित इत्यादि सिद्धम् ॥ निर्दुः सुवेः समस्तेः ॥ २ । ३ । ५६ ॥ सस्य षः । निःषमः । दुःषमः । सुषमः । विषमः । निःपूतिः । दुःषृतिः । सुषूतिः विषूतिः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् सुषमेत्यादि । समसूतीति नाम्नोग्रहणाद्धातोर्वैरूप्ये च न भवति । अन्ये तु समसूत्योत्वरेच्छन्ति ॥ वेः स्वन्दोऽक्तयोः ।। २ । ३ । ५१ ॥ सस्य वा विष्कन्ता । विस्कन्ता । न चेत् क्तक्ततू स्याता ? | विस्कन्नः । विस्कन्नवान् ॥ परेः ॥ २ । ३ । ५ । स्कन्दः सस्य षो वा । परिष्कन्ता कृदन्तः प्रक्रिया ॥७२॥ Page #141 -------------------------------------------------------------------------- ________________ परिह्कन्ता । परिष्कण्णः । परिस्कनः । केचित्तु परिपूर्वस्य स्कन्देरजन्तस्य घनन्तस्य वा प्राच्यभरतविषये प्रयोगे नित्यं षत्वमन्यत्र विकल्पमिच्छन्ति । माच्यभरतविषये प्रयोगे पत्त्राभावमन्यत्र विकल्पमिच्छन्त्यन्ये । तदुभयं नारम्भणी । अनेनैव सिद्धत्वात् । नन्यादिभ्योऽनः ॥ ५ । १ । ५२ ॥ नामगणदृष्टेभ्यः । विशिष्टविषयार्थी रूपनिग्रहार्थेश्व सप्रत्ययपाठः । नन्दयतीति नन्दनः । वाशनः । मदनः । सहनः । रमणः । लवणः । सकन्दनः । सर्वदमनः । नर्दनः। बहुवचनमाकृतिगणार्थम् ॥ ग्रहादिभ्यो णिन् ॥ ५ । १ । ५३ ।। ग्राही । स्थायी । उपस्थायी । मन्त्री । गुणैश्विसे विशेते विसिनोति वा विशयी विषयी च प्रदेशः । निपातनात्वत्वम् । ग्रहादिराकृतिगणः ॥ नाम्युपान्त्यप्रोट्टशः कः ।। ५ । १ । ५४ ।। धातोः । विक्षिपः । विलिखः । बुधः । मियः । किरः । गिरः । झः । काष्ठभेद इति परत्वादण् ॥ वौ विष्करो वा ॥ ४ । ४ । ९७ ॥ वाच्ये निपात्यते । विष्किरः । विकिरो वा पक्षी । अन्ये तु विकिरश*दस्यापि प्रयोगः पक्षिणोऽन्यत्र नास्तीत्याहुः ॥ गेहे ग्रहः || ५ | १ | ५५ ॥ कः । गृह्णाति धान्यादिकमिति गृहम् । पुंसि गृहाः । दुर्गस्त्वेकवचनान्तमेवाह वात्स्थ्याद् गृहा दाराः ॥ उपसर्गादातो, डोऽश्यः ॥ ५ । १ । ५६ ॥ धातोः । आह्नः । मह्नः । प्रदः । प्रधः । उपसर्गादिति किम् ? । दायः । अश्य इति किम् ? । अवश्यायः । पूर्वेऽपवादा अनन्तरान् विधीन बाधन्ते नोत्तराम् इति णो बाध्यते नाणू । तेन गोसन्दायः । उपसर्गाणामव्यवधायकत्वादण् ॥ व्याघा. प्राणिनसोः ॥ ५ । १ । ५७ ।। यथासङ्ख्यं निपात्येते । विविधमाजिघति व्याघ्रः प्राणी । आजिघ्रति आघा नासिका ॥ घ्राध्मापाट्वेदृशः शः ॥ ५ । १ । ५८ ॥ जिघतीति जिः । विजिघ्रः । धमः । घ्रादि साहचर्यात् पिपतेर्ग्रहणं न पातेः । पायतेस्तु लाक्षणिकत्वान्नं भवति । पिवः । धयः । उद्धयः । उत्पइयः । थेष्टित्वादुयी । उपसर्गादेषेच्छन्त्यन्ये ॥ साहि सातिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् ॥ ५ । १ । ५९ ॥ शः । साहयतीति साहयः Page #142 -------------------------------------------------------------------------- ________________ हेममभा॥ ७३ ॥ ते । सातिः सौत्रो धातुः । सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः । अनुपसर्गादिति किम ? । प्रसाहयिता । छत्रधार इति परत्वादणेव || लिम्पविन्दः ॥ ५ । १ । ६० ॥ अनुपसर्गाच्छः । लिम्पिः । विन्दः। निग वादेर्नाग्नि ।। ५ । १ । ६१ ।। ययासंख्यं लिम्पविन्दःगः । निलिम्पा देवाः । गोविन्दः । कुविन्दः । अरविन्दः । नाम्नीति किम् ? । निलिपः ॥ वा ज्वलादिदुनीभूग्रहास्रोर्णः || ५ | १ | ६२ || अनुपसर्गाद्वा । ज्वलः । ज्वाल: । चलः । चालः । दवः । दावः । नयः । नायः । दुनीभ्यां नित्यमेवेत्येके । भवः । भावः । व्यवस्थितविभाषेयम् । तेन ग्राहों मकरादिः । ग्रहः सूर्यादिः । आस्रवः । आस्रावः । अनुपसर्गादित्येव । प्रज्वलः ॥ अवहसासंस्रोः ॥ ५ । १ । ६३ ।। णः । अवहारः । अवसायः । संस्रावः । स्रस्रव इत्यपि कचित् ॥ तन्व्यधीश्वसात्तः ॥ ५ । १ । ६४ ।। धातोः । तानः । उत्तानः । व्याधः । प्रत्यायः । अत्यायः । अतिपूर्वदेवेण इत्येके । श्वासः । अवश्यायः । प्रतिश्यायः । ग्लायः । ददः दधः इति तु ददिदध्योरचा सिद्धम् ॥ नृत्खवञ्जः शिल्पिन्यकः ॥ ५ । १ । ६५ ॥ कर्तरि । नर्त्तकः । नर्तकी । खनकः । अकङ्घिनोरिति न लुक् । रजकः । शिल्पिनीति किम् ? । नर्तिका ॥ गस्थकः ।। ५ । १ । ६६ ॥ शिल्पिनि कर्त्तरि || गायक: । गाङः प्रत्यये शिल्पी न गम्यते इति गायतेर्ग्रहणम् ।। टनण ।। ५ । १ । ६७ ॥ गायतेः शिल्पिनि कर्त्तरि । गायनः । गायनी । एतौ प्रत्ययावशिल्पिन्यपीत्येके || हः कालवीयोः ॥ ५ । १ । ६८ ॥ कष्टन | जहाति जहीते वा भावान् हायनः संवत्सरः । जहत्युदकं दूरोत्थानाव जिहते वा द्रुतम् हायना व्रीहयः || बोकः साधौ ॥ ५ । १ । ६९ ॥ वर्त्तमानात | साधु प्रवते इति प्रवकः । सरकः । लवकः । साधाfafa कि ? | मावकः ॥ आशिष्यकन् ॥ ५ । १ । ७० ॥ गम्यायां धातोः । जीवतादित्याशास्यमानो जीवकः । नन्दकः । जीवका । आशिषीति किम ? । जीविका ॥ तिक्कृतौ नाम्नि ॥ ५ । १ । ७१ ।। आशिषि तिकू सर्वे कृदन्तमक्रिया ।। ७३ ।। Page #143 -------------------------------------------------------------------------- ________________ कृतश्च ॥ अहन्पञ्चमस्य क्विक्डिति ॥ ४।।१०७॥ धुडादौ स्वरस्य दीर्घः । शम्यात इति शान्तिः । पञ्चमस्येति किम् ? । त्यक्त्वा । अहन्निति किम् ? | वृत्रहणि । धुटीत्येव । यम्यते । कश्चित्वाचारक्वावपि दीर्घत्वमिच्छति। तौ सनस्तिकि ॥ ४।२।६४ ॥ लुगातौ वा । षणू, सतिः । सातिः । सन्तिः । षण, सतिः । सातिः । सान्तिः। न तिकि दीर्घश्च ॥ ४।२।५८ ॥ यमिरम्यादीनां तनादीनां च लुक् । यन्तिः । रन्तिः। नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । क्षन्तिः । क्षणिति लाक्षणिको णः । अन्यस्त्वौपदेशिकमिमं मन्यते । तन्मते क्षष्टिः वीरो भूयादिति वीरभूः। क्विए । देवदत्तः । क्तः। शर्ववर्मा । मन् । वर्द्धमानः ॥ कर्मणोऽण् ॥५।१।७२ ।। निवर्त्य विकार्यप्राप्यरूपाद् धातोः । अजाद्यपवादः । निर्वात् । कुम्भकारः । विकार्यात् । काणुलावः । प्राप्यात् वेदा. ध्यायः । ग्रामं गच्छतीत्यादौ प्राप्यकमणोऽनभिधानान । महान्तं कटं करोतीति सापेक्षत्वादनभिधानाच्च । तथा च बहुलाधिकारः। निवर्यविकार्याम्यामपि क्वचिन्न । संयोगं जनयति । वृक्ष छिनत्ति ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः॥५॥१॥ ७३॥ कर्मणः । धर्मशीलः । धर्मशीला । धर्मकामा । वायुभक्षा । कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा । अल्पबन्तैः शीलादिभिर्बहुव्रीही धर्मशीलादयः सिध्यन्ति । अण्वाधनार्थ वचनम् । एवंप्रायेषु च बहवीद्याश्रयणे अम्भोतिगमेति स्यात् । अम्भोऽतिगामीति चेष्यते । कामीति ण्यन्तस्योपादानादण्यन्तादणेव,पयस्कामीति । ण्य. तस्य तु पयःकामेति । अत एव ण्यन्तनिर्देशादण्यन्तनिदेशे कृकमिकंसेत्यादौ केवलस्यैव कमेग्रहणम्॥गायोऽनुपसर्गात टक्॥१७४ ॥ कर्मणः । वक्रगः। वक्रगी। अनुपसर्गादिति किम् ? । चक्रसंगायः । गायतिनिर्देशाद्गाकन गृह्यते ॥सुराशीधोः पिवः॥५।११७५॥ कर्मणोऽनुपसर्गात टक । सुरापः। सुरापी । शुधुपी। संज्ञायां सुरापा । मुरापीति तु | पातिपिबत्योः। तत्र धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात आतो डोऽहावामः।।११७६॥ कर्मणोऽनुपसर्गाद्धातो गोदा। SUऊनच Page #144 -------------------------------------------------------------------------- ________________ पाणित्रम् । अहावाम इति किम् । स्वर्गहायः तन्तुवायः॥धान्यमायः । कथं मित्रज्य इति ? क्वचिदित्यनेन । हेमप्रभानुअपसर्गादित्येव गोपदायः ॥ समः ख्यः ॥५।१।७७॥ कर्मणो डा। गां संख्याति संचष्टे वा गोसङ्ख्यः ॥ ताकदन्त मनिषा ॥ ७ ॥ दबाजः ॥५।१।७८ ॥ कर्मणः ख्यो डः । दायादः । च्याख्यः॥ प्राज्ज्ञश्च ॥ ५ ॥१॥ ७९ ॥ कर्मणों दारू पाहः । पथिपः । पापदः । इह पूर्वत्र च ज्ञाख्यासाहचर्याहारूपं गृधते । पूर्वसूत्रे तु दागेच, तस्यैवान योगात । तेन स्तनौ प्रधयतीति स्तनमधायः॥ आशिषि हनः॥५।१।८० ॥ कर्मणो डा शत्रुहः । गतावपीति कश्चित् । क्रोशहः ॥ क्लेशादिभ्योऽपात ॥५।१।८१ ॥ कर्मभ्यो हनो। अनाशीरर्थमिदम । क्लेशापहः । तमोऽपहः । ज्वरापहः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि । दार्वाधारः चार्वाघाट इत्यत्र घटतेरण मंज्ञायाम् । दार्वाधातः चार्वाघात इति तु हन्तेरेवासंज्ञायाम् । एवं घटिहनिभ्यामसंज्ञायां वर्णसंघारः वर्णसंघातः पदसंघारः पदसंघात इत्यादि सिध्यति । इन्तेरेव वा पृषोदरादित्वावर्णविकारः । कुमारशीर्षाण्णिन् ॥ ५।१।८२ ॥ कर्मणो इन्तेः। कुमार| घाती । शीर्षघाती । अत एव निपातनाच्छिरसः शीर्षादेशः प्रकृत्यन्तरं वा ॥ अचित्ते टक् ।।५।१।८३ ॥ द्राकर्मणो इन्तेः कर्तरि । वातघ्नं तळम् । पित्तघ्नं घृतम् । पविघ्नी पाणिरेखा । बहुलाधिकारात्संज्ञायां खुध्नादयः । | अचित्त इति किम ? । पापघातो यतिः ॥ जायापतेचिन्हवति ५।। ८४ ॥ कर्मणो इन्तेः कर्तरि टक् । जायाघ्नो ब्राह्मणः । पतिघ्नी कन्या ॥ ब्रह्मादिभ्यः ॥५।१।८५ ॥ कर्मभ्यो हन्तेष्टक । ब्रह्मघ्नः । शत्रुघ्नः । गोना पापी । बहुलाधिकारात्संपदानेऽपि । गो हन्ति यस्मै गोप्नोऽतिथिः॥ बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । हस्तिवाहुकपाटाच्छक्तौ ।।१।८६॥ गम्यायां कर्मणो हन्तेष्टक् । चित्तवदर्थ सूत्रम् ॥ हस्तिघ्नो मनुष्यः । बाहुजो मल्लः । कपाटनश्चौरः ॥ शक्ताविति किम् । इस्विघातो रसदः॥ नगरादगजे ॥५।१।८७॥ कमणो हन्तेः CHSSC ॐॐकलकर 1७४॥ Page #145 -------------------------------------------------------------------------- ________________ कर्त्तरि टक् । नगरघ्नो व्याघ्रः । अगज इति किम ? । नगरघातो हस्ती || राजधः || ५ | १ | ८८ ॥ राज्ञः कर्मणो इन्तेष्टक् घादेशश्च निपात्यते । राजघः ॥ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ।। टगन्तौ निपात्येते । पाणिघः ताडघः शिल्पी । पाणिना ताडेन च हन्तीति करणादपि केचित् । शिल्पिनीति किम् ? । पाणिघातः । वाडघातः । कुक्ष्यात्मोदराद् भृगः खिः ॥ ५ । १ । ९० ॥ कर्मणः । खित्यनव्ययारुषो मोऽन्तो ह्रस्वश्चेति मागमः । कुक्षिम्भरिः । आत्मंभरिः । उदरंभरिः । उदरात्केचिदवेच्छन्ति ॥ अर्होऽच् ॥ ५ । १ । ९१ ॥ कर्मणः । अणोऽपवादः । पूजार्हस्साधुः ॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद् ग्रहः ॥ ५ । १ । ९२ ।। कर्मणोऽच् । धनुर्ग्रहः । दण्डग्रहः । त्सरुग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् घटीग्रहः । अणपीत्येके । धनुग्रहः ॥ सूत्राडारणे || ५ | १ | ९३ ॥ कर्मणो ग्रहेरच् । सूत्रं कर्पासादिमयं लक्षणसूत्रं वा गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । अन्ये त्ववधारणे एवेच्छिन्ति । तन्यते सूत्रग्रहः प्राज्ञ एवोच्यते । धारण इति किम् ? । यो हि सूत्रं गृह्णाति न तु धारयति स सूत्रग्राहः ॥ आयु धृगोऽदण्डादेः || ५ | १ | ९४ ॥ कर्मणोऽच् । धनुर्धरः । शक्तिधरः । आदिग्रहणाद् भूवरः । बहुवचनायथादर्शनमन्येभ्योऽपि । अदण्डादेरिति किम् ? । दण्डधारः । कुण्डधारः हृगो वयोऽनुयमे ॥ ५ । १ । ९५ ॥ कर्मणो गम्येऽच् । प्राणिनां कालकृतावस्था वयः । अस्थिरः श्वशिशुः । कवचहरः क्षत्रियकुमारः । उद्यम उत्क्षेपणमाकाशे धारणं वा तदभावे । अंशहरो दायादः । मनोहरः प्रासादः । मनोहरा माला । वयोऽनुद्यम इति किम् ? । भारहारः ॥ आङः शीले ॥ ५ । १ । ९६ ॥ कर्मणो हरतेर्गम्येऽच् । शीलं स्वाभाविकी प्रवृत्तिः । पुष्पाणि आहरवीत्येवंशीलः पुष्पाहरः । आङ इति किपू ?| पुष्पाणि हर्त्ता । शील इति किम् ? । पुष्पाहारः । सुखाहर इत्यशीलेऽनुद्यमे पूर्वेणान् । 1 Page #146 -------------------------------------------------------------------------- ________________ हेमप्रभा ||७|| लिहादिषपश्चः प्रकरणमिदम् ॥ दृतिनाथात्पशाविः॥५॥१॥ ९७ ॥ कर्मणो हगः करि । दृविहरिः श्वा । नायहरिः सिंहः । पशाविति किम् ?। दृतिहारो व्याधः । नाथहारी गन्त्री ॥ रजःफलेमलाग्रहः ॥५।१।९८ ।। प्रक्रिया । फलेग्रहिईक्षः। सूत्रनिर्देशादेत्वम । मलग्रहिः कम्बलः । रजोमलाभ्यां केचिदेवेच्छन्ति ॥ देवावातादापः॥५॥१॥ ९९ ॥ कर्मण इः । देवापिः । वातापिः ॥ शकृत्स्तम्बादत्सवीहौ कृगः ॥५।१।१०० ॥ कर्मणो यथासंख्य कर्तरीः । शकृत्करिर्वत्सः । सम्बकरि/हिः॥ कियत्तद्बहोरः॥५।१।१०१॥ कर्मणः करोतेः । किंकरः। यत्करा । तत्करा । बहुकरा । बहुकरीति सङ्ख्यावचनादुत्तरेण टः । हेत्वादी टे किंकरीत्यपि ॥सङ्ख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाहरुधनुर्नान्दीलिपिलिबिबलिभक्तिक्षेत्रजङ्गाक्षपाक्षणदारजनिदोषादिनदिवसाहः ॥५।१।१०२॥ कर्मणः करोतेः । अहेत्वाद्यर्थ सूत्रम् । सङ्ख्येत्यर्थप्रधानमपि । तेनैकादिपरिग्रहः । सङ्ख्याकरः । एककरः । द्विकरः । कम्कादित्वात् सः । अहस्करः । दिवाकरः। विभाकरः । निशाकरः । | प्रभाकरः । भास्करः । चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बाहुकरः । अरूष्करः । धनुष्करः । नान्दोकरः । लिपिकरः । लिबिकरः । बलिकरः। भक्तिकरः। क्षेत्रकरः। जाकरः । क्षपाकरः । |क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकर ॥ हेतुतच्छीलानुकले शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदात् ॥५।१।१०॥ कत्तरि कर्मणः करोतेष्टः । यशस्करी विद्या । शोककरी कन्या। क्रीडाकर। श्राडकर । प्रेषणकरः । वचनकरः । हेत्वादिष्विति किम् ? । कुम्भकार । शब्दादिनिषेधः किम् ? । शब्दकार इत्यादि S७५॥ । तच्छीले ताच्छिलिकश्च प्रत्यय उदाहार्यः।। भृतौ कर्मणः ॥ ५।१।१०४ ॥ कर्मशब्दात् कर्मणः परात्करोते तो गम्यायो र । भूतिवेतनम् । कर्मकरो भृतकः ॥ क्षेमप्रियमद्रभद्रात्वाण ॥५॥१॥१०॥ कर्मणः करोते । क्षेमकरः । TRESS MUS Page #147 -------------------------------------------------------------------------- ________________ क्षेमकारः । प्रियंकरः प्रियकारः । मद्रंकरः । मद्रकारः । भद्रंकरः । भद्रकारः । भद्रात्केचिदेवेच्छन्ति । एभ्य इति किम ? | तीर्थकरः । स्वादिषु । तीर्थकरः तीर्थकार इत्यपि कश्चित् । खोधेति सिद्धेऽणग्रहणं हेत्वादिषु बाधनार्थम् । कथं योगक्षेमकरी लोकस्येति । उपदविधिषु तदन्तविधेरनाश्रयणात् । अत एव संख्यादिसूत्रे ऽन्तग्रहणेऽप्यनन्तग्रहणम् । उत्तरत्र च भयग्रहणेऽप्यभयग्रहणम् ॥ मेघन्तिभयाभयात्खः ॥ ५ । १ । १०६ ॥ कर्मणः कृगः । मेघंकरः । ऋर्तिकरः । भयं करः । अभयंकरः ॥ प्रियवशाद्वदः || ५ | १ । १०७ । कर्मणः खः । प्रियंवदः । वशंवदः ॥ द्विषंन्तपपरन्तपौ ॥ ॥ ५ | १ | १०८ ॥ द्विषत्पराभ्यां कर्मभ्यां परात् ण्यन्ताचपेः खो ह्रस्वत्वं द्विषत्तकारस्य मकारथ निपात्यते । द्विचन्तपः । परन्तपः । निपातनस्येष्टविषयत्वादिह न । द्विषतीतापः । अण्यन्तस्य च तपेने । द्विषत्ताषः ॥ परिमाणामितनखात्पचः ॥ ५ । १ । १०९ ॥ कर्मणः खः । प्रस्थंपचा स्थाली । द्रोणपचा दासी । पितपचा ब्राह्मणी । नखँपचा यवागूः ॥ कूलाभ्रकरीषात्कषः ॥ ५ । १ । ११० ॥ कर्मणः खः । कूलंकषा नदो अभ्रंषो गिरिः । करीषंकषा वाल्या || सर्वात्सह । ५ । १ । १११ ॥ कर्मणः कषः खः । सर्वेसहा मुनिः । सर्वकषः खलः ॥ भृष्टजितपदमेश्च नाम्नि ॥ ५ । १ । ११२ ॥ कर्मणः सहेः खः । विश्वंभरा वसुधा । पतिवरा कन्या । शत्रुञ्जयः पर्वतः । रथन्तरं साम । शत्रुन्तपो राजा । दमिरन्तर्भूनण्यर्थो ण्यन्तश्च । गृह्यते । बलिं दाम्यति दमयति वा बलिंदमः कृष्णः । शत्रुसहो राजा । नाम्नीति किम् ? । कुटुम्बभारः । केचित्तु रथेन तरतीत्यकर्मणोऽपीच्छन्ति ॥ धारैर्घच ॥५॥ १।११३||कर्मणः खः संज्ञायाम् । वसु धारयतीति वसुन्धरा पृथ्वी । युगन्धरस्तीर्थकरः ॥ पुरन्दर भगन्दरौ।।५।१।११४।। मंज्ञायां खान्तौ निपात्यते । पुरन्दरः शक्रः । भगन्दरो व्याधिः । दारयतेई स्वः पुरोऽमन्तता च निपात्यते । वाचंयमो व्रते ॥ ५ । १ । ११५ ॥ व्रते गभ्ये वाचः कर्मणः पराद्यमः खो वाचोऽमन्तश्च स्यात् । वाचंयमो व्रती । व्रत इति किम् Page #148 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥.७६।। १ । वाग्यामोऽन्यः ॥ मन्याण्णिन् ॥ ५ । १ । ११६ ॥ कर्मणः । पण्डितमानी बन्धोः । श्यनिर्देश उत्तरार्थः । मनुतेर्निवृत्यर्थश्च ॥ कर्तुः खश् ।। ५ । १ । ११७ ॥ प्रत्ययार्थात् कर्त्तुः कर्मणः परामन्यतेः खश् । पप्तिमात्मानं मन्यते पण्डितंमन्यः । पविमन्या । कर्त्तुरिति किम ? । दर्शनीयमानी चैत्रस्य ॥ एजेः ॥ ५ । १ । ११८ ॥ कर्मणः खशू । अङ्गमेजयः ॥ शुनीस्तनमुञ्जकूलास्य पुष्पात् वेः ॥ ५ । १ । ११९ ।। कर्मणः खश् । शुनिन्धयः । स्तनन्धयः । मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः । मुआदिभ्यः केचिदेवेच्छन्ति । वेष्टकारो ङयर्थः । स्तनन्धयी • सर्पजाति: । नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च ॥ ५ । १ । १२० ॥ कर्मणः परादुद्धेः खथ । नाडिंधमः । नार्डिषयः । घटिंधमः । घर्टिषयः । खरिंधमः । खरिधयः । मुष्टिंघमः । मुष्टिषयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः उद्यन्तनिर्देशात्तदभावे न खथ् नाडिंधमः । नाडिंधयः ॥ पाणिकरत् ।। ५ । १ । १२१ ।। कर्मणो ध्मः खश् । पाणिधमः । करंधमः । टूथेरपीति कश्चित् । पाणिन्धयः । करन्धयः । पाणिन्धमाः पन्थान इति तद्योगात् । मञ्चाः क्रोशन्तीतिवत् ॥ कूलादुद्रुजोद्वहः ॥ ५ । १ । १-२ ॥ कर्मणः खय् । कूलमुद्रुजो गजः । कूलहब्रहा नदी || बहाभ्रालिः || ५ || १२३ ॥ कर्मणः खश् । वलिहो गौः । अभ्रंलिहः प्रासादः । बहुविध्वस्तिलादः ।। ५ । १ । १२४ ॥ कर्मणः खश् । बहुन्तुदं युगम् । विधुन्तुदो राहुः । अरुन्तुदः काकः । बहोर्नेच्छन्त्यन्ये ॥ ललाटवातशर्धात्तपाजहाकः ॥ ५ । १ । १२५ ।। कर्मणो यथासङ्ख्यं खशू । ललाटंतपः सूर्यः । वातमजा मृगाः । शर्धजहा माषाः ॥ असूर्योग्राद् दृशः ।। ५ । १ । १२६ ॥ कर्मणः खश् । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । असामर्थ्येऽपि गमकत्वात्ससमासः । उग्रम्पश्यः ॥ इरंमदः ॥ ५ । १ । १२७ कर्मणः इति निवृत्तम् । इरापूर्वान्मदेः खश् श्याभावश्च निपात्यते ॥ इरम्पदः ॥ नग्नपलितमियान्मस्थूलगभगा 1. कृदन्तप्रक्रिया ॥७६॥ Page #149 -------------------------------------------------------------------------- ________________ 156ऊन ढयतदन्ताव्यर्थेऽच्वेर्भुवः खिष्णुखुकञ् ॥५।१।१०८॥ अनग्नो नग्नो भवति नग्नंभविष्णुः । नग्नंभावुकः। पलितंभविष्णुः । पलितंभावुकः । प्रियंभविष्णुः । प्रियंभावुकः। अन्धविष्णुः । अन्धंभाषुकः । स्थूलभविष्णुः। म्थूलभावुकः। सुभगंभविष्णुः । मुभगंभावुकः । आढचभविष्णुः। आढयंभावुकः। तदन्तेभ्यः । | अननग्रोऽनप्रो भवति । अनग्नभविष्णुः । अनग्नभावुकः। मुनग्नंभविष्णुः। सुनग्नंभावुकः । अच्चेरिति किम् ? आढचीभविता ।। कृगः खन करणे ॥५।।१२९॥ नग्नादिभ्योऽनन्यन्तेभ्यश्वयर्थवृत्तिभ्यः । नग्नंकरणं द्यूतम् । पलितंकरणम । प्रियकरणम् । अन्धकरणम । स्थूलंकरण दधि । सुभगकरणम् । आढधकरणम् । सुनग्नकरणम् । अ-- फव्येरित्येव नग्नीकुर्वन्त्यनेन अत्र खननतिषेधसामर्थ्यादनडपि न । नहि नग्नीकरणमित्यत्र अनटखनटो रूपे समासे खियां ना विशेषोऽ स्ति । केचित्तु ग्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं धुतम् ।। भावे चाशिताभुवः खः ॥ ५।।१३०॥ करणे । आशितेन तृप्तेन भूयते भवता आशितंभवो भवतः । आशितो भवत्यनेन अशितंभवः । ओदनः ॥ नाम्नो गमः वडोच विहायस्तु विहः ॥५।१।१३१ ॥ खः ॥ तुरो गच्छति तुः । भुजङ्गः। प्लव बिहाः। तुरगः । भुजगः । प्वगः । विहगः । उरमा गच्छति उरगः । पोदरादित्वात् सलोपः । सुतं सतेन वा गच्छति सुतङ्गमो नाम इस्ती। मितङ्गमोऽश्वः । सुरगमोऽश्वः । भुजङ्गमः सर्पः । प्लवङ्गमो भेकः । विहामः नभसामच पक्षी । नभसशब्दोकारान्तोऽप्यस्ति । उरकम इत्यपि कश्चित्।।सुगदुर्गमाधारे।।१।१३२।। सुदुर्यों गमेराधारे । मुगः दुर्गः पन्थाः। असरूपत्वादनदपि। सुगमनः। दुर्गमनः। मुगमः। दुर्गमः इति तु कर्मणि निर्गों देशे ॥५।१।१३३॥ निःपूर्वाद्गमेराधारे डः॥ निगो देशः । देश इति किम । निर्गमनः ॥ शमो नाम्न्यः॥५।१।१३४ ॥ नाम्नः शंभयोऽईन् । शंकरोतीति शङ्करः । हेत्वादिष्वपि परबादयमेव । शङ्करा नाम परिवाजिका । नाम्नीति किम् ?। Page #150 -------------------------------------------------------------------------- ________________ कृदन्त शङ्करी जिनदीक्षा ॥ पाश्र्वादिभ्यः शीः ॥५।१।१३५ ॥ नामभ्यः ॥ पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठ-13 हेमप्रभा शयः । दिग्धसहशयः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि ॥ ऊर्वादिभ्यः कत्तः ॥५।१।१३६॥ शीङः ।। ॥७७॥ वया उत्तानशयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ आधारात ॥५।१।१३७॥ नाम्नः शीङ: अः ॥ माखशयः। गिरिश इति संज्ञायां लोमादित्वाच्छः चरेष्टः॥५।१।१३८॥ आधारवाचिनः । कुरुचरः । कुरु चरी ।। भिक्षासेनादायात् ॥५।१।३०॥ चरेः। भिक्षाचरः । सेनाचरः । आदायचरः पुरोऽग्रतोऽग्रे सत्त: ।।५।१।१४०॥ ॥ पुरःसरः। अग्रतःसरः। अग्रेसरः । सप्तम्यलप । एकारान्तमव्ययं वा । मूत्रनिपातनादकारः ॥ पूर्वात्कत्तः ॥५।१।१४१॥ सत्तेष्ठः । पूर्वसरः । पूर्वी भूत्वा सरतीत्यर्थः । कर्तुरिति किम !। पूर्व देश सरति पूर्वसारः ॥ स्थापास्नात्रः कः॥५।। १४२ ॥ नाम्नः । समस्थः द्विपः । नदीष्णः। आतपत्रम् ॥ शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियालसहस्तिसूचके ॥५।१।१४३ ॥ यथासङ्ख्यं कात्ययान्तं निपात्यते । शोकापनुदः प्रियः । तुन्दपरिमजोऽलसः । स्तम्बेरमो हस्ती। कर्णेजपः सूचकः । एष्विति किम् ?। शोकापनादा धर्माचायः ॥ मूलविभुजादयः ॥५।१।४४ ॥ कान्ता यथादर्शनं निपात्यन्ते । मृलविभुजो रथः। कुमुदं करवम् । महीधः शैलः ॥ दृहे घः ॥५१।१४५॥ नाम्नः । कामया गौः। असरूपत्वान्क्विप् । का. मधुक || भजो विण ॥।१।१४६॥ नाम्नः । पादभाक् । विभाक । अडभाक् । इकार उच्चारणार्थः । मन्वनक्वनिविच क्वचित ॥५॥२॥१४७॥ नाम्नः पराद धातोरेते प्रत्ययाः । मन् ,सुशर्मा । वन् ,भूरिदावा । क्वचिद्ग- HI७७॥ हणात्केवलादपि । शर्म । वर्म । हेम ॥बन्यार पश्चमस्य ।।४।२।६५॥ वन, विजावा । डिस्करणं ध्वावा इत्यादी गुणनिघेधार्थम्। क्वनिपु,मातरित्वा । केवलादपि । कृत्वा । विन्,कीलालपाः। पाम्परेट। केवलादपि। रेट। रोट् ॥क्विप् ॥५॥ 554KRISESCR Page #151 -------------------------------------------------------------------------- ________________ १४८॥नाम्नः पराद्धातोर्ययालक्ष्यम् । उखास्रत् । वहाभ्रट् । घज्युपसर्गस्य बहुलमिति बहुलग्रहणादुभयत्र दीर्घः । शकहूः । प्रतिभूः । केवलादपि । पाः । वाः । कीः । गीः॥गमां क्वौ ।। ४ । २ । ५९ ॥ गमादीनां यथादर्शनं क्वौ क्ङिति लुक् । जनगत् । संयत् । परीतत् । सुमत् | सुबत् ॥ क्वौ ॥ ४ । ४ । ११९ ।। शास आस इमू । मित्रशीः । आङः इतीसि आशीः ॥ छदेरिस्मन्त्रक्वौ ।। ४ । २ । ३३ ॥ णौ ह्रस्वः । छदिः । छद्मा छत्री । उपच्छत् ॥ सदिसूद्विषहदुइयुजविदभिद छिदजिनी राजिभ्यश्च । दिविषत् । भीरुष्ठानादित्वात् षत्वम् । अण्डसूः । प्रसूः । इत्यादि । ग्रामणीः । अग्रणीः ॥ स्पृशोऽनुदकात् ।। ५ । १ । १४९ ॥ नाम्नः क्विप् । घृतस्पृक् । अनुदकादिति किम् ? । उदकस्पर्शः ॥ अनुदक इति पर्युदासादनुपसर्गे नाम गृह्यते । तेनेह न । उपस्पृशति ॥ अदोऽनन्नात् ।। ५ । १ । १५० ॥ नाम्नः क्विप् । आमात् । अनन्नादिति किम ? | अन्नादः । क्विप्सिद्धोऽन्नप्रतिषेधार्थं वचनम् ॥ क्रव्यात्क्रव्यादावामपक्चादौ । ५ । १ । १५१ ।। क्विवणन्तौ साधू । क्रव्यात् आममांसभक्षकः । क्रव्यादः पक्वमांसभक्षकः । सिद्धौ प्रत्ययौ विषयनियमार्थं वचनम् ॥ त्यदाद्यन्य समानादुपमानाद् व्याप्ये दृशष्टक्र्सको च ॥ ५ । १ । १५२ ।। व्याप्ये कर्मणि वर्त्तमानात् व्याप्य एव क्विपू । स इव दृश्यते तादृशः । तादृशः । तादृक् । अन्यादृशः । अन्यादृक्षः । अन्याह । सदृशः । सदृक्षः । सदृक् । व्याप्ये वर्त्तमानादिति किम् ? । तस्मिन्निव दृश्यते । व्याप्य एवेति किम् ? । तमिव पश्यन्तीत्यत्र कर्त्तरि मा भूत् ॥ कर्त्तुर्णिन् ॥ ५ । १ । १५३ ॥ उपमानभूतान्नाम्नः । उष्ट्रक्रोशी । ध्वाङ्करावी ॥ अजातेः शीले ॥ ५ । १ । १५४ || नाम्नः पराद्धातोर्णिन् । उष्णभोजी । शीतभोजी । अजातेरिति प्रसज्यप्रतिधावाचिन उपसर्गादपि । प्रत्यासारी । अजातेरिति किम् ? । ब्राह्मणानामन्त्रयिता ॥ शील इति किम ? | उष्णभोज आतुरः ॥ साधौ ॥ ५ । १ । १५५ ॥ नाम्नः पराद्धातोर्णिन् । साधुकारी । साधुदायी । चारुनतीं । Page #152 -------------------------------------------------------------------------- ________________ हेमप्रभा-& न ॥७८॥ बहुलाधिकारात्साध वादयति गायति वेत्यादौ न । अशीलाथै सत्रम् ॥ ब्रह्मणो वदः॥५।१।५६ ॥ णिन् ।। ब्रमवादी ॥ व्रताभीक्ष्ण्ये ॥५।१।१५७ ॥ गम्ये नाम्नः पराडातोणिन् । स्थण्डिलस्थायी । क्षीरपायिणः उशीनराः । बहुलाधिकारादिह न । कुल्माषखादाश्चोलाः ॥करणाघजो भते ॥५।१।१५८॥ नाम्नो णिन् । अग्निहोमयाजी । करणादिति किम् ? । गुरूनिष्टवान् ॥ मिन्ये व्याप्यादिन विक्रयः ॥५।१ । १५९ ॥ माम्नो भूते कर्तरि । सोमविक्रयी। घृतविक्रयी । निन्ध इति किम ? । धान्यविक्रायः ॥ हनो णिन् । ५।१ । १६० ॥ व्याव्यामाम्नो भूतार्थान् निन्ये कर्तरि । पितृम्यघाती । निन्ध इति किम् ? । शत्रुघातः घबन्तान्मत्वर्थीयेनेना सिद्धे भूनकुत्साभ्यामन्यत्र तन्निवृश्यर्थ सूत्रम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेऽपि ॥ ब्रह्मभ्रणवृत्राव क्विप् ॥५॥ १।६॥ कर्मणो भूतार्थाद्धन्तेः । ब्रह्महा । भ्रणहा । वृत्रहा। क्विबित्यनेनैव सिद्धे नियमार्थ वचनम् । चतुर्विधथात्र नियमः। ब्रह्मादिभ्य एव । तेन पुरुषं हतवान् पुरुषघात इन्यत्र न क्विए । इन्तेरेव, तेन ब्रह्माधीनवान ब्रह्माध्याय इत्यत्राणेव । किनबेव । तेन ब्रह्माणं हतवान् ब्रह्महा इत्यत्र नाणिनौ । भूते एन, तेन ब्रह्माणं हन्ति हनिष्यति वा ब्रह्मघात इन्यत्राणेव ॥ कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥ १२ ॥ कमणो भूते वर्तमानात क्विप् । सुकत । पुण्यक्त । पापकत् । कमकृत् । मन्त्रकत् । पदकृत् । इदमपि नियमार्थम । त्रिविधश्चात्र नियमः । कृग एव । तेन मन्त्राध्याय इत्यत्र न विपु । भने एन । तेन कर्मकार इत्यत्र न निवेव । तेन कर्म कृतवान् कर्मकार इति न । एभ्य एवेनि नियमाभावात शास्त्रकत सीयकदित्यादि सिद्धम ॥ सोमात्सुगः ॥ ५।। ६३ । कर्मणे भूतार्थात क्वि मोमसूत् । अत्रापि चतुर्विधो नियमः। एवमुत्तरसूपि ॥ अग्नेश्वैः ॥५।। १६४॥ व्याप्यात्पराद्भूतार्थात विप् । अग्निचित् । कर्मण्यग्न्यर्थे ॥५।।१६५॥ कमणधिनोते नात कर्मणि कारके क्विए । श्येन इव चीयते म्म SEARVICE ७८॥ Page #153 -------------------------------------------------------------------------- ________________ 9565555 श्येनचित् । बहुलाधिकारादिविषय एवायम् ।। दृशः क्वनिप् ॥ ५ ॥ १। १६६ ॥ व्याप्याद् भूतार्थात् । मेरुदृश्वा । Pा सामान्यसूत्रण क्वनिपि सिद्धे भूतकाले प्रन्ययान्तरबाधनाथै वचनम् ॥ सहराजभ्यां कृपयुधेः ॥ ५।१।१६७॥ | कर्मभ्यां भूतार्थाद क्वनिए । सहकृत्वा । सहयुध्वा । राजकृत्वा । राजयुध्वा । युधिरन्तर्भूतण्यर्थः । कर्मण इत्येव । राज्ञा & युद्धवान् ॥ अनोर्जनेर्डः ॥५।१।१६८ ॥ कर्मणो भूतार्थात् । पुमनुजः ॥ सप्तम्याः ॥५।१।१६९ ॥ नाम्नो भूतार्थाजनेर्डः । उपसरजः। मन्दुरजः ।। अजातेः पञ्चम्याः ॥५।१।१७० ॥ भृतार्थाजनेर्डः । बुद्धिजः। अजातेरिति किम् ? । हस्तिनो जातः ॥ क्वचित् ॥५।१।१७१ ॥ उक्तादन्यत्रापि क्वचिल्लक्ष्यानुसारेण डा। किंजः । अनुजः । स्त्रीजः । अजः । द्विजः । प्रजाः । उक्तधातुनामकारकेभ्योऽन्यतोऽपि । ब्रह्मज्यः । वराहः । परिखः || आखः ॥ सुयजोर्ध्वनिप् ॥५।१।१७२॥ भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ । क्वनिबवन्भ्यां सिद्धे 13 भूते नियमाथै वचनम् ॥ ऋषोऽतः ॥५।१।१७३ ॥ भूतार्थात् । जरन् । जरती ॥क्तक्तवतू ॥५।१। २७४॥ धातोभूते । क्रियते स्म कुतः। करोति स्म कृतवान् ॥आरम्भे ॥६।१।१०॥ आदिकर्मणि भूतादित्वेन विवक्षिते धातोर्विहितः क्तः कर्तरि वा । प्रकृतः कटं सः । प्रकृतः कटस्तेन । समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्योपचारात्तस्य । ४ निर्वृत्तत्वाद् भूत एव धात्वर्थ इति पूर्वसूत्रेणादिकर्मण्यपि क्तक्तवतू । प्रकृतवान् कटं सः॥ श्लिषशीस्थासवसजन-18 ही रहजभजेकः।।५।२९॥कर्तरि वा। आश्लिष्टः कान्तां कामुक आश्लिष्टा कान्ता कामुकेन । आश्लिष्टं कामुकेन । अति शयितो गुरुम् । अतिशयितो गुरुः। अतिशयितं शिष्येण । उपस्थितो गुरुं शिष्यः। उपस्थितो गुरुः शिष्येण । उपासिता गुरुं ते । उपासितो गुरुस्तैः। अनूषिता गुरुं ते । अनूषितो गुरुस्तैः। अनुजातास्तां ते । अनुजाता सा तैः। आरूढोऽश्व सः। आरूढोऽश्वस्तेन । अनुजीर्णास्तां ते । अनुजीर्णा सा तैः । विभक्ताः स्वं ते । विभक्तं स्वं तागत्यर्थाकर्मकपि MUSॐॐक Page #154 -------------------------------------------------------------------------- ________________ हेममभा ॥७९॥ बभुजेः ॥ ५ । १ । ११ ॥ कर्तरि को वा । गवो मैत्रो ग्रामम् । गवो मैत्रेण ग्रामः । गर्त मैत्रेण । आसितो भवान् । आसितं भवता । पयः पीता गावः । इदं गोभिः पीतम् । अन्नं भुक्तास्ते । इदं तैर्भुक्तम् ॥ अद्यर्थाच्चाधारे || ५ | १ | १२ ॥ गत्यर्थाकर्मक पिवझुजेश्च क्तो वा । इदमेषां जग्धम् यातम् शयितम् पीतम् भुक्तं वा । पक्षे कर्तृकर्मभावे ॥ ह्लादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ तौ रदादमूर्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९ ।। तो धातोर्दस्य च नः । ह्णन्नः । हन्नवान् । पूर्णः । पूर्णवान् । भिन्नः । भिन्नवान् । अमूर्छमद इति किम १ । मूर्तः । मत्तः । राचरस्येति किम् ? । चरितम् । दितम् ॥ ऋल्वादेरेषां तो नोप्रः ॥ ४ । २ । ६८ ॥ एषां क्तिक्तक्तवतूनाम् । तीर्णः । तीर्णवान् । लुनः । लुनवान । धूनः । धूनवान् । अम इति किम् ? । पूर्तः । पूर्तवान् ॥ सूयत्योदितः ॥ ४ । २ । ७० ॥ क्तयोस्तो नः । सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४॥ २ । ७१ ॥ धातोर्यव्यञ्जनं तस्मात्परस्या अन्तस्थायाः परादातः क्तयोस्तो नः । स्त्यानः । स्त्यानवान् । व्यञ्जनेति किन ? | यातः । अन्तस्येति किम् ? । स्नातः । धातोर्व्यञ्जनेति किम् ? । निर्यातः । अख्याध्य इति किम् ? । ख्यातः । ध्यातः ॥ दिव्यञ्चेनशाद्यूतानपादाने ॥ ४ । २ । ७२ ।। यथासंख्यं क्तयोस्तस्य नः । पूना यवाः । विनष्टा इत्यर्थः । आद्यूनः ॥ वेटोऽपतः ॥ ४ । ४ । ६२ ॥ धातोरेकस्वरात् क्तयोरादिरिड् न । समकूनः । संगत इत्यर्थः । क्त्वायां वेडयम् । अपत इति किम् ? । पतितः । नाशाद्यूतानपादान इति किम् ? । पूतम् । द्यूतम् । उदक्तमुदकं कूपात् ॥ सेसे कर्मकर्तरि ||४|२|७३ ॥ क्तयोस्तो नः । सिनो ग्रासः। ग्रास इति किम् ? | सितं कर्म स्वयमेव । कर्मकर्तरीत्येव । सितो ग्रासो मैत्रेण ॥ क्षेः क्षी चाध्यार्थे ॥ ४ । २ । ७४ ॥ क्षेः परस्य क्तयोस्तो नः । क्षीणः क्षीणवान् वा मैत्रः । अध्यार्थ इति किम् ? क्षितमस्य । भावे क्तः ॥ वाssक्रोशदैन्ये ॥ ४ । २ । ७५ ॥ गम्ये क्षेः कृदन्तप्रक्रिया ॥७९॥ Page #155 -------------------------------------------------------------------------- ________________ 15 परस्याध्यार्थे क्तयोस्तो नःक्षी च। क्षीणायुः क्षितायुर्वा जाल्मः।क्षीणकः क्षितकस्तपस्वी। अध्यार्थ इत्येव । क्षितं जाल्मस्य कश्चित्तु भावेऽपि विकल्पमिच्छति । भावकर्मणीर्भाषायां क्त एव नास्तीति कश्चित् ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा ॥ ४।२।७६ ॥ क्तयोस्तो नः । ऋणम् । ऋतम् । हीणः २।हीणवान् २ । घ्राणः २। घाणवान् २। धाणः २। ध्राणवान् २ । त्राणः२ । त्राणवान् २ ॥ डीश्व्यैदितः क्तयोः ॥ ४।४ । ६१ ॥ आदिरिडू न । डीनः । शूनः ।। समुन्न। समुन्नवान् २। नुन्नः २। नुन्नवान् २। विन्नः । विन्नवान् । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः। तेन दान्तानां पूर्वेण दस्यापि नत्वम् । तकारनत्वाभावपक्षे च सन्नियोगशिष्टत्वादस्यापि न । व्यवस्थित विभाषेयम् । तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् । त्रायतेः संज्ञायां न । त्रातः ॥ दुगोरु च ॥४।२।७७ ॥ कयोस्तो नः । दूनः । दूनवान् । गूनः ॥क्षशुषिपचो मकवम् ॥ ४ । २ । ७८ ॥ क्तयोस्तो यथासंख्यम् । क्षामः131 क्षामवान् । शुष्कः । शुष्कवान् । पक्वः । पक्ववान् ॥ निर्वाणमवाते ।। ४ । २॥ ७९ ॥ कर्तरि निपात्यते । निर्वाणो मुनिः । वाते तु,निर्वातो वातः । निर्वात वातेन ॥ अनुपसर्गाः क्षीवोल्लाघकृशफुल्लोत्फुल्लसंफुल्लाः॥ ४।२।८० ॥ क्षीबृद्ध उत्पूर्वो लाघृड केवलः परिपूर्वश्च कुशच् एभ्यः परस्य क्ततकारस्य लोप इडभावश्च निपा। त्यते । क्षीवः । उल्लाघः । कशः । परिकृशः। त्रिफला इत्यस्मात्केवलादुत्संपूर्वाच क्तस्य लादेशो भावारम्भविवक्षायामि-18/ दभावश्च निपात्यते । फुल्लः । उत्फुल्लः । संफुल्कः । केचित्तु क्तवतावपीदमिच्छन्ति । तदर्थे तक्तवत्वोस्तशब्दावधि M निपातनम् । १ निपातनम् । अत एव बहुवचनम् । अनुपसर्गा इति किम् । पक्षीवितः । निपातनस्येष्टविषयत्वात्फल निष्पत्ताचित्य H AMITTENTITY स्य फलित इत्येव ॥ भित्तं शकलम् ॥ ४ । २।८१॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते शकलपर्यायश्चेत । भित्तं शकळम् । भिन्नमन्यत् ।। वित्तं धनप्रतीतम् ॥ ४॥ २१८२॥ विद्यते लभ्यते इति वित्तम् धनम् । विद्यते उप Page #156 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥८ ॥ लभ्यतेऽसौ वित्तः प्रतीतः । अन्यत्र विन्नः । वेत्तेस्तु विदितम् ॥ आदितः॥४।४।७१॥क्तयोरादिरिड् न । | ति चोपान्त्वेस्युत्वम् । प्रफुल्तः । आदितां धातूनां भावरम्भविवक्षायां वेट्त्वादन्यत्र वेटोऽपतः इति नित्यमिट्पतिषेधे IXI प्रक्रिया प्राप्ते योगविभागो यदुपाधैविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् । तेन विदक माने, विदितः ॥क्तयोरनु- IR पसर्गस्य ।।४।१।९२ ॥ पाप्यः पीः । पीनम् । पीनवन्मुखम् । अनुपसर्गस्येति किम् ? । प्रप्यानो मेघः ॥ आहोऽन्धूधसोः ॥ ४।१।९३ ॥ प्यायः क्तयोः परत: पी। आपीनोऽन्धुः । आपीनमूधः। अन्यत्र आप्यानश्चन्द्रः । आङ एवेति नियमाव । पाप्यानम्धः ॥ स्फायः स्फीर्वा ॥४१।९४ क्तयोः । स्फीतः । स्फातः । स्फीतवान् । स्फातवान् ॥ प्रसमः स्त्यः स्ती ।। ४।१।१५ ॥ प्रसंस्तीतः। प्रसंस्तीतवान् । प्रसम इति किम् ? । संप्रस्त्यानः ॥ प्रात्तश्च मो वा ॥४।१।९६ ॥ स्त्यः क्तयोः स्तीः। प्रस्तीमः । प्रस्तीतः । इयः शीवमूतिस्पर्श नश्चास्पर्शे ।। ४।१।९७ ॥ मूर्तिः काठिन्यम् । द्रवमूर्तिस्पार्थस्य श्यः क्तयोः शीः तद्योगे च क्तयोस्तोऽस्पर्श विषये नश्च । शीनम् । शीनवद् घृतम् । शीतं वर्तते । शीतो वायुः॥प्रतेः॥४।१। ९८ ॥ इयः क्तयोः परतः शीः क्तयोस्तस्य नश्च । प्रतिशीनः । प्रतिशीनवान् ॥ वाऽभ्यवाभ्याम् ॥ ४।१।९९॥ यः क्तयोः शीस्तधोगे क्तयोस्तस्य नश्चास्पर्शे । अभिशीनः। अभिशीनवाम् । अभिश्यानः। अभिश्यानवान् । अवशीन:। अवशीनवान् । अवश्यानः अवश्यामवान् । पर्श तु,अभिशीतो वायुः। अभ्यवाभ्यामिति किम् ?। संध्यानः । श्रः शतं हविःक्षीरे ॥४॥२॥१०॥ श्रातेः श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः शृतं क्षीरं स्वयमेव । अन्यत्र श्राणा यवागूः ॥ अपेः ॥८॥ प्रयोक्ौक्यै ॥ १।१०१॥ श्रातः श्रायतेर्वा ण्यन्तस्य प्रयोक्ौक्ये क्ते हविःक्षीरयोः निपात्यते । नृतं हविः क्षीरं चार चैत्रेण । अन्यत्र श्रपिता यवागः प्रयोक्त्रैक्य इत्येव । अपितं हविश्चैत्रेण मैत्रेण । लङ्गिकम्प्योरुपतापाङ्गविकृत्योः॥ Page #157 -------------------------------------------------------------------------- ________________ 50 ॥ ४।२।४७ ॥ उपान्त्यनः क्ङिति लुक् । विलिगितः। विकपितः। उपतापाङ्गविकृत्योरिति किम् ? । विलङ्गिनः। विकम्पितः ॥ उति शवहद्भः क्तौ भावारम्भे ४।३।२६ ॥ उपान्त्ये सति सेटौ वा किद्वत् । कुचितम् । कोचितमनेन । प्रकुचिनः । प्रकोचितः। रुदितम २ | प्ररुदितः ॥ न डीशोपधृषिक्ष्विदिस्विदिमिदः ॥४।। ३ । २७ ॥ सेटौ तक्तवतू किछत् । डयितः । डयितवान् । यिनः । शयितवान् ॥ पूक्लिशिभ्यो नवा ॥ ४। ४॥ ४५ ॥ तक्तवतुक्यामादिरिट् । पवितः । पूतः । क्लिशितः । क्लिष्टः । प्रधर्षितः। प्रक्ष्वेदितः। प्रस्वेदितः । प्रमेदितः । सेटावित्येव । डीनः । डीनवान् ॥ मृषः क्षान्तौ॥४।३।२८ ॥ सेटौ तक्तवतू न किछत् । मर्षितः । मर्षितवान् । क्षान्ताविति किम् ? । अपमृषितं वाक्यमाह । सासूयमित्यर्थः सेटक्तयोः॥४।३। ८४॥णेलुक् । कारितः।कारितवान् । प्रादागस्त्त आरम्भे ते ॥ ४ ॥ ४॥ ७॥ वा । प्रत्तम् । प्रदत्तम् । प्रादिति किम् ? परीत्तम् ॥18 निविस्वन्ववात् ॥४।४।८॥ दागः क्ते तो वा । नीत्तम् । निदत्तम् । वीत्तम २ । मूत्तम् २। अनुत्तम् । अवत्तम् २॥ स्वरादुपसर्गादस्ति कित्यधः॥ ४।४।९॥ तो नित्यम् । प्रत्तः । परीत्रिमम् । उपसर्गादिति किम् १। दधि दत्तम् । स्वरात्किम् । निर्दत्तम् । दासंज्ञकस्येतिक्रिम् । प्रदाता व्रीहयः । तीति किम् ? । प्रदायः । अध इति 15 किमा निधीतः। दत ॥४।४।१०॥ अधो दासंज्ञकस्य तादौ किति । दत्तः। अध इत्येव । धीतनदोसोमास्थ : १॥ तादौ किति । दितः। सितः । मितः। स्थितः ॥ छाशोर्वा ॥ ४॥ ४ ॥ १२ ॥ तादौ कितीः । अवपिछतः । अवच्छातः । निशितः । निशातः ॥ शो व्रते ॥ ४ । ३ । १३॥ श्यतेः क्ते व्रतविषये प्रयोगे नित्यमिः संशितं व्रतम् । संशितः साधुः ॥ धागः ॥ ४ । ४ । १५ ॥ तादौ किति हिः। विहितः।। यपि चादोजग्ध ॥ ४॥ १६॥ तादौ किति । जग्धः ॥क्तयोः॥४।४।४०॥ निष्कुषः परायोरादिरिद । निष्कुषितः । निष्कषि 515515 Page #158 -------------------------------------------------------------------------- ________________ य तवान् ॥ क्षुधवसस्तेषाम् ॥४।४।४३ ॥ तक्तवतुत्तवामादिरिद । क्षुधितः। उषितः ॥ लुभ्यञ्चेविमोहाचे ॥ ४।४। ४४ ॥ यथासंख्य तक्तवतुत्वामादिरिद । विलुभितः। अश्चितः । विमोहाच इति किम् ?| लुब्धो जाल्मः। कृदन्तउदक्तं जलम् ॥ संनिवेरर्दः॥४।४। ६३ ।। क्तयोरादिग्इि न । समर्ण: । न्यणः । व्यणः । संनिवेरिति किम ? II भाक्रया अदितः ॥ अविरोऽभेः ॥ ४।४।६४ ॥ अभ्यणः। अन्यत्र । अभ्यर्दितो दीनः शीतेन । वर्तवत्त ग्रन्थे । ४ । ४४।६५॥ वृतेर्ण्यन्तात् ते ग्रन्थविषये वृत्तं निपात्यते । वृत्तो गुणश्छात्रेण । अन्यत्र वर्तितं कुङ्कमम ॥ धृषशसः प्रगल्भे ॥ ४ ॥ ४ । ६६ ।। आभ्यां परयोः क्तयोः प्रगल्म एवार्थे आदिरिड्न । धृष्टः। विशस्तः । प्रगल्भ इति किम् ? । धर्षितः। विशसितः ॥ कपः कृच्छ्रगहने ॥४।४।६७ । क्तयोरादिरिइ न । कष्टं दुःखम् । | कष्टं वनम् । दुरवगाहमित्यर्थः । अन्यत्र कषितं स्वर्णम् ॥ घुषेरविशब्दे ॥४।४।६८॥ क्तयोरादिरिडू न । घुष्टा रज्जुः । अन्यत्र अवघुषितं वाक्यम् ॥ बलिस्थूले दृढः ॥ ४।४। ६९ ॥ दृहेहेहेर्वा तान्नस्य निपात्यते । दृढः । अन्यत्र दृहितम् । इंहितम ॥ क्षुब्धविरिन्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृद्ध मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशप्रभौ ॥ ४॥४॥ ७० ॥ निपान्यते । क्षुब्धः समुद्रः। क्षुब्धं वल्लवैः । विरिब्धः स्वरः । सिंभः सौत्रः । रेभे; इत्वं निपातनात् । स्वान्तं मनः । ध्वान्नं नमः । लग्नं सक्तम । मिलमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढं भृशम् । परिवृढः प्रभुः ॥ नवा भावारम्भे ॥४। ४ । ७२ ॥ आदितो धातोः क्तयोरादि ग्ड् न । मिन्नम् । मेदितम । प्रमिकः । प्रमेदितः ॥ शकः कर्मणि ॥ ४।४ । ७३ ॥ क्तयोरा ॥८ ॥ दिग्हि वा न । शक्तः शकितो वा घटः कत्तुम् णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ॥ ४४।७४ ॥ तान्तानां दमादीनामेते वा निपात्यन्ते । दान्तः । दमितः । शान्तः । शमितः । पूर्णः । पूरितः । दम्तः। दासितः । SA Sex Page #159 -------------------------------------------------------------------------- ________________ स्पष्टः । स्पाशित: । छन्नः । छादितः । ज्ञप्तः । ज्ञापितः ॥ इव सजपवमरुपत्वरसंधुषास्वनामः ॥ ४ । ४ । ७५ ॥ क्तयोरादिरिड् वा न । श्वस्तः । श्वसितः । विश्वस्तवान् २ | जप्तः २ । वान्तः २ । रुष्टः २ । तूर्णः २ । संघुष्टः २ । आस्वान्तः २ । अभ्यान्तः २ ।। हृषेः केशलोमविस्मयप्रतिघाते ॥ ४ । ४ । ७६ ।। क्तयोरादिरिइ वा । हृष्टा हृषिता वा केशाः । हृष्टं हृषितं लोमभिः । हृष्टो हृषितश्चैत्रः । हृष्टा हृषिता दन्ताः । केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते || अपचितः ॥ ४ । ४ । ७७ ॥ अपाध्यायः क्तान्तस्य इडभावश्चिश्च निपात्यते वा । अपचितः । अपचायितः ॥ तत्र वसुकानौ तद्वत् ॥ ५ । २ । २ ॥ परोक्षामात्रविषये धातोः परौ क्वसुकानौ तौ च परोक्षेव । तत्र क्वसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मनेपदत्वाद्भावकर्मणोरपि । शुश्रुवान् । पेचानः । बहुलाधिकारात् श्रुसदवसभ्यः कानो न भवति ॥ घसेकस्वरातः क्वसोः ॥ ४ । ४ । ८२ ॥ परोक्षाया आदिरिद्र । जक्षिवान् । आदिवान् । सेदिवान् । ऊषिवान् । पेचिवान् । ययिवान् । परोक्षाया इत्येव । विद्वान् । स्कट इत्यादिना सिद्धे एभ्य एव क्वसोदिरिट् इति नियमार्थ वचनम् ॥ गमहनविद्ल विशदृशोवा ॥ ४ । ४ । ८३ ॥ क्वसोरादिरिट् । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान्। दवान् ॥ वेयिवदनाश्वदनूचानम् ॥ ५ । २ । ३ ॥ भूते क्वसुकानान्तं कतरि निपात्यते । इणः क्ासुर्निपात्यते । ईयिवान् । समीयिवान् । नवोऽश्नातेः ववसुरिडभावश्च । अनाश्वान् । अनोर्वचेब्रे गादेशाद्वा कानः । अनूचानः । पक्षेऽद्यतन्यादिः । निपातनस्येष्टविषयत्वात्कर्तुरन्यत्र अनुक्तमित्याद्येव ॥ दाश्वत्सान्मीत् || ४ | १ | १५ || ते क्वाकृतद्वित्वादयो निपात्यन्ते । दाश्वान् । दाश्वांसौ । साह्रान् । मीहान् । शश्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ सदर्थाहातोः । यान् । शयानः । यास्यन् ॥ अतो म आने ॥ ४ । ४ । ११४ ॥ श्रविध्यमाणः ॥ पचमानः । अत इति Page #160 -------------------------------------------------------------------------- ________________ दन्त. हेमपभ ॥२॥ प्रक्रिया SASॐ किम् ? । शयानः ॥ आसीनः ॥ ४।४।११५॥ आस्तेः परस्यानस्यारीनिंपात्यते । आसीनः । उदासीनः । तो माझ्याकोशेषु।। ५।२।२१॥ मा पचन् वृषलो हास्यति । मा पचमानोऽसौ म कामः “मा जीवन् यः पराबझा-दुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥१॥" शत्रानशोरनुवृत्तावपि तौग्रहण मवधारणार्थम् । तेनात्र विषयेऽसरूपविधिनाऽप्यद्यतनी न भवतीत्यपि कश्चित ॥ वा वेत्तेः क्वसुः॥१२॥१२॥ ला सदर्थात् । तत्वं विद्वान । चिदन पूरुयजः शानः ॥५॥२॥ २३ ॥ सदर्थात् । पवमानः । यजमानः । आनशा योगे न षष्ठीसमासो न च यजेरफलवति कर्तरि सोऽस्तीति वचनम् ॥षयाशक्तिशीले ।। ५ ।२ । २४ ॥ गम्ये सदर्थाद्धातोः शानः । स्त्रियं गच्छमानाः । समश्नानाः। परान्निन्दमानाः ॥ धारीकोऽकृच्छ्रे तृश ।। ५ । २५॥ सत्यर्थे वर्तमानात् । धारयन्नाचाराङ्गम् । अधीयन् मपुष्पीयम् ॥ सुगद्विषाहः सत्रिशत्रुस्तुत्ये ॥ ॥ ६॥ सदर्थादतश् । सर्वे सुन्वन्तः। चौरं विषन् । पूजामहन् । एष्विति किम् ? । सुरां सुनोति ॥तृन् शीलध. मसाधुषु ॥ ५। २ । २७ ॥ मदर्थाद् धातोः । शीले, कर्ता कटम् । धर्मः कुलाद्याचारस्लत्र, वधूमूढा मुण्डयितारः | श्राविष्ठायनाः । साधौ, गन्ता खेलः । साधु गच्छनीत्यर्थः । बहुवचनं सभिक्षाशंसेरुरित्यादौ यथासंख्यपरिहारार्थम्।। भ्राज्यलंकगनिराकृग्भूसहिरुचिकृतिवृधिचरिप्रजनापनप इष्णुः ॥५।२।२८ । शीलादिसदर्थात् । भ्रा- IN जिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वतिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रज नष्णुः । अपत्रविष्णुः । भ्राजेर्नेछन्त्येके ॥ उदः पचिपतिपदिमदेः ॥५ ॥२९॥ शीलादिसदर्थादिष्णुः। उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः ॥ भूजेः ष्णुक ॥ ५। २ । ३०॥ शीलादिसदर्थात् । भूष्णुः। जिहणुः ॥ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥५।।३१ ॥ शीलादिसदर्थात् । स्थास्नुः । ग्लास्नुः । म्ला RECTORATE ॥२॥ Page #161 -------------------------------------------------------------------------- ________________ स्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः । म्लादिभ्यः केचिदेवेच्छन्ति ॥ त्रसिगृधिघृषिक्षिपः क्नुः ॥ ५ । २ । ३२॥ शीलादिसदर्थात् । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्णुः ॥ सन्भिक्षाशंसेरुः || ५ | २ । ३३ ।। शीलादिसदर्थात् । चिकीर्षुः । भिक्षुः । आशंसुः ॥ विन्द्विच्छू || ५ | २ । ३४ ॥ शीलादिसदर्थाभ्यां वेत्तीच्छतिभ्याम्मुर्यथासंख्यं नृपान्त्यच्छादेशौ च निपात्येते । विन्दुः । इच्छुः ॥ गृवन्देरारुः ॥ ५ । २ । ३५ ।। शीलादिसदर्थात् । विशरारुः । वन्दारुः ॥ दाधेशिसदसदो रुः || ५ | २|३६|| शीलादिसदर्थात् । दारुः । घारुः । सेरुः । शत्रु: सद्रुः। ग्रहणाद्दारूपमिह शृह्यते न संज्ञा || शीश्रडानिद्रातन्द्रादधिपतिगृहिस्पृहेरालुः। ५ । २ । ३७ ॥ शीलादिसदर्थात् । शयालुः । श्रद्धालुः । निद्रालुः । तन्द्रालुः । निपातनात्तदो दस्य नः। तन्द्रेति सौत्रो वा । दयालुः । पतिगृहिस्पृहयोऽदन्ताचौरादिकाः । पतयालुः । गृहयालुः । स्पृहयालुः । मृगयतेरपि कश्चित् । मृगयालुः ॥ ङौ सासहिबावहिश्याच लिपप || ५ | २ | ३८ ॥ श्रीलादिसदर्थानां सहिवहिचलिपतीनां यङन्ताना ङौ सति यथासंख्यंमेते निपात्यन्ते । अत एव वचनादिरपि । सासहिः । वावहिः । चाचलिः । पापतिः। निपातनान्न्यागमाभावः ॥ सस्रिचक्रिदधिजज्ञिनेमि || ५ | २ | ३९ ॥ एते शीलादिसदर्थाः कृतद्विर्वचना स्प्रित्ययान्ता निपात्यन्ते । सरावीत्येवं शीलः सत्रिः । चक्रिः । दधिः । जज्ञिः । नेमिः । एत्वद्वित्वाभावो निपातनात् ॥ शृकमगमहनवृषभूस्थ उकण् ॥ ४ । २ । ४० ॥ शीलादिसदर्थात् । शारुकः । कामुकः । आगामुकः । घातुकः । वषुकः । भावुकः । स्थायुकः ॥ लषपतपदः ॥ ५ । २ । ४१ ॥ शीलादिसदर्थादुकणू । अभिलाषुकः । उत्पातुकं ज्योतिः । उपपादुका देवाः । योगविभाग उत्तरार्थः ॥ भूषाको धार्थजुगृधिज्वलशुचश्चानः ॥ ५ । २ । ४२ ।। शीलादिसदर्थात् लपपतपादः । भूषणः कुलस्य । क्रोधनः । कोपनः । जवतिः सौत्रो वेगाख्ये संस्कारै वर्त्तते । जवनः। सरणः। गर्धनः। ज्वलनः । शोचनः। अभिलषणः । Page #162 -------------------------------------------------------------------------- ________________ SSSS हेमप्राम पतनः। अर्थस्य पदनः। पदेरिदित्वादत्तरेणैव सिद्धे सकर्मकार्य वचनम् | उत्तत्र सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम्। तन्मते शीलादिप्रत्ययेषु वासरूपविधेरप्रवृत्तिज्ञापनार्थम तेन चिकीर्षिता कटमित्यादि न भवति । कथं तर्हि कम्पना कम्मा ॥८३|| साना शाखेति । न ण्यादिसूत्रे दीपिग्रहणात्क्वचिद् वासरूपविधिप्रवृत्तेः।।चलशब्दार्थादकर्मकात।५।२।४३॥शीलादिसदों- 15 दन चलनः। कम्पनः। शब्दनः। रवणः। अकर्मकादिति किम् । पठिता विद्याम् ॥इडिन्तो व्यअनाघन्ताना.दा२।४४॥ शीलादिसदर्थादनः । स्पर्धनः । वर्तनः ।णेरतश्च विषय एव गोपे व्यञ्जनान्तत्वादिहापि । चितण् । चेतमः। जुगुप्सन: व्यसनाधन्तादिति किम् ? । एधिता। शयिता । अकर्मकादित्येव । वसिता वस्त्रम् ॥ न णित्यसूददीपदीक्षः ॥ ५ २॥ ४५ ॥ शीलादिसददिनः । भावयिता । क्ष्मायिता। मुदिता । दीपितादीक्षिता कथं मधुसूदन इति । नन्दादिषु पाठाद् भविष्यति ॥ द्रमक्रमो यङः॥५॥२॥ ४६ ॥ श्रीलादिसदर्थादनः । दन्द्रमणः । चक्रमणः । सकर्मकार्थ वचनम् य इति प्रतिषेधनिवृत्यर्थं च ॥ यजिजपिदंशिवदादकः ॥ ५ ॥२॥ ४७ ।। यङन्ताच्छीलादिसदात् । पायजूकः । जजपूकः । दन्दशकः । वावकः । अन्येभ्योपीति केचित् । दंदहकः ॥ जागुः ॥५॥२ । ४८ ॥ शीलादिसदर्थादकः । यङ इति निवृत्तम् । जागरूकः । शमका घिनण् ।। ५। २ । ४९ ।। शीलादिसदर्थात् । शमी । दमी । तमी । श्रमो । भ्रमी । क्षमी । प्रमादी । लमी । घबन्तान्मत्वर्थीयेन सिद्धे तन्वाधनाथै सूत्रम् ॥ युजभुजभजत्यजरअद्विषदुषहदुहाभ्याहनः ॥५।२।५० ॥ शीलादिसदर्थाद् घिनण। योगी। भोगी। भागी।। त्यागी अकट घिनोश्च रजेः रागी । द्वेषी । दोषी। द्रोही दोही अभ्याघाती ।अकर्मकादिरित्येव । गां दोग्धा आङ क्रीडमुषः।।५।२।२१॥आक्रोडी । आमोषी.। शीलार्थ प्रत्ययान्ताः मायेण रूढिपकारा यथादर्शनं प्रयुज्यन्ते तेनापसर्गान्तराधिक्ये न । एवमुत्तरत्रापि ।। प्राच यमयसः॥५।२५२माङः शीलादिसदाधिनणापयामी। अयामी। प्रयासी। ॐव ॥८ SSSSSS ॥ Page #163 -------------------------------------------------------------------------- ________________ आयासी ॥ मथलपः ॥५।२।५३ ॥ प्राच्छीलादिसदोद्घिनण | प्रमाथी । प्रलापी ॥ वेश्च द्रोः ॥५।। ५४ ॥ प्राच्छीलादिसदा द्घिनण। विद्रावी। प्रद्रावी ॥ विपरिमात्सत्तः ॥५॥२॥ ५५ ॥ शीलादिसदाद् घिनण् । विसारी । परिसारी । प्रसारी ॥ समापृचैपज्वरेः ॥ ५।२।५६ ॥ शीलादिसदाद्घिनण् । सम्यर्की । सञ्चारी । ण्यन्तादपि केचिदिच्छन्ति । संज्वरी ।। त्वरयतेरपि कश्चित् । संवरी ॥ संवेःसृजः ॥५।२। ५७ ॥शीलादिसदाधिनण । संसर्गा। विसर्गी ॥ संपरिष्यनुप्राबदः ॥ ५।२१५८॥ शीलादिसा घिनण् । संवादी। परिवादी । विवादी। अनुवादी । प्रवादी॥ विचकत्थसम्भूकषकसलसहनः॥५।२।५९ ॥ शीलादिसदर्थाघिनण् । विवेकी । विकत्थी । विस्रम्भी । विकाषी । विकासी । विलासी । विघाती। व्यपाभेलपः॥ ५।२।६० ॥शीलादिसदाधिन । विलापी । अपलापी । अभिलाषी ॥ संपावसात् ।। ५।२।६१॥ शीलादिसदादिघ नण् । संवासी । प्रवासी । शग्निर्देशादरतेन ॥ समत्यपाभिव्यभेश्चरः॥५।२ । ६२ ॥ शीलादिसदाधिनण् । तसंचारी । अतिचारी । अपचारी। अभिचारी । व्यभिचारी॥ समनुव्यवा द्वेधः ॥५।२।६३ ॥ शीलादिसदा-14 दुघिनण । संरोधी। अनुरोधी। विरोधी । अवरोधी ॥ वेदहः॥ ५।२।६४॥ शीलादिसदाधिनः । विदाही॥ परेविमुहश्च ॥५॥२६॥दहः शोलादिसदाधिनण । देवीति देवृधातोरण्यन्तस्य व्यन्तस्य च ग्रहणम् । परिदेवी। परिमोही । परिदाही ॥ क्षिपरटः॥५।२।६६ ॥ परेः शीलादिसदाद्घिनण् । परिक्षेपी । परिराटी ।। वादेश्च णकः ।।५।२ । ६७ ॥ शीलादिसर्थात्परेः क्षिपरटः । परिवादकः । वदेरपिकश्चिदिच्छति । परिक्षेपकः ।। परिराटकः । णकवचाविति सिद्धे पुनर्विधानमसरूपविधिना शीलादिप्रत्ययेष्वशीलादिकृत्पत्ययो नेति ज्ञापनार्थम् ।। निन्दहिंसक्लिशखादविनाशिव्याभापासूयानेकस्वरात् ॥ ५।२।६८ ॥ शीलादिसदर्याण्णकः । निन्दकः। Page #164 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया देशमा हिंसकः । क्लेशकः । खादकः । विनाशकः । व्याभाषकः । असुयकः । दरिद्रायकः। अनेकस्वरत्वादेव सिद्धेऽसूयग्रहण कण्ड्वादिनिवृत्यर्थम् । विनाशिग्रहणमन्यस्य ण्यन्तस्य निवृत्यर्थम् । अनेकस्वरान्नेच्छन्त्यन्ये । उपसर्गाद्देवृदेविक्रुशः ॥८४ १ २।६९॥ शीलादिसदर्याण्णकः । आदेवकः । परिदेवकः । आक्रोशकः । परिक्रोशकः । वृहभिक्षिलुण्टि जल्पिकुहाहाकः॥५।३।७० ॥ शीलादिसदर्थात् । बराकः । वराकी । भिक्षाकः । लुण्टाकः । जल्पाका । कु. हाकः ॥ प्रात्सूजोरिन् ।। ५।२।७१॥ शीलादिसदर्थात । प्रसवी । प्रजवी ।। जीणक्षिविधिपरिभूवमाभ्य. माव्यथः ॥ ५ । २ । ७२ ॥ शीलादिसादिन् । जयी । अत्ययी । आदरी । क्षयी । विश्रयी। परिभवी । वमी। अभ्यमी । अव्यथी ।। सृघस्यदो मरक्॥५॥२।७३ ॥ शीलादिसदात् । समरः । घस्मरः । अमरः ॥ भञ्जिभासिमिदो, घुरः ॥५।२।७४ ।। शीलादिसदर्यात् । भकुरं काष्ठम् । भामुरं वपुः । मेदुरः॥ वेत्तिच्छिदभिदः कित् ॥५।२।७५ ॥ शीलादिसदर्थाद् घुरः। विदुरः । छिदुरः । भिदुरः ॥भियो रुरुकलुकम् ॥५।२। ७६ ॥ शीलादिसदांकित् । भीरुः । भीरुकः। भीलुकः ॥ सृजीनशष्टुप् ॥५।२१७७॥ शीलादिसदर्था किन । मृत्वरः । मृत्वरी । जित्वरः । इस्वरः। नश्वरः ॥ गत्वरः ॥५।२। ७८ ॥ शीलादिसदों 8 द्रमा वरपु मश्च तो निपात्यते । गत्वरः । गत्वरी . म्यजसहिंसदीपकम्पकमनमोरः ॥ ५।२ । ७९॥ शीलादि सदर्थात्। स्मेरं मुखमा न जस्यति अजस्रम् श्रवणम्। हिंसा दीम। कम्म। कम्रा युवतिः। बहुलाधिकारकर्मण्यपि,फम्यते इति कम्रः॥ तृषिधृषिस्वपो नजिए॥५॥२८॥ शीलादिसदर्थात् । तृष्णक । तृष्णजी । धृष्णक् । स्वप्नक ॥ स्थेशभासपिसकसो वरः ॥५।२।८१॥ शीलादिसदर्थात् । स्थावर । ईश्वरः । कथमीश्वरीति । अश्नोरीचादेरिस्यौणादिके वरटि । भास्वरः । पेस्वरः । विकस्वरः ॥ यायावरः॥५।२।८२॥ यातेयन्ताच्छोलादिसदादरः। ॐॐ BREAKRA दू॥४॥ Page #165 -------------------------------------------------------------------------- ________________ यायावरः ॥ विद्युद्ददृज्जगज्जुहू वाक्प्राड्वीश्री दूसूज्वायनस्तूकर मूभ्राजादयः क्विपः ॥ ५। २ । ८३॥ एते शब्दाः freeन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत् । दृणातीति दत् । जगत् । जुहूः। एषु द्वित्वम् । दृणानिजुहोत्योर्हस्वत्वदीर्घत्वे च । वक्तीति वाक् । पृच्छतीति प्राह । प्राशौ । दधाति ध्यायति वा धीः श्रीः । शतद्रूः । भ्रूः । जूः। आतस्तूः। कटप्रूः परिव्राट् । एषु दीर्घत्वम् । दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः । बहुलाधिकारादशीलादावपि । धीः सुधीः । प्रधीः । भ्राजादि, विभ्राट् । भाः । भासौ । भुवः संज्ञायापव । भूः पृथ्वी । शंभूः शिवः । प्रतिभूः उत्तमर्णाधमेर्णयोरन्तरस्थः । शीळादिष्वसरूपविधिर्नास्तीति सामान्य लक्षण क्विपोऽप्राप्त्या पुनर्विधिः ॥ इति शोलादिमत्याः ॥ शंसंस्वयं विप्राद् भुवो डुः ॥ ५ । २ । ८४ ॥ सत्यर्थे । शं सुखं तत्र भवति । शम्भुः शंकरः । सम्भुर्जनिता । स्वयंभ्रुः । विभुः । प्रमुः ॥ पुव इत्रो दैवते ।। ५ । २ । ८५ ॥ सदर्थात् कर्तरि । पुनाति पवते वा पवित्रोऽर्हन् । करणेstयन्ये ॥ ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ।। सदर्थात् पुत्र इत्रः । पवित्रोऽयमृषिः । पवित्रो दर्भः। ऋषौ कर्तर्यपि केचित् || लूधूसुखनचरसहार्तेः ॥ ५ । २ । ८७ || सदर्थात् करणे इत्रः । लुनात्यनेन लवित्रम् । धुवित्रम् । सवित्रम् । निरनुबन्धत्वान्न धूगूसूङोर्ग्रहणं किन्तु धुवतिसुवत्योरेव । धूनोतेरपि कश्चित् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ॥ नीदांशस्युयुजस्तु तुदसिसिचमिहपत पानहरू || ५ | २|८७ || सदर्थात् करणे । नेत्रम् । दात्रम् । वर्जनान्नेट् । शस्त्रम् । योत्रम् | योक्त्रम् | स्तोत्रम् | तोत्रम् | क्षेत्रम् । सेक्त्रम् । मेढ्रम् | पत्त्रम् । पात्रम् । नङ्गीः ॥ हलक्रोष्टास्ये पुवः || ५ | २ । ८८ ॥ सदर्थात् करणे त्र । पोत्रम् । हलस्य सूकरस्य च मुखम् ॥ दंशेत्रः ॥ ६ । २ । ९० ॥ सदर्थात् करणे । दंष्ट्रा ॥ धात्री ॥ ५ । २ । ९१ ॥ गो वा कर्मणि । धात्री स्तनदायि Page #166 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥८५॥ न्यामलकी च ॥ ज्ञानेच्छार्चार्थमच्छील्यादिभ्यः क्तः ॥ ५ । २ । ९२ ॥ सत्यर्थे । राज्ञां ज्ञातो बुद्ध इष्टो मतो|तिः पूजितः । नीत्, त्रिमिदा, मिन्नः । क्ष्विण्णः । शील्यादि, शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो । रुष्टो । रुषितः । आशितः | १| कान्तोऽभिव्याहृतो हृष्टस्तृप्तः सृप्तः स्थितो भृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ |२| संन्धारब्धदयिता दिग्धः स्निग्धोऽवतीर्णकः । आरूढो मृढ आयस्तः क्षुधितक्लान्तव्रीडिताः । ३ । मत्तञ्चैव तथा क्रुद्धः श्लिष्टः सुहित इत्यपि । लिप्तदृप्तौ च विज्ञेयौ सति लग्नादयस्तथा । ४ । बहुलाfare भूतेऽपि क्तो भवति । तथा च तृतीयासमासोपि सिद्ध:' अद्द्भ्यस्त्रिभुवनर |जपूजितेभ्यः इति ' वर्तमानक्ते तु षष्ठ । कान्तो हरिचन्द्र इव प्रजानामिति । अन्ये तु ज्ञानाद्यर्थेभ्यः तक्रकौण्डिन्यन्यायेन भूते तस्य वर्तमानक्तेन बाधात् त्वया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते ॥ इति श्री तपोगच्छाचार्य विजयदेवसूरि विजयसिंह रिपहपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिच न्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्य भट्टारकश्रीविजयने मिसूरिविरचितायां षृहद्धेमप्रभायां पूर्वकृदन्तप्रक्रिया || ॥ अथोणादयः ॥ उणादयः ।। ५ । २ । ९३ ।। सत्यर्थे वर्तमानाद्धातोर्बहुलम् ॥ भीमादयोऽपादाने ॥ ५ । १ । १४ ।। विभेत्यस्मादिति भोमः । एवं भीष्मः । भयानकः ॥ संप्रदानाच्चान्यत्रोणादयः ॥ ५ । १ । १५ ।। अपादानात् । करोतीति कारुः । वायुः । पायुः । बहुलवचनात् प्रायः संज्ञाशब्दाः केचिश्वसंज्ञाशब्दा इत्यनुक्ता अपि प्रत्यया भवन्ति । कदम्स प्रक्रिया ॥८५॥ Page #167 -------------------------------------------------------------------------- ________________ ऋफिङः । ऋफिड्डः । क्वचिद् भूतेऽपि । भसितं तदिति भस्म । कषितौऽसौ कषिः । ऋचन्ति तयेति ऋ । उक्तं च- संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्थ्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥ १ ॥ तथा बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेव तदूयं नैगमरूढिभवं हि सुसाधु ॥ २ ॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च ताकम । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ ३ ॥ ॥ अथणादिविवृतिः ॥ कृवापाजिस्वदिसाध्यशौ दृस्नास निजानिरहीपभ्य उण् ॥ १ ॥ सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुणू प्रत्ययः । करोति करति कृणोति वा कारुः कारी नापितादिः इन्द्र । वायुः नभस्वान् । पायुः अपानमुपस्थश्च । जायुः औषधं पित्तं वा । स्वयते इदमनेन वा स्वादुः रुच्यः । स्वदनं वा स्वादुः । उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा साधनोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः संयतः । उभयलोकफलं वा साधयति साधुः धर्मशीलः । अश्नुते तेजसा सबै केदारं वा इत्याशुः सूर्यो व्रीहिव । अशनं वा आशु क्षिमम । अश्नुते इति वा आशुः शीघ्रगामी शीघ्रकारी च । दरति दृणाति दीर्थते वा दारु काष्ठं भव्यं च । स्नायुः अस्थिनहनम् । सानु पर्वतैकदेशः । जानु ऊरुजङ्घा संधिमण्डलम् । जानीत्याकार निर्देशात् 'न जनवधः' इति प्रतिषिद्धापि वृद्धिर्भवि । राहुः सैंहिकेयः । एत्यायुः पुरुषः शकटम् औषधम् जीवनम् पुरूरवः पुत्रो वा । जरायुः गर्भवेनम् जलमलम् वा । जटायुः पक्षी । धनायुः देशः । रसायुः भ्रमरः ॥ अः ॥ २ ॥ सर्वस्माडातोर्यथाप्रयोगमकारः प्रत्ययो भवति । भवः । तरः । वरः । प्लवः । शयः । शरः । परः । करः । स्तवः । चरः । वदः ॥ म्लेच्छोडेर्हस्वश्व वा ॥ ३ ॥ मिलच्छः मूकः । म्लेच्छः कुमनुष्यजातिः । इड: ईडो देवताविशेषौ मेदिनी च । नमः क्रमिगमिशमि Page #168 -------------------------------------------------------------------------- ________________ S हेमप्रभा ॥८६॥ खन्याकमिभ्यो डित् ॥ ४॥ न क्रामति नक्रः जलचरो ग्राहः । नगः वृक्षः पर्वतश्च । नशः यक्षः । नखः करजः । नास्य खमस्तीति वा नख इत्यपि । नाकः स्वर्गः नात्राकमस्तीति नाक इत्यपि ॥ तुदादिविषिगुहिभ्यः कित् ॥६॥ प्रक्रिया तुदः । नुदः । क्षिपः । मुर । बुधः । सुरत ऐश्वर्यदीप्त्योः । तुदादिन धातगणः किं तर्हि भिन्न इति । तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः । शिवः । तुदादीनां यथासंभवं कारकविधिः। विष्लंकी व्याप्तौ । वेवेष्टि विषम् प्राणहरं द्रव्यम् । गुहौर संवरणे । गृहति गुहः स्कन्दः । गुहा पर्वतैकदेशः ॥ विन्देनलुक् च ॥ ६॥ विदः गोत्रकृद् वृक्षजातिश्च ॥ कृगो द्वे च । ७॥ चक्रं रथाङ्गमायुधं च ॥ कनिगदिमनेः सरूपे ॥ ८॥ किदिति निवृत्तम् । कनति दीप्यते कन्कनः कान्तः । गदति अव्यक्तं वदति, गद्यतेऽव्यक्तं कथ्यते वा गद्दोऽव्यक्तवाक, गद्गदमव्यक्तं वचनम् । मन्मनः अविस्पष्टवाक | सरूपग्रहणं 'व्यानस्यानादेलक्' इत्यादिकार्यनिवृत्यर्थम् ॥ ऋतष्टित् ॥९॥ ऋकारान्ताद्धातीरकारः प्रत्ययो भवति स च बहुलं टित् धातोश्च सरूपे द्वे रूपे भवतः । दीयते भिद्यतेऽनेन श्रोत्रमिति दर्दरः वाद्यविशेषः पर्वतश्च । ददरी सस्यलुण्टिः । कर्करः क्षुद्राश्मा । करी गलन्तिका वर्वरः म्लेच्छजातिः । वर्नरी केशविशेषः । भर्भरः छयवान् । भभरी श्रीः । जर्जरः अदृढः । जजरी स्त्री । झझरः वाद्यविशेषः । झझरी झल्लरिका । गर्गरः राजर्षिः । गगरी महाकुम्भः। मर्मरः शुष्कपत्रपकरः । तदाऽन्योऽपि क्षोदासहिष्णुनवश्च । ममरायां दूर्वायामित्यत्र टित्त्वेऽपि डीन भवति बहुलाधिकारात । तत एव च ऋकारान्तादपि । घर्घरः सदोषाव्यक्तवाक् । घर्घरी किंक-8 णिका ॥ किच्च ॥ १० ॥ मुमुरः ज्वलदङ्गारचूर्णम् । पुपुरः फेनः । तितिरः संक्रमः । भुर्भुरः संचयः । शिशिरः पुनः ॥८६॥ ॥ पलिभ्यां टित पिप् च पूर्वस्य ॥ ११ ।। पृणाति छायया पिप्परी वृक्षजानिः । पलत्यातरं पिप्पली औषध-17 जातिः ॥ ऋमिमाथिभ्यां चन्मनो च ॥ १२ ॥ कामति मुखमनेनास्मिन्वा चक्रमः । मथति चित्तं रागिणां 31 Page #169 -------------------------------------------------------------------------- ________________ मन्मथः कामः ॥१२॥ गमेर्जम् च वा ॥१॥ गच्छति पादविवरणं करोति जङ्गमः च । गच्छत्यमाध्यस्थ्यं गङ्गमः चपलः ॥ अदुपान्त्यऋभ्यामश्वान्तः॥ १४ ॥ शलशलः । सलसलः । इलहलः । कलकलः । मलमलः । घटना । वदवदः । पदपदः। करकरः । मरमरः । दरदरः । सरसरः । वरवरः । अनुकरणशब्दा एते ॥ मषिमसेवा ॥ १५ ॥ मप हिंसायां । मषमषः । मष्मषः । मसैच परिमाणे । मसमसः । मम्मसः ॥१५|| हसफलिकराच ॥१६॥ हर हरणे । हरति नयति पाण्यस्खलन् लक्ष्यम् हराहरः योग्याचार्यः । सं गतौ । धावति वायुना नीयमानः समन्तात् मरासरः । सारङ्गः । फलनिष्पत्तौ । फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलमरण्यम् । कप हिसायाम् । कषति विदारयति कपाकपः कृमिजातिः ॥ इदुदुपान्त्याभ्यां किदिदतौ च ॥ १७ ॥ किलत् श्वैत्यक्रीडनयोः । किलिकिलः । हिलत् हावकरणे । हिलिहिलः । शिलत् उञ्छे । शिलिशिलः । छुरत छेदने । छुरुच्छुरः । मुरत् संवेष्टने । मुरुमुरः। घुरत भीमाशब्दयोः। घुरघुरः । पुरत अग्रगमने । पुरुपुरः । पुरख । ऐश्चयदीप्त्योः । सुरुसुरः । कुरत् | शब्दे । कुरुकुरः । चुरण स्तेये । चुरुचुरः । हुल हिंसासंवरणयोश्च । हुलहुलः । गुजत शब्दे । गुजुगुजः । गुडत् रक्षायाम् । गुडुगुडः । कुटत् कौटिल्ये । कुटुकुटः । पुटत् संश्लेषणे । पुटुपुटः । कुणन शब्दोपकरणयोः । कुणुकुणः । मुणत् पतिज्ञाने । मुणुमुणः । अनुकरणशब्दा एते ॥ जजलतितलकाकोलीसरीसृपादयः ॥ १८॥ एते अप्रत्ययान्ता निपात्यन्ते । जलं घात्ये । अस्य द्वित्वे पूर्वस्य भावः। जजलः। यस्य जाजलिः पुत्रः। तिला स्नेहने । अस्य दित्वे पूर्वस्य च तिभावे धातोरिकारस्याकारे विवलः । कुल बन्धुसंस्त्यानयोः । अस्य द्वित्वे पूर्वर च काभावे कालोली क्षीरकाकोलीति च वल्लीजातिः । सप्लं गतौ । अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीपावे सरीसृपः उरगजातिः । आदिग्रहणाद्यथादर्शनमन्येऽपि॥१८॥ बहुलं गुणी चादेः ॥१९॥ धातोः किदः प्रत्य । Page #170 -------------------------------------------------------------------------- ________________ मकल दा यो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चेकारोकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केकिकिल: कैलिहेमप्रभात किलश्च हसनशीलः । हिलत् हावकरणे । हेलिहिल: हैलिहिलश्च विलसनशीलः । शेलिशिल: शैलिशिल: । शुभि दीप्तौ उणादयः । शोभते पुनः पुनरिति शोभुशुभः । शौभुशुभः । णुदंव प्रेरणे । नुदति पुन: पुनरिति नोदुनुदः। नौदुनुदः । गुडत् । ॥८७॥ रक्षायाम् । गुडति भ्राम्यति पुनः पुनरिति गोलगुलः । गौलुगुलः । बुलण निमज्जने । बोलयति पुनःपुनरिति बोलु- 14 बुलः । बौबुलः । तत्तडात्वर्थास्तच्छीला अनुवादविशेषा वैते ॥१९॥णेलप्॥२०॥धातोरप्रत्ययसन्नियोगे बहुलं गेलुप् भवति । वज्र धारयतीति वज्रधर इन्द्रः । एवं चक्रधरः विष्णुः । भूधरः अदिः । जलधरः मेघः । बाहुलकात्मत्ययान्तरेऽपि । देवयतीति दिव द्यौः व्योम स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः । एवं पण शोषयतीति पर्णशुट ।४ “वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे । ततः पर्णरुहः पश्चात्ततो देवः प्रवर्षति" ॥ १ ॥ तथा महतः कारयांचक्रुराकन्दानिति प्राप्ते महतश्चराक्रन्दानिति भवति । महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । घोषयांचरित्यर्थः ॥ भीण्शलिवलिकल्यतिमच्यचिमृजिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः ॥ २१ ॥ विभीक भये । विभेति दुन्दुभात्परस्माच मेकः मण्डकः कातरश्च । विमेति वायोर्भको मेघः । इणक गती। एत्यद्वितीय एकः असहायः संख्या प्रधानमसपानमन्यश्च । पलफलशल गतौ। शलन्त्यात्मरक्षणाय समिति शल्कः शरणम | शलति त्यक्तं ४ बहिरित शल्कं गृहीतरसं शकलम् । शल्कः काष्ठत्वक् मलिनं च काष्ठम् मुद्गरः करणं च । वलि संवरणे । वल्कः दशनः वासः त्वक् च । कलि शब्दसंख्यानयोः। कल्कः कषायः दम्भः पिपिण्डश्च । अत सातत्यगमने । अत्कः । आत्मा वायुः व्याधित: चन्द्रः उत्पातश्च । मर्च सौत्रो धातुः पाप्ती । मकः देवदारुः वायुः दानवः मनः पन्नगः विनकारी च । 'चजः कगम् ' इति कत्वम । अर्च पूजायाम् । अकः सूर्यः पुष्पजातिः का(झा)टजातिश्च । मृजौक् शुद्धौ ॥८७॥ Page #171 -------------------------------------------------------------------------- ________________ :15 । माकः वायुः । कुंक शब्दे । कोकश्चक्रवाकः । तुक हिमावृत्तिपूरणेषु । तोकमपत्यम् । ष्टुंगक स्तुतौ । स्तोकमल्पम् । डांग्क दाने । दाकः यजमानः यज्ञश्च । दुधांगक धारणे च । धाक: ओदनः अनद्वान् अम्भः स्तम्भश्व । रांक दाने । राकः दाता अर्थः सूर्यश्च ।राका पौर्णमासी कुमारः रजस्वला च । त्रैछ पालने । त्राकः धर्मः शरणस्थानीयश्च । के शब्द । काकः वायसः। पां पाने, पांच रक्षणे वा । पाकः बाल: असुरः पर्वतश्च । ओहांक त्यागे । निहाकः निःस्नेहः निर्मोकश्च । निहाका गोधा । शुं गतौ । न शवतीति अशोकः ॥ विचिपुषिमुषिशुष्यविस्वृशुसुभूधूमूनीवीभ्यः कित् ॥ २२ ॥ विचंपी पृथग्भावे । विक्कः करिपोतः । पुषच पुष्टौ । पुष्कः निशाकरः । मुषश् स्तेये । मुष्का चौरः मांसलो वा । मुष्कौ वृषणौ । शुर्पन शोषणे । शुष्कमपगतरसम् । अव रक्षणादिषु । ऊकः कुन्दुमः । सं गतौ । सूकः वायुः बाणः मृगालः बकः निरयश्च । सका आयुधविशेषः । वृगट वरणे वृश संभवतौ पा । वृकः मृगजातिः आदि-18 त्यः धूर्तः जाठरश्चाग्निः । शुगतौ । शुकः कीरः ऋषिश्च । धुंगट अभिषवे । सुकः निरामयः । भू सत्तायाम् । भूक कालः छिद्रं च । धूव विधूनने धृपद कम्पने धूगा कम्पने वा । धुका वायुः व्याधिश्च । धृका पताका । मूङ बन्धने । मूकः अवाक् । णींग मापणे । नोका खगः ज्ञाता च । नीका उदकहारिका ज्ञातिश्च । वींक प्रजनादिषु । वीक वायुः व्याधिः नाशः अर्थः मनः वसन्तश्च । वीका पक्षिजातिः नेत्रमलं च ॥ कृगो वा ॥२॥डु कुंग करणे । कर्कः अग्निः सारङ्गः दर्भः श्वेताश्वश्च कुकः शिरोग्रीवम् ॥ घुयुहिपितुशोर्दीर्घश्च ॥ २४ । घुङ् शब्दे । घूकः कौशिकः। युमिश्रणे । यूका क्षुद्रजन्तुः स्वेदजः । हिंद गतिवृद्ध्योः । हीका पक्षी । पित गतौ। पीक उपस्थो जलाश्रयश्च । तुक वृत्त्यादिषु । तूकः उपस्थः पर्वतय । शुं गतौ । शूकः किंगारुः अभिषः शोकश्च । शूका हल्लेखः॥हियो रश्च 8 लो वा ॥ २५॥ हियः किन का प्रत्ययो भवति रेफस्य च लकारो वा भवति । होकः डीकः लज्जापरः नकुलश्च । SMSRUSHISUCHSt Page #172 -------------------------------------------------------------------------- ________________ हेमप्रभा &ा ॥८८॥ भक SSCUSSIAS हीको लिङ्ग्यपि ॥ निष्कतुरुष्कोदलकशुल्कश्वफल्ककिझल्कोल्कावृक्कच्छेककेकायस्कादयः ॥२६॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेर्डिच्च । निष्कः सुवर्णादिः। तूरैचि त्वरायाम् । अस्य इस्व उपश्चान्तः । उणादयः तुरुष्कः वृक्षः म्लेच्छश्च । उदः परादतः । उदः क्रियाफलम् । अली भूषणादौ । अस्मादर चान्तः । अलर्कः उन्मन्तो 5 मदालसात्मजश्च । पलफलशल गतौ इत्यस्योपान्त्योत्वं च शुल्क रक्षानिर्वेशः । शुनः परात्फालेहस्वश्च । श्वफल्क: अन्धकविशेषः । किम: परात् जुषो रस्य लश्च । किअल्कः पुष्परेणुः । ज्वलेरुलादेशश्च उले सौत्रस्य वा उल्का औत्पातिक ज्योतिः अग्निज्वाला च । वृजैकि वर्जने । अगुणत्वं च । वृक्क मुष्कः । छचनिकायन्योरेत्वं च । छेकः मनीषी । केका मयूरवाक । यमर्मस्य सायस्कः आदिग्रहणात ढक्कास्पृक्कादयोऽपि दृकृनृमशधवृमृस्तुकुक्षुलड्डिाचरिचटिकटिकण्टिचणिषिकलिवमितम्पविदेविवन्धिकनिजनिमशिक्षारिकृरिवृतिवल्लिमल्लिसल्लयलिभ्योऽकः ॥ २७ ॥ दृश विदारणे । दरका भोरुः । कृत विक्षेपे । करकः जलभाजनम् कमण्डलुश्च । करका वर्षपाषाणः। नृश नये । नरकः निरयः । सं गतौ सरका मद्यविशेषः कंपधाजनविशेषश्च । परका मधुपानवारः । टुडु ,ग्रह पापणे च । भरकः गोण्यादिः । धुंछ अवध्वंसने । घरकः सुवर्गोन्माननियुक्तः । यद वरणे । वरकः । वधूनातिमहायः वाजसनेयभेदश्च । मृत पाणत्यागे । मरकः । जनोपद्रवः । ष्टुंएक स्तुनौ। सबकः पुष्पगुच्छः । कुक शब्द । कवकमभक्ष्यद्रव्य. विशेषः । टुक्षुक शब्दे । क्षवकः राजमर्षपः । लघुङ् गौ। लङ्घकः रङ्गोपजीवी । चर भक्षणे च । चरकः मुनि: चटण भेदे । चटक पक्षी । कटे वर्षावरणयोः। कटक: वलयः। कटु गौ । कण्टकः तरुरोप । चणशब्दे । चणकः । मनिः धान्यविशेषश्च । चपी भक्षणे । चषका पानभाजनम् । फलनिष्पत्तौ । फलक खेटकम् । टु वमू उद्गिरणे । वमकः कर्मकरः । तमूच काङ्क्षायाम । तमकः व्याधिः क्रोधश्च । अव रक्षणादौ । अवका औवलप । देवृष् देवने । देवका ॥८८॥ Page #173 -------------------------------------------------------------------------- ________________ BHISHES अप्सराः । देविका नदी । बन्धंशु बन्धने । बन्धकः चारकपालः कनै दीप्त्यादीषु । कनकं सुवर्णम् । जनैचि प्रादु- ID भर्भावे । जनकः सीतापिता । मश रोषे च । मशकः क्षुद्रजन्तुः । क्षर संचलने ण्यन्तः । क्षारकं बालमुकुलम् । कुरत् शब्दे । कोरकं प्रौढमुकुलम् । वृतूङ् वर्तने । वर्तका वर्तिका वा शकुनिः । वल्लि संवरणे । वल्लकी वीणा । मल्लि धारणे मल्लकः शरावः मल्लिका पुष्पजाति: दीपाधारश्च । सल्लः सौत्रः। सल्लकी वृक्षः । सत्कृत्य लक्यते स्वाद्यते गजैरस वा मल्लकी । अली भूषणादिषु । अळक: केशविन्यासः । अलका पुरी ॥को रुरुष्टिरण्टिभ्यः ॥२८ ॥ कुशब्दात् परेभ्य एभ्योऽक: प्रत्ययो भवति । रुक् शब्दे । कुरुबकः वृक्षः । रुटु स्तेये । कुरुण्टको वर्णगुच्छः । रण्टिः प्रा. ४. णहारणे सौत्रः। कुरण्टकः स एव ॥ ध्रुधून्दिरूचितिलिपुलिकुलिक्षिपिक्षुपिक्षुपिक्षुभिलिखिभ्यः कित् ॥ २९ ॥ धुं स्थैर्ये च । ध्रुवकः स्थिरः । ध्रवका आवपनविशेषः । धूत विधृनने । धुवकं धूननम् । धुवक: प्रधान । स्त्री धुवका आवपनविशेषः । उन्दैप क्लेदने । उदकं जलम् । रुचि अभिप्रीत्यां च । रुचक: आभरणविशेषः । तिलत् ६ स्नेहने । तिलक विशेषकः वृक्षश्च । पुलत समुच्छाये, पुल महत्वे वा । पुलकः रोमाञ्चः । कुल बन्धुसंस्त्यानयोः । कुलक, संयुक्तम् । क्षिपीत् प्रेरणे। क्षिपकः वायुः । क्षिपका आयुधम् । क्षुपः सौत्रो इस्वीभावे । क्षुपकः गुल्मः । क्षु-17 भच संचलने । क्षुभकः पाश्चालकः । लिखत् अक्षरविन्यासे। लिखक: चित्रकरः ॥ छिदिभिदिपिटेर्वा ॥18 ३०॥ एभ्योऽका प्रन्ययो भवति स च किवा । छिपी दधीकरणे । छिदकः खड्गः क्षुरश्च । छेदकः परशुः । भिद्देपी विदारणे । भिदकं जलं पिशुनश्च । भेदकं वज्रम् । पिट शब्दे च । पिटक क्षुद्रस्फोटकः । पेटकं संघातः ॥ कृषेर्गुणवृडी च वा ॥३१ ॥ कृषेरकः प्रत्ययो भवति गुणवडी चास्य वा भवतः । कृषत् विलेखने । कर्षकः कृषक: परशुः। कर्षक: कृषक: कुटुम्बी ॥ नवः पुंसे ॥ ३२॥ नत्रः परात्पुसणू अभिमईने इत्यस्मात् किदकः प्रत्ययो भवति ASSAGESANSAR A RSACHIN Page #174 -------------------------------------------------------------------------- ________________ हेमप्रभाला । नपुंसकं तृतीयाप्रकृतिः। नखादित्वात नबत् न भवति ॥ कीचकपेचकमेनकार्भकधमकवधकलघकजहकरकैडकाइमकलमकक्षुल्लकवटकवकाढकादयः ॥ ३३ ॥ कीचकादयः शब्दा अपत्ययान्ता निपात्यन्ते । कचि | उणादय: बन्धने । अस्योपान्त्यम्येत्वं च । कीचकः वंशविशेषः । डु पची पाके । मचि कल्फने । मनिन् ज्ञाने । एषामुपान्त्य॥८९॥ ला प्रक० स्यत्वं च । पेचकः करिजघनभागः । मेचकः वर्णः । मनका अप्सराः । अतेर्भश्चान्तः । अर्भकः बालः । ध्मां शब्दाग्निसंयोगयोः । अस्य धमादेशश्च । धमकः कीटः कौरव । अन्यत्रापि धमादेशो दृश्यते । क्ते, धान्तः । हन्तेर्वधश्च । वधकः हन्ता व्याधिश्च । वर्क पद्मवीजं । अन्यत्रापि दृश्यते । वृत्रं हन्ति अचि वृत्रवधः शक्रः । वधिता निर्मोचकः । वध्यः । वधनम् । लघुछ गतौ । नलुक् च । लघक: असमीक्ष्यकारी। जहाते रूपे अन्तलुक् च । जहकः निर्मोचकः कालः क्षुद्रश्च । ईरिक् गतिकम्पनयोः । ईडिक स्तुतौ । अनयोर्गुणश्च । एरका उदकतृणजातिः। एडका अविजातिः ।। अशौटि व्याप्ती । अस्य मोऽन्तः । अश्मका जनपदः । रमि क्रीडायाम् । अस्य लमादेशः । लमक ऋषिविशेषः । क्षुदंपी संपेपे । अस्य क्षुल्लादेशश्च । क्षुल्लक दभ्रम् । क्षुधं लातीति क्षुल्लः क्षुल्ल एव क्षुल्लक इति वा। बट वेष्टने । अस्य वोऽन्तश्च । बट्वका तृणपुञ्जः । आपूर्वात् ढोकतेर्डिच्च | आढकम् । मानम् । आदिग्रहणादृहत्तन्त्रात् कला आपिबन्तीति कलापकाः शास्त्राणि । कथण वाक्यप्रबन्धे । कथयतीनि कथक तोटकाख्यायिकादीनां वर्णयिता। एवमुपकचम्पकफलहकादयोऽपि ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः ॥ ३४ ॥ फलफलशल गतौ । शलि चलने च वा । शलाका एषणी पूरणरेखा द्यूतोपकरण सूची च । बल प्राणनधान्यावरोधयोः । बलाका जलचरी शकुनिः । पत्ल गतौ । पताका वैजयन्ती । वृतूङ बर्तने । वर्ताका शकुनिजातिः । णभच् हिंसायाम् । नभाकः चक्रवाकजाति: तमः काकश्च । पट गतौ । पटाका वैजयन्ती । तूछ वर्तने । ॥८९॥ Page #175 -------------------------------------------------------------------------- ________________ पक्षिजातिश्च । तट उच्छाये । तटाकं सरातडण आघाते । तदा तदेव । गड सेवने । गडाकः शाकजातिः। भदुङ मुखकल्याणयोः । भन्दाकं शासनम् । वदुर स्तुत्यभिवादनयोः । बन्दाकः चीवरभिक्षुः । मदुङ् स्तुत्यादिषु । मन्दाका औषधी । णमं महत्वे । नमाका म्लेच्छातिः । कुंछ शब्दे । कवाकः पक्षी । टुदंह उपतापे । दवाका म्लेच्छः। पूड पवने पवाका वात्या । मनिच ज्ञाने । मनाका हस्तिनी । खज मन्थे । खजाकः आकरः मन्थाः दर्षिः आकाशं बन्धकी शरीरं पक्षी च ॥ शुभिगृहिविदिपुलिगुभ्यः कित् ॥ ३५॥ एभ्यः किदाकः प्रत्ययो भवति । शुभि दीप्तौ । 8 शुभाका पक्षिजातिः । गृहणी ग्रहणे । गृहाकः । चिदक ज्ञाने । विदाका भूतग्रामः । पुल महत्त्वे । पुलाकः अधस्विन्नदा विधो धान्यविशेषः । गुंङ शब्दे गुंत पुरीपोत्सर्ग वा । गुवाकं पूगफलम् ॥ पिषेः पिपिण्यौ च ॥ ३६॥ पिष्लृप् #संचूर्णने इत्यस्मात्किदाकः प्रत्ययो भवति अस्य च पिन् पिण्य इत्यादेशौ भवतः । पिनाकमैशं धनुः शूलं वा । पिनाक: ठा दण्डः। पिण्याकस्तिलादिखलः ॥मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकगृवाकभद्राकादयः ॥ ३७ ।। एते | आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने । यलोपः। मवाकः रेणुः । इङ् गतो मोऽन्तश्च । श्यामाकः जघन्यो बी- हिः। तेद्धिश्च । वार्ताकी शाकविशेषः । तत्फलं वार्ताकम् । स्वरानोऽन्तश्च । वृन्ताकी उच्चाहती । तत्फलं वृन्ताकम् । ज्युङ् गतौ । न्तश्च प्रत्ययादिः । ज्यवतेऽस्मिन् विद्यमान इति ज्योन्ताकम् स्वेदसद्मविशेषः । गुंत् पुरीपोसगै, गुंछ शब्दे वा । ऊवादेशश्च । गूवाकं पूगफलम् । भदुइ सुखकल्याणयोः । अस्य भद्रादेशश्च । भद्राकः अकुटिलः । आदिग्रहणात् । स्योनाकचार्वाकपराकादयो भवन्ति ॥ क्रीकल्यलिदलिस्फटिदूषिभ्य इकः ॥ ३८ ॥ डु क्रींग्श् द्रव्यविनिमेये ।। क्रयिकः क्रेता । कलि शब्दसंख्यानयोः । कलिका कोरकः । उत्कलिका अमिः । अली भूषणादौ । अलिक ललाटम् । दल विशरणे । दलिकं दारु । स्फटस्फुट्ट विशरणे । स्फटिकः मणिः । दुषंच वैकृत्ये । दक्षिका SASAMANSARA Page #176 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥९०॥ नेत्रमलः ॥ आङः पणिपनिपदिपतिभ्यः ॥ ३९ ॥ पणि व्यवहारस्तुत्योः । आपणिकः पत्तनवासी व्यवहारज्ञो वा | पनि स्तुतौ । आपनिकः स्तावकः इन्द्रनीलः इन्द्रकीलो वा । पर्दिच् गतौ । आपदिकः इन्द्रनीलः इन्द्रकीलो वा । पत्लृ गतौ । आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा । आपणिकादयश्वत्वारो वणिजोऽपि ॥ नसिवसिकसिभ्यो णित् ॥ ४० ॥ णसि कौटिल्ये । नासिका घ्राणम् । वसं निवासे । वासिका माल्यदामविशेषः छेदनद्रव्यं च । कस गतौ । कासिका वनस्पतिः ॥ पापुलिकृषिक्रुशिवश्विभ्यः कित् ॥ ४१ ॥ एभ्यः किदिकः प्रत्ययो भवति । पपाने | पिकः कोकिलः । पुल महवे । पुलिकः मणिः । कृषत् विलेखने । कृषिकः पामरः तृणजाति । क्रुशं आ ह्रानरोदनयोः । क्रुशिकः क्रोष्टुकः उलूकच । ओ वथौत् छेदने । वृश्चिकः सविषः कीट: राशिच नक्षत्रपादनवकरूपः । प्राङः पणिपनिकषिभ्यः ॥ पणि व्यवहारस्तुत्योः । प्रापणिकः वणिक । पनि स्तुतौ । प्रापनिकः पथिकः । कष हिंसायाम्। प्राकषिकः वायुः खलः मर्तकः मालाकारश्च । प्रपूर्वात्पणेराङ्पूर्वाच्च कषेरिच्छन्त्यन्ये । प्रपणिकः गन्धविक्रयी । आकषिकः न कर्तव्यः ।। मुषेर्दीर्घश्च ॥ ४३ ॥ मूषिक आखुः ॥ स्यमे सीम् च ॥ ४४ ॥ स्यम् शब्दे | सीमिकः वृक्षः उदककृमिश्र | सीमिका उपजिह्निका । सीमिक वल्मीकम् । केचित्सिमिति ह्रस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृषिः ॥ कुशिकहृदिकमक्षिकेतिक पिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते । कुषेः श च । कुशिकः मुनिः । हृगो दोऽन्तश्च । हृदिकः यादवः । मषेः सोऽन्तश्च । मक्षिका क्षुद्रजातिः । एते स्वोऽन्तश्च । एतिकः मुनिः । पीले च । पिपीलिका मध्यक्षामा कीटजातिः । आदिग्रहणात् गब्दिकझुरिकभुलिकादयो भवन्ति ॥ स्यमिकषिदूष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥ ४६ ॥ स्यशब्दे । स्यमीकः वृक्ष वल्मी कः नृपगोत्रं च । स्यमीकं जलम् । स्यमीका कृमिजातिः । कष हिंसायाम । कपीका कुद्दालिका । दुषंच् वैकृत्ये उणादयः प्रक० ॥ ९० ॥ Page #177 -------------------------------------------------------------------------- ________________ ण्यन्तः । दूषीका नेत्रमलः वीरणजातिः वर्तिः लता च । अनक् प्राणने । अनीकं सेनासमूहः सङ्ग्रामच । मनिच् ज्ञाने । मनीकः सूक्ष्मः । मलि धारणे । मलीकम् अञ्जनम् अरिव । वलि संवरणे । बलीकः बलवान् पटलान्तव । वलीकं वेश्मदारु | अली भूषणादौ । अलीकम् असत्यम् | अलीका पण्यस्त्री । व्यलीकमपराधः । व्यलीको लज्जा । पलणू रक्षणे च । पालीकं तेजः । कण शब्दे । कणीकः पटवासः । कणीका भिन्नतण्डुलावयवः वनस्पतिबीजं च ॥ द्रृष्टृदयवृमृभ्यो रश्चादौ ॥ ४७ ॥ एभ्य ईकः प्रत्ययो भवति द्वे च रूपे भवत एषां चादौ रो भवति । नृष्नु जरसि । जर्जरीका शतपत्त्री । पृशू पालनपूरणयोः । पर्परीका जलाशयः सूर्यश्व । पर्परीकः अग्निः कुररः भक्ष्यम् कुर्कुरथ । ar विदारणे | दर्दरीकः दाडिमः इन्द्रः वादित्रविशेषः वादित्रभाण्डं च । शुशू हिंसायाम् । शशेरीकः कृमिः विकलेन्द्रियः दुष्टाश्वः लावकच । शरीरीका माङ्गल्याभरणम् । दृगुट् वरणे । वर्वरीकः संवरणम् उरणः पवत्त्री केशसंवातश्च । वर्वरीका सरस्वती । मृत प्राणत्यागे । मर्मरीकः अग्निः शूरः श्येनश्च ॥ ऋच्यूजिहषीषिदृशिमृडिशिलिनिलीभ्यः कित् ॥ ४८ ॥ एभ्यः किदोकः प्रत्ययो भवति । ऋचत् स्तुतौ । ऋचीकः । ऋजि गतिस्थानार्जनोपार्जनेषु । । ऋजीकं वज्रम् बलं स्थानं च । हृषू अलीके, हृषच् तुष्टौ वा । हृषीकमिन्द्रियम् । इषत् इच्छायाम् । ईष उच्छे । ईगतिहिंसादर्शनेषु वा । इषीका ईपीका च तृणशलाका । दृग्रं प्रेक्षणे । दृशी मनोज्ञम् । दृशीका रजस्वला । मृडत् सुखने । मृडीकं सुखकृत् सुखं च । शिलत् उच्छे । शिलीकः सस्यविशेषः । लीच् श्लेषणे निपूर्वः । निलीकं वृत्तम् । बाहुलकादी || देवन्तश्च वा ॥ ४९ ॥ मृदेः किदीकः प्रत्ययो भवति वकारश्रान्तो भवति । मृदश् क्षोदे | मृद्वीका मृदीका च द्राक्षा ॥ सृणीकास्तीकप्रतीकपूतीकसमीकवाहीकवाह्लीकवल्मीककल्मलीक तिन्तिडीकककणीककि किणीकपुण्डरीक चञ्चरीकफर्फरीकझर्झरीकघर्घरोकादयः ॥ ५० ॥ एते किदीकप्रत्ययान्ता निपात्य Page #178 -------------------------------------------------------------------------- ________________ हेमप्रभा न्ते ॥ सर्वेर्णोऽन्तश्च । सृणीकः वायुः अग्निः अशनिः उन्मत्तय । सृणीका लाला । अस्तेस्तोऽन्तश्च । अस्तीकः जर त्काम्हम्रुतः । प्रांक् पूरणे । प्रातेस्तोऽन्तो ह्रस्वश्च । प्राति शरीरमिति प्रतीकः वायुः अवयवः सुखं च । सुप्रतीकः दिग्ग जः। पुवस्तोऽन्तश्च । पूतीकं तृणजातिः । सम्पूर्वस्य एतेर्लुक् च । संयन्त्यस्मिन्निति समीकं संग्रामः । वहिवरूयोदधेश्व ॥ ९१ ॥ ॐ वाहीकः बाह्लीकः एतौ देशौ । वलेर्मोऽन्तश्च । वल्मीकः नाकुः । कलेर्मलचान्तः । कल्मलीकम् ज्वाला | तिमेस्सिर चान्तः । तिन्तिडीक पक्षी वृक्षाम्लश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चक्ष्ण्यतेः कङ्कणू च । कङ्कणीकः | किमः परात्कणतेः किण च । किङ्किणीका घण्टिका | पुणेडेर चान्तः पुण्डतेवर । पुण्डरीकं पद्म छत्र व्याघ्रश्च । चञ्वेरु चान्तः । चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं रथान्तः पूर्वस्य । फफेरीकं पल्लवं पादुका मदेलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रथान्तः । झर्झरीकः देहः । झर्झरीका वादित्रभाण्डम् । एवं घरका टिका । आदिग्रहणादन्येऽपि ॥ मिमिकटिभल्लिकुहरुकः ॥ ५१ ॥ डु मिंग प्रक्षेपणे । मयुकः ar | बालकात् 'मिमीगो ' - इति नात्वम् । दु वमू उद्गिरणे । वमुकः जलदः । कटे वर्षावरणयोः । कटुकः रसविशेषः । भल्लि परिभाषणहिंसादानेषु । भल्लुकः ऋक्षः । कुहणि विस्मापने । कुहुकमाश्चर्यम् ॥ संविभ्यां कसेः ॥ ५५२ ॥ स गर्यो । संकमुकः सुकुमारः परापवादशीलः श्राद्धाग्निव । संकसुकं व्यक्ताव्यक्तं संकीर्ण च । विकसुकः गुणवाादी परिश्रान्तश्च ॥ क्रमेः कृम् च वा ॥ ५३ ॥ क्रमेरुकः प्रत्ययो भवति अस्य च कृप इत्यादेशौ वा भवति । पादविक्षेपे । कृकः बन्धनम् । आदेश विधानबलाच्च न गुणः । क्रमुकः पूगतरुः ॥ कमितिमेर्दोऽन्तश्च ॥ ५४ ॥ कमूह कान्तौ । कन्दुकः क्रीडनम् । तिमन्त्र आर्द्रभावे । विन्दुकः वृक्षः ॥ मण्डेर्मड्ड् च ॥ ५५ ॥ मदु भूषायाम् । मडुक्कः वाद्यविशेषः ॥ कणुयणेति ।। ५६ ।। आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे । काणुकः काकः उणादयः प्रक० ॥९१॥ Page #179 -------------------------------------------------------------------------- ________________ 1 aिr | काणुकम् आणुकं च अक्षिमलम ॥ कञ्चुकशुकशुकपाकुक हिवुक चिबुकजम्बुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादयः ॥ ५७ ॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अशौटि व्याप्तौं । नशौच् अदर्शने । एषां स्वरानोऽन्तश्च । कञ्चुकः कूर्पासः । अंशुकं वस्त्रम् । नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाक् च । पाकुकः लघुपाची सूपः सूपकारः अध्वर्युव । हिनोतिचिनोविजमतीनां बोऽन्तश्च । हिदुकं लग्नाच्चतुर्थस्थानम् रसातलं च । चिबुकं मुखाधोभागः । जम्बुकः शृगालः । चुलुम्पः सौत्रः अन्त्यस्वरादिलोपश्च । चुलुम्पतीति चुलुकः करकोश: । चतेशूच् च । चच्चुकः स्तनाग्रभागः । ज्वलेरुल्म च । उल्मुकम् अलातम् । भातेर्वोऽन्तश्च । भावुकः भगिनीपतिः । प्रथिष् प्रख्याने । पृथुकः शिशुः व्रीह्माद्यभ्यूषश्च । मचि कल्कने धश्वान्तावेशः । मधुकं यष्टीमधु । आदिग्रहणाद्वालुकवालुकादयो भवन्ति ॥ मृमन्यञ्जिजलिवलित लिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः ॥ ॥ ५८ ॥ मृतु प्राणत्यागे । मरूकः मयूरः मृगः निदर्शनेभः तृणं च । मनिच् ज्ञाने । मनूकः कृमिजाति: । अषु व्यतिम्रक्षण गतिषु । अज्जूकः हिंस्रः । जल घात्ये । जलूका जलजन्तुः । बलमाणनधान्यावरोधयोः । बलूकः उत्पलमूलं मत्स्यश्च । तलण प्रतिष्ठायाम् । तलूकः । त्वक्कमिः । मलि धारणे । मलूकः सरोजशकुनिः । मल्लिधारणे । मल्लूकः कृमिजातिः भणि आभण्डने । भालूकः ऋक्षः । मडु भूषायाम् । मण्डूकः दुर्दुरः । बन्धशू बन्धने । बन्धूकः बन्धुजीवः ॥ शल्यणेर्णित् ॥ ५९ ॥ आभ्यां णिदूकः प्रत्ययो भवति । पलफलशल गतौ । शालूकः जलकन्दः बलवांच | अण शब्दे | आणूक अक्षिमलम् ॥ कणिभल्लेर्दीर्घश्व वा ॥ ६० ॥ अभ्यासूकः प्रत्ययो दीर्घश्वानयोर्वा भवति । कण शब्दे । कणूकः धान्यस्तोकः । कांणूकः पक्षी । काणूकम् अक्षिमलः तमो वा । भल्लि परिभाषणहिंसादानेषु । भल्लूकः भाल्लूकश्च ऋक्षः ॥ शम्बूकशाम्बूकवृधूकमधूकोलूको रुवूक व रूकादयः ॥ ६१ ॥ एते ऊकप्रत्ययान्ता Page #180 -------------------------------------------------------------------------- ________________ ॐ उणादयः निपात्यन्ते । शमेोऽन्तो दीर्घश्च वा । शम्बूकः शङ्का शाम्बुकः स एव । वृश वरणे। अस्य वृधभावश्च । वृधूक: हेमप्रभाला मातृवाहकः । वृधुकं जलम् । मदेर्धश्च । मदयतीति मधुकः वृक्षः । अलेरुच्चोपान्त्यस्य । उलूकः काकारिः । उरु पूर्वा द्वाः किच्च । उरु वाति उस्बूकः एरण्डः । वृधेलोपश्च । वर्धते इति वरूकः तृणजातिः। आदिग्रहणादनूकवावदूका१९" यो भवन्ति ॥ किरोऽको रो लश्च वा ।। ६२॥ किरतेरङ्कः प्रत्ययो भवति रेफस्य च लकारादेशो वा भवति । । करङ्कः समुद्गः । कलङ्कः लाञ्छनम् ॥रालापाकाभ्यः किन ॥६३ ॥ एभ्यः किदवः प्रत्ययो भवति । रांक् दाने । रङ्कः अवलीयान् । लांक दाने । लङ्का पुरी। पांक रक्षणे । पङ्कः कर्दमः । के शब्दे । कङ्कः पक्षी ॥कुलिचिरि- 1 भ्यामिका ।। ६४ ॥ आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसन्त्यानयोः। कुलिङ्कः चटकः। चिर हिंसायाम सौत्रः। चिनिइंजलयन्त्रम् ॥ कलेरविङ्कः॥६५ ॥ कलेरविङ्कः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलविङ्कः गृहचटकः ॥ क्रमेरेलकः ॥ ६६ ॥ क्रम पादविक्षेपे इत्यस्मादेलकः प्रत्ययो भवति । क्रमेलकः करमः ॥ जीवेरोतृको जैव च ॥ ६७ ॥ जीव पाणधारणे इत्यस्मादातृका प्रत्ययो भवति जैव इत्यादेशश्च । जैवातृकः आयुष्मान् | चन्द्रः आम्रः वैद्यः मेघश्च । जैवातका जीवद्वत्सा स्त्री ॥ हृभूलाभ्य आणकः ॥ ६८॥ एभ्य आणकः प्रत्ययो भवति । हुंग हरणे । इराणकः । चौरः। भू सत्तायाम् । भवाणक: गृहपतिः । लांक आदाने । लाणकः इस्ती ॥ पियः कित् ॥ ६९ ।। पींग तृप्तिकान्त्योरित्यस्मादाणका प्रत्ययो भवति स च कित् । प्रियाणकः पुत्रः॥धालूशिड्डि६ भ्यः ॥ ७० ॥ योगविभाग उत्तरार्थः । एभ्य आणकः प्रत्ययो भवति । डु धांगक् धारणे च । धाणक: दीनारद्वादश भागः हविषां ग्रहः छिद्रपिधानं च । लूगश् छेदने । लवाणकः कालः तृणनातिः । दात्रं च । शिघु आघाणे। शिडाणकः नासिकामलः ॥ शीभीराजेश्वानकः ॥ ७१॥ शीभीराजिभ्यो घालूशिविन्भ्यश्चानका प्रत्ययो भवति । B॥२॥ 923645 HESANGRAHAS Page #181 -------------------------------------------------------------------------- ________________ शी स्वप्ने । शयानकः अजगरः शैलश्च । निर्भीक भये । विभेत्यस्मादिति भयानकः भीमः व्याघ्रः वराहः राहुश्च । रा ँग् दीप्तौ राजानकः क्षत्रियः । टु धांग्क् धारणे च । धानकः हेमादिपरिमाणम् । लग्थ् छेदने । वानकः देश विशेषः दात्रं च । शिङघन्त्यनेनेति शिङ्खानकः । श्लष्मायुः पुरीषं च ॥ अर्डित् ॥ ७२ ॥ अणेर्डिदानकः प्रत्ययो भवति । अण शब्दे । आनकः पटहः || कनेरीनकः ॥ ७३ ॥ कनै दीप्तिकान्तिगतिषु इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः कनीनिका वाक्षितारका | गुङ ईधुकैधुकौ ॥ ७४ ॥ गु शब्दे इत्यस्मादीधुकधुक इत्येतौ प्रत्ययौ भवतः । गवीधुकं नगरम् धान्यजातिश्च । गवेधुका तृणजातिः ॥ धृतेस्तिकः ॥ ७५ ॥ वृतू वतने इत्यस्मात्तिकः प्रत्ययो भवति । वर्त्तिका चित्रकरोपकरणम् शकुनिः द्रव्यगुटिका च ॥ कृतिपुतिलतिभिदिभ्यः कित् ॥ ७६ ॥ एभ्यः कित्तिः प्रत्ययो भवति । कृतैत् छेदने । कृत्तिका नक्षत्रम् । पुविलती सौत्रौ । पुत्तिका मधुमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वाद्गोलत्तिका गृहगोलिका । अवपूर्वादवलत्तिका गोधा आळत्तिका गानप्रारम्भः । भिपी विदारणे । भित्तिका कुडयम् माषादिचूर्णम् शरावती च नदी । इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥ एभ्यस्तकक् प्रत्ययो भवति । इषत् इच्छायाम् । इष्टका मृद्विकारः । अशौटि व्याप्तौ । अष्टकाः श्राडतिथयस्तिस्रः अष्टम्यः पितृदेवत्यं च । मसैच् परिणामे । मस्तकः शिरः ॥ भियो द्वे च ॥ ७८ ॥ त्रि भीं भये इत्यस्मात्तक् प्रत्ययो भवति द्वे रूपे च भवतः । बिभीतकः अक्षः ॥ हरुहिपिण्डिभ्य ईतकः ॥ ७९ ॥ एभ्य ईतकः प्रत्ययो भवति । हंग् हरणे | हरीतकी पथ्या । रुहं जन्मनि । रोहीतकः वृक्षविशेषः । पिडु संघाते । पिण्डीतकः करहाटः ॥ कुषेः कित् कुपशू निष्कर्षे इत्यस्मात्किदीतकः प्रत्ययो भवति । कुषीतकः ऋषिः ।। बलिबिलिशलिदमिभ्य आहकः ॥ ८१ ॥ एभ्य आहकः प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः । बलाहकः मेघः वातश्च । बिलत् भेदने । बिलाहकः Page #182 -------------------------------------------------------------------------- ________________ turer ॥९३॥ " वज्रः । बाहुलकान्न गुणः । शल गतौ । शलाहकः वायुः । दमृच् उपशमे । दमाहकः शिष्यः ॥ चण्डिभलिभ्यामातकः ॥ ८२ ॥ आभ्यानातः प्रत्ययो भवति चडुङ कोपे । चण्डावकं नर्तक्या दिवासः । भल्लि परिभाषणहिमादानेषु । भल्लातकः वृक्षः || श्लेष्मातकाम्रातका मिलातकपिष्टातकादयः ॥ ८३ ॥ एते आतकप्रत्ययान्ता निपात्यन्ते । लिर्मश्च परादिः । श्लेष्मानकः कफेलुः । अमेढेडी रचान्तः । आम्रातकः वृक्षः । नञः परस्य म्लायि च। अमिलातकम् वर्ण पुष्पम् । पिषेस्तोऽन्तश्च । पिष्टातकं वर्णचूर्णम् । आदिग्रहणात्कोशातक्यादयो भवन्ति ॥ शमि| मनिभ्यां खः ॥ ८४ ॥ शम्रच् उपशमे । शङ्खः कम्बुः निषिध । मनिंन् ज्ञाने । मङ्खः मागधः कृपणः चित्रपथ | मङ्खा मङ्गलम् || श्यतेरिच वा ॥ ८५ ॥ शच् तक्षणे इत्यस्मात् खः प्रत्यय इश्वास्यान्तादेशो वा भवति । शिखा चूडा ज्वाला च । विशिखा आपणः । विशिखः दाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्द्रः ॥ मुह पुनमूरौ च ॥ ८६ ॥ पूङ् पवने मुहौच् वैचित्ये इत्येताभ्यां वः प्रत्ययोऽनयोश्च यथासंख्यं पुन: मूर इत्यादेभवतः । पुङ्खः बाणबुन्धभागः मङ्गलाचारथ । मूर्खः अङ्गः ॥ अशेर्डित् ॥ ८७ ॥ अशौटि व्याप्तावित्यस्मात त् खः प्रत्ययो भवति । अद्भुत इति खमाकाशमिन्द्रियं च । नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् । उषेः क्रिल्लूक् च ॥ ८८ ॥ उषू दाहे इत्यस्मात् कित् खः प्रत्ययो लुक् चान्त्यस्य भवति । ओषन्त्यस्यामिति उखा स्थाली ऊर्ध्वक्रिया वा ॥ महेरुचास्य वा ॥ ८९ ॥ मह पूजायामित्यस्मात् खः प्रत्ययः कित् अन्तलुक् अकारस्य चाकारादेशो वा भवति । मुखमानम् । मखः यज्ञः अध्वर्युः ईश्वरथ ॥ न्युङ्खादयः ॥ ९० ॥ न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यते । नयतेः ख उन्चान्नः । न्युङ्खाः षढोङ्काराः । आदिग्रहणादन्येऽपि ॥ मयेषिभ्यामूखेख ॥ ९१ ॥ मयि गतौ एधि वृद्ध इत्याभ्यां यथासंख्यमूखेख इत्येतौ प्रत्ययौ भवतः । मयूखः उणादयः मक० ॥९३॥ Page #183 -------------------------------------------------------------------------- ________________ रश्मिः । एघिखः वराहः ॥ गम्यमिरम्यजिगदिछगडिखडिगभृवस्तृभ्यो गः ॥ ९२ ॥ गम्लं गतौ। गङ्गा देवनदी । अप गतौ । अङ्गम् । शरीरावयः । अङ्गः समुद्रः वतिः राजा च । अङ्गा जनपदः। रमि क्रीडायाम् । रङ्गः18 नाट्यस्थानम् । अज क्षेपणे च । वेगः त्वरा रेतश्च । गदव्यक्तायां वाचि । गद्गः वाग्विकलः । अदक भक्षणे । अद्गः ला समुद्रः अग्निः पुरोडाशश्च । छोंच छेदने । छागः बस्नः । गड सेचने । गङ्गः मृगजातिः । खडण भेदे । खङ्गः मृगवि. शेषोऽसिश्च । गत निगरणे । गर्गः ऋषिः । टुडुमँगक पोषणे च । भगः रुद्रः सूर्यश्च । गट् बरणे । वर्गः संघानः। औस्ट शब्दोपनापयोः । स्वर्गः नाकः ॥ पूमुदिभ्यां कित् ।। ९३ । पूगूश पवने । पूगः संघः क्रमुकश्च । मुदि हर्षे । मुद्गः धान्यविशेषः ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ आभ्यां किगः प्रत्ययो नकारश्चान्तो भवति । दाटु डु इंग्रह पोषणे च । भृङ्गः पक्षी भ्रमरः वर्णविशेषः लवङ्गश्च । वृग्ट वरणे । शृङ्गः पक्षी उपपतिः ॥ द्रमो णिवा ॥९५॥ द्रम गतावित्यस्माद्ः प्रत्ययो भवति स च णिद्वा । द्राङ्गं शीघ्रप । द्राः पाशु: 5 ङ्गः नगरम् । द्रना शुक्लशाला ॥ शङ्गशादियः ॥९६ ॥ शादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शश् | हिंसायामित्यस्य इस्वो नोऽन्तश्च ।शृङ्ग विषाणम् शिखरं च । तस्यैव नोऽन्नो वृद्धिश्च । शाङ्गः पक्षी। आदिग्रहणात् । हूंग हरणे हार्गः परितोषः । मंत् । प्राणत्यागे । मार्गः पन्थाः ॥ तडेरागः ॥ ९७ ॥ तडागम् सरः ॥ पतित-13 मितृपृकृशल्वादेरगः ॥ ९८ ॥ पतल गतौ । पतङ्गः पक्षी शलभः सूर्यः शालि विशेषश्च । तमूच काक्षायाम् । यहः । तृ प्लवनतरणयोः । तरङ्गः ऊर्मिः। पत्र पालनपूरणयो। परङ्गः खगः वेगश्च । कुन विक्षेपे । करा: कर्मशीलः । शृश हिंसायाम् । शरङ्गः पक्षिविशेषः । लूगूय छेदने । लवङ्गः सुगन्धिवृक्षः । आदिग्रहणादन्येभ्योऽपि 18 ॥ मधुनुभ्यो णित् ॥ ९९ ॥ सं गतौ । सारङ्गः हरिणः चातकः शबलवणश्च । वृण्ट वरणे। वारकः काण्डखायोः, 5 INESSPARE Page #184 -------------------------------------------------------------------------- ________________ ताउणादयः प्रक K) शल्यं शकुनिश्च । नृश नये । नारङ्ग वृक्षजातिः ॥ मनेमन्मातौ च ॥१०० ॥ मनिच् ज्ञाने इत्यस्मादङ्गः प्रत्ययो । हेमप्रभा मत्मातौ चास्यादेशौ भवतः । मतङ्गः ऋषिः हस्ती च । मातङ्गः हस्ती अन्त्यजातिश्च ॥ विडिविलिकुरिमृदिपिशि| भ्यः किव ॥ १०१ ॥ विड आक्रोशे । विडङ्गः वृक्षजातिः गृहावयवश्च । विलत वरणे, विलत् भेदने वा। विलङ्गः15 ९ औषधम । कुरत शब्दे । कुरङ्गः हरिणः । कुरङ्गी भोजकन्या । मृदश क्षोदे । मृदङ्गः मुरजः। पिशत् अवयवे । पिशङ्गः वणः ।। स्फुलिकलिपल्याद्भ्य इङ्गक ॥१०२॥ स्फुलत संचये च । स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । कलि शब्दसंख्यानयोः। कलिङ्गः राजा । कलिङ्गा जनपदः । पल गतौ । पलिङ्ग ऋषिः शिला च । पातेः पिङ्गः । भातेः भिङ्गः । द्वावपि वर्णविशेषौ । ददाते दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी। लातेः लिङ्गं स्त्रीत्वादि हेतुश्च । आलिङ्गः वायविशेषः । श्यतेः शिङ्गः वनस्पतिः किशोरश्च ॥ भलेरिदुतौ चातः ॥ १०३ ॥ भलिण् आभण्डने इत्यस्मादिङ्गक प्रत्ययो भवति अकारस्य चेकारोकारौ भवतः । भिलिङ्गः कर्मारोपकरणम् । भुलिङ्गः ऋषिः पक्षी च । भुलिङ्गाः साल्वावयवाः॥ अदेणित् । १०४ ॥ अदक भक्षणे इत्यस्मात णिदिङ्गक प्रत्ययो भवति । आदिङ्गः वाद्यजातिः ॥ उचिलिङ्गादयः॥ १०५॥ उञ्चिलिङ्गादयः शब्दा इङ्गक्प्रत्ययान्ता निपात्यन्ते । उत्पूर्वाञ्चलेरस्येत्वं च । उचिलिङ्गः दाडिमी। आदिग्रहणादन्येऽपि ॥ माङस्तुलेरुङ्गक् च ॥ १०६ ॥ माङ्पुत्तुलणू उन्माने इत्यस्मात् उङ्गक इङ्गक च प्रत्ययो भवतः । मातुलुङ्ग बीजपूरः । मातुलिङ्गः स एव ।। कमितमिशमिभ्यो डित् ॥ १०७ ॥ कमूङ् कान्तौ । कुङ्गा जनपदः।। तमूच काङ्खायाम् । तुजः महावा । शमून उपशमे । शुङ्गः मुनिः । शुङ्गा विनता। शुङ्गाः कन्दल्यः । सुर्तेः सुर्च ॥१०८॥ में गतावित्यस्मादुङ्गः प्रत्ययः सुर्चास्यादेशो भवति । सुरुङ्गा गृढपार्गः ॥ स्थार्तिजनिभ्यो घः ॥ १०९।। एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थाघः गापः । मापणे च । अर्घः मूल्यम् मानप्रमाणं पादोदकादि: ॥१४॥ A+SHA अCAॐॐ Page #185 -------------------------------------------------------------------------- ________________ RECE च । जनैचि प्रादुर्भावे । जहन शरीरावयवः ॥मघाघडाघदीर्घादयः ॥१०॥ एते घप्रत्ययान्ता निपात्यन्ते । मयेनंघलोपश्च । मघा नक्षत्रम् । इन्तेहस्य घश्च । घनघस्मरः। घडन काला । अमेर्लुक् च । अघं पापम । णातेर्दीर दीर्घ आयातः उच्चश्च । आदिशब्दादन्येऽपि ॥ सर्तेरघः ॥ १११ ॥ सं गतावित्यस्मादयः प्रत्ययो भवति । सरघा मधुमक्षिका ॥ कूपूसमिभ्यम्बटू दीर्घश्च ॥ ११२॥ कुप्रभ्यां सम्पूर्वाणश्च चट् प्रत्ययो दीर्घश्च भवति । टो इयर्थः । कुङ शब्दे । कूचः हस्ती । कूची प्रमदा चित्रभाण्डम् उदश्चिद्विकारश्च पूएश् पवने । पूचः पूची मुनिः । इणक गतौ । समीचः ऋत्विक् ।, समीचं मिथुनयोगः । समीची पृथ्वी उदीची च । दीर्घवचनाद्गुणो न भवति ।। कूर्चचूर्चादयः ॥ ११३॥ कर्च इत्यादयः शब्दाश्चमत्ययान्ता निपात्यन्ते । कवतेः किरतेः करोतेर्वा ऊरदेशश्चान्तम्य । कूर्च श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च । कर्चमिव कर्चक: चिंकेति च भवति । चरतेश्चोरयतेर्वा चरादेशश्च । चर्चः बलवान् । आदिशब्दादन्येऽपि ॥ कल्यविमदिमणिकुकणिकुरिकभ्योऽचा ॥ ११४॥ कलि शब्दसंख्यानयोः । कलचः गणकः । अब रक्षणादौ । अवचः उच्चस्तरः । मदे हर्षे । मदच मत्तः । मण शब्दे । मणचः शकुनिः । कुंङ् शब्दे । कवचं वर्म । कण शब्दे । कणचः कुणपः । कुटत् कौटिल्ये । कुटचः वृक्षजातिः । कृत् विक्षेपे । । करचः धान्यावपनम् ॥ क्रकचादयः ॥ १५ ॥ ऋकच इत्यादयः शब्दा अचमत्ययान्ता निपात्यन्ते । क्रमेः कश्च । क्रकचः करपत्रः। आदिशब्दादन्येऽपि ॥ पिशेराचा ॥ १६ ॥ पिशत अवयवे इत्यस्मादाचा प्रत्ययो भवति । पिशाचः व्यन्तरजातिः॥ मृत्रपिभ्यामिचः ॥ ११७ ॥ आभ्यामिचः प्रत्ययो भवति । मुंव प्राणत्यागे । मरिचमूषणम् । अपौषि लज्जायाम् । त्रपिचा कुथा ॥ म्रियतेरचण् ॥ ११८ ।। मृत् प्राणत्यागे इत्यस्मादीचण प्रत्ययो भवति । मारीच: रावणमातुलः ॥ लषेञ्चः कश्च ॥ ११९ ॥ लषी कान्तावित्यस्मादुचः प्रत्ययोऽन्त्यस्य च को भवति । लकुचः PRATARKARKARREARS Page #186 -------------------------------------------------------------------------- ________________ वृक्षजातिः ॥ गुडेरूचट् ॥ १२०॥ गुड़ची छिन्नरुहा । कुटादित्वात डिस्वम् ॥ सिडित ॥ १२१ ॥ पिवूच ऊती इमममा इत्यस्मादूचट् प्रत्ययो डित् भवति । सूचः पिशुनः स्तिभिश्च । सूची संधानकरणी ॥ चिमेझैचडचौ ॥ १२२ ॥ प्रणादयः चिमिभ्यां प्रत्येकं डोचडच इति प्रत्ययो भवतः । वचनभेदान यथासंख्यम् । चिंगट चयने । चोचः वृक्षविशेषः । चश्चा ॥९५॥ तृणमयः पुरुषः । डुमिंगट प्रक्षेपणे । मोचा कदली । मञ्चः पर्यः । कुटिकुलिकल्यदिभ्य इश्वक् ॥ १२३ ।। कुटे, कुरिश्चः क्षुद्रकर्कटः । कुले, कुलिञ्चः राशिः । कलेः, कलिञ्चः उपशाखावयवः । उद आवाते सौत्रः । उदिनः कोणः येन तूर्य वाद्यते, परपुष्टश्च ॥ तुदिमदिपद्यदिगुगमिचिभ्यश्छक ॥ १२४॥ एभ्यश्छक् प्रत्ययो भवति । तुदीत् ६ व्यथने । तुच्छः स्तोकः । मदेच हर्षे। मच्छः मत्स्यः प्रमत्तपुरुषश्च । पच्छा स्त्री। पदिच गती । पच्छ: शिला । अदंक भक्षणे । अच्छ: निर्मलः । गुंङ् शब्दे । गुच्छः स्तबकः । गम्लं गतौ । गच्छः क्षुद्रक्षः । कचि बन्धने । कच्छः कूर्म- & पादः कुक्षिः नववक्कुटारश्च । कच्छा जनपदः । बाहुलकात कत्वाभावः ॥ पीपूडो हस्वश्च ॥ १२५ ॥ आभ्यां छक् प्रत्ययो इस्वश्च भवति । पीच पाने । पिच्छम शकुनिपत्त्रम् । पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूड पवने । पुच्छं वालधिः । गुलुञ्छपिलिपिञ्छधिच्छादयः॥ १२६ । एते छप्रत्ययान्ता निपात्यन्ते । गुडेले उम चान्तः । गुलुञ्छः स्तबकः। पीलेरिपिनोन्तो इस्वश्च । पिलिपिञ्छः रक्षोविशेषः । पधेरिट च । एघिच्छः नगः। आदिग्रहणात पिञ्छादयोऽपि भवन्ति ॥ वियो जक ॥ १२७ ॥ वींक प्रजनकान्स्यसनखादनेषु च इत्यस्मात् जक् प्रत्ययो ६ भवति । बीजम् उत्पत्तिहेतुः ॥ पुवः पुन च ॥ १२८ ॥ पूर पवने इत्यस्मात् जक् प्रत्ययोऽस्य च पुन् इत्यादेशो भव ति । पुनः प्राशिः । कुवः कुबूकुनौ च ॥ १२९ ॥ कुंङ् शब्दे इत्यस्माज्जक् प्रत्ययोऽस्य च कुब् कुन् इत्यादेशौ भव-* | तः । कुब्जः वक्रानताङ्गः गुच्छश्च । कुञ्जः हनुः पर्वतैकदेशश्च । निकुञ्जः गहनम् ॥ कुटेरजः ॥ १३० ।। कुटजः वृक्षवि- ॥१५॥ ॐॐॐॐ ॐॐ Page #187 -------------------------------------------------------------------------- ________________ T & शेषः । कुटादित्वात डिवम् । कुटजी ॥ भिषेभिषभिष्णौ च वा॥ भिषेरजः प्रत्ययो भिषभिष्ण इत्यादेशौ चाम्य वा भवतः। भिषिः सौत्रः । भिषजः । आदेशबलान गुणः । भिष्णजः वैद्यः । भेषजमौषधम् ॥ मुर्मुर च ॥ १३२ ॥ मुर्वे बन्धने इत्यस्मादजः प्रत्ययोऽस्य च मुरित्यादेशो भवति । मुरजः मृदङ्गः॥ बलेवोऽन्तश्च वा ॥ ३३॥ बल प्राण नधान्यावरोधयोरित्यस्मात् अजः प्रत्ययो वकारश्चान्तो वा भवनि । बल्बजः मुअविशेषः । बलजा सबुमो धान्यपुञ्जः ॥ उटजादयः ॥ उटजादयः शब्दा अजप्रत्ययान्ता निपान्यन्ते । वटेवस्योत्वं च । उटज मुनिकुटीरः। आदिशब्दात् भूजभरुजादयो भवन्ति ॥ कुलेरिजक् ।। १३५ ॥ कुल बन्धुसंस्त्यानयोरित्यस्मात् इजा प्रत्ययो भवति । कुलिज मानम्॥ कृगोऽअः ॥ १३६ ॥ करोतेरमा प्रत्ययो भवति । करनः वृक्षजातिः ॥ झमेझः ॥ १३७ ॥ अमू अदन इत्यस्मात् झः प्रत्ययो भवति । झञ्झा ससीकरो मेघवातः ॥ लुषेष्ठः ॥ १३८ ॥ लोष्टो मृतपिण्डः । नमितनिजनिवनिसनोलुक् च ॥ १३९ ॥ एभ्यष्टः प्रत्ययो भवति लुक चान्तस्य भवति । णमं महत्वे । नटः भरतपुत्रः । तनूयी विस्तारे । तटं कूलम् । जनैचि प्रादुर्भावे । जरा ग्रथितकेशसंघातः । वन पण संभक्तौ । वटः न्यग्रोधः । सटा अग्रथितः केशर्सपातः ॥ जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥ एभ्यष्टः प्रत्ययो दीर्घश्चषां गुणापवादो भवति । जनैचि प्रादुर्भावे । पणि व्यवहारस्तुत्योः । जाण्टः । पाण्यः। पक्षिविशेषावेतौ । किजू सौत्रौ । कीटः क्षुद्रजन्तुः । जूटः मौलिः ॥ घटाघाटाघण्टादयः॥ १४१ ॥ एते प्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च । घटा वृन्दम् । घारा स्वाङ्गम् | घण्टा वाद्यविशेषः । आदिग्रहणाच्छटादयो भवन्ति ॥ दिव्यविश्रुकुर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खित. कृसभृवृभ्योटः॥१४२॥ दिवूच क्रीडादौ । देवटः देवकुलविशेषः शिल्पी च । अव रक्षणादौ । अवटः प्रपातः कूपश्च । श्रृंट श्रवणे । श्रवटः छत्रम् । कुंक् शब्दे । कवरः उच्छिष्टम् । कर्ब गतौ । कर्बर्ट क्षुद्रपत्तनम् । शक्लंट शक्तौ । शकटम् Page #188 -------------------------------------------------------------------------- ________________ रणादयः ॥१६॥ प्रक० अनः । ककुछ गतौ। कङ्कट: सबाहः । कङ्कटं सीमा । पौड सामर्थ्ये । कर्पटे वासः। चप सांत्वने । चपटः रसः। हेपत्रमा चमू अदने । चमरः घस्मरः । कमूह कान्तौ । कमटः वामनः । एघि वृद्धौ । एघटा वल्पीकः। कर्किमकी सोत्री। कर्कटः कपिलः कुलीरश्च । कर्कटी पुसी । मर्कटः कपिः क्षुद्रजन्तुश्च । कक्ख इसने । कक्खटः ककंशः । तृ तरणप्लवनयोः । तरः पीनः । डुकंग करणे । करटः काकः करिकपोलश्च । सं गनौ । सरटः कुकलासः । टुडु,गक पोषणे च । भरटः प्लबविशेषः भृत्यः कुलालश्च । यह वरणे । वरटः क्षुद्रधान्यम् प्रहारश्च ॥ कुलिविलिभ्या कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलटा बन्धको । विलत वरणे । विलटा नदी ॥ कपटकीकटादयः ॥ १४४ ॥ कपटादयः शब्दा अनपत्ययाना निपात्यन्ते । कम्पेनलोपश्च । कपट माया । ककेरत इच्च । कोकट: * कृपणः । आदिशब्दाल्लघटपर्पटादयो भवन्ति ॥ अनिवृललिभ्य आटः॥ १४५ ॥ एभ्य आरः प्रत्ययो भवति । अनक पाणने । अनारः शिशुः । शुश् हिंसायाम् । शरायः शकुन्तः । पृश् पालनपूरणयो। पराट आयुक्तक: वृक्श् भक्तौ । बराटः सेवकः । ललिण ईप्सायाम् । ललाटम् अलिकम् ॥ ससपेः कित् ॥ १४६ ॥ आभ्यां कदाटः प्रत्ययो भवति । सं गतौ । स्राटः पुरस्सरः । मुलं गतौ । सुपाटः अल्पः कुमुदादिपत्रं च । मृपाटी उपानत कुप्यम् अल्पपुस्तकश्च ॥ किरो लश्च वा ॥ १४७ ॥ किरतेः किदाटः प्रत्ययो लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः । कि राटो बणिक म्लेच्छश्च ॥ कपाटविराटशृङ्गाटमपुन्नाटादयः ॥ १४८ ॥ एते आटपत्ययान्ता निपात्यन्ते । कम्पेनलो६ पश्च । कपाट: अररिः। जपादीनां पो वेति वत्वे कवारः । वृक इत्वं च । विराटः राजा। श्रयतेः शुज च । शङ्गाट जलजविशेषः विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च । प्रपुत्राट: एडगजः । आदिशब्दात् खल्वाटादयोऽपि भवन्ति ॥ चिरेरिटो भ् च ॥ १४९॥ चिरेः सौत्रादिटः प्रत्ययो भवति । भकारश्चान्नादेशो भवति । चिभिटी वालुङ्की । टिण्टश्चर ॐॐॐ 4 + ९६॥ छ Page #189 -------------------------------------------------------------------------- ________________ च वा॥१५०॥चिरेष्टिदिण्टः प्रत्ययश्चर इति चास्यादेशो वा भवति । चिरिष्टी चरिण्टी च प्रथमवयाः स्त्री ॥तृकृपि* कम्पिकृषिभ्यः कीटः॥१५॥ एभ्यः किदीटः प्रत्ययो भवति । तृप्लवनतरणयोः । तिरीट कूलवृक्षः मुकुटं वेष्टनं च । कत् विक्षेपे। किगेट मुकुट हिरण्यं च । कुपौर सामर्थे । कृपीटं हिरण्यं जलं च । कपुङ चलने । कम्पीटं कम्प: कर्म च । कृषी विलेखने । कृषीटं जलम् ॥ खओररीटः॥ १५२ ॥ खजु गतिवैकल्ये इत्यस्मादरीरः प्रत्ययो भवति । खबरीट: खाना || गृजवृभृभ्य उट उडश्च ॥१५३॥ एभ्य उट उडच प्रत्ययौ भवतः। भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्यर्थः । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम । गृश् शब्दे । गरुटः गरुडश्च गरुत्मान् । जन् जरसि । जरुट: जरुडश्च वनस्पतिः । दृश विदारणे । दरुटः दरुडश्च विडाळ । गश वरणे। वरुटः वरुडश्च मेषः । भृश भजने च । भस्टः भरुडश्च मेष एवं ॥ मझेमकमुकौ च ॥ १५४ ॥ मकुमण्डने इत्यस्मात् उटः प्रत्ययो मक मुक इत्यादेशी चास्य भवतः । मकुटः मुकुटश्च किरीट॥नकुटकुक्कुटोत्कुरुटमुरुटपुरुटादयः ॥ १५५ ॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च । नर्कट: बन्दी । कुकेः कोऽन्तश्च । कुक्कुटः कुकवाकर। उत्पूर्वात कृगः कुर च । उत्कुरुटः कचवरपुनः । मुरिपुर्योर्गुणाभावश्च । मुरुटः यत् वेण्यादिमलमृतकर्तुं न शक्यते । पुरुटः जलजन्तुः। आदिशब्दात् स्थपुटादयोऽपि भवन्ति ॥ दुरो द्रः कूटश्च दुर च ॥ १५६ ॥ दुरपूर्वात् दृणातेः किट्ट उटश्च प्रत्ययो दुर्चास्यादेशो भवति । दुर्दुरूटः दर्मुखः । दुद्रुटः अदेशकालवादी ॥ बन्धेः॥ १५७ ॥ बन्धंश् बन्धने इत्येतस्मात् किदूट प्रत्ययो भवति : वधूटी प्रथमवयाः स्त्री ॥ चपेरेटः॥ १५८ ॥ चप सांत्वने इत्यस्मादेटः प्रत्ययो भवति । चपेटः चपेटा वा हस्ततलाहतिः ॥ ग्रोणित ॥ १५९ ॥ व निगरणे इत्यस्मात् णिदेटः प्रत्ययो भवति । गारेटः ऋषिः ॥ कृशक शाखेरोटः ।। १६० ॥ एभ्यः ओट प्रत्ययो भवति । डु कंग करणे । करोटः भृत्यः शिरः कपालं च । करोटं भाज. Page #190 -------------------------------------------------------------------------- ________________ नविशेषः ॥ शक्लंट शक्ती । कोटः बाहुः ।। शाख लाख व्याणौ । शाखोटः वृक्षविशेषः ॥ कपाटवकोटाक्षोटकहेमप्रभा- कोटादयः ॥ १५ ॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कवृक्षवणे पश्च । कपोटः वर्ण: ... यः कश्च । व- उणादयः कोटः बकः । अनातेः सश्च परादिः । अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः। आदिशब्दादन्येऽपि ॥१७॥ भवन्ति ॥ वनिकणिकाइयुषिभ्यष्टः ॥ १६२ ॥ बन भक्तौ । वण्ठः अनिविष्टः । कण शब्दे । कण्ठः कन्धरा। काशृङदीप्तौ। काष्ठं दारु । काष्ठा दिक् अवस्था च । उधू दाई । ओष्ठः दन्तच्छदः ॥ पिविशिकुणिपृषिभ्यः कित॥ १६३ ॥ एभ्यः किन ठः प्रत्ययो भवति । पीङ् च पाने । पीठमासनम् । विशत् प्रवेशने । विष्ठा पुरीषम् । कुणत् शब्दोपकरणयोः । कुण्ठः अतीक्ष्णः । पृथु सेचने । पृष्ठः अडशः शरीरैकदेशश्च ॥ कुषेर्वा ॥ १६४ ॥ कुषश निकर्षे इत्यम्मान ठः प्रत्ययो भवति स च वा किन् । कुष्ठं व्याधिः मन्धद्रव्यं च । कोष्ठः कुशूल: उदरं च ॥शमेलुक च वा ।। १६५ ॥ शमूच् उपशमे इत्यस्मात् ठः प्रत्ययो भवति लुक चान्तस्य वा भवति । शठः धृतः । शण्ठः स एव : कानपुसकं च ।। पष्ठधिटादयः।। १६६ ॥ पष्ठादयः शब्दाष्ठप्रत्ययान्ता निपात्यन्ते । पुषेः किन ठः पषादेशश्च । पष्ठः प्रस्यः पर्वतश्च । एधतेरिट च । एधिठं वनम् । एघिठः गिरिसरिवहः । आदिशब्दादन्येऽपि ॥ मृजशृकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ मृत माणत्यागे । मरठः दध्यतिद्रवीभूतम् कृमिजातिः कण्ठः प्राणश्च । जुन जरसि । जरठः कठोर। माश हिंसाचाम् । शरठः आयुधं पापं क्रीडनशीलश्च । कमरकान्तौ । कमठः भिक्षाभाजनम कर्मास्थि कच्छपः मयरः वामनश्च । अम गतौ । अमठः प्रकर्षगतिः । रमि क्रीडायाम । रमठः देशः कृमिजातिः। क्रीडनशीलः म्लेच्छः देवश्च विलातानाम । रप व्यक्ते बचने । रपठः विद्वान् मण्डूकश्च ॥ पश्चमात् ड. ॥ १६८ ॥ पण भक्ती । पण्डः वन तट पा । बाहलकात सत्वाभावः । भण शन्दे । भण्डा प्रहसनकरः बन्दीप । चण शन्दे । चण्डः करः । पणि व्यवहार ॥९॥ सॐॐॐॐॐ 355555 Page #191 -------------------------------------------------------------------------- ________________ स्तुत्योः । पण्डः शण्ठः । गणण संख्याने । गण्डः पौरुषयुक्तः पुरुषः ।मण शन्दे । मण्डः रश्मिः । अग्रम अन्नविकारश्च । वन भक्तौ । वण्डः अल्पशेफः निश्चर्माप्रशिश्नश्च । शमृदमृच् उपशमे । शण्डः उत्सृष्टः पशुः ऋषिश्च । दण्डः वनस्पतिप्रतानः राजशासनं नालं पहरणं च । रमि क्रीडायाम । रण्डः पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् । त्रयमपि स्वसंबन्धिशून्यमेवमुच्यते । तमेस्तने तण्डः ऋषिः । वितण्डा तृतीयाया। गमेः गण्डः कपोलः । भामि क्रोधे । भाण्डमुपस्करः ॥ कण्यणिखनिभ्यो णिवा ॥ १६९ एभ्यो डः प्रत्ययो भवति स च णिवा । कण अण शब्दे । काण्डः शरः .फलसंघातः पर्व च । कण्डं भूषण पर्व च । आण्डः मुष्क: अण्डः स एव योनिविशेषश्च । खनूग अवदारणे । खाण्डः कालाश्रयो गुडः । खण्डः इक्षुविकारोऽन्यः । खण्डं शकलम् ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ॥ १७० ॥ एभ्यः कित् डः प्रत्ययो भवति कुछ शब्दे । कुडः घटः हलं च । गुंडशब्दे । गुडः गोलः इक्षुविकारश्च । गुडा सन्नाहः । हुंक दानादनयोः । हुडः मूर्खः मेषश्च । णी भापणे । नीडं कुलायः । कुणत शब्दोपकरणयोः । कुण्डं भाजनम् जलाधारविशेषश्च । कुण्डः भर्तरि जीवति जारेण जात: अपट्विन्द्रियश्च । तुणत् कौटिल्ये । तुण्डं मुखम् । पुणत् शुभे । पुण्डः भिन्नवर्णः । मुणत प्रतिज्ञाने । मुण्डः परिवापितकेशः । शुनत् गतौ । भुण्डा सुरा इस्तिहस्तश्च । आदिग्रहणाइन्येभ्योऽपि भवति ॥ ऋस्तव्यालिह्यविचमिवामियमिचुरिकुहेरडः ॥ १७१ ॥क गती। अरडः तकः । सं गतौ सरडः भुजपरिसर्पः तरुश्च । प्लवनतरणयोः । तरडः वृक्षजातिः । व्यग् संवरणे । व्याडः दुःशील: C त्रिः पशः भुजगश्च । लिहीं आस्वादने । लेहडः श्वा चौर्यग्रासी च । अव रक्षणादौ । अबडः क्षेत्रविशेषः । चमू अदने । चमडः पशुजातिः। टु वमू उद्गिरणे । वमड: लूनाजातिः । यम उपरमे । यमडो बनस्पतिः युगलं च । चुरण स्तेये । चोरडः चोरः । कुहणि विस्मापने । कुहडः उन्मत्तकः ॥ विहडकहोडकुरडकेरडक्रोडादयः ॥ १७२ ॥ जर Page #192 -------------------------------------------------------------------------- ________________ भा १९८॥ 1 एतेऽत्ययान्ता निपात्यन्ते । विपूर्वान्तेरनो लुक्च । विहडः शकुनिः मूढचित्तश्च । कषेर्हः प्रत्ययाकारस्य चौकारः । कहो ः ऋषिः । कुरेर्गुणाभावश्च । कुरडः मार्जारः । किरतेः केर च । केरटः त्रैराज्ये राजा । कृगः कित् प्रत्ययाकारस्य चौकारः । क्रोढः किरिः अङ्कथ । आदिग्रहणाल्लहोडादयो भवन्ति ॥ कृतृसृभृवृभ्योऽण्डः ॥ १७३ ॥ जधू च् जरसि । जरण्ड: असोत वयस्कः । कृत विक्षेपे । करण्डः समुद्रः समुद्रः कृमिजातिश्च । वृ प्लवनतरणयोः । तरण्डः प्लवः वायुश्च । शृश् हिंसायाम् । शरण्डः हिंस्रः आयुधं च । सं गतौ । सरण्डः कृमिजातिः इषीका वायुः भूतसंघातः तृणसमवायश्च । टुडु भृंग्क् पोषणे च । भरण्डः भण्डजातिः पक्षी च । दृग्रह वरणे । वरण्डः कुडयम् तृणकाष्ठादिभारश्च ॥ पूगो गादिः ॥ १७४ ॥ पूग्गूपवने इत्यस्मात् । गकारादिरण्डः प्रत्ययो भवति । पोगण्ड : विकलाङ्गः युवा च ॥ वनेस्त च ॥ १७५ ॥ वन भक्तावित्यस्मादण्डः प्रत्ययो भवति तकाराचान्तादेशः । वतण्डः ऋषिः ॥ पिचण्डैरण्डखरण्डादयः ।। १७६ ।। एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पिचण्डः लघुलगुडः । ईरेर्गुणश्च । एरण्डः पचाङ्गुलः । स्वाह भक्षणे | अन्त्यस्वरादररादेशश्च । स्वरण्डः सर्वर्तुकम् । आदिग्रहणात् कुष्माण्डशयण्डशयाण्डादयो भवन्ति ॥ लगेरुडः ॥ १७७ ॥ लगे सङ्गे इत्यस्मात् उडः प्रत्ययो भवति । लगुडः यष्टिः । गृमृदृवृमृभ्यस्तु उडो बिहित एव ॥ कुशेरुण्डक्रू || १७८ ।। कुशच् श्लेषे इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः वपुष्मान् ॥ शमिषणिभ्यां ढः ॥ शमूच् उपशमे । शष्टः नपुंसकम् । षण भक्तौ । षण्ढः स एव । बाहुलकात्सत्वाभावः || कुणेः णित् ॥ १८०॥ कुणत् शब्दोपकरणयोरित्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ढः धूर्तः । बाहुलकान्न दीर्घः ॥ नमः सहेः षा च ॥ १८१ ॥ पूर्वात् परिमर्षणे इत्यस्मात् ढः प्रत्ययः षा चास्यादेशो भवति । अषाढा नक्षत्रम् ॥ इणुर्विशाघेणिपिपणिभ्यो णः ॥ १८२ ॥ इण गतौ । एणः कुरङ्गः । उवै हिंसायाम्। उर्णा मेषादिलोम भ्रुवोरन्त उणादयः 볶 ॥ ९८ ॥ Page #193 -------------------------------------------------------------------------- ________________ SC रावर्तश्च । शच् तक्षणे । शाणः परिमाणम् शखतेजनं च । वेणूग् गतिज्ञानचिन्ता निशामनत्रादित्रग्रहणेषु । वेण्णा - नाम नदी । शू पालनपूरणयोः । पर्णे पत्र शिरथ । कृतु विक्षेपे । कर्णः श्रवणं कौन्तेयश्च । वृशू वरणे । वर्णः शुक्लादिः बाह्मणादिः अकारादिः यशः स्तुतिः प्रकारथ । तू प्लवनतरणयोः । वर्णः वत्सः । जून जरसि । जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्व । इत् आदरे । दर्णः पर्णम् । सृप्लृ गतौ । सपूर्णः सरीसृपजातिः । पणि व्यवहारस्तु त्योः । पण्णम् व्यवहारः || धृवीहाशुष्युषितृषिकृष्यर्तिभ्यः कित् ॥ १८३ || एभ्यः कित् णः प्रत्ययो भवति । घृ सेचने । घृणा कृपा । वीं प्रजनादिषु । वीणा वल्लकी । हेंग् स्पर्धाशब्दयोः । हृणः म्लेच्छ्जातिः । शुषंच् शोषणे । शुष्णः निदाघः । उषू । दाहे उष्णः स्पर्शविशेषः । वि तृषुच् पिपासायाम् । तृष्णा पिपासा । कृषत् विलेखने | कृष्णः वर्णः विष्णुः मृगश्च । ऋक् गतौ । ऋणं वृद्धिधनम् । जलं दुर्गभूमिश्र | द्रोर्वा ॥ १८४ ॥ हुं गतौ इत्यस्मात् णः प्रत्ययः स च किद्वा भवति । द्रुणा ज्या । द्रोणः चतुराढकं पाण्डवाचार्यश्च । द्रोणी नौः । गौरादित्वाद् ङीः ॥ स्थास्तोरूच || १८५ || एभ्यो णः प्रत्यय ऊकारथान्वादेशो भवति । ष्ठां गतिनिवृत्तौ । स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहमतिमाव्याधिविशेषौ च । टुक्षुक शब्दे । क्षणमपराधः । तुंक् नृत्यादिषु । तूणः इषुधिः ॥ भ्रूण तृणगुणकावर्णतीक्ष्णश्लक्ष्णा भीक्ष्णादयः ॥ २८६ ॥ एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्रू च भ्रूणः निहीनः गर्भश्व | तरतेर्ह्रस्वश्च । तृणं शष्पादि । गायतेर्गमेगृणातेर्वा गुभावश्च । गुणः उपकारः आश्रितः अमधानं ज्या च । क्रुगो वृद्धिः कान्तश्च । कावर्णः शिल्पी । तिजेर्दीर्घः सच परादिः । तीक्ष्णं निशितम् । श्लिषेः सोऽन्तोश्चेतः । श्लक्ष्णमकर्कशं सूक्ष्मं च । अभिपूर्वादिषेः किञ्च सोऽन्तः । अभीक्ष्णमजस्रम् । आदिग्रहणादन्येऽपि ॥ कृशृपृभृवश्रुरुरुहिलक्षिविचक्षिचुक्किनुक्कितङ्गयङ्गमङ्किकङ्किचरिसमीरेरणः ॥ १८७ ॥ प्लवनतरणयोः । तरणम् । कृत् विक्षेपे 1 Page #194 -------------------------------------------------------------------------- ________________ चादयः करणम् । शुश् हिंसायाम् । शरण गृहम् । पत्र पालनपूरणयोः । परणम् । टुडु,गक पोषणे च । भरणम् । वृन्द वरहेमनभा-*णे । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्यामतिपादनम् । श्रृंद श्रवणे । श्रवणः कर्णः भिक्षुश्च । रुक शब्दे रुंछ रेषणे वा। ॥९९॥ रवणः करमः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च । रुहं जन्मनि रोहणः गिरिः । लक्षीण दर्शनाङ्कनयोः। लक्षणं व्याकरणम् शुभाशुभसूचकं रेखातिलकादि अङ्कनं च । चक्षिक् व्यक्तायां वाचि । विचक्षणः विद्वान् । चुकण् 3 व्ययने । चुकणः व्यायामशीलः । बुक्क भाषणे । बुक्कणः श्वा वावद्कश्च । तिगु गतौ । तङ्गणाः जनपदः । अगु गतौ। अङ्गणम् अजिरम् । मकुछ मण्डने । मणः ऋषिः । ककुर गतौ । कङ्कणः प्रतिसरः। चर भक्षणे च । चरणः पादः।। इरिक गतिकम्पनयोः सम्पूर्वः । समीरणः वातः ॥ कृगृपक्रपिवृषिभ्यः कित् ॥१८८॥ एभ्यः किदणः प्रत्ययो ६ भवति । कृव विक्षेपे । किरणः रश्मिः । गृत् निगरणे । गिरणः मेघः आचार्यः ग्रामश्च । पृशू पालनपूरणयोः। पुरणः समग्रयिता समुद्रः पर्वतविशेषश्च । कृपौङ सामर्थ्यं । कृपणः कोनाशः । वृष सेचने । वृषणः मुष्कः ॥धृषिवहेरिचोपान्स्यस्य ॥ १८९ ॥ आभ्यां किदणः प्रत्यय इच्चोपान्त्यस्य भवति । वि धृषाट् प्रागल्भ्ये । विषणः बृहस्पतिः । | विषणा बुद्धिः । वहीं प्रापणे । विहणः ऋषिः पाठश्च ॥ चिक्कणकुक्कणकृकणकुङ्कणश्रवणोल्वणोरणलवणवक्षणादयः॥ १९० ॥ एते किदणप्रत्ययान्ता निपात्यन्ते । चिनोतेश्चिक्क् च । चिक्कणः पिच्छिलः । कुकिकृगोः कोऽन्तश्च । कुक्कणः शकुनिः । कृकणः ऋषिः । कुकेः स्वरामोऽन्तश्च । कुणाः जनपदः । त्रपेर्वश्च । श्रवणः देशः। बलेवस्योत वोऽन्तश्च । उल्वणः स्फारः । अर्तरुर च । उरणः मेषः । लीयतेः क्लियतेः स्वदतेर्वा लवादेशश्च । कवणं गु. णः द्रव्यं च । वञ्चेः सः परादिनळोपाभावश्च । बङ्गणः उन्मूलसंधिः। आदिशब्दाज्ज्योतिरिङ्गणतुदणभुरणादयो भवन्ति ॥ कृपिविषिवृषिधृषिमृषियुषिदहिग्रहेराणक्॥१९१ ॥ एभ्य आणक् प्रत्ययो भवति । कुपौल सा ॐॐॐ ॐॐॐ 3॥९॥ Page #195 -------------------------------------------------------------------------- ________________ न HERECECAREEN मर्थ्ये । कपाणः खङ्गः । विष सेचने । विषाण शाम करिदन्तश्च । वृष सेचने । वृषाणः विषाट् प्रागल्भ्ये । धुषाणः दादेवः । मृणु सहने च । मृषाणः । युषि सेवने सौत्रः । युषाणः । दुहीच जिघांसायाम । छहाणः मुखरः । ग्रही उपा दाने । गृहाणः । वृषाणादयः स्वमकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः ।। पषो णित् ।। १९२ ॥ पषी बाधनस्पर्शनयोरित्यस्मादाणक् प्रत्ययो भवति स च णित् । पाषाणः प्रस्तरः ॥ कल्याणपर्याणादयः ॥ १९३ ॥ कल्याणादयः शब्दा आणप्रत्ययान्ता निपात्यन्ते । कलेयोन्तश्च कल्याण श्वोवसीयसम् । परिपूर्वादिणो लुक् च । पाँणम् अश्वादीनां पृष्ठच्छदः। आदिग्रहणात् ट्रेक्काणवोक्काणकेक्काणादयो भवन्ति ॥ हृवृहिदक्षिभ्य इणः ।।१९४॥ एभ्य इणः प्रत्ययो भवति । ९ गतौ । द्रविणं द्रव्यम् । हग हरणे । हरिणः मृगः । वृह वृद्धौ । बहिणः मयूरः । दक्षि शेषये च । दक्षिणा कुशलः । अनुकूलच । दक्षिणा दिक ब्रह्मदेयं च ॥ ऋदहे कित ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति । ऋशु मतो । इरिणम् ऊपरम् कुनः वनदुर्ग च । दुहौच जिघांसायाम । द्रहिणः ब्रह्मा क्षुद्रजन्तुश्च ।। ऋकृवृध्दारिभ्य उणः ॥१९६ ॥ एभ्य उणः प्रत्ययो भवति । ऋक् गतौ अरुणः सूर्यसारथिः उषा वर्णश्च । कृव विक्षेपे । करुणा दया। करुणः करुणाविषयः। करुणं दैन्यम् । वृश भरणे। वरुणः प्रचेताः। धुंद धारणे । धरुणः धर्ता आयुक्तो लोकश्चः। दृश् विदारणे । णौ, दारुण उग्रः॥ क्षः कित् ॥ १९७ ॥ क्षये इत्यस्मात् किदणः प्रत्ययो भवति । क्षुणः व्याधिः क्षामः क्रोध उन्मत्तश्च ॥ भिक्षुणी ॥ १९८ ॥ भिक्षेरुणः प्रत्ययो कीश्च निपात्यते । भिक्षुणी व्रतिनी ॥ गादाभ्यामेष्णक ॥ १९८ ॥ आभ्यामेष्णक प्रत्ययो भवति । गैं शब्दे । गेष्णः मेषः उद्गाता रङ्गोपजीवी च । गेष्ण साम मुख च । रात्रिगेष्णः रनोपजीवी । मुगेष्णा किन्नरी । डु दांगक दाने । देष्णः बाहु। दानशीरश्च । चारुदेष्णः सात्यभामेयः । सुदेष्णा विराटपत्नी ॥ दम्यमितमिमावापूधूगृजहसिवस्यसिवितसिमसी SASUAE Page #196 -------------------------------------------------------------------------- ________________ हेमनभा॥ १०० पभ्यस्तः २०० ॥ दमूत्रु उपशमे । दन्तः दशनः हस्तिदंष्ट्रा च । अम गतौ । अन्तः अवसानम् धमः समाप च । तमून् कापू । तन्तः खिन्नः । मांकू माने । मानम अन्तः प्रविष्ट | वांकू गतिगन्धनयोः । वातः वायुः । पूरा पवने । पोतः नौः अग्निः बालश्च । धूग्श कम्पने । धोतः धूमः शठः वातश्च । गृत् निगरणे । गर्तः श्वभ्रम् । हृष्च जरसि । जर्तः प्रजननं राजा च । इसे इसने । हस्तः करः नक्षत्रं च । वसूच् स्वम्मे । वस्तः छागः । असूच क्षेपणे । अत: गिरिः । तच् उपक्षये । वितस्ता नदी । मसैच् परिणामे । मस्तः सूर्धा । इणक गतौ । एतः हरिणः वर्णः वायुः पथिकच ॥ शीरीभूमूघृपाधाग्चित्यर्त्यञ्जिपसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः कित् ॥ २०१ । एभ्यः कत् तः प्रत्ययो भवति । शीक स्वप्ने । शीतं स्पर्शविशेषः । रींशू गतिरेषणयोः। रीतं सुवर्णम् । भू सत्तायाम् । भूतः ग्रहः । भूतं पृथिव्यादि । दूङ्च् परितापे । दूतः वचोहरः । मूह बन्धने । मूतः दध्यर्थं क्षीरे तक्रसेकः वस्त्रावेष्टनबन्धनम् आचमनी | आलानं पाशः बन्धनमात्रं धान्यादिपुटश्च । सेचने । घृतं सर्पिः पां पाने । पीतं वर्णविशेषः । दुधांशूक् धारणे च । 'धागः ' इति हिः। हितम् उपकारि । चितै संज्ञाने । चित्तं मनः । ऋक् गतौ । ऋतं सत्यम् । अप् व्यक्तिम्रक्षणादिषु । अक्तः |क्षितः व्यक्तीकृतः परिमितः प्रेतश्च । पुसच् विभागे । पुस्तः लेख्यपत्र संघातः लेप्यादिकम च । सुसच् खण्डने । मुस्ता गन्धद्रव्यम् । बुसच् उत्सर्गे । बुस्त: प्रहसनम् । बिसच प्रेरणे । विस्तं सुवर्णमानम् । रमिं क्रीडायाम् । सुरतं मैथुनम् । धुर्वे हिंसायाम् धूर्तः शठः । पूर्व पूरणे । पूर्तः पुण्यम् ॥ लूत्रो वा ॥ २०२ ॥ माभ्यां नः प्रत्ययः स च किडा भवति ग्रश्छेदने । लुता क्षुद्रजन्तुः । लोतः बाडं लवनं वस्तः कीटजातिश्च । मृत् प्राणत्यागे । मृतः गतप्राणः । ऋषिः प्राणी पुरुषश्च ॥ सुसितनितुसेर्दीर्घश्च वा ॥ २०३ || एभ्यः कित् तः प्रत्ययो दीर्घ वा भवति । पुंगुट् अभिषषे । सूतः सारथिः । सुतः पुत्रः । बिंगूटू बन्धने । सीता जनकात्मजा सस्यं हलमार्गश्च । सितः वर्णः बन्धश्च । उणादयः १०० ।। Page #197 -------------------------------------------------------------------------- ________________ तनूयि विस्तारे । तातः पिता पुत्रेष्टनाम च । ततं विस्तीणं वाद्यविशेषश्च । तुस शब्दे । तूस्तानि वस्त्रदशाः। तुस्ताः जटाः प्रदीपनं च ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः ॥ २०४॥ एते कित्तप्रत्ययान्ता निपात्यन्ते । पूङो इस्वश्च । पुतः स्फिक । पीङस्तोऽन्तश्च । पित्तं मायुः । निपूर्वात मिनोतेति च । निमित्त हेतुः दिव्यज्ञानं च । उमेर्लक् च । उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्भावश्च । शुक्तं कल्कजातिः। ताडयतेस्तकतेस्तिजेर्वा तिक च । तिक्तो रसविशेषः । लीयतेः पोऽन्तो इस्वश्च । लिप्तं श्लेषः अंसदेशश्च । सुपूर्वाद्रमेः सोर्दीर्घश्च । सूरतः दमितो हस्ती अन्यो वा दान्तः । हुर्छः मुश्च धात्वादिः ।। मुहृतः कालविशेषः । आदिग्रहणादयुतनियुतादयो भवन्ति । कृगो यङः ॥ २०५॥ करोतेर्यङन्ताव कित् तः प्रत्ययो भवति । चेक्रीयितः पूर्वाचार्याणां यमत्ययसंज्ञा ॥ इव| दिलपि ॥ २०६ ॥ करोतेर्यो लुपि इवर्णादिस्तः प्रत्ययो भवति । चर्करितं चरीतं यङ्लुबन्तस्याख्ये । हपृ. भृमृशीयजिखलिवलिपविपच्यमिनमितमिशिहर्थिककिभ्योऽतः ।। २०७॥ दृइन्तु आदरे । दरतः आदरः । पंक पालनपूरणयोः । परतः कालः । टुडु,गक पोषणे च । भरतः आदिचक्रवर्ती हिमवत्समुद्रमध्यक्षेत्रं च । मत | प्राणत्यागे । मरतः मृत्युः अग्निः प्राणी च । क्षी स्वप्ने । शयतः निद्रालु चन्द्रः स्वप्नः अजगरश्च । यजी देवपूजासंगतिकरणदानेषु । यजतः यज्वा अग्निश्च । खल संचये च । खलतः शीर्णकेशशिराः । वलि संवरणे । बलतः कु. शूलः । पर्व पूरणे । पर्वतः गिरिः । डु पचीं पाके । पचतः अग्निः आदित्यः पालकः इन्द्रश्च । अम गतौ। अमतः मृत्युः जीवः आतङ्कश्च । णमं महत्वे । नमतः नटः देवः ऊर्णास्तरणं ह्रस्वश्च । तमूच् काइक्षायाम् । तमतः निर्वेदो आकाङ्क्षी धुमश्च । दृशं प्रेक्षणे । दर्शन: द्रष्टा अग्निश्च । इयं क्लान्तौ । हर्यतः वायुः अश्वः कान्तः रिश्मः यज्ञश्च । ककुङ् गतौ कङ्कतः केशमार्जनम् ॥ पृषिरञ्जिसिकिकालावृभ्यः कित् ॥ २०८ ॥ एभ्यः किदतः । प्रत्ययो भवति । UML5456UGk Page #198 -------------------------------------------------------------------------- ________________ प्रक० + पृषू सेचने । पृषतः हरिणः । रजी रागे । रजत रूप्यम् । सिकिः सौत्रः । सिकता वालुका । के शन्दे । कतः गोत्रहेमप्रभा- कृत् । लांक आदाने । लता वल्ली । वृगट वरणे । व्रतं शास्त्रविहितो नियमः॥ कृवृकल्यलिचिलिविलीलिलाना- उणादयः थिभ्य आता ।। २०९ ॥ एभ्य आतक् प्रत्ययो भवति । कृत विक्षेपे । किरातः शबरः । गट वरणे । व्रातः समूहः १०११ला उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोः । कलातः ब्रह्मा। अली भूषणादौ । अलातम् । उन्मुकम् । चिलत् वसने । चिलाता म्लेच्छः । विलत् वरणे । विलातः शवाच्छादनवस्त्रम् । इलत् गत्यादौ । इलातः नगः । लांक आदाने । लातः मृत्तिकादानभाजनम् । नाथङ् उपतापैश्वर्याशीःषु । नाथात: आहारः प्रजापतिश्च ।। हृश्यारुहिशोणिपलिभ्य इतः ॥ २१० ॥ एभ्य इतः प्रत्ययो भवति । हुंग हरणे । हरितः वर्णः । श्यैङ् गती । श्येत: वर्णः मृगः मत्स्यः श्येनश्च । रुह बीजजन्मनि । रोहितः वर्णः मत्स्यः मृगजातिश्च ॥ लथे, लोहितः वर्णः । लोहितम् अमृक् । शोण वर्णगत्योः । शोणितं रुधिरम् । पल गतौ । पलितं श्वेतकेशः ॥ नत्र आपेः ॥ २११॥ नपूर्वादाप्लट् व्याप्त्यावित्यस्मादितः प्रत्ययो भवति । नापितः कारुविशेषः । शिपिशिषिकुषिकुस्युचिभ्यः किन ॥ २१२ ॥ एभ्यः किदितः प्रत्ययो भवति । क्रुशं आह्वानरोदनयो । शितं पापम् | पिशत् अवयवे । पिशितं मांसम् । पृषू सेचने । पृषितं वारिबिन्दुः । कुष्णू निष्कर्षे । कुषितं पापम् । कुसच् श्लेषे । कुसितः ऋषिः । कुसितम् ऋण श्लिष्टं च । उचच समवाये । उचितं स्वभाषः योग्य चिरानुयातं श्रेष्ठम् च ॥ हग ईतण ॥ २१३ ॥ हारीत: पक्षी ऋषिश्च ॥ अदो भुवो डुतः ॥ २१४ ॥ अद्पूर्वात् भुवो डुनः प्रत्ययो भवति । अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतमार्यम् ॥ ला कलिमयिभ्यामूतकू ॥ २१५ ॥ आभ्यामूना प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः। कुलूताः जनपदः। मयि गतौ । मयूता वसतिः ।। जीवेर्मश्च ।। २१६ ॥ जीव प्राणधारणे इत्यस्मादनक् प्रत्ययो भवति मन्तादेशश्च । जीमतः २०१॥ Page #199 -------------------------------------------------------------------------- ________________ मेघः गिरिव || कबेरोतः पुच ॥ २१७ ॥ कवृद्ध वर्णे इत्यस्मादोतः प्रत्ययः पश्चान्तादेशो भवति । कपोतः पक्षी afa || आस्फाडित् ।। २१८ ॥ आङ्पूर्वात् स्फायै वृद्धावित्यस्मात् डिदोतः प्रत्ययो भवति । आस्फोता नाम ओषधिः नृविशिभ्यामन्तः ॥ २१९ ॥ षच् जरसि । जरन्तः भूतग्रामः वृद्धः महिषश्च । विशेत् प्रवेशने । वेशन्तः पल्वलम् वल्लभः अप्राप्तापवर्गः आकाशं च ।। रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि दिन्तः प्रत्ययो भवति । रुहं जन्मनि । रोहतात् रोहन्तः वृक्षः । रोहन्ती औषधिः ॥ टु नदु समृद्धी । नन्दतात् नन्दन्तः सखा आनन्दश्च | नन्दन्ती सखी । जीव प्राणधारणे । जीवतात् जीवन्तः आयुष्यमान् । जीवन्ती शाकः । अनक् प्राणने । प्राण्यात् प्राणन्तः वायुः रसायनं च । प्राणन्ती. स्त्री ॥ दृजिभूवदिवहिवसि भास्यदिसाघिमदिगडिंगण्डिमण्डिनन्दिरेविभ्यः ॥ २२१|| एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । दृ प्लवनतरणयोः । तरन्तः आदित्यः भेक । तरन्ती स्त्री । जिं अभिभवे । जयन्तः रथरेणुः ध्वज इन्द्रपुत्रः जम्बूदीपपश्चिमद्वारम् पश्चिमानुत्तरविमान च । जयन्ती उदयनपितृष्वसा । भू सत्तायाम् । भवन्तः कालः । भवन्ती । वद वक्तायां वाचि । वदन्तः । द वहीं प्रापणे । वहन्तः रथः अनड्वान् रथरैणुः वायुश्च । वहन्ती । वसं निवासे । वसन्तः ऋतुः । भासि दीप्तौ । भासन्तः सूर्यः । भासन्ती । ण्यन्तोऽपि । भासयन्तः सूर्यः । अर्द भक्षणे । अदन्तः । अदन्ती । साधं संसिद्धौ । साधन्तः भिक्षुः । ण्यन्तोऽपि । साधयन्तः भिक्षुः । साधयन्ती । मदैच् हर्षे । णौ, मदयन्तः । मदयन्ती पुष्पगुल्मजातिः । गड सेचने | गडन्तः जलदः । व्यन्तोऽपि । गडयन्तः । गडयन्ती । गडु वदनैकदेशे व्यन्तः । गण्डयन्तः मेषः । मडु भूषायाम् ण्यन्तः । मण्डयन्तः प्रसाधकः अलंकारः आदर्शच ॥ दु नदु समृद्धौ ण्यन्तः । नन्दयन्तः सुखकृत् राजा हिरव्यं सुखं च । नन्दयन्ती । रेवृङ् पथि गतौ रेवन्तः सूर्यपुत्रः । अनुक्तार्था धान्वर्थंकर्त्रर्थाः ॥ सीमन्तहेमन्तभदन्त Page #200 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥१०२॥ दुष्यन्तादयः ॥ २२२ ॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च । सीमन्तः केशमार्ग : ग्रामक्षेत्रान्तश्च । ह निर्वाहे च । हेमन्तः ऋतुः । भन्दतेर्नलुक् च । भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुषेयोऽन्तश्च । दुष्यन्तः | राजा । आदिग्रहणादन्येऽपि ॥ शकेरुन्तः २२३ ॥ शक्लं शक्तावित्यस्मादुन्तः प्रत्ययो भवति । शकुन्तः पक्षी ॥ कषेति ॥ २२४ ॥ कप हिंसायामित्येतस्मात् डिदुन्तः प्रत्ययो भवति । कुन्तः आयुधम् || कमिप्रुगार्तिभ्यस्थः ॥ २२५ ।। कमूङ् कान्तौ । कन्था प्रावरणम् नगरं च । मुङ् गतौ । प्रोथः प्रियो युवा शूकरमुखं घोणा च । गैं शब्दे । गाथा श्लोकः आर्या वा । ॐ गतौ । अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं याच्या निवृत्तिश्च ॥ अवाद् गोऽच्च वा ।। २२६ ।। अवपूर्वाद्वायतेस्थः प्रत्ययोऽच्चान्तादेशो वा भवति । अवगथः अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्थाच ॥ नीनूरमितृ तुविचिरिचिसि चिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ णींग् प्रापणे । नीथं जलम् । सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । शूत् स्तवने । नूयं तीर्थम् । रमिं क्रीडायाम् । रथः स्यन्दनः । दृ प्लवनतरणयोः । तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च । तुदत् व्यथने • चक्षुष्यो धातुविशेषः ॥ वचक भाषणे । उक्थं शास्त्र सामवेदश्च । उक्थानि सामानि । रिपी विरेचने । रिक्थं धनम् । षिचत् क्षरणे । सिक्थं मदनं पुलाकश्च । वश्वि गतिवृद्धयोः । शुथः यज्ञप्रदेशः । हनक हिंसागत्योः । हथः पन्थाः कालच । पपाने । पीथं बालघृतपानम् अम्भः नवनीतं च । पीथः मकरः रविश्व । गोपूर्वात् गोपीथः तीर्थविशेवः गोनिपान जलद्रोणी कालविशेषश्च । मैं शब्दे । अवगीथम् । यज्ञकर्मणि प्रातः शंसनम् उद्गीथः शुनामूर्ध्वमुखानां वि रावः सामगानम् प्रथमोच्चारणं च ॥ न्युद्भ्यां शीङः ॥ २२८ ॥ निजपूर्वात् शी स्वप्ने इत्यस्मात् किल्यः प्रत्ययो भवति । निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिट्टिभश्च ॥ अवभृनिर्ऋसमिणभ्यः ॥ २२९ थं । उणादयः प्रक० ॥१०२॥ Page #201 -------------------------------------------------------------------------- ________________ अपूर्वाभिः निम्पूर्वादत्र्त्तेः समपूर्वादेव कित् यः प्रत्ययो भवति । अवभृथः यज्ञावसानं यज्ञस्नानं च । निर्ऋयः निकायः । निर्ऋथं स्नानम् । समिथः संगमः गोधूमपिष्टं च । समिधं समूहः ॥ सतैर्णित् ॥ २०३ ॥ स्रं गतावित्यस्मात् णित् थः प्रत्ययो भवति । सार्थः समूहः || २३० || पथयूथगूथकुथ निथनिथसूरथादयः || २३१ ।। एते थप्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च । पथः पन्थाः । यौतेगुवतेश्व दीर्घश्व । यूयं समूहः । गूथममेध्यं विष्ठा च । किरतेः करोतेर्वा कुथ | कुथः कुथा वा आस्तरणम् । तनोतेस्तिष्ठतेर्वा विश्व । तिथः कालः । तिम्यतेस्तिथः प्रादृट्कालः । नयतेर्हस्वश्च । निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद्रमेः सोदर्घव कित् च । सुरथः दान्तः । आदिग्रहणात् निपूर्वाद्रौतेर्दीर्घः त्वं च | निरूयः दिक् | निरूथं पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयो भवन्ति ॥ भृशीश पिशमिगमिरमिवन्दिवश्चिजीविप्राणिभ्योऽथः ॥ २३२ ॥ एभ्योऽयः प्रत्ययो भवति । टुडु भृंगक पोषणे च । भरथः कैकेयीसुतः अग्निः लोकपालच । शी स्वप्ने । शयथः अजगरः प्रदोषः मत्स्यः वराहश्च । शप आक्रोशे । शपथः प्रत्ययकरणम् आक्रोशश्च । शमृच् उपशमे । शमथः समाधिः आश्रमपदं च । गम्ल गतौ । गमथः पन्थाः पथिकश्च । रभिं क्रीडायाम । रमयः प्रहर्षः । बदु स्तुत्यभिवादनयोः । चन्दथः स्तोता स्तुत्यश्च । वश्च गतौ । बंचथः अध्वा कोकिलः काकः दम्भश्च । जीव प्राणधारणे । जीवथः अर्थवान् जलम् अन्नं वायुः मयूरः कर्मः धार्मिक । अनूक् प्राणने । प्राणथः बलवान् इश्वरः प्रजापतिश्च ।। उपसर्गाद्वसः ॥ २३३ ॥ उपसर्गात्परस्मात् वसं निवास इत्यस्मादयः प्रत्ययो भवति । आवसथः गृहम् । उपवसथः उपवासः । संवसथः संवासः । सुवसथः सुवासः । निवसथः निवासः ॥ विदिभिदिरुदिडहिभ्यः कित् || एभ्यः किदथः प्रत्ययो भवति । विदंक झाने । विदथः ज्ञानी यज्ञः अध्वर्युः संग्रामश्च ॥ भिपी वि दारणे । भिदयः शरः । रुट्टक अश्रुविमोचने । रुदथः बालः असश्वः श्वा च । दुद्दौच् जिघांसायाम् । द्रथः शत्रुः ॥ 1 Page #202 -------------------------------------------------------------------------- ________________ दरोर्वा ॥ २३५ ॥ रुक शब्दे इत्यस्मादयः प्रत्ययः स च किवा भवति । रुवयः शकुनिः शिशुश्च । रवथः आफन्दा देसमा शब्दकारश्च ॥ जत्रभ्यामूथः ।। २३५ ॥ जुषच जरसि । जरूथः शरीरम अग्रमांसम अग्निः संवत्सरः मार्गः कल्मषं . उणादयः च ॥ वधु वरणे । बरूयः वर्म सेनाङ्गं बलसंघातश्च ॥ शाशपिनिकनिभ्यो दः ॥ २३७ ॥ शोंच तक्षणे। शादः ।१०३ कर्दमः तरुणणं मृदुः बन्धः सुवर्ण च । शपी आक्रोशे । शब्दः श्रोत्रग्राह्योऽर्थः । मनिच ज्ञाने । मन्दः अलसः बुद्धि हीनश्च । कनै दीप्त्यादिषुः । कन्दः मूलम् ॥ आपोऽप् च ॥ २३८ ॥ आप्लंट व्याप्त्यावित्यस्माइः प्रत्ययो भवनि अस्य चाप इत्ययमादेशश्च । अब्दं वर्षम् ॥ गोः कित् ॥२३९ ॥ गुंत् पुरीषोन्सर्गे इत्यस्मात् कित् दा प्रत्ययो भवति । ४/ गुदम् । अपानम् ॥ वृतुकुसुभ्यो नोऽन्तश्च ॥ ४० ॥ एभ्यः कित दः प्रत्ययो नकारश्चान्तादेशो भवति । दृग्द वरणे । वृन्दै समृहः । तुक वृत्त्यादिषु । तुन्दं जठरम् । कुछ शन्दे । कुन्दः पुष्पजातिः । डुंगट् अभिषवे । सुन्दः दा. *नवः ॥ कुसेरिदेदौ ॥ २४१ ।। कुसिदम् । ऋणम् । कुसीदं वृद्धिजीविका ॥ इङग्यबिभ्यामुदः ॥ २४२ ॥ इगु गती । इङ्गुदः वृक्षजातिः । अब गौ । अर्बुदः पर्वत: अक्षिव्याधिः संख्याविशेषश्च । निपूर्वात् न्यर्बुदम् संख्याविशेषः ॥ ककेर्णिद्वा ।। ४३ ॥ काकुदं तालु । ककुदं कन्धः कुमुदबुद्बुदादयः ॥ २४४ ॥ एते उदप्रत्ययान्ता - पात्यन्ते । कमेः कुम च । कुमुदं करवम् । बुन्देः कित बोऽन्तश्च । बुबुदः जलम्फोटः । बुबुदं नेत्रजो व्याधिः। आदिग्रहणात दुहीक क्षरणे प्रत्ययादेरत्वे, दोहदः अभिलाषविशेषः । एवमन्येऽपि ।। ककिमकिभ्यामन्दः ॥२४५ ॥ आ. भ्यामन्दः प्रत्ययो भवति । ककि लौल्ये । पकिः सौत्रः । ककन्दः मकन्दश्च राजानौ। यकाभ्यां नित्ता काकन्दी माकन्दी च नगरी ॥ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक ॥ २४६ ॥ कलि शब्दसंख्यानयोः । कलिन्दः पर्व-& तः। यतो यमुना प्रभवति । अली भूषणादौ । अलिन्दः प्रघाणः भाजनं स्थानं च । पुल महवे । पुलिन्द: शबरः । २२**** Page #203 -------------------------------------------------------------------------- ________________ कुरत् शब्दे । कुरिन्दः धान्यमलहरणोपकरणम् तेजनोपकरणं च । कुणत् शब्दोपकरणयोः । कुणिन्दः म्लच्छः शब्द उपकरणं च || मण शब्दे । मणिन्दः अश्वबल्लवः । कुपेर्व च वा ॥ २४७ ॥ कृपच् क्रोधे इत्यस्मादिन्दम् प्रत्ययो - वान्तादेशो वा भवति । कुपिन्दः कुविन्दः तन्तुवायः ॥ पुपलिभ्यां णित् ॥ २४८ ।। आभ्यां णिदिन्दक् प्रत्ययो भवति । पृश् पालनपूरणयोः । पल गतौ । पारिन्दः । पालिन्दः । द्वावपि वृक्षगाथकौ । पारिन्दो मुख्यः पूज्यश्च । पालिन्दो नृपतिः | रक्षकश्चेत्येके || यमेरुन्दः || २४९ । यमूं उपरमे इत्यस्मादुन्दः प्रत्ययो भवति । यमुन्दः क्षस्त्रियविशेषः ॥ मुचेर्युकुन्दकुकुन्दौ ॥ २५० ॥ मुलंनी मोक्षणे इत्यस्मात् डित् उकुन्दः किदुकुन्दश्व प्रत्ययौ भवतः । मुकुन्दः विष्णुः । मुचुकुन्दः राजा वृक्षविशेषश्च ॥ स्कन्द्यमियों धः || २५१ || आभ्यां घः प्रत्ययो भवति । स्कन्द गतिशोषणयोः । स्कन्धः बाहुमूर्धा ककुदं विभागश्च । बाहुलकात् दस्य लुक् । अप गतौ । अन्यः चक्षुर्विकलः ॥ नेः स्यतेरधक || २५२ || निपूर्वात् षच् अन्तकर्मणि इत्यस्मादधक् प्रत्ययो भवति । निषधः पर्वतः । निषधाः जनपदः मङ्गेर्नलुक् च ॥ २५३ ॥ मनु गतावित्यस्मादधक् प्रत्ययो नकारस्य च लुगू भवति । मगधाः जनपदः ॥ आरगेर्वधः ॥ २५४ ॥ अपूर्वा शङ्कायामित्यस्माद्वधः प्रत्ययो भवति । आरग्वधः वृक्षजातिः ॥ पराच्छ्रो डित ।। २५५ ।। २५५ ॥ परपूर्वात् पृश् हिंसायामित्यस्मात डित् वधः प्रत्ययो भवति । परश्वध आयुधजातिः ॥ इषेरुधक् ।। २५६ ॥ इषत् इच्छायामित्यस्मादुधक् प्रत्ययो भवति । इषुः याञ्चा | कोरन्धः ॥ २५७ ॥ कुंङ् शब्दे इत्यस्मादन्धः प्रत्ययो भवति । कबन्धः छिन्नमूर्धा देहः || प्याधपन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥ २५८ ॥ प्यै वृद्धो । ध्यानः समुद्रः चन्द्रव । डु धांग्क्रू धारणे च । धाना भृष्टो यवः अङ्कुरश्च । पनि स्तुतौ । पन्नं नीचैः करणम् सन्नं जिह्वा च । अनक् प्राणने । अन्नं भक्तम् आचारथ । ध्वदि आस्वादने । स्वन्नं रुचितम् । विष्वक शये । स्वप्नः Page #204 -------------------------------------------------------------------------- ________________ SHRSSHEKजर मनोविकारः निद्रा च । वसं निवासे । वस्ने बास: मूल्यम् मेहम् आगमश्च । अज क्षेपणे च । वेनः प्रजापतिः ध्यानी राजा वायुः यज्ञः मानः मूर्खश्च । अत सातत्यगमने । अत्नः आत्मा बायुः मेघः प्रजापतिश्च । शिबूचू उतो । स्योनं सु. उण खम् तन्तुवायसूत्रसंतानः समुद्रः सूर्यः रश्मिः आस्तरणं च ॥ षसेणित ॥ ५९ ॥ षसक स्वप्ने इत्यस्मात् णित् नः प्रत्ययो भवति । सास्ना गोकण्ठावलम्बि चर्म निद्रा च ॥ रसेर्वा ॥२६० ॥ रस शब्दे इत्यस्मान्नः प्रत्ययो णिवा भवति । रास्ना धेनुः ओषधिजातिश्च । रस्नं द्रव्यजातिः । रस्ना जिह्वा । रस्नः तुरङ्गः दाहश्च ॥ जीणशीदीबुध्यविमीभ्यः कित् ॥ २६१ ॥ जिं अभिभवे । जिनः अहन बुद्धश्च । इंक गतौ । इनः स्वामी संनिपातः इश्वरः राजा सूर्यश्व । शी स्वप्ने । शीन: पीलुः । दीच क्षये । दीनः कृपणः खिन्नश्च । बुधिन जाने । बुधनः मूल पृष्ठान्तः रुद्रश्च । अव रक्षणादौ । ऊनम् अपरिपूर्णम् । पीच हिसायाम । मोनः मत्स्यः राशिश्च ।। सेवा ॥२६२॥ पिंगद पन्धने इत्यस्मात न: प्रत्ययः स च किदा भवति । सिन कायः वस्त्र बन्धश्च । सेना चमः ॥ सोरूच ॥ २६॥ पुंगट अभिषवे इत्यरमान: प्रत्यय ऊकारश्चान्नादेशो भवति । सूना घातग्थानम दुहितापुत्रः प्रकृतिः आघाटम्यान च ॥ रमेस्त च ॥ २६४ ॥ रमि क्रीडायामित्यस्मात नः प्रत्ययस्तश्चान्तादेशी भवति । रत्न बज्रादि ॥ क्रुशेडिश्च ॥ ६ २६५ ॥ अशं आह्वानरोदनयोरित्यस्मात् नः प्रत्ययोऽस्य च वृद्धि भवति । क्रौश्नः श्वापदः । धुनिभ्यो माहो डित् । २६६ ॥ घुमुनिपूर्वात् मां मानशब्दयोरित्यस्मात रित् नः प्रत्ययो भवति । घुम्नं द्रविणम । मुम्नं सुखम् । निम्नं ननम् ॥ शीरः सन्बत् ॥ २६७ ॥ शीफू स्वप्ने त्यस्मात डिव नः प्रत्ययः स च सन्वद्भवनि । शिनं शेपः ॥ दिननग्नफेनचिहबध्न धेनस्तेनच्नैक्नादयः ॥ १८॥ एते नप्रत्ययान्ता निपात्यन्ते । दीव्यते: किल्लुक च । दिनम् अहः । नपूर्वादसेगोतो धातोलुंक्च । न वस्ते नग्नः अक्सनः । फणेः फलेः स्फायेर्वा फेमावश्च । फेनः १०॥ लॐॐॐ Page #205 -------------------------------------------------------------------------- ________________ बुबुदसंघातः । चहेरिच्चोपान्त्यस्य । चिह्नभिज्ञानम् । बन्धेअधूच । अध्नः रविः प्रजापतिः ब्रह्मा स्वर्गः पृष्ठान्तश्च । धयतेरेत्वं च । धेना सरस्वती माता च । धेनः समुद्रः । इत्वं चेत्येके । धीना । स्त्यायेस्ते च । स्तेन: चौरः । च्यवते. वृद्धिः कोऽन्तश्च । योक्नमक्षस्थानम् अनुजः क्षीणमपुण्यश्च । च्यौक्नी कांस्यादिपात्री । आदिशब्दादन्येऽपि वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिदहिवह्यादेरनः ॥ २६९ ॥ युक् मिश्रणे । यवनाः जनपदः यवनं मिश्रणम् । असूच क्षेपणे । असनः बोजकः । रसण् आस्वादनस्नेहनयोः । रसना जिह्वा । रुचि अभिहै प्रीत्यां च । रोचना गोपित्तम् । रोचनः चन्द्रः । विपूर्वाद्रोचतेः विरोचनः अग्नि, सूर्यः इन्दुः दानवश्च । जि अभिभवे । जयनम् ऊर्णापटः । टु मस्जीत शुद्धौ । मजनं स्नानं तोयं च । देवर देवने । देवनः अक्षः कितवश्च । स्यन्दौङ स्त्रवणे । स्यन्दनः रथः । चदु दीप्त्याह्नादनयोः । चन्दनं गन्धद्रव्यम् । मदुछ स्तुत्यादौ । मन्दनं स्तोत्रम् । मडु भूषायास । मण्डनमलङ्कारः । मदैच हर्षे । मदनः वृक्षः कामः मधूच्छिष्टं च । दहं भस्मीकरणे । दहनः अग्निः । वहीं प्रापणे । वइन नौः । आदिग्रदणात् । पचेः पचनः अग्निः । पुनातेः पवनः वायुः । विभतः भरणं साधनम् । नयतेनयनं नेत्रमाद्यते द्योतनः आदित्यः । रचेः रचना वैचित्र्यम् । गृजेः गृधनम् अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः प्रपतनः इत्यादयो भवन्ति ॥ अशो रश्चादौ ॥ २७० ।। अशोटि व्याप्तावित्यस्मात् अनः प्रत्ययो भवति आदी रेफश्च । रशना मेखला। रशिमेके प्रकृतिमुपदिशन्ति । सा च राशिरशनारश्मि इत्यत्र प्रयुज्यते इत्याहुः॥ उन्दे लुकु च ॥ २७१॥ उन्दै क्लेदने इत्यस्मात् अनः प्रत्ययो नलोपश्च भवति । ओदनः भक्तम् ॥ हनेर्घतजधौ च ॥ २७२ ॥ इनक हिंसागत्योरित्यस्मादनः प्रत्ययो घतजघावित्यादशौ चास्यभावतः । घतनः रङ्गोपजीवी पापकर्मा निर्लज्जश्च ।जघनं श्रोणिः ॥ तुदादिजिरनिनिधाभ्यः कित् ॥ २७३ ॥ एभ्यः किदनः प्रत्ययो भवति । तुदींव व्यथने । तदनः । UिRES Page #206 -------------------------------------------------------------------------- ________________ 1: हेमप्रभा क्षिपीत मेग्णे । क्षिपणः । सुरत् ऐश्चर्यदीप्त्योः । मुरणः । बुधिच, बोधने । बुधनः। पिवूच उती। सिवनः । एषां M यथासंभवं कारकमुच्यते । लबुछ अवस्रसने । लम्बनः शकुनिः । जैकि वर्जन । जिनपन्तरिक्षम निवारणं मुण्डनं उणादयः च । रमी रागे । रजनं हरिद्रा । महारजनं कुसुम्भम् । रजनः रङ्गविशेषः । डु धांगा धारणे च। निधनमवसानम् ॥ १०५। सूधूभूभ्रस्जिभ्यो वा॥२७४ ॥ एभ्योऽनः प्रत्ययो भवति स च किदा । पूत प्रेरणे । सुवनः अङ्करः आदित्यः & प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः पूर्वाद्वापराहमध्याह्नकालश्च । त्रिषवणम् । धूत विधूनने । धुवनः धूमः वा युः अग्निश्च । धुवनम् एषः । भू सत्तायाम । भुवनं जगत् । भवनं गृहम् । भ्रस्नीत पाके । भृज्जनम् अन्तरिक्षम् अ- 18. म्बरीषः पाकश्च । भ्रज्जनः पावकः ॥ विदनगगनगहनादयः ।। २७५ ॥ एते किदनपन्ययान्ता नित्यन्ते । बिदु अ-15 वयवे नलोपश्च । विदनः गोत्रकृत । गमेग च । गगनम् आकाशम् । गाहौड विलोडने इस्वश्च । गहनं दुर्गमम् । आदि-X शब्दात् काश्चनकाननादयो भवन्ति ॥ संस्तु पृशिमन्थेरानः ॥ २७६ ।। ष्टुंगा स्तुनौ । संस्तवानः सोमः होता महर्षिः वाग्मी च । स्पृशंत स्पर्श । स्पर्शानः मनः । संसान: मनः अग्निश्च । मन्थ विलोडने । मन्थानः खजकः ॥ युयुजियुधिबुधिशिशीशिभ्य कित ॥ २७७ ॥ युरु मिश्रणे । युवानः तरुणः । युजंपी योगे। युजानः सारथिः । युधिच संप्रहारे । युधानः रिपुः । बुधिच ज्ञाने । बुधान आचार्यः पण्डितो वा । मृशत् आपर्शने । मृशानः विमशंकः । यु प्रेक्षणे । दृशानः लोकपाला । युजादिपसिद्धकर्या एते। ईशिक एश्वर्यै । इशानः ईश्वरः ।। मुमुचानयुयुधानशिश्विदानजुहुराणायाणाः ॥ २५८ ॥ एते किदानप्रत्ययान्ता निपात्यन्ते । । मुचेत्विं च । मुमुचान: मेघः । एवं युरिच संपहार । युयुधानः साहसिकः राजा च कश्चित् । विनाइ वर्णे । अन्य दश्च । शिश्चिदानः दूराचारो द्विजः । हुर्छा कौटिल्ये अस्यान्तलुक् च । जुहुराणः काटनहृदयः कुटिल: अग्निः अध्वयुः अनङ्वांश्च । ह्रींक ल. ASHLORAKAS 15- ॐॐॐ Page #207 -------------------------------------------------------------------------- ________________ ५ ज्जायाय । जिहियाणः नीनिमान् । सर्वे एवैते मुच्यातिप्रमिद्धक्रियाकतवचना इतरीके । अन्ये तु मुमुक्षादिसमन्तपक नीनामेत निपाननं, तेन सन्नन्त क्रियाकतवचना इत्येके । अन्ये तु समक्षादिमन्नन्तप्रकृतीनामेतनिपातनं, तेन सन्नन्तक्रियाकक्षचना इत्याहुः ।। २७८ ।। ऋभिरभिमन्दिसद्यहिभ्योऽसानः ॥ २७९ ॥ ऋजुङ भर्जने। ऋनसान: महेन्द्रः मेवः श्मशानं च । रजी रागे । रजसान: मेघः धर्मश्च । मदुइ स्तुत्यादिषु । मन्दसान: हम चन्द्रः सूर्य: जी. वः स्वप्नः अग्निश्च । पहि मर्षणे । सहसानः दृढः मयूरः यजमानः क्षमावांश्च अई पूजायाम् । अहंसानः चन्द्रः तुरं| गमश्च .. रुहियजेः कित् ॥ २८० ॥ रुहं जन्मनि । रुहसानः विटपः । यजी देवपूनादौ । इजसानः धर्मः ॥ वृधेर्वा 5 ॥ २८१ ॥ वृधर वृद्धी । वृधसान: गर्भः । वर्धसानः गिरिः मृत्युः गर्भः पुरुषश्च ॥ श्याकठिखलिनल्यविकुण्डिटू भ्य इनः ॥ २८२ ।। बैंङ् गतौ । श्येनः पक्षी अभिचारयज्ञश्च । कठ कच्छू जीवने । कठिनममृदु । खल मंचो च । खलिनम् अश्वमुखसंयमनम् । जल गन्धे । नलिनं पद्मम् । अब रक्षणादौ। अविनं जलं मृगः नाशः अग्निः राजा अध्वयुः विधानं गुप्तिश्च ।। कुडङ् दाहे । कुण्डिनः ऋषिः । कुण्डिनं नगरम् ॥ वृजितुहिपुलिपुटिभ्यः कित् ॥ २८३ 8 जैकि वर्जने । वृजिनं पापं कुटिलं च । तुह अर्दने । शिवम् हिममन्धकारश्च । पुल महत्वे । पुटत् संश्लेषणे । पुलिनं परिनं च नदीतीरं वालुकासंघातश्च ॥ विपिनाजिनाढयः ॥ २८४ ॥ विपिनादयः शब्दाः किदिनप्रत्ययान्ना निपास्यन्ते । टु वीं बीजमंताने टुवेपङ चलने इत्यम्य वा इच्चोपान्त्यस्य । विपिनं गहनम् अन्जं जलदुर्ग च । अन क्षे. पणे च । अस्य चीभावाभावश्च अ.जनं चर्म । आदिग्रहणादन्येऽपि ॥ महेर्णिका ।। २८५।। मह पूजायामित्यस्मादिनः प्रत्ययः स च किदा भवति । माहिनं राज्यं बलं च । महिनं राज्यं शयनं च । महिनः माहात्म्यवान् ।। खलिहिसि. भ्यामीनः ॥ २८६ ॥ खल संचये च । खलीनं कवियम् । हिमप हिंसायाम् । हिंसीन: श्वापदः॥ पठेगित ॥२८७ Page #208 -------------------------------------------------------------------------- ________________ उणादयः हेमप्रभा१०६। प्रक. HSSSSSSSS पाठीनः मत्स्यः॥ यम्यजिशक्यर्जिशीयजितृभ्य उनः ॥ २८८ ॥ यमं उपरमे । यमुना नदी । अज क्षेपणे च । वयुनं विज्ञानम् अङ्गं च । वयुनः विद्वान् चन्द्रः यज्ञश्च । शक्लंट् शक्तौ । शकुनः पक्षी । अर्ज अर्जने । अर्जुनः ककुभः वृक्षविशेषः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतसुवर्ण च ।। शीक स्वप्ने । शयुनः अजगरः । यजी देवपूजादौ । यजुना क्रतुद्रव्यम् । तृ प्लवनतरणयोः । तरुणः समर्थः युवा वायुश्च । ऋफिडादित्वाल्लत्वे,तलुनः॥ लषेःश च ॥२८९ ॥ लषो कान्ताक्त्यिस्मादुनः प्रत्ययः तालव्यः शकारश्चान्तादेशो भवति । लशुनं कन्दजातिः ॥ पिशिमिथिक्षुधिभ्यः किन ॥ २९०॥ एभ्यः किदुनः प्रत्ययो भवति । पिशव अवयवे | पिशुनः खलः। पिशुनं मैत्रीभेदकं वचनम् । मिथङ मेधाहिंसयोः। मिथुनं स्त्रीपुंसद्धन्दम् राशिश्च । क्षुधंन् बुभुक्षायाम् । क्षुधनः कीटकः ॥ फलेोऽन्तश्च ॥ २९१ ॥ फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥ वीपतिपटियस्तनः ॥२९२ ॥ ए. भ्यस्तनः प्रत्ययो भवति । वींक प्रजनादौ । वेतनं भृतिः। पत्ल गतौ । पत्तनम् । पट गतौ । पहनम् । द्वावपि नगरविशेषौ 'पट्टनं शकटैगम्यं घोटकनौभिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्पचक्षते ॥ पृपूभ्यां कित् ॥ २९३ ॥ पंड्तु व्यायामे । पृतना सेना । पूरा पवने । राक्षसी ॥ कृत्यशोभ्यां स्नक ॥ २९४ ॥ कृतत छेदने । कृत्स्नं सर्वम् । अशौटि व्याप्तौ । अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च ॥ २९४ ॥ अर्ते शसानः ॥ २९५ ॥ अर्शसानः पन्थाः इषुः अग्निश्च ॥ भापाचणिचमिविषिसपतशीतल्यलिशमिरमिवपिभ्यः पः ॥ २९६ ॥ भांक् दीप्तौ । म अदित्यः ज्येष्ठश्च भ्राता। पांक रक्षणे । पापं कल्मषम् । पापः घोरः । चण हिंसादानयोश्च । चण्पा नगरी । चपः वृक्षः। चमू अदने । चम्पा नगरी । विषलंकी व्याप्ती । वेष्पः परमात्मा स्वर्ग आकाशश्च । निपूर्वात निवेष्पः अपां गर्भ कुपः वृक्षजातिः अन्तरिक्षं च । सं गौ । सर्पः अहिः । पृश् पालनपूरणयोः। पर्पः प्लवः शंख +++26LUC4k ४॥२०६॥ Page #209 -------------------------------------------------------------------------- ________________ समुद्रः शस्त्रं च । दृ प्लवनतरणयोः । तर्पः उडुपः नौथ । शीक स्वप्ने । शेषः पुच्छम् । तलणू प्रतिष्ठायाम् । तल्प अयनीयम् अङ्गं दाराः युद्धं च । अली भूषणादौ । अल्पं स्तोकम् । शमूच् उपशमे । शम्पा विद्युत काची च । विपूद्विशम्पः दानवः । रमिं क्रीडायाम | रम्पा चर्मकारोपकरणम् । टु वर्षी बीजसंताने । वप्पः पिता ॥ युसुकुस्तुच्युस्त्वादेरूच || २९७ ।। एभ्यः पः ऊकारश्रान्तादेशो भवति । युक् मिश्रणे । यूपः यज्ञपश्शुबन्धनकाष्ठम् । पुंगुट् अभिवे । सूपः मुद्रादिभित्तकृतः । कुंकु शब्दे । कूपः महिः । रुक् शब्दे । रूपं श्वतादि लावण्यं स्वभावश्च । तुंकु वृभ्यादौ । तूप आयतनविशेषः । च्युङ् गतौ । च्यूपः आदित्यः वायुः संग्रामच । ष्टुंकू स्तुतौ । स्तूपः बोधिसत्वभवनम् उपायतनं च | आदिशब्दादन्येऽपि ॥ कृटृसृभ्य ऊर चान्तस्य ॥ २९८ ॥ एभ्यः पः प्रत्ययोऽन्तस्य च ऊर्भवति । कृद बिक्षेपे । कूपंप भ्रूमध्यम् । शू हिंसायाम् । शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च । सृ गतौ । सूर्पः भुजंगमः - मत्स्यजातिश्च ॥ शदिबाधिखनिहनेः ष च ॥ २९९ || एभ्यः पः प्रत्ययः पश्चान्तादेशो भवति । शल शातने । शं बालतृणम् । शष हिंसायामित्यस्य वा रूपम् ॥ बाधृङ् रोटने । वाष्पः अश्रु धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे । खष्पः बलात्कारः दुर्मेधाः कूपश्च । खष्पं खलीनं जनपदविशेषः अङ्गारव । हर्नक् हिंसागत्योः । दृष्यः प्रावरणजातिः ॥ पम्पाशिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पां रक्षणे मोऽन्तो ह्रस्वश्च । पम्पा पुष्करिणी । शीलयतेः । शळतेः शेतेर्षा शिलादेशश्च । शिल्पं विज्ञानम् । आदिग्रहणादन्येऽपि ॥ क्षुचुपिपूभ्यः कित् ॥ ३०१ । एभ्यः कित् पः प्रत्ययो भवति । दुक्षुक् शब्दे । क्षुपः गुच्छः । चुप मन्दायां गतौ । प्रापणे इत्यस्मात् पः प्रत्ययो भवति । नेपमुदकं यानं च ॥ उभ्यवेलुक मन्दगमनम् । पूगूश् पवने । पूपः पिष्टमयः । नियो वा ॥ ३०२ ॥ णीं स च किद्वा । नीपः वृक्षविशेषः ( कदम्बः ) नेपः नयः पुरोहितः वृक्षः भृतक Page #210 -------------------------------------------------------------------------- ________________ HERE उणादयः 14615 | च ॥ ३०३॥ आभ्यां कि पः प्रत्ययो लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप अप च अव्यये । हेमप्रभा है दलिवलितलिखजिवजिकचिभ्योऽपः ॥ ३०४ ।। दल विशरणे । दलपः प्रहरणम् रणमुखम् विदलं दलविशेषश्च। दलपं व्रणमुखत्राणम् । वलि संवरणे । वलपः कर्णिका । तलण प्रतिष्ठायाम् । तळपः हस्तमहारः । खज मन्थे । खजफर मन्थः । खजपं दधि घृतम् उदकं च । ध्वज गौ। ध्वजपः ध्वजः। कचि बन्धने । कचपः शाकपर्ण बन्धश्च ॥ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् ॥ ३०५ ॥ एभ्यः किदपः प्रत्ययो भवति । भुपु पालनाभ्यवहा रयोः । भुजपः राजा यजमानपालनादग्निश्च । कृतिः सौत्रः । कुतपः छागलोम्नां कम्बल: आस्तरणं श्राद्धकालश्च । 5 कुट कौटिल्ये । कुटपः प्रस्थचतुर्भागः नींड च शकुनीनाम् । विद शब्दे । विटपः शाखा । कुणत् शब्दोपकरणयोः । कुणपः मृतकं कुषितं शब्दार्थसारूप्यं च । कुषश् निष्कर्षे । कुषपः विन्ध्यः मंदंशश्च । उषू दाहे । उपपः दाहः सूयः वन्हिश्च ॥ शंसेःश इन्चातः॥ ३०६॥ शंसू स्तुतौ चेत्यस्मादपः प्रत्ययस्तालव्यः शकारोऽन्तादेशोऽकारस्य चेकारो भवति । शिशपाः वृक्षविशेषः ॥ विष्टपोलपवातपादयः ॥ ३०७॥ विष्टपादयः शब्दा किदपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । बलेरुल च । उलपं पर्वततृणम् पङ्कजं जलं च । उलपः ऋषिः । & वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयो भवन्ति ॥ कलेरापः !! ३०८ ॥ कलि शब्दसंख्यानयो रित्यस्मादापः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥ विशेरिपक् ॥ ३०९ ॥ विशंत प्रवेशने इत्यस्मादिपक् प्रत्ययो भवति । विशिपः राशिः। विशिर्ष तृणं वेश्म आसनं पद्म च ॥ दलेरीपो दिल च ॥ ३१॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति दिल चास्यादेशो भवति । दिलीपः राजा ॥ उडेरुपक् ।। ३११॥ उडू संघाते इत्यस्मात सौत्रादुपक् प्रत्ययो भवति । उडुपः प्लवः । अपादित्वात् वत्वे । उडुवः ॥ अश ऊपः पश्च ।। SHOBHARA १०७॥ Page #211 -------------------------------------------------------------------------- ________________ ३१२ ॥ अशौटि व्याप्तावित्यस्मादूपः प्रत्ययः पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेषः || सर्तेः षषः || ३१३ ॥ सर्षपः रक्षोघ्नं द्रव्यम् शाकं च ॥ रोशीभ्यां फः ॥ ३१४ ॥ च् श्रवणे । रेफः कुत्सितः । शङक् स्वप्ने । शेफः मेदुः || कलिगलेरस्योच्च ॥ ३१५ || आभ्यां कः प्रत्ययोऽस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने । कुल्फः गुल्फः जङ्घाङ्घ्रिप्रसन्धिः । गुल्फः पदोपरिग्रन्थिः । शफकफशिफाशोफादयः || ३१६ ।। शफादयः शब्दाः प्रत्ययान्ता निपात्यन्ते । इयतेः कायतेश्च ह्रस्वश्च । शफः खुरः प्रियंवदश्च । कफः श्लेष्मा । श्यतेरित्वमोत्वं च | शिफा वृक्षजटा । शोफः श्वयथुः खुरश्र । आदिशब्दात् रिफानफासुनफादयो भवन्ति ॥ वलिनितनिभ्यां वः ॥ ॥ ३१७ ॥ वलि संवरणे निपूर्वाच्च तनूयी विस्तारे इत्यस्माच्च वः प्रत्ययो भवति । वल्बः वृक्षः । नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥ शम्यमेणिद्वा ॥ ३१८ || आभ्यां वः प्रत्ययः स णिद्वा भवति । शमूत्र उपशमे । शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अरित्रं च । शम्बशाम्बौ जाम्बवतेयौ | अम्बा माता । आम्बः अपह्नवः ॥ शल्यलेख्चातः ॥ ३१९ || आभ्यां वः प्रत्ययोऽकारस्य चोकारो भवति । पलफलशल गतौ । शुल्वं ताम्रम् | अली भूषण | रजत गर्भवेष्टनम् । शुल्वं बभ्रुः तरक्षुच ॥ तुम्बस्तम्बादयः ॥ ३२० ॥ तुम्वादयः शब्दा बमत्ययान्ता निपात्यन्ते । ताम्यतेरत उच्चं च । तुम्बम् अलाबु चक्राङ्गं च । स्तम्भेर्लुक् च । स्तम्बः तृणं विटपः संघातः अङ्कुरसमुदायः स्तबकः पुष्पापीडच । आदिग्रहणात् कुशाम्वादयो भवन्ति ॥ कृकडिकटिवटेरम्बः || ३२१ ॥ raise प्रत्ययो भवति । डु कुंग करणे । करम्बः दध्योदनः दविसक्तवः पुष्पं च । कडत् मदे । कडम्बः जातिविशेषः जनपद विशेषश्च । कटे वर्षावरणयोः । कटम्बः पक्वान्नविशेष: वादित्रं च । कदम्बकटम्बौ वृक्षौ च । वट वेष्टने । वटम्बः शैलः तृणपुञ्जश्च ॥ कदेणिवा ॥ ३२२ ॥ कद वैक्लव्ये इत्यस्मात् सौत्रादम्बः प्रत्ययः स च णिद्वा भवति । Page #212 -------------------------------------------------------------------------- ________________ प्रक० कादम्बः हंसः। कदम्बः वृक्षजातिः ॥ शिलविलादेः कित् ॥३१३ ॥ शिलादिभ्यः किदम्बः प्रत्ययो भवति । शिलन् उच्छे । शिलम्बः ऋषिः तन्तुवायश्च । क्लित वरणे । विलम्बः वेषविशेषः रगावसरश्च । आदिग्रहणादन्येऽपि ॥ उणादयः हेमप्रभा 75हिण्डिविले: किम्बो न लुकूच ॥३२४ ॥ आभ्यां किदिम्बः प्रत्ययो नस्य च लुग् भवति । हिडुछ गतौ च । १०८ विलत् वरणे । हिडिम्ब विलिम्बश्च राक्षसौ ॥ डीनीवन्धिशधिचलिभ्यो डिम्बः ॥ ३२५ ॥ एभ्यो डिदिम्बा * प्रत्ययो भवति । डीज विहायसा गतौ । डिम्ब राजोपद्रवः । णींग पापणे । निम्बः वृक्षविशेषः। बन्धंथ बन्धने । बिम्ब प्रतिच्छन्दः देहश्च । बिम्बी वल्लिजातिः । शधूर शन्दकुत्सायाम् । शिम्बः मृगजातिः। शिम्बी निष्पाववल्लो च चल कम्पने । चिम्बा यवागूजातिः ॥ कुट्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः ॥ ३२६ ॥ एभ्यः किदुम्बः ५ है प्रत्ययो भवति । कुटन कौटिल्ये । कुटुम्ब दारादयः । उन्दैप् क्लेदने । उदुम्बः समुद्रः । चुरण स्तेये । तुरण त्वरणे : सौत्रः । चुरुम्बः तुरुम्बश्च गहनम् । पुरत् अग्रगमने । पुरुम्बः आहारः । मुरत संवेष्टने । मुरुम्बः मृद्यमानपाषाणचूर्णम् । कुरत शन्दे । कुरुम्बः अङ्कुरः । निपूर्वाद निकुरुम्बः राशिः ॥ गुदरमिहनिजन्यतिदलिभ्यो भः ।। ३२७ ॥ गृत निगरणे । गर्भः जठरस्थः प्राणी। दृश् विदारणे । दर्भः कुशः । रमि क्रीडायाम् । रम्भा अप्सराः कदली च । हनंक * हिंसागस्योः । हम्भा गोधेनुनादः । जनैचि प्रादुर्भावे । जम्भः दानवः दन्तश्च । जम्मा मुखविदारणम् । ऋक् गतौ । अभः शिशुः । दल विदारणे । दल्भः ऋषिः वल्कलं विदारणं च ॥ इणः कित् ॥ ३२८ ॥ इण्क् गतावित्यस्मात् किद्भः प्रत्ययो भवति । इभा इस्ती ॥ कृशगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः ॥ ३२९ ॥ कृव विक्षेपे । करमः त्रिवर्ष उष्ट्रः । शश हिंसायाम् । शरभः श्वापदविशेषः । व निगरणे । गरमा उदरस्थो जन्तुः । पलफलशल गतौ । शलभः पतङ्गः। कलि शब्दसंख्यानयोः । कलभः हस्ती यौवनाभिमुखः । कडत् मदे । कडभः हस्तिपोतकः॥ Page #213 -------------------------------------------------------------------------- ________________ गर्द शब्दे । गर्दभः खरः। राम शन्दे । रासमः स एव । रमि क्रीडायाम् । रममा प्रहर्षः। वडः सौत्रः। वडभी वेश्मायभूमिका । ऋफिडादित्वाल्लत्वे वलभी। वल्लि संवरणे । वल्लभः स्वामी दयितश्च ॥ सनेडित् ॥ ३३०॥ पण भक्तावित्यस्मात् डिदभः प्रत्ययो भवति । सभा परिषद शाला च ॥ ऋषिवृषिलुसिभ्यः कित् ॥ ३३१ ॥ एभ्यः किभः प्रत्ययो भवति । ऋषत् गतौ । वृष सेचने । ऋषभः वृषभश्च पुङ्गवः भगवांश्चादितीर्थकरः। ऋषभः वायुः । लुसिः सौत्रः। लुसभः हिंस्रः मत्तहस्ती वनं च ॥ सिटिकिभ्यामिभः सैरटिटौ च ॥ ३३२ ॥ आभ्या- मिमः प्रत्ययो दन्त्यादि: सैरः रिदृश्चादेशौ यथासंख्यं भवतः। पिंगट् बन्धने । मैरिभः महिषः । रिकि गतौ । ठिहिमः पक्षी॥ ककेरुभः॥ ३३३ ॥ ककि कौल्ये इत्यस्मादुभः प्रत्ययो भवति । ककुभः अर्जुनः॥ कुके कोऽन्तश्च ॥३३४ ॥ कुकि आदाने इत्यस्मादुभः प्रत्ययः कश्चान्तादेशो भवति । कुकुभः पक्षिविशेषः ॥ दमो दुण्ड् च ॥३३॥ दमूच उपशमे इत्यस्मात् उभः प्रत्ययोऽस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशो भवति । दुण्डुभः निर्विषाहिः ॥ कृकलेरम्भः ॥ ३३६ ।। डु •ग करणे । करम्भः दधिसक्तवः । कलि शब्दसंख्यानयोः । कलम्भः ऋषिः॥ काकुसिभ्यां कुम्भः ॥ ३३७ ॥ आभ्यां किदुम्भः प्रत्ययो भवति । के शब्दे । कुम्भः घटः राशिश्च । कुसच् श्लेषणे कुसुम्भ महारजनम् ।। अर्तीरिस्तुसुमधुमक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः॥ ३३८ ॥ ऋक गतौ । अर्यः अक्षिरोगः ग्रामः स्थलं च । ईरिक गतिकम्पनयोः। ईमै व्रणः । ष्टुंगक स्तुतौ । स्तोमः समूहः यज्ञः स्तोत्रं च । पुंगट अभिषवे । सोमः चन्द्रः वल्ली च । हुंछ दानादनयोः । होमः आदुतिः । सं गतौ। समः नदः कालश्च । समै स्थानं मुखं च । धू सेचने । धर्मः ग्रीष्मः । धृहत स्थाने । धर्मः उत्तमक्षमादिः न्यायश्च । शुश हिंसा- 15 याम् । शर्म सुखम् । क्षित निवासगत्योः । क्षेमं कल्याणम् । यक्षिण पूजायाम् । यक्ष्मः व्याधिः। भांक दीप्तौ । AAWAR**6*6***RESS Page #214 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥१०९॥ भामः क्रोधः । भामा स्त्री । वांक् गतिगन्धनयोः । वामः प्रतिकूलः सव्यथ । व्यंगू संवरणे । व्यामः वक्षोभुजायतिः । धांगू धारणे च । धामं निलयः मेघश्व । पां पाने । पामा कच्छूः । यांकू प्रापणे । यामः प्रहरः । वलि संवरणे । मः ग्रन्थिः । पर्दिचु त । पद्म कमलम् । णीं प्रापणे । नेमः अर्धः समीपश्च ॥ ग्रसिहाग्भ्यां ग्राजिहौ च ॥ ॥ ३३९ ॥ आभ्यां मः प्रत्ययोऽनयोश्च या जिहावित्यादेशौ यथासंख्यं भवतः । ग्रामः समूहादिः । जिझः कुटिलः ॥ विलिभिलिसिघी न्धिधूसूशाध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यः कित् ॥ ३४० ॥ विलत् वरणे । विल्मं प्रकाशः । भिलिः सौत्रः । भिल्मं भास्वरम् । षिधू गत्याम् । सिध्मं त्वग्रोगः । नि इन्धैपि दीप्तौ । इध्ममिन्धनम् । धूगूशू कम्पने । धूमः अग्निकेतुः । पूङच् प्राणिप्रसवे । सुमः कालः श्वयथुः रविश्व । सुममन्तरिक्षम् । इयैङ् गतौ । श्यामः वर्णः । श्यामं नभः । श्यामा रात्रिः औषधिश्व | ध्यै चिन्तायाम् । ध्यामः अव्यक्तवर्णः । रुकु शब्दे । रुमा लवणभूमिः । षिवच् छतौ । स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च । स्यूमम् जलम् । शुषंच् शोष । शुष्मं बलं जलं संयोगश्च । मुषशू स्तेये । मुष्मः मूषिकः उच्छे । ईष्म वसन्तः बाणः वातश्च । पुहच् शक्तौ । मुह्माः जनपदः । सुझः राजा । युधिच् संप्रहारे । युध्यः शरत्कालः शूरः शत्रुः संग्रामच । दचु उपक्षये । दस्मः हीनः aft: यज्ञश्च ॥ क्षुहिभ्यां वा ॥ ३४१ ॥ आभ्यां मः प्रत्ययः स च किद्वा भवति । टु क्षुक् शब्दे । क्षुमा अतसी । क्षो वप | हिंदू गतिवृद्ध्योः । हिमं तुषारः । हेमं सुवर्णम् ॥ अवेर्हस्वश्च वा ॥ ३४२ ।। अब रक्षणादावित्यस्मात् कित् मः प्रत्यय ऊटो इस्वश्च वा भवति । समा गौरी अतसी कीर्तिश्च । ऊममूनमाकाशं नगरं च ॥ सेरी च वा ॥ ३४३ ॥ र्षिगूट् बन्धने इत्यस्मात् कितु मः प्रत्यय ईकारश्रान्तादेशो वा भवति । सीमो ग्रामगोचरभूमिः क्षेत्रमर्यादा हय । सिमः स एव सर्वार्थथ || भियः षोऽन्तम वा ॥ ३४४ ॥ निर्भीक् भये इत्यस्मात् कित मः प्रत्ययः षकार उणादयः प्रक० ॥१०९१ Page #215 -------------------------------------------------------------------------- ________________ श्रान्तादेशो भवति वा ॥ विभेत्यस्मादिति भीष्मः भयानकः । भीमः स एव ॥ तिजियुजे च ॥ ३४५ ॥ आभ्यां कित् मः प्रत्ययो गकारथान्तादेशो भवति ॥ तिजि क्षमानिशानयोः । तिग्मं तीक्ष्णं दीप्तं तेजश्च । युपी योगे । युग्मं युगलम् || रुक्मग्रीष्मकूर्मसूमंजाल्म गुल्मनो म परिस्तो मसूक्ष्मादयः ॥ ३४६ ॥ एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क च । रुक्मं सुवर्ण रूप्यं च । प्रसेग्रषु च । ग्रीष्म ऋतुः । कुरतेर्दीर्घश्च । कूर्मः कच्छपः । षूत् प्रेरणे इत्यम्माद्रोऽन्तश्च भवति । सूम लोहप्रतिमा चुल्लिश्च जल घात्ये दीर्घव । जाल्मः निकृष्टः । गुप्च् व्याकुलत्वे लथ । गुल्मः व्याधिः तरुसमूहः वनस्पति: सेनाङ्गं च । गुल्मप आयस्थानम् । जिघतेरोत्वं च । घोमः यज्ञाङ्गलक्षणः सोमः । परिपूवत् स्वौतेः षत्वाभावो गुणश्च । परिस्तोमः यज्ञविशेषः । सूचणू पैशुन्ये कत्वं षोऽन्तश्च । सूक्ष्मः निपुणः । सूक्ष्मम् अणु। आदिग्रहणात् क्ष्मादयो भवन्ति ॥ सृष्टृप्रथिचरिकडिकर्देरमः ॥ ३४७ ॥ सरमा देवशुनी । परम उत्कृष्टः । प्रथमः आग्रः । चरमः पश्चिमः । कडमः शालिः । ऋफिडादित्वाल्लत्वे, कलपः स एव । कर्दमः पङ्कः॥ अवेधूं च वा । ३४८ ॥ अव रक्षणादावित्यस्मादमः प्रत्ययो धश्वान्तादेशो वा भवति । अधमः अवमश्च हीनः । कुट्टिवेष्टिरिपिषिसिचिगपितृमहिभ्य इमः ॥ ३४९ ॥ कुट्टिमः संस्कृतभूतलम् । वेष्टिमं पुष्पबन्धविशेषः भक्ष्य विशेषश्च । पूरिमं मालाबन्धविशेषः भक्ष्य विशेषश्च । पेषिमं भक्ष्य विशेषः । सेचिमं मालाविशेषः । गणिमं गणितम् । ऋक् गतौ णौ पौ, अर्पिमं बालवत्साया दुग्धम् । वरिमं तुलोन्मेयम् । महिमं पूजनीयम् ॥ वयिमखचिमादयः ॥ ३५० ॥ वयिमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंय् तन्तुसन्ताने वयादेशच । वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च । खन्ग् अवदारणे चश्च । खचिमं मणिलोहविद्धं घृतविहीनं च दधि । आदिशब्दादन्येऽपि ॥ उद्वटिकुल्य लिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः ॥ ३५१ ॥ मः परिक्षेपः । कुलुमः उत्सवः । अलुमः प्रसाधनम् नापितः अग्निश्च । कुथुमः ऋषिः । कुथुमं मृगाजिनम् । कुरुमः Page #216 -------------------------------------------------------------------------- ________________ र कारु: भाजनं च । कुटुमः प्रेष्यः। कुडुमा भूमिः । कुसुमं पुष्पम् ॥ कुन्दुमलिन्दुमकुङ्कमविदुमपट्टुमादयः॥३५२॥ ५ हेमप्रभा एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरानो दश्च । कुन्दमः निचयः गन्धद्रव्यं च । लीञ्च् श्लेषणे लिन्द- उणादय: भावश्च । लिन्दुमो गन्धद्रव्यम् । कुके: स्वरान्नोन्तश्च ॥ कुङ्कम घुसृणम् । विलंती लाभे रोन्तश्च । विद्रुमः प्रवालः । प्रक० ।११०१/४ पटेष्टोऽन्तश्च । पटुमं नगरम् । आदिग्रहणादन्येऽपि ॥ कृधिगुधेरूमः ॥ ३५३ ॥ आभ्यामृमः प्रत्ययो भवति । को-3 | धूमः चरणकृषिः गोधूमः धान्यविशेषः ॥ विहाविशापचिभिद्यादेः केलिमः ॥ ३५४ ॥ विपूर्वाभ्याम् ओ हांक त्यागे शोंच तक्षणे इत्येताभ्यां पच्यादिभ्यश्च किदेलिमः प्रत्ययो भवति । विहीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति वि| हेलिमः स्वर्गः। विश्यति तनूभवति मासि मासि कलाभि_यमान इति विशेलिमः चन्द्रः स्वर्गश्च । डु पचीं पाके । पचति असावन्नमिति पवेलिमोऽग्नि आदित्यः अश्वश्च । भिदंपी विदारणे । भिदेलिम: तस्करः। आदिशब्दात् दृश' 4 प्रेक्षणे । शेलिमम् । अदंप्सांक भक्षणे । अदेलिमम् । हनंक हिंसागत्योः । ध्नेलिमम् । दु याचग यावायाम् । याचे लिमम् । पांक रक्षणे । पेलिमम् । डु कुंग करणे । क्रेलिमम् । इत्यादयो भवन्ति ॥ दो डिमः ॥ ३५ ॥ दांम् दाने | ४ इत्यस्मात् डिमः प्रत्ययो भवति । दाडिमः दाडिमी वा वृक्षजातिः॥ डिमेः कित् ॥ ३५६ ॥ डिमेः सौत्रात कित & डिमः प्रत्ययो भवति । डिण्डिमः वाचविशेषः ॥ स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयिसहि* बन्धिभ्यो यः ॥ ३५७ ॥ स्थायः स्थानम् । स्थाया भूमिः । छाया तमः प्रतिरूपम् कान्तिश्च । माया छद्म दिव्यानु18/ भावदर्शनं च । सायं दिनावसानम् । सव्यः वामः दक्षिणश्च । मन्या धमनिः । अन्यः परः । कन्या कुमारी। सस्य क्षेत्रस्थं गोधमादि । पल्यः कटकुमूलः । कल्यः नीरोगः। शल्यमन्तर्गतं लोहादि । शक्यमासारम् । ईपिरीयार्थः। ।११॥ ईय॑ति ईय॑णं वा ईर्ष्या मात्सर्यम् । सह्यः पश्चादर्णवपाशैलः । वन्ध्या अपमूतिः ॥ नमो हलिपतेः ॥ ३५८॥ SHARASHRISHRSHRERASAR SHRESSSS Page #217 -------------------------------------------------------------------------- ________________ ॐ 9 3HASIRLINUOUSSUSAIRACHC% अहल्या गोतमपत्नी । अपत्यं पुत्रसंतानः ॥ सञ्ज च ॥ ३५९ ॥ संध्या दिननिशान्तरम् ॥ मृशीपसिवस्यनिभ्यस्तादिः ॥ ३६० ॥ एभ्यस्तकारादियः प्रत्ययो भवति । मत् प्राणत्यागे । मर्त्यः मनुष्यः। शीक् स्वप्ने । शेत्यः शकुनिः संवत्सरः अजगरश्च । पसि निवासे सौत्रो दन्त्यान्तः । पस्त्यं गृहम् । वसं निवासे । वस्त्यः गुरुः । अनक् प्राणने । अन्त्यः निरवसितः चण्डालादिश्च ॥ ऋशिजनिपुणिकृतिभ्यः कित् ॥ ३६१ ॥ ऋश् गतौ स्तुतौ वा स्वरादिस्तालव्यान्तः । ऋश्यः मृगजातिः । जनैचि प्रादुर्भावे । जन्य संग्रामः । जाया पत्नी। 'ये नवा' इत्यात्वम् । पुणत् शुभे । पुण्यं सत्कर्म । कृतत् छेदने । कुन्तति कृत्या दुर्गा ।। कुलेईचवा ॥ ३६२ ॥ कुल बन्धुसंस्त्यानयोरित्यस्मात विद्या प्रत्ययो डकारश्चान्तादेशो वा भवति । कुडचं भित्तिः । कुल्या सारणी ॥ अगपुलाभ्यां स्तम्भेडित् ॥ ॥ ३६३ ॥ अगपुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद्यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्च ऋषिः ॥ शिक्यास्थाढयमध्यविन्ध्यधिष्ण्यान्यहर्पसत्यनित्यादयः ।। ३६४ ॥ एते यप्रत्ययान्ता निपात्यन्ते । शोंच सक्षणे इकश्चान्तः । शिक्यं लम्बमानः पिठर्यायाधारः परिव्राइभिक्षाभाजनस्थानम् असारं च ॥ असूच क्षेपणे दीर्घत्वं च | | आस्यं मुखम् । आरपूर्वाद् ढौकतेर्डिच्च । आढयः धनवान् । मव बन्धने ध् च । मध्यं गर्भः । विधन विधाने स्वरा-18 नोऽन्तश्च । विन्ध्यः पर्वतः । बिघृषाट् प्रागल्भ्ये णोऽन्तो घिष् च । विष्ण्यं भवनम् आसनं च। धिष्ण्या उल्का । नम्पूर्वाद्धन्तेरुपान्त्यलोपश्च । अध्न्यो धर्मः गोपतिश्च । अघ्न्या गौः। हरतेोऽन्तश्च । इम्य सौधम् । अस्तेः सत च । सत्यम् अमृषा । निपूर्वायमेस्तोऽन्तो धातुलुक च । नित्यं ध्रुवम् । आदिग्रहणाल्लहपद्रुह्यादयो भवन्ति ॥कुगुलिमलिकणितन्याम्यक्षेरयः ।। ३६५ ॥ कुंछ शब्दे । कवयः ऋषिः पुरोडाशश्व । गुंड शब्दे । गवयः गवाकृतिः पशुवि. शेषः । वलि संवरणे । पलयः कटकः । मलि धारणे । मलयः पर्वतः कण शब्दे । फणयः आयुधविशेषः । तनूयी विस्ता. ४२***HKA KE Page #218 -------------------------------------------------------------------------- ________________ ब हेमप्रभा रे । तनयः पुत्रः । अमण रागे णिचि च । आमयः व्याधिः । अक्षौ व्याप्तौ च । अक्षयः विष्णुः॥ चाये केक् च ॥x ३६६ ॥ चायग पूजानिशामनयोः इत्यस्मात् अयः प्रत्ययोऽस्य च केक इत्यादेशो भवति । केकयः क्षत्रियः ॥ लादि- उणादयः भ्यः कित् ॥ ३६७॥ लादिभ्यः किदयः प्रत्ययो भवति । लांक आदाने । लयः। पां पाने । पयः । ष्णांक शौचे। 1/ स्नयः । दें पालने । दयः । दधे पाने । धयः। में प्रतिदाने । मयः। के शब्दे । कयः। खै खदने । खयः । 8 पाके । श्रयः । क्षजसे क्षये । क्षयः । जयः। सयः । पालने । त्रयः । ओ शोषणे । वयः।इत्यादि ॥ कसेरला दिरिचास्य ॥ ३६८ ॥ कस गतावित्यस्मादलादिश्यः प्रत्ययोऽकारस्य चेकारो भवति । किसलयं प्रवालम् ॥ धृङः शषो चान्ती।।३६९॥श संभक्तावित्यस्मात किदयः प्रत्ययः शकारपकारौ चान्तो भवतः । वृशय देशनाम आकाशम् आसनं शयनं च । वृषयः आशयः ।। गयहृदयादयः ॥ ३७० ॥ गयहृदयादयः शब्दाः किदयप्रत्ययान्ता निपात्यन्ते । गमेडिच्च । गयः प्राणः । गया तीर्थम् । हरतेोऽन्तश्च । हृदयं मनः स्तनमध्यम् च । आदिशब्दात् गणेरेयः । गणेयं गणनीयमित्यादि ।। मुचेर्घयघुयौ ॥ ३७१।। मुचलंती मोक्षणे इत्यस्मात घितावय उय इति प्रत्ययौ किती भवतः । मुकया, मुकुयश्च अश्वतरादवायां जातः । पित्करणं कत्वार्थम् ॥ कुलिलुलिकलिकषिभ्यः कायः॥ ३७२ ॥ एभ्यः किदायः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलायः नीडम् । लुलिः सौत्रः । लुलायः महिषः । कलि शब्दसंख्यानयोः । कलायः त्रिपुटः । कष हिसायाम् । कषायः कल्कादिः ॥ श्रुदक्षिगृहिस्पृहिमहेराय्यः ॥ ३७३ ॥ श्रृंट श्रवणे । वाय्यः यज्ञपशुः ग्रहणसमर्थश्च श्रोता । दक्षि हिंसागत्योः । दक्षाय्यः अनिः गृध्रः वैनतेयः दक्षतमश्च । गृहणि ग्रहणे । गृहयाय्यः वैनतेयः गृहकर्मकुशलश्च । स्पृहण ईप्सायाम् । स्पृहयाय्यः स्पृहयालु: घृतं च । स्पृहयाय्याणि तृणानि अहानि च । महण पूजायाम् । महयाय्यः अश्वमेधः ॥ दधिषाय्यदीधीषाय्यो ॥ ३७४ ॥ 87-% 95556. 5 Page #219 -------------------------------------------------------------------------- ________________ 45 45 २४४४२६२४६२ .4CRESS एतावाय्यमत्ययान्तो निपात्येते । दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं पृषदाज्यम् मृषावादी च । दीव्यतेदर्दीधीषु च । दीधीषाय्यं तदेव ॥ कौतेरियः ।। ३७५ ।। कुंक शब्दे इत्यस्मात् इयः प्रत्ययो भवति । कवियं खलीनम् ॥ कृगः कित ॥ ३७६ ॥डु कंर करणे इत्यस्मात् किदियः प्रत्ययो भवति । क्रियो मेषः ॥ मृजेर्णालीयः ॥ ३७७ ॥ मजौक शुद्धौ इत्यस्माण्णालीयः प्रत्ययो भवति । मीर्जालीयम् पापशोधनम् । मार्जालीयः अग्निः । मृजोऽस्य वृद्धिरिति वृद्धिः । णकार उत्तरार्थः । तेस्तादिः ॥३७८ ॥ बींक प्रजनादावित्यस्मात्तकारादिणिदालीयः प्रत्ययो भवति । वैतालीयं छन्दोजातिः ॥ धाग्राजिशृरमियाज्यर्तेरन्यः ॥३७९ ।। दु धांगरु धारणे च । धान्यं सस्यजातिः । राजग दीप्तौ । राजन्यः ज्योतिः अग्निः क्षत्रियश्च । शश हिंसायाम् । शरण्यः त्राता । रमि क्रीडायाम । रमण्यं शोभनम् । यजी देवपूजादी । याजन्यः क्षत्रियः यज्ञश्च । क् गतो। अरण्यं वनम् ॥ हिरण्यपर्जन्यादयः ॥ ३८०॥ हिरण्यादयः शन्दा अन्यपत्ययान्ता निपात्यन्ते । हरतेरिच्चातः । हिरण्यं सुवर्णादि द्रव्यप । परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः गजेतेर्वा गकारस्य पकारः । पर्जन्यः इन्द्रः मेघः शङ्कः पुण्यं कुशलं च करा आदिग्रहणादन्येऽपि ॥ वदिसहिभ्यामान्यः ॥ ३८१ ॥ आभ्यामान्य प्रत्ययो भवति । वद व्यक्तायां वाचि । वदान्यः दाता गुणवान् चारुभाषी वा । पहि मर्षणे । सहान्यः शैलः ॥ वृङ एण्यः ॥ ३८२ ॥ वृश सभक्तावित्यस्मादेण्यः प्रत्ययो भवति । वरेण्यः परं ब्रह्म धाम श्रेष्ठः प्रजापतिः अन्नं च ॥ मदेः स्यः ॥ ३८३ ॥ मदैच हर्षे ६ इत्यस्मात स्यः प्रत्ययो भवति । मत्स्यः मीनः धूर्तश्च ॥ रुचिभुजिभ्यां किष्यः ॥ ३८४ ॥ रुचिभुजिभ्यां किदिष्यः प्रत्ययो भवति । रुचि अभिप्रीत्यां च । रुचिष्यः वल्लभः सुवर्ण च । भुजप् पालनाभ्यवहारपो।। भुजिष्यः आचार्य: भोक्ता अन्नं मृदु ओदनः दासश्च । भुजिष्यं धनम् ॥ वच्यर्थिभ्यामुष्यः ॥ ३८५ ।। आभ्यामुष्यः प्रत्ययो भवति । 8 २ ४२८१ % Page #220 -------------------------------------------------------------------------- ________________ हेममभा ॥ ११२ ॥ वचंकू भाषणे । बचुष्यः वक्ता । अर्थणि उपयाचने । अर्थुष्यः अर्थी ॥ वचोऽथ्य उत् च ॥ ३८६ ॥ वचक भाषणे इत्यस्मादयः प्रत्ययोsस्य चोत् इत्यादेशो भवति । उतथ्यः ऋषिः ॥ भीवृधिरुभिवज्यगिरभिवमिव पिजपिशकिस्फापिवन्दी न्दिपदिमदिमन्दिचन्दिदसिषसिन सिहस्य सिवा सिद्दिसहिभ्यो रः ॥ ३८७ ॥ विभक् भये । मेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरथ । ऋफिडादित्वात् लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः महीणः अप्राशय । दृधूर हृद्धौ । वर्धः चर्मविकारः चन्द्रः मेघश्च । रुपी आवरणे । रोधः वृक्षविशेषः । बज गयौ । वज्र' कुलिशम रत्नविशेषश्च । अग कुटिलायां गतौ । अग्रः प्राग्भागः श्रेष्ठश्व । रमिं क्रीडायाम् । रम्रः कामुकः । दु मृ उरिणे । वत्रः धर्मविशेषः धूमव । वत्री उपदेहिका । टु वर्षी बीजसंताने । वप्रः केदारः प्राकारः वास्तुभूमिव । जप मानसे च । जमः ब्राह्मणः मण्डूकश्च । शक्लंग शक्तौ । शक्रः इन्द्रः । स्फायैह वृद्धौ स्फारम उल्बणं प्रभूतं च । बदुङ् स्तुत्यभिवादनयोः । वन्द्रः बन्दी केतुः कामच । बन्द्रं समूहः । इदु परमैश्वर्ये । इन्द्रः शक्रः । पर्दिच् गतौ । प ग्रामादिनिवेशः शून्यं च । मदैच् हर्षे । मद्रा जनपदः क्षत्त्रियश्च । मद्रं सुखम् । मदुद स्तुत्यभिवादनयोः । मन्द्रं मधुरः स्वरः । मन्द्रं गभीरम् । चदु दीप्याहादयोः । चन्द्रः शशी सुवर्ण च । दसून् उपक्षये । दस्रः शिशिरम् चन्द्रमा: अश्वि नोर्ज्येष्ठश्च । दत्रौ अश्विनौ । घरलं अदने । घत्रः दिवसः । णसि कौटिल्ये । नस्रः नासिकापुटः ऋषिश्च । इसे इसने । इस्रः दिनं घातुकः हर्षुल । इसे बलाधानं संनिपातश्च । सहस्रं दश शतानि । अमूच् क्षेपणे । अस्रप अश्रु । वासिन् शब्दे । वात्रः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च । वात्रा धेनुः । दहं भस्मीकरणे । दहः अग्निः शिशुः सूर्य । पहि मर्षणे। सहः शैलः । ऋज्य जितश्चिवञ्चिरि पितृपितृ पिपिचु पिक्षिपिक्षुषिक्षुदिमु दिरुदिछिदिभिदिखिशुन्दिदम्भिशुभ्यु म्भिदं शिचिसि वहि विसिव सिशुचिसिधिगृधिवन्धिश्वितिवृतिनीशीसुसुभ्यः कित् ३८८|| उणादयः मक० ११२। Page #221 -------------------------------------------------------------------------- ________________ AWAR SWARANAS ॥ ३८८ ॥ एभ्यः किस प्रत्ययो भवति । ऋजि गतिस्थानार्जनोपार्जनेषु । ऋजः नायक इन्द्रः अर्थश्च । अज क्षेपणे च । वीरः विक्रान्तः । तञ्बू वञ्चू गतौ । तक्रम उदश्चित् । वक्र: कुटिलः अङ्गारकः विष्णुश्च । उभयत्र न्याकदित्वात कत्वम् । रिपि सोत्रः। रिमं कुत्सितम् । मृप्लं गतौ । मृपः चन्द्रः । सूपं मधु । सूमा नाम नदी । तृपौच प्रीती तृपं मेघान्तर्घमः आज्यं काष्ठं पापं दुःखं वा । पोच हर्षमोहनयोः । ग्रं बलं दुःख च । हमा बुद्धिः । चुप मन्दायाँ गतौ । चुपः वायुः । क्षिपीत प्रेरणे । क्षिप्रं शीघ्रम् । क्षुपि सादने । सौत्रः । शुमं तुहिनं कण्टकिगुल्मकश्च । क्षुपी सं पेपे । क्षुद्रम् अणु जलगतश्च । क्षुद्रा मधुकर्यः । क्षुद्रः हिंस्रः । मुदि हर्षे । मुद्रा चिह्नकरणम् । रुदृक् अश्रुविमोचने । रुद्रः शम्भुः छिपी द्वैधीकरणे । छिद्रं विचरम् । भिदूपी विदारणे । भिद्रम् अदृढम् । भिद्रः शरः । खिदत् परिघाते । खि-& द्रम् विघ्नः । खिद्रः विषाणम् विषादः चन्द्रः दीनश्च । उन्दैप क्लेदने । चद्रः ऋषिः मत्स्यश्च । सम्पूर्वात् समुन्दन्ति । आद्रीभवन्ति वेलाकाले नद्यऽस्मादिति समुद्रः सागरः । भीमादित्वादपादाने । दम्भूट दम्भने । दभ्रः अल्पः चन्द्रः कशः कुशलः मूर्यश्च । शुभि दीप्तौ । शुभ्रोऽवदातः । उम्भत पूरणे । उभ्रो मेघः पेलवश्च । दंशं दशने । शश्री दन्तः सर्पश्च । चिंगट् चयने । चिरम् अशीघ्रम् । पिंग्ट् बन्धने । सिरा रुधिरस्रोतोवाहिनी नाडी । वहीं प्रापणे । उहः अनड़वान् । विसच् प्रेरणे। विस्रम आमगन्धि । वसं निवासे । उम्रः रश्मिः । बाहुलकात् षत्वं न भवति । उम्रा गौः। ॐ शुच शोके । शुक्रः ग्रहः मासः शुक्लश्च । शुक्र रेतः लत्वे शुक्ला वर्णः । कत्वं न्यङ्कादित्वात् । विधु गत्याम् । सिध्रः साधुः वृक्षामांसप्रभेदश्च । गृधच अभिकाङ्खायाम । गृधः श्येन: लुब्धकः करकश्च । बि इन्धैपि दीप्तौ। विपूर्वात । वीधः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम । श्चिताश्वर्ण । श्वित्रं श्वेतकुष्ठम् । वृतह वर्तने । वृत्रः दानवः बलवान रिपुश्च । एत्रं पापम् । णींग् पापणे नीरं अलम । शी स्वप्ने । शीर: अजगरः । पुंगट अभिपवे । मुरः देवः । Page #222 -------------------------------------------------------------------------- ________________ हेमप्रभा ११३ भक० Re:4444-%+ सुरा मद्यम् । पूडौच प्राणिप्रसवे । सूरः आदित्यः रश्मिश्च ॥ इणधाग्भ्यां वा ॥ ३८९ ॥ आभ्यां ः प्रत्ययो भव. ति स च किद्वा । इणक गतौ । इरा मदनीयपान विशेषः मेदिनी च । एरा पडका डु धांगक धारणे च । धीरः स उणादयः त्ववान् धृतिमांश्च । धारा जलयष्टिः खड्गावयवः अश्वगतिविशेषश्च ॥ चुम्बिकुम्बितुम्बेनलुक् च ॥ ३९० ॥ ए. भ्यः किद्रः प्रत्ययो भवति नकारस्य चैषां लुग् भवति । चुबु वक्त्रसंयोगे । चुब्रम् वक्त्रम् । चुनः रश्मिः । कुबु आच्छादने । कुब्र संकटं भग्नपृष्ठः फल्गु हस्ती चर्म गृहाच्छादनं च । तुबु अर्दने । तुजं कुटिलम् ।। भन्देवा ॥३९१॥ भदुङ मुखकल्याणयोरित्यस्माद्रः प्रत्ययो नकारस्य च लुग् वा भवति । भद्रं भन्द्रं च कल्याणम् सुखं च।चिजिशुसिमितम्यम्यदीर्घश्च ।। ३९२ ॥ एभ्यो : प्रत्ययो दीर्घश्चैषां भवति । चिंग्ट् चयने । चीरं जीर्ण वस्त्रं वल्कलं च । जिं अभिभवे । जीरः अजाजी अग्निः वायुः अश्वश्च । जीरम् अन्नम् । लत्वे, जीलः चर्मपुटाशुं गतौ। शूरः विक्रान्तः। पिंग्ट् बन्धने । सीरं हलम् । सीरा हलविलेखिता लेखा । डु भिग्ट प्रक्षेपणे। मीरः समुद्रः। मोरं जलम् । मीरा मांस्पचनी देवसीमा च । तमृच् काङ्कायाम् । ताम्रः वर्णः शुल्वं च । अम गतौ । आम्रः वृक्षः । अर्द गतियाचनयोः । | आई सरसम् ॥ चकिरमिविकसेरुच्चास्य ॥ ३९३ ॥ चकिरमिभ्यां विपूर्वाच्च कसेरः प्रत्ययो भवति अकारस्य चैषामुकारो भवति चकि तृप्तिप्रतिघातयोः । चुक्रः अम्लो रस: बीजपूरकमीजिका अमुरः निमन्त्रणं च । रमि क्रीडायाम् । रुम्रः सुन्दरः आदित्यसारथिः ब्राह्मणः विनाशश्च । कसे गतौ । विकुस्रः चन्द्र समुद्रश्च । विकुस्र पुष्पितम् । बाहलकात विकसेविकल्पः । विकसः॥ शदेरूच ॥ ३९४ ॥ शलं शातने इत्यस्माद्रः प्रत्ययोऽकारस्य चोकारो ६ भवति । शूद्रः चतुर्थों वर्णः ॥ कृतेः कृच्छौ च ॥ ३९५ ।। कृतैत् छेदने इत्यस्माद्रः प्रत्ययोऽस्य च क्रू कुच्छू इल ११३॥ त्यादेशौ भवतः । करम अमृदु । क्रूरः पापकर्मा । कच्छम् दुःखम् ॥ खुरक्षुरदरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्र 5+5+5+GE5%. Page #223 -------------------------------------------------------------------------- ________________ 505 शिलिन्धोड़पुण्डतीवनीप्रशीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिजादयः॥ ३९६ ॥ एते रात्ययान्ता निपा★ स्यन्ते । खरत छेदने । क्षुरत् विलेखने, अनयो रलोपो गुणाभावश्च । खुरः शफः । शुरः नापितभाण्डम् । ननु च खुर क्षुरशब्दौ 'नाम्युपान्त्यमीकृगृशः कः' इति केन सिध्यतः । सत्यम् । सत्र कतैवार्थ इह तु संपदानाच्चान्यत्रोणादय इत्यर्थभेदः । असर्व विषयत्वं वाऽनयोप्यिते । यथा अदेः परोक्षायां वा घस्लादेशवचनेन घसेः । एवमन्यत्रापि स्वयमभ्यूद्यम् । दरपूर्वादिणो लुक च । र विप्रकृष्टम् । गवतेद्धिश्च । गौरः अवदातः । विपूर्वापातेलक च । विपः ब्राह्मणः विविध प्रातीति वा विप्रः । गुप्च् व्याकुलत्वे । आदेः कत्वं च कुप्रं महनम् गृहाच्छादनं च । वोश्वि गति. वृद्ध्योः अकारः भोऽन्तश्च । श्वभ्रं बिलम् आकाशं च । आप्लँट् व्याप्तीअभादेशश्च । अझं मेघः । पगथ कम्पने मोऽन्तश्च । धूम्रः वर्णविशेषः अहुरु गतौ धश्च । अन्ध्रः क्षत्रजातिः । रघेः स्वरान्नोऽन्तश्च । रन्धं छिद्रम् । त्रि इन्धपि दीप्तो। अस्य च तालव्यादिशिलश्चादिः। शिलिन्ध्रम उद्भिद्विशेषः । ओणेः डश्च । ओडूः क्षत्रजातिः पुणेः स्वरान्नोऽन्तो डच । पुण्डः क्षत्रजाति: तिलकचा पुण्डेर्वा रूपमातिजेवाश्व दीर्घ तीवते तीव्रः तीक्ष्णः उत्कृष्टश्च । नियो वोऽन्तश्च नीवतेर्वा । नीवं गृहच्छदिरुपान्तः । इयैङ ईत्वं यलोपो घश्चान्तः । शीघः त्वरितः । उचेरुषेर्वा गः कित च उग्रः रुद्रः रौद्रश्च । तुदींत व्यथने गः किच्च । तुग्रं शृङ्गम् । भुजंपू पालनाभ्यवहारयोः गः किच्च । भुनः रश्मिसमहः। णि कुत्सायाम् किन्नलोपश्च । निद्रा स्वापः। तमूच काक्षायाम् दोऽन्तश्च । तन्द्रा आलस्यम् । पदुलविशरण गत्यवसादनेषु अस्य स्वरान्नोऽन्तो वृद्धिश्च । सान्द्रं धनम् । गुदे स्वरानोऽन्तश्च । गुन्द्रा जलतृणविशेषः । राजेरजे2 किच्चेच्चोपान्त्यस्य । रिजः नायकः । आदिग्रहणादन्येऽपि॥ऋच्छिचटिवटिकुटिकठिवठिमठ्यदिशीकशीभ. कदिवदिकन्दिमन्दिमुन्दिमन्थिमजिपअिपिनिकमिसमिचमिवमिभ्रभ्यमिदेविषासिकास्यतिजीविवर्विका HUSAIDUNGARLS SUSA Page #224 -------------------------------------------------------------------------- ________________ मक दोररः ॥ ३९७ ॥ एभ्योऽरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिभावयोः । ऋच्छरः त्वरावान् । ऋच्छरा वेहेमप्रभा दा * श्या कुछटा त्वरा अङ्गुलिश्च । चटण मेदे । चटरः तस्करः । वट घेष्टने । घटरः मधुकण्डरा । कुटत् कौटिल्ये । कोटर करन कौटिल्ये । कोटरंउणादयः छिद्रम् । बाहुलकाद्गुणः । कट करकजीवने । कटरः दरिख । वट स्थौल्ये । बठरः मूर्खः बृहद्देश्च । मठ मदनिवासयोश्च । मठरः ऋषिः अज्ञानी गोत्रम् अलसश्च । अह उद्यमे । अडरः वृक्षः । श्रीकृङ् सेचने । शीकरः जललवसेकः । शीभृई कत्यने । शीभरः इस्तिहस्तमुक्तो जललबसेकः । कदिः सौत्रः । कदरः वृक्षविशेषः । बद स्थैर्य । बदरी फलवृक्षः। कदुङ वैक्लव्ये । कन्दरः गिरिगतः । मुदुर स्तुत्यादौ । मन्दरः शैलः । मुन्दिः सौत्रः शोभायाम् | सुन्दरः मनोनः । मन्थश विलोडने । मन्थरः मन्दः खर्वश्च । मनिपनी सौत्रौ । मञ्जरी आम्रादिशाखा । गौरादित्वात् कीः । पञ्जरः शुकाधवरोधसम । पिजुण हिंसाधलदाननिकेतनेषु । पिअरः पिशिङ्गः । कमूङ कान्तौ । कमरः मूर्खः कामुकं कोमलः चौरः कान्तश्च । पम वैक्लव्ये । समरः संघामः । चमू अदने । चमरः आरण्यपशुः । दुवमू उगिरणे। वहै मरः दुर्मेधाः । भ्रमृच् अनवस्थाने । भ्रपरः षट्पदः अम गतौ । अमरः सुरः । देवर देवने । देवरः पत्यनुजः । वसं निवासे णो, वासरः दिवसः कामः अग्निः पावृट् च । अन्ये वाशिच शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति । वाशरः अग्निः मेघः दिवसश्च । कामुर शन्दकुत्सायाम् । कासरः महिषः । ऋक गती अररः कपाटः बुधः भ्रमरः गृहं हरणं शलाका च । जीव प्राणधारणाजीवरः दीर्घायुः । वर्ष गतौ। बर्बरः म्लेच्छजातिः । बर्बरी कुश्चिताः केशाकुंक शब्दे । कवरः वर्ण: । कबरी वेणिः । गतौ । शबरः म्लेच्छजातिः । शव गतावित्यस्यान्ये । दुदुत् उपतापे । दवरः गुणः अवे च वा ॥ ३९८ ॥ अव रक्षणादावित्यस्मादरः प्रत्ययो धकारश्चान्तादेशो वा भवति । अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च । अवर परपतियोगी ॥ सुधुन्दिपिठिकुरिकुहिन्यः कित ॥३९९ ॥ एभ्योऽर: SECASSSSS पशिशः । कमूह कान्तौ । म मर च । पम वैक्लव्ये । समरः त ११४॥ Page #225 -------------------------------------------------------------------------- ________________ प्रत्ययः किद् भवति । मृदश् क्षोदे । मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दै क्लेदने । उदरं जठरं व्याधिश्व । पिठहिसासंक्लेशयोः । पिठरं भाण्डम् । कुरत् शब्दे । कुररः जलपक्षिजाति: । कुहणि विस्मापने । कुहरं गम्भीरगर्तः ॥ शाखेरिदेतो चातः ॥ ४०० ॥ शाख व्याप्तावित्यस्मादरः प्रत्यय आकारस्य चेकारकारौ भवतः । शिखरम् अग्रम् । शेखर आपीडः ॥ शपेः फू च ॥ ४०१ शप आक्रोशे इत्यस्मादरः प्रत्ययः फकारश्रान्तादेशो भवति । शफर: क्षुद्रमत्स्यः ॥ दमेर्णिद्वादश्च डः ॥ ४०२ ॥ दमूच् उपशमे इत्यस्मादरः प्रत्ययः स य विद् वा दकारस्य च डकाने रो भवति । डामरः भयानकः । डामरः स एव ॥ जठर क्रकरमकर शंकर कर्परकूर्परतोमरपामरप्रामरप्राद्मरसगर नगरतगरोदरादरदरदृदर कुकर कुक्कुन्द्रगोर्वराम्बर मुखर खरडहर कुञ्जराजगरादयः ॥ ४०३ ॥ एते किदरमत्ययान्ता निपात्यन्ते । जनेष्ठ च । जठरं कोष्ठः । क्रमेः क च । क्रकरः गौरतित्तिरिः । मकेर्नलोपश्च । मकरः ग्राहः । शंपूर्वात् किरतेर्डिच्च । शङ्करः रुद्रः । कृपेरुपान्त्यस्य उर च वा । कर्परं कपालम् कूर्परं कुफणी । ताम्यतेरत औच्च । तोमरः आयुधम् । पातेर्मोन्तश्च । पामरः ग्रामीणः । प्रपूर्वादमतेः प्रामरः ग्राम्यमन्दजातिः । प्रपूर्वादत्तेर्मोऽन्तश्च । प्राशरः नरपशुः । सहिनश्योर्ग च । सगरः द्वितीयश्चक्रवर्ती । नगरं पुरम् । तङ्गेर्नलोपश्च । सगरः वृक्षविशेषः । ऊर्जः परात् दृणातेर्द्वित् जलुक् च । ऊर्जा बलेन दृणाति बिभेति ऊर्दर: दुर्बल: । अदु बन्धने नलुक् च । अदरं वक्षः वृक्षः सं ग्रामः चञ्चुसमूहः मातृवाहथ । यृश् हिंसायाम् दृश् विदारणे इत्यनयोर्हस्वत्वं दशान्तः शूदरः सर्पः । हृदरं भयं विषं च । डु कुंग् करणे दोऽन्तश्च । कदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुशुलश्च । कुपूर्वीत् स्कुबुङ् आमवणे सलोपश्च । कुकुन्दरं श्रोणिकूपकः । गोपूर्वात् गो डित् रथादिः । गोर्वरः करीषः । अमेबोऽन्तश्च । अम्बरं वस्त्रम् आकाशं च । मुहेः ख च । मुखरः वाचालः । खनेडिंच्च । खरः रासभः । दहेरादश्च । डहरं हृत्कमलम् । कुज अव्यक्ते शब्दे ह्रस्वः Page #226 -------------------------------------------------------------------------- ________________ हेमप्रभा १११५। स्वरान्नोऽन्तश्च । कुञ्जरः हस्ती । अजेरगश्चान्तः बीभावाभावश्च । अजगरः शयुः । आदिग्रहणात् कोठराडङ्गरशापाण्डरवानरादयो भवन्ति ॥ मुदिगूरिभ्यां द्विजौ चान्तो ॥ ४०४ || आभ्यां टिदरः प्रत्ययो गकारजकारौ च यथासंख्यमन्तौ भवतः । मुदि हर्षे । मुद्गरः प्रहरणविशेषः । मुद्गरी स्त्री । गुरैचि गतौ । गूर्जरः सौराष्ट्रादिः । गूर्जरी स्त्री ॥ अग्यमिदिमन्दिकढिकसिका सिमृजिकक्षिकलिमलिकचिभ्य आरः || ४०५ ॥ अगारं वेश्म । अगु गतौ । अङ्गारः निर्वातज्वालो निर्वाणचोल्मूकावयवः भूमिसुतश्च । मदारः पानशोण्डः वराहः हस्ती अलसच । मन्दारः वृक्षविशेषः कडारः पिङ्गलः विषमदशनथ । कसारः हिंस्रः । कासारः पल्वलम् । मार्जारः बिडालः । कञ्जिः सौत्रः । कञ्जरः कुलजातिः यूपः व्यञ्जनं च । कलारः विषमरूपः । मकारः अलसः । प्रलमिवारा वोदोऽस्येति वा मकारः । कचारः अपनेयः तृणबुसपांसुविकारः ॥ त्रः कादिः ॥ ४०६ ॥ दृ प्लवनतरणयोरित्यस्मात्ककारादिरारः प्रत्ययो भवति । तर्कारः वृक्षः ॥ कृगो मादिश्च ॥ ४०७ || करोतेर्मकारादिः ककारादिश्वारः प्रत्ययो भवति । कर्मारः लोहकारः । कर्कारः वृक्षः ॥ तुषिकुठिभ्यां कित ॥ ४०८ ॥ आभ्यां किदारः प्रत्ययो भवति । तुषंच तुष्टौ । तुषारः हिमम् । कुठिः सौत्रः । कुठारः परशुः ॥ कमेरत उच्च ॥ ४०९ ॥ कमूह कान्तावित्यस्मादार ः प्रत्ययो ऽकारस्य चोकारो भवति । कुमारः महासेनः अभ्रष्ट बालश्च ॥ कनेः कोविदकर्बुदकाश्चनाश्च ॥ ४१० ॥ कनै दीप्तावित्यस्मादारः प्रत्ययोsस्य च कोविद कर्बुद कश्चन इत्यादेशा भवन्ति । कोविदारः कर्बुदारः काञ्चनारथ वृक्षविशेषाः ॥ द्वारशृङ्गारभृङ्गारकहार कान्तार केदारखारडादयः ॥ ४११ एते आरप्रत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशच । द्वारं द्वाः । श्रयतेस्तालव्यादिः शृङ्गथ । शृङ्गारः रसविशेषः विदग्धता च । भृगो भृङ्ग् च । भृङ्गारः हस्तिमुखाकार गलन्तिका । कलेर्हश्च स्वरात्परः । कहार उत्पल विशेषः । कमेस्वोऽन्तो दीर्घश्व । कान्तारमरण्यम् । कदेः उणादयः प्रक० ||११५। Page #227 -------------------------------------------------------------------------- ________________ I | सौत्रस्यात एच्च | केदारः वप्रः । खनेर्द्विच्च । खारी चतुद्रणम् । खारडिति टकारो ङयर्थः । आदिग्रहणात् शिशुमारादयो भवन्ति ॥ मदिमन्दिचन्दिप दिखदि सहिवहिकृमृभ्य इरः ॥ ४१२ ॥ मदैच् हर्षे । मदिरा सुरा । मदुछ स्तुत्यादौ । मन्दिरं वेइम नगरं च । चदु दीप्त्याहादनयोः। चन्दिरः चन्द्रमाः हस्ती च । चन्दिरं चन्द्रिकावत् जलं च । पर्दिच गतौ । पदिरः मार्गः । खद हिंसायाम् । स्वदिर: वृक्षविशेषः । पहि मर्षणे । सहिरः पर्वतः । वहीं प्रापणे । वहिरः बलीवदः । ॐ शब्दे । कविर: अक्षिकोणः । स्रं गतौ । सरिरं जलम् । लत्वे, सलिलम् ॥ शवशशेरिश्चातः | ४१३ || अभ्यामिरः प्रत्ययोऽकारस्य चेकारो भवति । शब गतौ तालव्यादिः । शिबिरम् सैन्यसन्निवेशः । शश प्लुतिगतौ । शिशिरं शीतलम् ऋतु ॥ श्रन्थेः शिथू च ॥ ४१४ ॥ श्रथु शैथिल्ये इत्यस्मादिरः प्रत्ययोऽस्य च शिथ् इत्यादेशो भवति । शिथिरं श्लथम् । लत्वे, शिथिल || अशेति ॥ ४१५ || अनारश्नोतेर्वा णिदिरः प्रत्ययो भवति । आशिरः विष्णुः आदित्यश्च । प्राशिरः बह्वाशो || शुषीषिवन्धिरुधिरुचिमुचिमुहि मिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः किल ॥ ४१६ || एभ्यः किदिरः प्रत्ययो भवति । शुषंच् शोषणे । शुषिरं छिद्रम् । इषत् इच्छायाम् । इषिरं तृणम् । इषिरः अग्निः आहारः क्षिमः सेव्यथ । बन्धं बन्धने । बधिरः श्रुतिविकलः । रुपी आवरणे । रुधिरं द्वितीयो धातुः । रुचि अभिमीत्यां च । रुचिरं दयितं दीप्तिमच्च । मुच्लुन्ती मोक्षणे । मुचिरः धर्मः सूर्यः मेषश्च । हौ वैचित्ये । मुहिरः कन्दर्पः सूर्यश्च । मुहिरं तमः । मिहं सेचने । मिहिरः मेघः सूर्यश्व । मिहिरं तोयम् । तिमच् आर्द्रभावे । तिमिरं तमः तोयं रोग कश्चित् । मुदि हर्षे । मुदिरः मेघः सूर्यथ । खित् परिघा । खिदिर: त्रासः तस्करथ । छिपी द्वैधीकरणे । छिदिर: उन्दुरः अग्निश्च । छिदिरं शस्त्रम् | भिषी विदारणे । भिदिः अशनिः भेदश्च । ष्ठां गतिनिवृत्तौ । स्थिरः अचलः । स्थविरपिटिरस्फिराजिरादयः ॥ ४१७ ॥ एते कि 1 Page #228 -------------------------------------------------------------------------- ________________ हेमप्रभा ARRRRRRRRRRRK | दिरपत्ययान्ता निपात्यन्ते । तिष्ठतेर्वोऽन्तो इस्वश्च । स्थविरः वृद्धः । पचतेरत इत्वं ठश्च । पिठिरं साधनभाण्डम् । पिठेर्वा रूपम् । स्फायतेर्डिच्च । स्फिरः स्फारः वृदिश्च । अजेर्वीभावाभावश्च । अजिरम् अङ्गणम् नगरं देवः धेश्म च । उणादयः आदिग्रहणादन्येऽपि|कृशृप्पूरामनिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्यः ईरः॥११८॥कृत विक्षेपीकरीरः वनस्पति- प्रक० विशेषः वंशायङ्कुरश्च । शृश् हिंसायाम् । शरीरं वपुः । पृश् पालनपूरणयोः । परीरं बलं लाङ्गलमुखं च पूग्णू पवने । पवीरं रङ्गस्थानं फलं पवित्रं बीजावपन च । मनिः सौत्रः। मोरं नूपुरः। कुटत् कौटिल्ये । कुटीरम् आलय: कर्कटक: चन्द्राश्रयराशिश्च । कोटीरं मुकुटः । बाहुलकाद्गुणः । कटे वर्षावरणयोः । कटीरं जनपद: जघनं जलं च । पट गतौ । पटीरः कन्दपः । पटीरं कार्मुकम स्फिक् च । कडु मदे । कण्डीरं हरितकम् । शौण्ड गर्वे । शौण्डीरः गवितः सत्त्ववान् तीक्ष्णश्च । हिसुपु हिंसायाम् । हिंसीरः श्वापदः हिंस्रश्च ॥ घसिवशिपुटिकुरिकुलिकाभ्य किन्ः ॥ ॥४१९ । एभ्यः किदीरः प्रत्ययो भवति । घस्लं अदने । क्षीरं दुग्धं मेघश्च । वशक् कान्तौ । उरीरं वीरणीमूळम् । पुटव संश्लेषणे । पुटीरः कर्मः । कुरत् शन्दे । कुरीरं मैथुनं वेश्म च । कुरीरः मालाविशेषः कम्बलश्च । कुल बन्धुसंस्त्यानयोः । कुलीरः कर्कटः । के शब्दे । कीरः शुकः काश्मीरकश्च ॥ कशेर्मोऽन्तश्च ॥ ४२०॥ कश शब्दे इत्यस्मात्तालन्यान्तादीरः प्रत्ययो मश्चान्तो भवति । कश्मीरा जनपदः॥ वनिवपिभ्यां णित् ॥ ४२१॥ आभ्यां णिदीरः प्रत्ययो भवति । वन भक्तौ । वानीरः वेतसः । डु वपी बीजसंताने । वापीरः मेघः अमोघः निष्पत्तिः क्षेत्रं च ॥ज-18 म्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीरकिर्मीरादयः॥ ४२२ ॥ एते ईरमत्ययान्ता निपात्यते । जनेऊऽन्तश्च । जम्बीरः । वृक्षविशेषः आप्नोतेर्भश्च । आभीरः शूद्रजातिः । गर्भः स्वरान्नस्तु वा । गम्भीरः अगाधः अचपलश्च । गम्भीरः स एव । स्कुम्भेः सौत्रात् सलोपश्च । कुम्भीरः जलचरः। भडुछ । परिभाषणे । अस्य Page #229 -------------------------------------------------------------------------- ________________ %89 %C5545PROGRAM नलुक च वा । भडीरः भण्डीरच योद्धृवचने । डीडो डिव द्वित्त्वं पूर्वस्य नोऽन्तश्च । डिण्डीरः फेनः। किरतेोऽन्तश्च P/I किर्मीः कर्बुरः । आदिग्रहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ।। वाश्यसिवासिमसिमध्युन्दिमन्दि. चतिचङ्कयक्तिकर्षिचकिबन्धिभ्य उरः॥ ४२३ ॥ वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । असुरः दानवः । वामुराःरात्रिः ममुरा च । ममुरा पण्यस्त्री । ममुरं चर्मासनम् धान्यविशेषश्च । मथुरा नगरी । उन्दुरः मुषिकः । मन्दुरा वाजिशाला । चतुरः विदग्धः । चतिः सौत्रः । चकति चेष्टते चङ्कुरः रयः अनवस्थितश्च । अङ्कुरः प्ररोहः तरुमतानभेदश्च । घव्युपसर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे, अङ्कुरः । कर्बुरः शबलः । चकुरः दशनः । बन्धुरः मनो. शः नम्रश्च । मङ्के लुक् वोच्चास्य ॥ ४२४ ॥ मकुछ मण्डन इत्यस्मादुरः प्रत्ययो नकारस्य लुक अकारस्य * चोकारो वा भवति । मुकुरः आदर्शः मुकुलं च । मकुरः आदर्शः कल्कः बालपुष्पं च ॥ विधेः कित् ॥ ४२५ ॥ वि-ल धत् विधाने इत्यस्मात् किदुरः प्रत्ययो भवति । विधुरं वैशसम् ॥ श्वशुरकुकुन्दुरदरमिचुरप्रचुरचिकुरकुकुर ४ कुक्कुरकुकुरशकुरनू पुरनिष्ठुरविथुरमद्गुरवागुरादयः॥४२६ ॥ एते किदुरप्रत्ययान्ता निपात्यन्ते । आशुपूलार्वात शुपूर्वाद्वा अश्नोतेरश्नातेर्वा आकारलोपश्च । श्वशुरः जम्पत्योः पिता । कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक्स च । कुकुन्दरौ नितम्बकूपो । हणातेर्दोऽन्तश्च । दर्दुरः मण्डूकः मेघश्च । निपूर्वात प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च । निचुरः तरुविशेषः । लत्वे, निचुलः । प्रचुरं प्रायः । चकेरिच्चास्य । चिकुरं युवतीनामीपन्निमीलितमक्षि । चिकुराः केशाः । कुके कोऽन्तो वा । कुकुरः यादवः । कुक्कुरः श्वा । किरः कुर् कोऽन्तश्च । कुकुरः श्वा । शृश हिंसायाम् गुणः कोऽन्तश्च । श(रस्तरुणः । णू स्तवने पोऽन्तश्च । नूपुरः तुलाकोटिः । निपूर्वाद तिष्ठतेः निष्ठुरः कर्कशः । निष्ठुरं काहलम् । व्यथेर्विथ् च । व्ययतेऽस्माज्जनः इत्यपादानेऽपि विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च । मद्गुरः शER-55-5AMCEF32006 Page #230 -------------------------------------------------------------------------- ________________ AB हेमप्रभा ।११७ मत्स्यविशेषः । वागुरा मृगानायः । आदिग्रहणान्मन्यतेर्धश्च । मधुर रसविशेष इत्यादि ॥मीमसिपशिखटिखडिख| जिंकजिसर्जिकृपिवल्लिमण्डिभ्य ऊरः॥ ४२७ ॥ मीइन् हिंसायाम् । मयूरः शिखी । मह्यां रौति मयूर इति पृ उणादयः ६ षोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच् परिमाणे । ममूरः अवरधान्यजातिः चर्मासनं च । पशिः सौत्रः । पश्यते गम्यते इति पशूरः ग्रामः। खट काझे । खटूरः मणिविशेषः । खडण भेदे । खडूरः खुरलीस्थानम् । खर्ज मार्जने च । खजूरः वृक्षविशेषः । कर्ज व्यथने । कर्जूरः स एव मलिनश्च । सर्ज अर्जने । सर्जूर अहः। कुपोङ् सामर्थ्ये । कर्पूर गन्धद्रव्यम् । वल्लि संवरणे । वल्लूरः शुष्कं मांसम् । मडु भूषायाम् । मण्डूरः धातुविशेषः ॥ म-10 हिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् ॥ ४२८ ॥ एभ्यो णिदूरः प्रत्ययो भवति । मह पूजायाम् । माहरः शैलः । कण गतौ । काणूरः नागः । चण हिंसादानयोश्च । चाणूरः मल्लो विष्णुहतः । अण शब्दे । आणूरः ग्रामः । पळ गती । पालूरं नाम नगरमान्ध्रराज्ये । अली भूषणादौ । आलूरः विटा तलण् प्रतिष्ठायाम् । तालूरः। जलावर्तः । मलि धारणे । मालूरः दानवः बिल्वश्च । शल गतो । शालूरः दुर्दरः ॥ स्थाविडेः कित ।। ४२९ ॥ आ| भ्यां किदुरः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थूरः बठरः उच्चश्च । स्थरा जडाप्रदेशः। विड आकोशे। विदूरः बालवाये ग्रामः ॥ सिन्दूरकच्चूंरपत्तूरधुत्तूरादयः ।। ४३० ॥ एते ऊरमत्ययान्ता निपात्यन्तै । स्यन्देः सिन्दु च । सिन्दूरं चीनपिष्टम् । करोतेश्चोऽन्तश्च । कर्चुग औषधविशेषः पतेस्तोऽन्तश्च । पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तूर उन्मत्तकः । दधातेधत्तूर इत्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति ॥कुगुपतिकथिकुथिकठि- ४ कठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः॥ ४३१ ॥ कुबेरः धनदः । गुवेरं युदम् । पतेरः पक्षी पवनश्च ।कथेरः कयकः कुहकः शकुन्तश्च । कुथरः शिडाकीसंभारः । कठेरः दरिद्रः । कुठिः सौत्रः । कुठेरः निःसृतसारः अर्जकश्च E ११७॥ A5% Page #231 -------------------------------------------------------------------------- ________________ AASABASE | कुटेरः शठः । गडेरः मेघः । प्रस्रवणशीलश्च । गुडेरः राजा पण्यं च । बालभक्ष्यम् । मुदेरः मूर्खः । मूलेरः वनस्पतिः। PI मूलेरं पण्यम् दशेरः सर्पः सारमेयः जनपदश्चाशतेरादयः॥४३॥शतेर इत्यादयः शब्दाः केरप्रत्ययान्ता निपात्यन्ते । शल शातने तश्च ।शतेरः वायुः तुषारश्च ।आदिग्रहणात् गृधेरशृङ्गवेरनालिकेरादयो भवन्ति।कठिचकिसहिभ्यः ओरः ॥४३॥कठोरः अमृदुः चिरंतनश्च । चकोरः पक्षिविशेषः पर्वतविशेषश्च सहोरः विष्णुः पर्वतश्च।।कोरचोरमोरकिशोरघोरहोरादोरादयः।।४३४॥ कोर इत्यादयः शब्दा ओरपत्ययान्ता निपात्यन्ते ।कायतेश्वरतेम्रियतेश्च डि । कोरः पाळपुष्पम् । चोरः तस्करः । मोरः मयरः । कोरिच्चोपान्त्यस्य । किशोरः तरुणः बालाश्वश्च । हन्तेर्डित् घश्च । घोरं कष्टम् हुंग हरणे । होरा निमित्तवादिना चक्ररेखा। ड दांगक दाने, दोंच छेदने वा दोरः कटिसूत्रं तन्तुगुणश्च । आदिग्रहणादन्येऽपि ॥ किवृभ्यः करः॥ ४३५ ॥ किः सौत्रः । केकरः वक्रदृष्टिः । शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्व वर्करः छागशिशुः ॥ सूपुषिभ्यां कित ।। ४३६ ॥ आभ्यां कित् करः प्रत्ययो भवति । पूर्व प्रेरणे । मूकरः वराहः । पुष पुष्टौ । पुष्करं परतूर्यमुख हस्तिहस्तायम आकाशं मुरजः तीर्थनाम च ॥ अनिकाभ्यां तरः॥ ल॥४३७ ॥ अनक प्राणने । अन्तरं बहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । के शब्दे । कातरः भीरुः ॥ इणपूभ्यां कित् ॥ ४३८ ॥ आभ्यां किन तर प्रत्ययो भवति । इण्क् गतौ । इतरः निर्दिष्टप्रतियोगी । पूरा पवने पूतरः जलजन्तुः॥ मीज्यजिमामद्यशोवसिकिभ्यः सरः ॥ ४३९ ॥ मेसरः वर्णविशेषः । जेसरः शूरः। सरः अश्वतरः। मृग गतावित्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मासरः आयामः।मत्सरः क्रोधविशेषः । अक्षरं वर्णः मोक्षपदम् आकाशं च अक्षेर्वा अरे रूपम् ।वत्सरः संवत्सरः परिवत्सरः अनुसंवत्सरः अनुवत्सरः विवत्सरः उद्वत्सरः वर्षाभिधानाचि । इडा मानेन वसन्त्यत्र कालावयवा इति इड्संवत्सरः,इडया मानेन वसन्त्यत्रेति इडावत्सरः वर्षविशेषा ASHOC5POLX Page #232 -------------------------------------------------------------------------- ________________ हेमप्रभा | ११८। | I भिधाने, परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति । केसरः सिंहसटः पुष्पावयवः बकुलश्च । बाहुलकान्न षत्वम् ॥ कृधूतन्यृषिभ्यः कित् ॥ ४४० || एभ्यः कित् सरः प्रत्ययो भवति । डु कुंग करणे कसरः कसरा वा विलेपिकाविशेषः वर्णविशेषश्च । धूत् विधूनने । धूसरः भिन्नवर्णः वायुः धान्यविशेषश्च । तनूयी विस्वारे । तसरः कौशेयसूत्रम् । ऋपैत् गयौ । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ कृगृशृट्टटग्वतिखवर || ४४१ ॥ कृत विक्षेपे । कर्बरः व्याघ्रः विष्किरः अञ्जलिश्च । कर्बरी भूमिः शिवा च । मृत् निगरणे । गर्वरः अहंकारः महिषश्च । गवरी महिषी संध्या च । शुशु हिंसायाम् । शर्वरः सायाह्नः रुद्रः हिंस्रव । शर्वरं तमः अन्नं च । शर्वरी रात्रिः । दृश् विदारणे । दर्वरं वज्रम् । दवैरी सेवा । गट् वरटे । वरः कामः चन्दनं केशविशेषः लुब्धक | वर्वरी नदी भार्यां च । चतेग् याचने । चत्वरं चतुष्पथमरण्यं च । चत्वरी रथ्या देवता वेदिय । खट काक्षे । खट्बरं रससंकीर्णशाकपाकः । कटे वर्षावरणयोः । कट्वरः व्यालाश्वः । कट्वरी दधिविकारः । पदंल विशरणादौ निपूर्वः । निषदरः कर्दमः वह्निः कर्मकरः कन्दर्पः इन्द्रश्व । निषद्वरमासनम् । निषहरी प्रपा रात्रिः प्रमदा इन्द्राणी च॥अश्नोतेरीच्चादेः॥ ४४२ ॥ अशौटि व्याप्तावित्यस्माद्वरट् प्रत्यय ईकारश्चादेर्भवति । ईश्वरः विभुः। ईश्वरी स्त्री नीमी कुतुवेर्दीर्घश्च ॥ ४४३ || एभ्यो वर प्रत्ययो दीर्घश्चैषां भवति । णीं प्रापणे । नीवरः पुरुषकारः । मींग्श हिंसायाम् | मीवरः हिंस्रः समुद्रश्व । कुंछ शब्दे । कूबरः स्थावयवः । तुंक् दृत्यादिषु । तूवरः मन्दश्मश्रुः अजननीकश्च । चिगृह चयने । चीवरं मुनिजनवासः निःसारं कन्या च ॥ तीवरधीवरपीवरछित्वरछत्वर गहरोपहर संयद्वरोदुम्बरादयः || ४४४ ॥ एते वर प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च, तीवतेर्वाऽरे तीवरं जलं व्यञ्जनं च । ध्यायतेर्षी च । धीवरः कैवर्तः । ध्यायः प्यैङने वा पी च पीवतेर्वाऽरः । पीवरः मांसलः । छिनत्तेस्तः किख । छिरः उणादयः मक० Page #233 -------------------------------------------------------------------------- ________________ शठ: जर्जरः पिटक । छादेणिलुकि ह्रस्वश्च । छत्वरः निर्भर्त्सकः निकुअथ । छत्वरं कुडयहीनं गृहम् शयनप्रच्छदः | छदिव । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वोत् हो वादेर्लुक् च । उपह्नरं संधिः समापं रहः स्थानं च । समपूर्वाद्यमेव । संयद्वरः रणः संयमी नृपश्च । उन्दे: किदुम्चान्तः । उदुम्बरः वृक्षविशेषः । आदिग्रहणात् उम्बरशम्बरादयो भवन्ति ॥ कडेरेवर ङ्गरौ ॥ ४४५ || कडत् मदे इत्यस्मात् एवर अङ्गर इति प्रत्ययौ भवतः । कडेवरं मृतशरीरम् । लत्वे, कलेवरम् । कडङ्गरः वनस्पतिः ॥ श्र || ४४६ ॥ सर्वधातुभ्यस्त्रद् प्रत्ययो भवति । छादयतीति छत्रम् छत्री वा धर्मवारणम् । पातीति पात्रमूर्जितगुणाधारः साध्वादिः । पात्री भाजनम् । स्नायतेः स्नान * स्नानम् । राजते इति राष्ट्रं देशः । शिष्यतेऽनेन शास्त्रं ग्रन्थः । अत्रु क्षेपणे । अस्त्रं धनुः ॥ जिभृसृभ्रस्जिगमिन मिनश्यसिहनि विषेर्वृद्धिश्च ॥ ४४७ ॥ एभ्यस्वद् प्रत्ययो वृद्धिश्चैषां भवति । जि अभिभवे । जैत्रः जयनशीलः । जैत्र द्यूतम् । टु डु भृंगुक् पोषणे च । भार्त्र पोषः यथ मृति गृहीत्वा वहति । स्रं गतौ । सार्त्रः आलयः । भ्रस्जत् पाके । भ्राष्ट्रम् अम्बरीषम् । गमूलं गयौ । गान्त्रं मनः शरीरं लोकच । णमं प्रहवत्वे । नान्त्रं शिरः शाखा वैचित्र्यं च । नशौच् अदर्शने । नशोधुटीति नोऽन्तः । नांष्ट्राः यातुधानाः । अश्नोतेरनाते, आष्ट्रप आकाशः रश्मि । हक् हिंसागत्योः । हान्त्रं रक्षः युद्धं वधश्व । विष्लंकी व्याप्तौ । वैष्ट्र: विष्णुः वायुश्च । वैष्ट्रं यकृत् त्रिदिवं वेश्म च ॥ दिवेधैौ च ॥ ४४८ ॥ दीव्यतेस्त्रट् प्रत्ययो द्यौ चास्यादेशो भवति । द्यौत्रं त्रिदिवं ज्योतिः विमानं प्रमाणं प्रतोदश्च ॥ स्मूखन्युषिभ्यः कित् ॥ ४४९ ॥ एभ्यः कित् त्रट् प्रत्ययो भवति । षूत् प्रेरणे । सूत्रं तन्तुः शास्त्रं च । मूङ् बन्धने । मूत्रं मखावः खन्ग् अवदारणे । खात्रं कूर्दालः तडाकं ग्रामाधानमृत् चौरकृतं च छिद्रम् । उषू दाहे । उष्ट्रः क्रमेलकः ॥ स्त्री || ४५० ॥ स्यतेः स्रुतेः स्त्यायते स्तृणातेर्वा त्रट् स्या Page #234 -------------------------------------------------------------------------- ________________ उणादय: प्रक० ११९॥ व डिच्च । स्त्री योषित् ॥ हुयामाश्रुवसिभसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपहेमप्रभा | तिधूभ्यस्त्रः॥ ४५१॥ होत्रं हवनं, होत्रा ऋचः। यात्रा प्रस्थानं यापनम् उत्सवश्च ।मात्रा प्रमाणं कालविशेषः स्तोक: ६ गणना च । श्रोत्रं कर्णः । वस्त्रं वासः । भसि जुहोत्यादौ स्मरन्ति । भस्त्रा चर्ममयमावपनम् उदरं च । गोत्रः पर्वतः। ॐ गोत्रा पृथ्वी । गोत्रम् अन्ववायः वेत्रं वीरुद्विशेषः । पक्वं पिठरं गार्हपत्यं च वक्त्रम् आस्यम् छन्दोजातिश्च । धत्रः धर्मः P वृक्षः रविश्च । धर्त्रे नमः गृहसूत्रम् च । धर्ना द्यौः। यन्त्रं शरीरसंधानम् अरघट्टादि च । अन्नं पुरीतत् । मनः छन्दः Bा तन्त्रं प्रसारितास्तन्तवः शास्त्र समूहः कुटुम्बं च। सत्रं यज्ञः सदा दानं छद्म यागविशेषश्च । छादयतीति छात्र: शिक्षका त क्षेत्रं कर्षणभूमिः भार्या शरीरमाकाशं च । क्षद संवरणे सौत्रः । क्षत्रं राजबीजम् | लोत्रम् अपहृतं द्रव्यम् । पत्रं पण * यानं च । धोत्रं रज्जुः ॥ श्वितेर्वश्च मो वा ॥ ४५२ ।। श्विताङ्वर्ण इत्यस्मात्रः प्रत्ययो वकारस्य च मकारो वा 2 भवति श्मेत्रं श्वेत्रं च रोगौ । गमेरा च ॥ ४५३ ॥ गम्लं गतावित्यस्मात्र: प्रत्यय आकारश्चान्तादेशो भवति । गात्रं | शरीरम् । गात्रा खट्वावयवः ।। चिमिदिशंसिभ्यः कित ॥ ४५४ ॥ एभ्यः कित्रः प्रत्ययो भवति । चिंगट् चयने । चित्रम् आश्चर्यम् आलेख्यं वर्णश्च ॥ वि मिदांच स्नेहने । मित्रं सुहृत् । अमित्रः शत्रुः । मित्रः सूर्यः । शंम् स्तुती च । शस्त्रं स्तोत्रमायुधं च ॥ पुत्रादयः ॥ ४५५ ॥ पुत्र इत्यादयः शब्दास्त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पचते ६ व पितृपूतिमिति पुत्रः सुतः । यदाहुः 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः' । पुन्नाम्नो नरकात जायत इति है व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ।। धृग्नक्षिपचिवच्यमिनमिवमिवपि-8 बधियजिपतिकडिभ्योऽत्रः ॥ ४५६ ॥ एभ्योऽत्रः प्रत्ययो भवति । वृगट् वरणे । वरत्रा चर्मरज्जुः। णक्ष गतौ । नक्षत्रम् अश्विन्यादि । डु पचींपू पाके । पचत्रं रन्धनस्थाली । वचं भाषणे । वचत्रं वचनम् । अम गतौ अमत्र भाज Page #235 -------------------------------------------------------------------------- ________________ कलर नम् । णम प्रहत्वे । नमत्र कर्मारोपकरणम् । टुवम् उद्भिरणे । वमत्रं प्रक्षेपः । ड वीं बीजसंताने । वपत्र क्षेत्रम् । बधि बन्धने । बधत्रम् आयुधः वस्त्रं विषं शुरश्च । यजी देवपूजादौ । यजत्रः यज्वा । यजत्रमग्निहोत्रम् । पतल गतौ । पतत्रं बर्ह वाहनं व्योम च । कडत मदे । कड दाराः । लत्वे, कलत्रं दारा जघनं च ॥ सोविंदः कित् ॥ ४५७ ॥ मुपूर्वाद् विदः किदत्रः प्रत्ययो भवति । सुष्ठु वेत्ति विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च ॥ कृतेः कृन्त च ॥ ४५८ ॥ कृतैच् छेदने इत्यस्मादत्रः प्रत्ययो भवति अस्य च कुन्तादेशः । कृन्तत्र: मशकः । कुन्तत्रं छेदनं लागलाग्रं च ॥ वन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ बन्धं बन्धने । बन्धित्रं मन्थः। वहीं प्रापणे । वहिनं वाहनं वहनं च । कटे वर्षावरणयोः । कटित्रं लेख्यचर्म । अशौटि व्याप्तौअशश् भोजने वा । अशित्रं रश्मिः इविः अग्निः अन्नपानं च । आदिग्रहणात् लुनातेः, लवित्रम् कर्मद्रव्यम् । पुनातेः, पवित्र मङ्गल्यम् । भटते, भरित्र शूले पक्वमांसम् । कडतेः, कडित्र कटित्रमेव । अमतेः, अमित्रः रिपुः इत्यादि । भूगृवदिचरिभ्यो णित् ॥ ४६० ॥ एभ्यो णिदित्रः प्रत्ययो भवति । भू सत्तायाम् । भावित्रं त्रैल्योक्यं निधानं भद्रं च । गत् निगरणे । गारित्रं नमः अन्नपानम् आश्चर्य च । वद व्यक्तायां वाचि । वादित्रम् आतोद्यम् । चर भक्षणे । च । चारित्र वृत्तं स्थित्यभेदश्च ॥ तनितलापात्रादिभ्य उत्रः॥ ४६१ ॥ तनुत्रं कवचम् । तरुत्रं प्लवः घासहारी च । लोत्रम् अपहृतद्रव्यम् । पोत्रं हलकरयोर्मुखम् त्रोत्रमभयक्रिया । आदिग्रहणात् वृणोतेः, वरुत्रम् अभिप्रेतमित्यादयः ।। शामाझ्याशक्यम्ब्यमिभ्यो लः ॥४६॥ शाका सभा माला सह श्यालः पत्नीभ्राता । शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च । अम्लः अम्लश्च रसः ॥ शुकशीमूभ्यः कित् ॥ ४६३ ॥ लः प्रत्ययो भवति शुक्लः सितो वर्णः ।शील स्वभावः व्रतं धर्मः समाधिश्च 15 मलम् वृक्षपादावयवः आदिः हेतुश्च । भिल्लाच्छभल्लसौविदल्लादयः॥ भिल्लादयः शब्दाः किल्लप्रत्ययान्ता OTOSAAऊर क ०E Page #236 -------------------------------------------------------------------------- ________________ हेमप्रभा | १२० | निपात्यन्ते । भिदेर्लश्च । भिल्लः अन्त्यजातिः । अच्छपूर्वात् भलेः । अच्छभल्छः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोच वृद्धिः । सौदिल्लः कचुकी । आदिग्रहणादल्लपल्ली रल्लादयोऽपि भवन्ति ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपटि पाटिश किकेट देट कमियमिशलिकलिपलिगुध्व श्चिचश्चिच पिवहिदिहिकु हितसृपिशितुसिकस्यनिद्रमेरलः ॥ ॥ ४६५ ॥ मर्दलः सुरजः । कन्दलः प्ररोहः कुण्डलं कर्णाभरणम् । मण्डलं देशः परिवारश्च । मङ्गलं शुभम पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात्, पाटलः वर्णः । शकलं भित्तमसारं च । केवलं परिपूर्ण ज्ञानम् असहायं च । देवलः ऋषिः देवत्रातः क्रीडनच । कमलं पद्मम् । णिङि कामको नेत्ररोगः यमलं युग्मम् । शललं शेधाङ्गशकुः । कललं गर्भप्रथमावस्था पललम् भृष्टतिळातसीचूर्णम् । गवल: महिषः धवलः श्वेतः । अञ्चलः वस्त्रान्तः । चञ्चलः अस्थिरः चपलः स एव वहलं सान्द्रम् । देहली द्वाराधः पट्टः । कोहलः भरतपुत्रः । बाहुलकाद्गुणः । तरलः अधीरः हारमध्यमणिश्च, सरलः अकुटिलः वृक्षविशेषथ । पेशल: मनोह्नः तोसलाः जनपदः । कोसलाः जनपदः । अनलः अग्निः । द्रमलं जलम् ॥ नहिलङ्गेर्दीर्घश्व ॥ ४६६ || आभ्यामळः प्रत्ययोऽनयोश्च दीर्घौ भवति । नाहलः म्लेच्छः । लाङ्गलं हलम् ॥ ऋजनेर्गोऽन्तश्च ॥ ४६७ ॥ आभ्यामलः प्रत्ययो गकारश्रान्तो भवति । ऋक् गतौ । अर्गला परिघः । जनैचि प्रादुर्भावे । जङ्गलं निर्जलो देश: ॥ तृपिवपिपिकुशिकुटिवृषिमुसिभ्यःकि ॥ ४६८ || एभ्यः किदल: प्रत्ययो भवति । तृपला लता । तृपलं शुष्कपर्णम् शुष्कतृणं च । उपलः पाषाणः । कुपळः प्रबालः । कुशळ: मेधावी । कुशलम् आरोग्यम् । कुटलः ऋषिः । वृषलः दासजाति: । मुसलम् अवहननम् ॥ कोव ॥ ४६९ ।। कुंछ शब्द इत्यस्मादलः प्रत्ययः स च किद्वा भवति । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः ग्रासः ॥ शमेर्थ च वा ॥ ४७० शमूचु उपशम इत्यस्मात् अकः प्रत्ययो मकारस्य च बकारो वा भवति । शबलः उणादयः प्रक० । १२० । Page #237 -------------------------------------------------------------------------- ________________ 9QG630IASCORX+SG936 कल्माषः । शमलं पुरीषम् दुरितं च ॥ छो डग्गादिर्वा ॥४७१॥ छोंच छेदने इत्यस्मात्किदल प्रत्ययः स च ढगाहै दिर्गादिश्च वा भवति । छगल छागः । छागळ: ऋषिः । छल वचनविघातोऽर्थविकल्पोपपत्या ॥ 'मृजिखन्याहनि भ्यो डित् ॥ ४७२ ॥ एभ्यो डिदलः प्रत्ययो भवति । मलं बाा रजः अन्तर्दोषश्च । खलः दुर्जनः निष्पीडितरसं पिण्याकादि । खलं सस्यग्रहणभूमिः । आइल: विषाणं नखरश्च ॥ स्थो वा ॥ ४७३ ॥ तिष्ठतेरलः प्रत्ययः स च डिद्वा भवति । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ मुरलोरलविरलकेरलकपिञ्जलकज्जलेजलकोमलभृ. मलसिंहलकाहलशुकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः॥ ४७४ ॥ एतेऽलपत्ययान्ता निपात्यन्ते । मुयुयोवलोपः किच्च । मुरलाः जनपदः । उरल: उत्कटः । विपूर्वाद्रमेडिच्च । विरल: असंहतः । किरः केर् च । केरला: जनपदः । कम्पेरिओऽन्तो नलोपश्च । कपिजला गौरतित्तिरिः। कषीषो|ऽन्तो जश्च । कज्जलं मषी। इज्जलः वृक्षविशेषः। कमेरत ओच्च । कोमलं मृदु । भ्रमे म च । मृमळः वायुः कृमिजातिश्च । भृमलं चक्रम् । हिंसेरायन्तविपर्ययश्च । सिंहलाः जनपदः । कहाँ दीर्घश्च । काहल: अव्यक्तवाक् । काहला वाद्यविशेषः । शकेरूच्चास्य । शू. कलः अश्वाधमः । पचेः पाक् च । पाकलः इस्तिज्वरः । युजेः किन ग च । युगलं युग्मम् । मातेर्गोऽन्तो इस्वश्च । भ. गल: मुनिः । विन्देनेलोपश्च । विदलं वेणुदलम् । कनेरत उत तोऽन्तश्च । कुन्तलाः जनपद: केशाचा उत्पूर्वात पिवते ईस्वश्च उत्पलं पद्मम् । आदिग्रहणात सुवर्चलामुद्गलपुद्गलादयो भवन्ति॥ऋकृमृवृतनितमिचषिचपिकपिकीलिपलि वलिपश्चिमगिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः ॥४७५॥ अराल वकम् । करालम् उच्चम् । मराला हंसः महांश्च । वरालः वदान्यः तनालं जलाशयः। तमाल: वृक्षः व्यालश्च । चषाल यूपशिरसि द्रव्यम् । चपालं यज्ञद्रव्यम् । कपिः सौत्रः । कपालं घटाद्यवयवः शिरोऽस्थि च । कीलालं मधु जलममृक् च । पलालम् अकणो घीया. BEA5-5545%A ष्क Page #238 -------------------------------------------------------------------------- ________________ मर्क *.दिः । वळालः वायुः । पञ्चाल: ऋषिः राजा च । पश्चाला जनपदः। मकाळ देशः। गण्डालः मत्तहस्ती मण्डालः | ऋषिः राजा च ॥ चण्डालः श्वपचः अकृतज्ञमकार्यशं दीर्घरोपमनार्जवम् । चतुरो विदि चडालान् जन्मना चेति उणादयः IG पञ्चमम् ॥१॥ तण्डालः क्षुपः पिण्डालः कन्दजातिः । नन्दाल: राजा नदालः नादवान् । शकालाः जनपदः मूर्खध।१२१॥ नी च ॥ कृलिपिलिविशिबिडिमुडिकुणिपीपीभ्यः कित् ॥ ४७६ ॥ कुळाल: कुम्भकारः। पिलालं श्लिष्टम् । ID विशाल विस्तीर्णम् । बिडाल: मार्जारः । लत्वे, बिलालः स एव । मृणालं बिसम् । कुणालः कृतमाला कटविशेषश्च । कुणालं नगरं कठिनं च । पियाळः वृक्षः, पियालं शाकं वीरुच्च । मियालः पियालः॥ भजेः कगो च ॥ ४७७ ॥ भजी सेवायामित्यस्मात् किदालः प्रत्ययः कगौ चन्तिादेशौ भवतः । भकालं भगालम् उभयं कपालम् ॥ सर्तेर्गोऽन्त- 18 व ॥ ४७८ ॥ सं गतावित्यस्मात् किदालः प्रत्ययो भवति गश्चान्तः । मृगालः कोष्टा ।। पतिकृलूभ्यो णित ॥४७९ एभ्यो णिदाळः प्रत्ययो भवति । पातालं रसातळम् । कारालं लेपद्व्यम् लावाल: उद्दन्तः॥ चात्वालककालहिन्तालवेतालजम्बालशब्दालममाप्तालादयः॥ ४८० ॥ एते आलप्रत्ययान्ता निपात्यन्ते । चतेर्वोन्तो दीर्घश्च । चात्वाला यज्ञगतः । कचे स्वरान्नोऽन्तः कश्च । कङ्कालः कलेवरम् । हिंसेस्त च । हिन्ताल: वृक्षविशेषः। विय- . स्तोऽन्तो गुणश्च । वेतालः रजनीचरविशेषः । जनेोऽन्तश्च । जम्बालः कर्दमः शैवलं च । शमेपेर्वा शब्दभावश्च । शब्दालः शब्दनशीलः । मवेलोपो माप्तश्चान्तः। ममाप्तालः मतिः स्नेहः पुत्रादिषु स्नेहबन्धनं च । आदिशब्दाचक्रबालकरवाळालवालादयो भवन्ति ॥ कल्पनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभूकुकिभ्य इलः॥ ४८१॥ कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रातवम् । अनिलः वायुः महिला स्त्री । द्रमिलाः राज्यवासिनः। जटिलः जटावान् भटिल: श्वा सेवकश्च । कुटिलं वक्रम् । चण्डिल: श्वा क्रोधनः नापितश्च । शण्डिलः ऋषिः । तुण्डि Page #239 -------------------------------------------------------------------------- ________________ ल वागनाली । पिण्डिल: मेघः हिंस्रः हिमः गणकश्च । भविल: मुनिः समर्थः गृहं बहुनेता च । कोकिल: परभृतः ॥ भण्डेलुकच वा ॥ ४८२ ॥ भडुङ् परिभाषणे इत्यस्मात् । इलः प्रत्ययो नकारस्य च लुग्वा भवति । भडिल: / ऋषिः पिशाचः शत्रुश्च । भण्डिलः श्वा दूतः ऋषिश्च ॥ गुपिमिथिधुभ्यः कित् ॥ ४८३ ॥ एभ्यः किदिला प्रत्ययो 18 भवति । गुपिलं गहनम् । मिथिला नगरी।धुविळ: ऋषिः॥ स्थण्डिलकपिल विचकिलादयः॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलपत्ययान्ता निपात्यन्ते । स्थले स्थण्डु च । स्थण्डिलं व्रतिशेयनवेदिका । कप च । कपिला वर्णः । ऋषिश्च । विचरकोऽन्तश्च । विचकिलः मल्लिकाविशेष: आदिग्रहणाद्गोभिलनिकुम्भिलादयो भवन्ति ॥ दृषिवृतिच-2 MI टिपटिशकिशक्षितण्डिमङ्ग्युत्कण्ठिभ्य उलः॥४८५॥ हर्षलः हर्षवान् कामी मृगश्च । वर्तुल वृत्तः। चटुल: च चलः । पटुलः वाग्मी । शकुल मत्स्यः शङ्खला क्रीडनशकुः बन्धनभाण्डम् आयुधं च । तण्डुलो निस्तुषो व्रीह्यादिः। मङ्गुल न्यायापेतम् । उत्कण्ठुल: उत्कण्ठावान् । स्थावङ्किवहिबिन्दिभ्यः किन्नलुक् च ॥ ४८६ ॥ एभ्यः किदुलः प्रत्ययो नकारस्य च लुग भवति । ष्ठां गति निवृत्तौ स्थुलं पटकुटीविशेषः । वकुलः केसर: ऋषिश्च । बहुलं प्रचुरम् । बहुल: प्रासका कृष्णपक्षश्च । बहुलाः कृत्तिकाः । बहुला गौः विदुल वेतसः ।। कुमुलतुमुलनिचुलवजुलमञ्3 जुलपृथुलविशंस्थुलाङ्गुलमुकुलशकुलादयः ।। ४८७ ॥ एते उलमत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च । कुमुलं कुसुमम हिरण्यं च । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किच्चश्च । निचुल: बबजुलः । वजे: स्वरान्नोऽन्तश्च । वजुलः निचुलः । मभिः सौत्रः। मञ्जुलं मनोज्ञम् । पथेः पृथ् च । पृथुलः वि. स्तीर्णः । निपूर्वांत शंसेस्थोऽन्तश्च । विशंस्थुलः व्यग्रः । अञर्ग च । अङ्गुलम् अष्टयवप्रमाणम् । मुचेः कित् कश्च । मु. कुल: अविकसितपुष्पम् । शके: स्वरात पोऽन्तश्च । शष्कुली भक्ष्यविशेषः कर्णावयवश्च । आदिग्रहणारककुलवल्गुला जब-5555 Page #240 -------------------------------------------------------------------------- ________________ हेममभा । १२२ । दयो भवन्ति ॥ पिचिमञ्जिकण्डिगण्डिब लिबधिवञ्चिभ्य ऊलः ॥ ४८८ ॥ पिञ्जकः हस्तिबन्धनपाशः राशिः कुलपविव । मञ्जिः सौत्रः । मंजूला मृदुभाषिणी । कुण्डलः अशिष्टो जनः । गण्डूलः कृमिजातिः । बलूलः ऋषिः मेघः मास । बधूलः हस्ती घातकः रसायनं तन्त्रकारथ । बंचूलः हस्ती मत्स्यमारपक्षी च ॥ तमेर्वोऽन्तो दीर्घस्तु वा ॥ ४८९ ।। तमृच काङ्क्षायामित्यस्मादूलः प्रत्ययो वोऽन्तश्च भवन्ति दीर्घस्तु वा । ताम्बूलं तम्बूलम् उभयं पूंगपत्रचूर्णसंयोगः ॥ कुलिपुलिकुशिभ्यः कित् ॥ ४९० ॥ एभ्यः कलः प्रत्ययः स च किद् भवति । कुलूल: कृमिजातिः । पुलूलः दृक्षविशेषः कुशुळः कोष्ठः || दुकूलकुकूल बब्बूलला गुलशार्दूलादयः ॥ ४९१ ॥ दुकूलादयः शब्दा ऊलप्रत्ययान्ता निपात्यन्ते । दुक्वोः कोऽन्तश्च । दुकूलं क्षौमं वासः । कुकूलं कारीषोऽग्निः । बधेवोऽन्तो वr | बबूलः वृक्षविशेषः । लङ्गेर्दीर्घश्च । लाङ्गूलं बालधिः । शृणातेर्दोऽन्तो वृद्धिथ । शार्दूलः व्याघ्रः । आदिग्रहणात् मालकंचूलादयो भवन्ति ॥ महेरेलः ॥ ४९२ ॥ मह पूजायामित्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ॥ कटिपटिकण्डिगण्डशकिक पिचहिभ्य ओल: ।। ४९३ ।। कटोलः कटविशेषः वादित्रविशेषश्च । कटोला ओषधिः । पटोला वल्लीविशेषः । कण्डोलः विदलभाजन विशेषः । गण्डोल: कृमिविशेषः । शकोलः शक्तः । कपिः सौत्रः । कपोल: गण्डः । चहोलः उपद्रवः ॥ ग्रह्माद्भ्यः कित् ।। ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्र उपादाने | गृहोल: बालिशः । कायतेः, कोलः बदरी वराहश्च । गायतेः, गोल: वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः, पोला तालाख्यं कपटबन्धनं परिखा च । ळातेः, लोलः चपलः । ददातैर्दयते येतेर्वा दोला प्रेङ्कणम् || पिन्छोलकल्लोलकक्कोलमक्कोलादयः ॥ ४९५ ॥ पिछोलादयः शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडे: पिन्च । पिञ्छोलः वादित्रविशेषः । कलेलोंऽन्तश्च । कल्लोलः ऊर्मिः । कचिमच्यो :कादिः । कक्कोली लता उणादयः प्रक० | १२२ । Page #241 -------------------------------------------------------------------------- ________________ RAME % विशेषः । मक्कोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ वलिपुषेः कलक॥ ४९६ ॥ आभ्यां कित कला प्रत्ययो भवति । बलि संवरणे । वल्कलं तरुत्वक् । पुष पृष्टौ । पुष्कलं समग्रं युद्धं शोभनं हिरण्यं धान्यं च ॥ मिगः खल. चच्च ॥ ४९७॥ डु मिंग्टू प्रक्षेपणे इत्यस्मात् खलश्चकारात् कलश्च प्रत्यय एकारश्चान्तादेशो भवति । मेखला गिरिनितम्बः रशना च । मेकला नर्मदापभवोऽद्रिः । मिग एत्ववचनमात्ववाधनार्थम् || श्री नोऽन्तो इस्वश्च ॥ ४९८॥ शृश हिंसायामित्यस्मात् खलः प्रत्ययो नकारोऽन्तो इस्वश्च भवति शृङ्खला लोहरज्जुः । शृङ्खलः शृङ्खलं वा ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ एभ्यो बलः प्रत्ययो भवति । शमूच उपशमे । शम्बलं पाथेयम् । कमूङ कान्तौ । कम्बलः ऊर्णापटः । पल गतौ । पल्वलम अकृत्रिमोदकस्थानविशेषः ॥ तुल्वलेल्वलादयः॥५०॥ तुल्बलादयः शब्दा बलपत्ययान्ता निपात्यन्ते । तुलील्योणिलुग्गुणाभावश्च । तुल्वल: ऋषिः, यस्य तौल्वलिः पुत्रः । इ. खलः असुरो योऽगस्त्येन जग्धः मत्स्यः यूपश्च । इल्वला: तिस्रो मृगशिरः शिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवति ॥ शीङस्तलक्पालवालणवलण्वलाः ॥ शी स्वप्ने इत्यस्माचलक्पालवालण्व| लण्वल इत्येते प्रत्यया भवन्ति । शीतलमनुष्णम् । शेपाळम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् शैवलम् शेवलम् पञ्चकमपि जलपलबाचि ॥ रुचिकुटिकृषिकशिशालिदुभ्यो मलक् ॥ ५०२ ॥ रुक्मलं सुवर्णम् । न्ययादित्वात् कत्वम् । कुड्मलं मुकुलम् । कुष्मलं तदेव बिलं च । कश्मलं मलिनम् कत्वे, शाल्मलः वृक्षविशेषः । द्रुमलं जलं वनं च ॥ कुशिकमिभ्यां कुलकुमौ च ॥ ५०३ ॥ आभ्यामलक प्रत्ययो भवति अनयोश्च यथासंख्यं कुल कुम इत्यादेशौ च कुल्मलं छेदनम् । कुम्मलं पद्मम ॥ पतेः सला ॥ ॥५०४॥ पल गता वित्यस्मात सलः प्रत्ययो भवति । पत्सकः प्रहार गोमान् आहारश्च ॥ लटिखटिखलिनलि. E + Page #242 -------------------------------------------------------------------------- ________________ उणादयः मक० कण्यशौसकृगृदृष्पशपिझ्याशालापदिसीहण्भ्यो वः ॥ ५०५ ॥ लट्वा क्षुद्रचटका कुमुम्भं च । खट्वा शयनयहेमप्रभात न्त्रम् । खल्वं निम्नं खलीनं च । खल्वा दृतिः । नल्यः भूमानविशेषः । कण्व ऋषिः । कण्वं पापम् । अश्वः तुरगः सर्वः शम्भुः। सर्वादिश्च कृत्स्नार्थे । शर्वः शम्भुः । कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गर्वः अहंकार । दर्वाः जनपदः। ।१२३॥ पर्वः रुद्रः कांड च । शप्वः आक्रोशः । श्यावः वर्णः । शावः तियग्वालः । लावः पक्षिजातिः । परः रयः वायुः भू लौकश्च । इस्वः लघुः । एवः केवलः । एवेत्यवधारणे निपातश्च ॥ शीडापो हस्वश्च वा ॥५०६॥ आभ्यां वः प्रत्ययो हस्वश्च वा भवति । शी स्वप्ने । शिवं क्षेमम् सुख मोक्षपदं च । शिवा हरीतकी । शेवं धनम् । शेवः अजगरः मुखकुच्च । शेवा प्रचला निद्राविशेषः मेदश्च । आप्लँट व्याप्तौ । अपवा देवयुधम् ।आप्वा वायुः।। उर्ध च ॥५०७॥ उर्दि मानक्रीडयोश्चेत्यस्मादः प्रत्ययो धकारश्चान्तादेशो भवति ।ऊर्ध्वः उद्वा । ऊर्ध्वमुपरि । ऊर्ध्वं परस्तात् ॥गन्धेपर्चान्तः ॥ ५०८॥ गन्धिः अर्दने इत्यस्मादः प्रत्ययोऽर चान्तो भवति । गन्धर्वः गाथकः देवविशेषश्च ॥ लपेलिंषच वा॥५०९॥ लषी कान्तौ इत्यस्मादः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति ।लिष्वः लम्पटः कान्तः दयितश्च लष्वः अपत्यम ऋषिस्थानं च ॥सलेणिवा ॥१०॥ सल गतावित्यस्माद्धः प्रत्ययः स च णिद्वा भवति । साखाः सल्वाश्च जनपदः क्षत्रियाश्च ॥ निघृषीष्यषिश्रुघुषिकिणिविशिविल्यविपृभ्यः कित् ॥ ५११ ॥ एभ्यः किरः प्रत्ययो भवति । निघृष्वः अनुकूल: सुवर्णनिकषोपला वायुः क्षुरश्च । इध्वः अभिलषितः आचार्यश्च । इष्वा अपत्यसंततिः । ऋषत गतौ । ऋष्वः रिपुःहिंस्रश्च । रिपेय॑अनादेः केचिदिच्छन्ति । रिष्वः। स्रवः हवनभाण्डम् । पुष्वा निवृत्तिः जललबच। किणः सौमः। किण्वं सुराबीजम् । विश्वं जगत् सर्वादि च । बिल्वः मालूरः। अवेत्यव्ययम् । पूर्वः दिक्कालनिमिचः ॥ नमो भुवो डित ॥ ५१२ ॥ नअपूर्वाद्भवडिदः प्रत्ययो भवति । अभवम् अद्भुतम् ॥ लिहेजिहच॥ SAGऊनऊबर RAS Page #243 -------------------------------------------------------------------------- ________________ RECE5 ॥ ५१३ ॥ लिहीक् आस्वादने इत्यस्मात् वः प्रत्ययोऽस्य च जिह इत्यादेशो भवति । जिह्वा रसना ॥ प्रहाहायहास्वच्छेवाग्रीवामीवाव्वादयः॥ ५१४ ॥ प्रह्लादयः शब्दा वप्रत्ययान्ता निपात्यन्ते । प्रपूर्वस्य हृयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रहः प्रणतः । आह्वयतेराह च । आह्वा कण्ठः । यमेर्यसेर्वा हश्च । यहा बुद्धिः। अस्यतेरलोपश्च । स्वः आत्मा आत्मीयं ज्ञातिः धनं च । छचतेश्छिदेर्वा छेभावश्च । छेवा उच्छित्तिः। अन्यतेगिरतेर्वा ग्रीभावश्च । ग्रीवा। | अमेरीच्चान्तो दीर्घश्च वा। अमीवाबुभुक्षा आमीवा व्याधिःमिनोतेर्दीर्घश्च ।मीवा मनः उदकं च। तदेतत्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् ।अवतेर्वलोपाभावश्च । अब्वा माता । आदिशब्दात् प्वादयो भवन्ति ॥ वडिवटिपेलचणिपणिपल्लिवल्लेरवः॥ ५१५ ॥ वड आग्रहणे सौत्रः। वडवा अश्वा । वटवा सैव । पेलवं निःसारम् । चणवः अवरधान्यविशेषः । प. णवः वाद्यजातिः । पल्लवः किसलयम् । बल्लवः गोपः ॥ मणिवसेणित् ।। ५१६ ॥ आभ्यां णिदवः प्रत्ययो भ. वति । मण शब्दे । माणवः शिष्यः । वसं निवासे । वासवः शक्रः॥ मलेर्वा । ५१७ मलि धारणे इत्यस्मादवः प्रत्ययः स च णिवा भवति.। मालवा: जनपदः। मलवः दानवः ॥ कितिकुडिकुरिमुरिस्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः किदवः प्रत्ययो भवति । कित् निवासे । कितवः द्यूतकारः । कुडत् बाल्ये च । कुडवः मानम । लत्वे, कुलवः स एव नालीद्वयं च । करत शब्दे । कुरवः पुष्पवृक्षजातिः । मुरत् संवेष्टने । मुरवः मानविशेषः वाघजातिश्च । ट्रां गप्रतिनिवृत्तौ । स्थवः अजादृषः ॥ कैरव भैरवमुतवकारण्डवादीनवादयः ॥ ५१९ ॥ कैरवादयः शन्दा अवप्रत्य यान्ता निपात्यन्ते । कृगभृगोः कैरभैरावादेशौ । कैरवं कुमुदम् । भैरवः भर्गः भयानकश्च । मिनोतेमुत् च । मुतवः मा. नविशेषः । कृगोऽण्डोऽन्तो वृदिश्च । कारण्डवः जलपक्षी । आपूर्वाद्दीङो नोऽन्तश्च । आदीनबः दोषः । आदिग्रहणात् कोद्रवकोटवादयोपि भवन्ति ॥ शृणातेरावः ॥ ५२० ॥ शृश हिंसायामित्यस्मादावः प्रत्ययो भवति । शरावः C SRO Page #244 -------------------------------------------------------------------------- ________________ हेमप्रभात व मल्लकः ॥ प्रयेरिवट पृथ् च ॥५२१॥ प्रयिष् प्रख्याने इत्यस्मादिवटू प्रत्ययोऽस्य च पृथ इत्यादेशो भवति । पृथिवी भूः ॥ पलिसचेरिवः ॥ ५२२ ॥ पलण रक्षणे पचि सेवने इत्याभ्यामिवः प्रत्ययो भवति । पलिवः गोप्ता । स- 10 उणादयः सचिवः सहायः॥ स्पृशेः श्वः पार च ॥ ५२३ ॥ स्पृशंत मंस्पर्श इत्यस्मात् श्वः प्रत्ययोऽस्य च पारित्यादेशो भवति । प्रक० 1१२४ पाच स्वाङ्गम् समीपं च । पार्चः भगवांस्तीर्थकरः ॥ कुडितुज्यडेरुवः ॥ ५२४ ॥ एभ्य उवा प्रत्ययो भवति । कुडत् बाल्ये च । कुडुवं प्रमृतहस्तमानम् । तुडत् तोडने । तुडुवम् अपनेयद्रव्यम् । अड उद्यमे । अडवः प्लवः ॥ नीहिण्ध्यैप्यापादामाभ्यस्त्वः ॥५२५/नेत्वं चावापृथिव्यौ चन्द्रश्च ।होत्वं यजमानः समुद्रश्च । एत्वम् गमनपरम् ।ध्यात्वं ब्राह्मणः प्यात्वं ब्राह्मणः समुद्रः नेत्रं च । पात्वम् पात्रम् । दास्वः आयुक्तः यज्वा यज्ञश्च मात्वम् प्रमेयद्रव्यम् ॥ कृजन्येधिपाभ्य इत्वः ॥५२६॥ एभ्य इत्वः प्रत्ययो भवति ।हु कुंग करणे । करित्वः करणशीलः । जनैचि प्रादुर्भावे । जनित्वः लोक: S/ मातापितरौ चावापृथिव्यौ च । जनित्वं कुलम् । एधि वृद्धौ एधित्वः अग्निः समुद्रः शैलश्च । पा पाने । पेत्वम् तप्त6 भूमिप्रदेशः अमृत नेत्रं सुख मानं च ॥पादावम्यमिभ्यः शः ॥५२७॥ एभ्यः शः प्रत्ययो भवति पांक रक्षणे । पाशः बन्धनम् । डु दांगक दाने । दाशः कैवर्तः । टु वम उगिरणे । वंशः वेणुः । अम गतौ । अंशः भागः ॥ कृवृभृव. निभ्यः कित् ॥ ५२८ ॥ एभ्यः कित् शः प्रत्ययो भवति । डु कुंए करणे । कृशः तनुः । ग्टु वरणे । वृशं श्रृंगवेरम मूलकं लशुनं च । दुडु मँगक पोषणे च । भृशम् अत्यर्थम् । वन भक्तौ । वशः आयत्तः ॥ कोवा ॥ ५२९ ॥ कुरु शब्दे इत्यस्मात् शः प्रत्ययः स च किदा भवति । कुशः दर्भः । कोशः सारम 'कुइमलं च ॥ क्लिशः के च ॥ P॥५३०॥ क्लिशौ विवाधने इत्यस्मात् शः प्रत्ययोऽस्य च के इत्यादेशो भवति केशाः मूर्धजाः ॥ उरेरशकू ॥ १२॥ ॥५३१ ॥ उर गतावित्यस्मात सौत्रादशक प्रत्ययो भवति । उरशः ऋषिः॥ कलेष्टित् ॥५३२॥ कलि शब्दसंख्या PRESS MA5%5555 Page #245 -------------------------------------------------------------------------- ________________ नयोरित्यस्मात् टिदशक् प्रत्ययो भवति । कलश: कुम्भः । कलशी दधिमन्थनभाजनम् ॥ पलेराशः ॥ ५३३ ॥ पल गतावित्यस्मादाशः प्रत्ययो भवति । पलाशः ब्रह्मवृक्षः॥ कनेरीश्चातः ॥ ५३४ ॥ कनै दीप्त्यादावित्यस्मादाशः ६ प्रत्यय ईकारश्वाकारस्य भवति । कीनाशः कर्षकः वर्णशंकरः कदयंश्च ॥ तथा-लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योऽश्नाति वाऽममांसं स च कीनाशो यमश्चैव ॥ कुलिकनिकणिपलिवडिभ्यः किशः ॥५३॥ ए. भ्यः किन इशः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलिशं वज्रम् । कनै दीप्त्यादौ, कण शब्दे । कनिशं कणिशं च सस्यमअरी । पल गतौ । पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । वड आग्रहणे सौत्रः । बडिशं मत्स्यग्रहणम् ॥ बलेणिवा ॥ ५३६ ॥ बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः स च णिद्धा भवति । बालिशः मूर्खः । बलिशः मूखः । बलिशं बडिशम् ॥ तिनिशेतिशादयः ॥ ५३७॥ तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते । तनेरिश्चातः । तिनिशः वृक्षः । इणस्तोऽन्तश्च । इतिशः गोत्रदृषिः । आदिग्रहणादन्येऽपि ॥ मस्ज्यङ्किभ्यामुशः ॥५३८ ॥ आभ्यामुशः प्रत्ययो भवति । टु मस्जोंत् शुद्धौ । 'न्यकूद्गमेघादयः' इति गः । मद्गुशः नकुलः । अकुछ लक्षणे । अङ्कशः सृणिः । अर्तीणभ्या पिशतशो ।। ५३९ ॥ आभ्यां यथासंख्य पिश तश इत्येतौ प्रत्ययौ भवतः । ऋक् गतौ । अर्पिशम आर्द्रमांसम् चालवत्साया दुग्धं च । इणक गतौ । एतशः अश्वः ऋषिः वायुः अग्निः अर्थश्च ॥ वृकृतृमीमाभ्यः षः॥ ५४० ॥ एभ्यः षः प्रत्ययो भवति । वृगट वरणे । वर्षः भर्ता । वर्ष संवत्सरः । वर्षाः ऋतुः । कुत विक्षेपे । कर्षः उन्मानविशेषः । तृ प्लवनतरणयोः। तर्षः प्लवः हर्षश्च । मीच हिंसायाम् । मेषः उरभ्रः। मांक माने । माषः धान्यविशेषः हेमपरिमाणं च ॥ योरूच्च वा ॥ ५४१ ॥ युक् मिश्रण इत्यस्मात् षः प्रत्यय ऊकारश्चान्तादेशो वा भवति । यूषः पेयविशेषः । यूषा छाया । योषा स्त्री ॥ स्नुएमूम्बर्कलूभ्यः कित् ॥५४२ Page #246 -------------------------------------------------------------------------- ________________ हेमप्रभा ११२५। स्वादिभ्योऽर्कपूर्वाच्च लुनातेः कित् षः प्रत्ययो भवति । स्नुक् प्रस्रवणे । स्नुषा पुत्रवधूः । पूग्शू पवने । पूषः पत्रनभाण्डम् शुर्पादि । त् प्रेरणे । सुषः बलम । मूङ् बन्धने । मृषा लोहक्षरणभाजनम् । लुगश छेदने अर्कपूर्वः । अर्क - लूषः ऋषिः ॥ श्लिषेः शे च ॥ ५४३ ॥ श्लिषंच् आलिङ्गने इत्यस्मात् षः प्रत्ययोऽस्य च इत्यादेशो भवति । । शेषः नागराजः ॥ कोरषः ॥ ५४४ ॥ कुंङ् शब्दे इत्यस्मादपः प्रत्ययो भवति । कवषः क्रोधी शब्दकारथ ॥ युजले राषः || ५४५ || आभ्यामाषः प्रत्ययो भवति । युक् मिश्रणे । यवाषः दुरालभा । जल घात्ये । जलाषं जलम् । अरिषः || ५४६ ॥ ऋक् गतावित्यस्माण्ण्यन्तादिषः प्रत्ययो भवति । अर्पिषम आर्द्रमांसम् ॥ मह्यविभ्यां टित् ॥ ५४७ || आभ्यां टिदिषः प्रत्ययो भवति । मह पूजायाम् । महिषः सैरिभः राजा च । महिषी राजपत्नी सैरिभी च । | अव रक्षणादौ । अविषः समुद्रः राजा पर्वतश्च । अविषी द्यौः भूमिः गङ्गा च ॥ रुहेर्वृद्धिश्च ॥ ५४८ ॥ रुहं जन्मनीत्यस्मात् विदिषः प्रत्ययो वृद्धिश्चास्य भवति । रौहिषं तृणविशेषः अन्तरिक्षं च । रौहिषः मृगः । रौहिषी वात्या मृगी दूर्वा च ॥ अमिमृभ्यां णित् ॥ ५४९ || आभ्यामिषः प्रत्ययो भवति स च णित् । अम गतौ । आमिषं भक्ष्यम् । शहिंसायाम् । मारिषः हिंस्रः ॥ तवे ॥ ५५० ॥ तव गतावित्यस्मात्सौत्रात् विदिषः प्रत्ययो भवति स च - द्वा भवति । ताविषः ताविषश्च स्वर्गः । ताविषं तविषं च बलं तेजश्च । ताविषी तविषी च वात्या देवकन्या च ॥ कलेः किल्ब च ॥ ५५१ || कलि शब्दसंख्यानयोरित्यस्मात् टिदिषः प्रत्ययोऽस्य च किल्व इत्यादेशो भवति । किबिषं पापम् । किल्बिषी वेश्या रात्रिः पिशाची च ।। नञो व्ययेः ॥ ५५२ ॥ नञपूर्वात् व्यथिष् भयचलनयोरित्यस्मात् टिदिषः प्रत्ययो भवति । अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्र । अव्यथिषी पृथिवी || कृतृभ्यामीषः ॥ ५६३ ॥ आभ्यामीषः प्रत्ययो भवति । कृत् विक्षेपे । करीषः शुष्कगोमयरजः । वृ प्लवनतरणयोः । तरीषः समर्थः स्वभः उणादयः प्रक० | । १२५ । Page #247 -------------------------------------------------------------------------- ________________ लव ।। ऋजिपृभ्यः कित् ।। ५५४ || एभ्यः किदोषः प्रत्ययो भवति । ऋजि गत्यादौ । ऋजीषः अवस्करः । ऋजीषं धनम (उपहतम् ) शृश् हिंसायाम् । शिरीषः वृक्षः । पृश् पालनपूरणयोः । पुरीषं शकृत् || अमेर्वरादिः ॥ ।। ५५५ ।। अम गतावित्यस्मात् वरादिरीषः प्रत्ययो भवति । अम्बरीषं भ्राष्ट्रं व्योम च । अम्बरीषः आदिनृपः ॥ उर्णोऽन्तश्च ॥ ५५६ ॥ उषू दाहे इत्यस्मादीपः प्रत्ययो णकारश्चान्तो भवति । उष्णीषः मुकुटं - शिरोवेष्टनं च ॥ ऋनहिनिक चिलिच पिव पिकृपिहयिभ्य उषः ॥ ५५७ ॥ एभ्यः उपः प्रत्ययो भवति। ऋशू गतौ । अरुषः व्रणः हयः आदित्यः वर्णः रौषश्च । पृश् पालनपूरणयोः । परुषः कर्कशः । नहींच् बन्धने । नहुषः पूर्वी राजा । हन हिंसागत्योः । हनुषः क्रोधः राक्षसश्च । कलि शब्दसंख्यानयोः । कलुषम् अप्रसन्नं पापं च । चल कम्पने । चलुषः वायुः । चप सान्त्वने । चपुषः शकुनिः । डु वर्षी बीजमंताने । वपुषः वर्णः । कृपौ सामर्थ्यं । कल्पुषः क्रियानुगुणः । हय क्लान्तौ च । हयुषा ओषधिः ॥ विदिपृभ्यां कितु ॥ ५५८ ॥ आभ्यां किदुषः प्रत्ययो भवति । विदक् ज्ञाने । विदुषः विद्वान् । पृशु पालनपूरणयोः । पुरुषः पुमान् आत्मा च ॥ अपुषधनुषादयः ॥ ५५९ ॥ अपुषादयः शब्दा उपप्रत्ययान्ता निपात्यन्ते । आप्नोतेईस्वश्च । अनुषः अग्निः सरोगश्च । दधातेर्धन् च । धनुषः शैलः । आदिग्रहणालसुषादयो भवन्ति खलिफलिबृटकनृलम्बिमभिपीविहन्यङ्गिमङ्गिगण्ड्यर्तिभ्य ऊषः ॥ ५६० ॥ खलूषः म्लेच्छजातिः । फलूषः वीरुत् । वरूषः भाजनम् । परूपः वृक्षविशेषः । करूषाः जनपदः । जरूषः आदित्यः । लम्बुषः नीरकदम्बः निचुलश्च । मञ्जि: पीयिश्च सौत्रौ । मब्जूषा काष्ठकोष्ठः । पीयूषं प्रत्यग्रप्रसवक्षीरविकारः अमृतं घृतं च । हनूपः राक्षसः । अषः शकुनिजातिः हस्ती बाणः वेगश्च । मङगूषः जलचरशकुनिः । गण्डूषः द्रवकवल: अरूप: रविः || कोरदूषाटरूषकारूष शैलूष पिञ्जूषादयः || ५६१ ।। एते ऊपप्रत्ययान्ता निपात्यन्ते । कुरेरदोऽन्तश्च Page #248 -------------------------------------------------------------------------- ________________ हेमप्रभा कोरदूषः कोद्रवः । अटेरापूर्वस्य चारोन्तश्च । आटरूषः वासः । अटनं रूपतीति तु अटरूपः पृषोदरादित्वात् । कगो वृद्धिश्च ।कारूषाः जनपदः शिलेरै चातः शैलूषः नटः पिजुण हिंसादौ ।पिञ्जूषः कर्णशष्कुल्याभोगः ।आदिशब्दात उणादयः प्रत्यूषाभ्यूषादयो भवन्ति ॥कलेर्मषः॥५६शाकलि शब्दसंख्यानयोरित्यस्मान्मषः प्रत्ययो भवति ।कल्मषं पापम्॥कुले प्रक० ।१२६। श्व माषक् ॥५६३॥ कुल बन्धुसंस्त्यानयोरित्यस्मात्कलेश्च किन्माषः प्रत्ययो भवति । कुल्माषः अर्धस्विनमाषादि । क. ल्माषः शवलः ॥ मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः सः ॥ ५६४ ॥ मासः त्रिंशदात्रः । वासः आटरूषकः । वत्सः तर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् । अंसः भुजशिखरम् । कंस: लोहजातिः विष्णोरराति: हिरण्यमानं च । हंस: श्वेतच्छदः । मांस तृतीयो धातुः । कक्षः तृणम् गहनारण्यं शरीरावयवश्व । अक्षाः प्रा. सकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । पक्षः अर्धमास: वर्गः शकुन्यवयवः सहायः साध्यं च । मोक्षः मुक्तिः । यक्षः गुह्यकः । वर्सः देशः समुद्रश्च । तर्सः वीतंसः सूर्यश्च । वसतर्सयोर्बाहुलकान्न षत्वम् ।। व्यवाभ्यां तनेरीच्च वेः २॥ ५६५ ॥ वि अब इत्येताभ्यां परात्तनोतेः सः प्रत्ययो घेरीकारश्चान्तादेशो भवति । वीतंसः शकुन्यवरोधः । अवतंसः । | कर्णपूरः ॥ प्लुषेः प्लषु च ।। ५६६ ॥ प्लुष दाह इत्यस्मात्सः प्रत्ययोऽस्य च प्लप इत्यादेशो भवति । प्लक्षं नक्षत्र वृक्षश्च ॥ ऋजिरिषिकुषिकृतित्रश्च्युन्दिशभ्यः कित् ॥ ५६७ ॥ एभ्यः कित् सः प्रत्ययो भवति । ऋजि गत्यादौ । ऋक्ष नक्षत्रम् । ऋक्षः अच्छभल्लः । रिष हिंसायाम् । रिक्षा यूकाण्डम् । लत्वे, लिक्षा सैव । कुष्प निष्कर्षे । कुक्षः है गर्भः । कुक्षं गतः । कृतत् छेदने । कृत्सः गोत्रकून ओदनं वक्त्रं दुःखजातं च । ओ ब्रश्चौत् छेदने । वृक्षः पादपः । उन्दैप क्लेदने । उत्सः समुद्रः आकाशं जलं जलाशयश्च । उत्सं स्रोतः । शुश हिंसायाम् । शीर्ष शिरः ॥ गुधिगृधेस्त च ॥ ५६८ ॥ आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुपचु परिवेष्टने । गुत्सः रोषः तृणजातिश्च । RECERE Page #249 -------------------------------------------------------------------------- ________________ गृधच अभिकाक्षायाम् । गृत्सः विषः श्वा गृध्रः अभिलाषश्च । तकारविधानमादिचतुर्थचाधनार्थम् ॥ तप्पणिपन्यल्य. विरधिनभिनम्यमिचमितमिचट्यतिपतेरसः॥ ५६९ ॥ तपसः आदित्यः पशुः धर्मः धर्मश्च । अणसः शकुनिः। पनसः फलवृक्षः । अलसः निरुत्साहः । अवसः भानुः राजा च । अवसं चापं पाथेयं च । रघ इटि तु परोक्षायामेव' इति नागमे रन्धसः अन्धकजातिः । नमस: ऋतु: आकाशः समुद्रश्च । नमसः वेत्रः प्रणामश्च । अमसः कालः आहार संसारः रोगश्च । चमसः सोमपात्रम् मन्त्रपूतं पिष्टं च । चमसी मुद्गादिभित्तकृता । तमसः अन्धकारः । तमसा नाम नदी । चटसः चर्मपुटः । अतसः वायुः आत्मा वनस्पतिश्च । अतसी ओषधिः । पतसः पतङ्गः ।। मृवयिभ्यां णित् ॥ ॥ ५७० ॥ आभ्यां णिदसः प्रत्ययो भवति । सारसः पक्षिविशेषः । वायसः काकः ॥ वहियुभ्यां वा ॥ ५७१ ॥ आभ्यामसः प्रत्ययः स च णिद्वा भवति । वाइस: अनड्वान् शकटम् अजगरः बहनजीवश्च । बहस: अनड्वान् शकटच। यावसं भक्तम् तृणम् मित्रं च । यत्रसम् अश्वादिघासः अन्नं च ॥ दिवादिरभिलभ्युरिभ्यः कित् ॥ ५७२ ॥ दिवादिभ्यो रभिलभ्युरिभ्यश्च किदसः प्रत्ययो भवति । दीव्यतेः, दिवस: वासरः । व्रीच्यतेः, लत्वे, बीलसः लज्जाटू वान् । नृत्यतेः, नृतसः नर्तकः । क्षिप्यतेः, क्षिपसः योद्धा । सीव्यतेः, सिवसः श्लोकः वस्त्रं च । श्रीव्यतेः, श्रिवसः गतिमान् । इष्यतेः, इषसः इष्याचार्यः । रभिं राभस्ये । रभसः संरम्भः उद्धर्षः अगम्भीरश्च । डु लभिष् प्राप्तौ । लभसः याचकः प्राप्तिश्च । उरिः सौत्रः । उरसः ऋषिः ॥ फनसतामरसादयः ॥ ५७३ ॥ फनसादयः शब्दा असमत्ययान्ता निपात्यन्ते । फण गतौ नश्च । फनसः पनसः । तमेररोऽन्तो वृद्धिश्च । तामरमं पद्मम् । आदिग्रहणात कीक सवुक्कसादयो भवन्ति ॥ युबलिभ्यामासः ॥ ५७४ ॥ आभ्यामासः प्रत्ययो भवति । युक मिश्रणे । यवासः दु. रालभा । बल प्राणनधान्यावरोधयोः । बलासः श्लष्मा ॥ किले कित् । ५७५ ॥ किलत् चैत्यकीडनयोरित्यस्मात 40 %***SAKEMUSASKIRJASSAPIIG Page #250 -------------------------------------------------------------------------- ________________ रा किदासः प्रत्ययो भवति । किलासं सिध्मम् । किलासी पाककपरम ॥ तलिकसिभ्यामीसण् ॥ ५७६ ॥ आभ्याहेमप्रभाता मीसण प्रत्ययो भवति । सलण प्रतिष्ठायाम । तालीसं गन्धद्रव्यम् । कस गतौ । कासीस धातुजमौषधम् ॥ सेर्डित् ॥ ॥ ५७७॥ पिंगट बन्धने इत्यस्मात् डिदीसण प्रत्ययो भवति । सीसं लोहजातिः । पेरुसः ॥५७८ ॥ पौषि ।१२७/ लज्जायामित्यस्मादुसः प्रत्ययो भवति । त्रपुस कर्कटिका । विधानसामर्थ्यात् पवाभावः ॥ पटिवीभ्यां टिसडिसी ॥ ५७९ ॥ आभ्यां यथासंख्य टिसो डित् इसश्च प्रत्ययो भवति । पट गतौ । पटिस: आयुधविशेषः । वींक प्रजनादौ । विसं मृणालम् ॥ तसः।। ५८०॥ पटिवीभ्यां तसः प्रत्ययो भवति । पट्टसः त्रिशूलम् । वेतसः वानीरः॥ इणः ॥ ५८१ ॥ एतेस्तसः प्रत्ययो भवति । एतसः अध्वर्युः॥पीडो नसक् ॥ ५८२ ॥ पीकच पाने इत्यस्मात् &| किन्नसः प्रत्ययो भवति । पीनसः श्लेष्मा ॥ कृकुरिभ्यां पासः॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । डु इंग करणे । कर्पासः पिचुपकृतिः वीरुच्च । कुरत् शन्दे । कुर्षासः कञ्चुकः ॥ कलिकुलिभ्यां मासक ॥ ५८४ ॥ ४ आभ्यां किन मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कल्मासं शबलम् । कुल बन्धुसंस्त्यानयोः । कुल्मासः अर्धस्विनं माषादि ॥ अलेरम्बुसः॥ ५८५ ॥ अली भूषणादावित्यस्मादम्बुसः प्रत्ययो भवति । अलम्बुसः यातुधानः । अलम्बुसा नाम ओषधिः ॥ लूगोहः॥ ५८६ ॥ लुनातेईः प्रत्ययो भवति । लोहं सुवर्णादि ॥ कितो गे च॥ ५८७॥ कित निवांसे इत्यस्मात हा प्रत्ययोऽस्य च गे इत्यादेशो भवति । गेई गृहम् ॥ हिंसेः सिम् च ॥ ५८८॥ हिसुपु हिंसायामित्यस्माडः प्रत्ययोऽस्य च सिमित्यादेशो भवति । सिंहः मृगराजः ॥ कृपकटिपटिमटिल टिललिपलिकल्यनिरगिलगेरहः ॥ ५८९ ॥ एभ्योऽहः प्रत्ययो भवति । कृत विक्षेपे । करहः धान्यावपनम् । पृश् Pपालनपूरणयोः । परहः शंकरः । कटे वर्षावरणयोः । कटहः पर्जन्यः कर्णवच्च कालायसभाजनम् । पट गतौ । पहा EKSHARAHAS ३२७१ Page #251 -------------------------------------------------------------------------- ________________ वाद्यविशेषः । मट सादे सौत्रः । मटहः ह्रस्वः । लट बाल्ये ।लटति विलसति लटहः विलासवान् । ललिणू ईप्सायाम् |लकहः लीलावान् । पक गतौ । पलहः आवापः । कलि शब्दसंख्यानयोः । कलहः युद्धम् । अनक् प्राणने। अनहः नीरोगः । रगे शङ्कायाम् । रगहः नटः । लगे सगे । लगहः मन्दः पुले: कि । ५९० ॥ पुल महत्व इत्यस्मात् किदहः प्रत्ययो भवति । पुलहः प्रजापतिः । वृकटिशमिभ्य आहः ।। ५९१ ॥ एभ्य आहः प्रत्ययो भवति । दृग्ट् वरणे । वराहः सुकरः । कटे वर्षावरणयोः । कटाहः कर्णवत् कालायसभाजनम् । शम्रचु उपशमे । शमाहः आश्रमः || बिलेः कित् ॥५९२ || बिल वरणे इत्यस्मात् किदाहः प्रत्ययो भवति । विलाहः रहः ॥ निर इण ऊहश् ।। ५९३ ॥ निःपूर्वात् इंणूक गतावित्यस्माच्छिदूहः प्रत्ययो भवति । निर्यूहः सौधादिकाष्ठनिर्गमः ॥ दस्त्यूहः ॥ ॥ ५९४ ॥ ददात्यूहः प्रत्ययो भवति । दात्यूहः पक्षिविशेषः । अनेरोकहः || ५९५ || अनक प्राणने इत्यस्मादोहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ वलेरक्षः || ५९६ ॥ वलि संवरणे इत्यस्मादक्षः प्रत्ययो भवति । वलक्षः शुक्लः ॥ लाक्षाद्राक्षामिक्षादयः ॥ ५९७ ॥ लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च । लाक्षा जतु । रसेद्र च । द्राक्षा मृदीका । आङ्पूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा हविर्विशेषः ।। आदिग्रहणात् चुप मन्दायां गतावित्यस्य चोक्षः ग्रामरागः शुद्धं च । एवं पीयूक्षादयोऽपि ॥ समिणुनिकषिभ्यामाः ॥ ५९८ ॥ पूर्वादिण्क् गतावित्यस्मात् निपूर्वात् कप हिंसायामित्यस्माच आः प्रत्ययो भवति । समया पर्वतम् । निकषा पर्वतम् । समीपासूयावाचिनावेतो ॥ दिविपुरिवृषिमृषिभ्यः कित् ॥ ५९९ || एभ्यः किदाः प्रत्ययो भवति । दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । दिवा अहः । पुरत् अग्रगमने । पुरा भूतकालवाची । दृषू सेचने । तृषा प्रचलमित्यर्थः । मृषींच् तितिक्षायाम् मृषा अभूतमित्यर्थः ॥ वे साहाभ्याम् ॥ ६०० ॥ विपू Page #252 -------------------------------------------------------------------------- ________________ प्रक १२८ |र्वाभ्यां पोंच अन्तकर्मणि, ओहांक त्यागे इत्येताभ्याम आः प्रत्ययो भवति । विसाः चन्द्रमाः बुद्धिश्च । तालव्यान्तोहेमप्रभाऽयमित्येके । विहाः विहगः स्वर्गश्च ॥ वृमिथिदिशिभ्यस्थयटयाश्चान्ताः॥६०१॥ एभ्यः किदाः प्रत्ययो भवति । लउणादयः यथासंख्यं कारयकारटचकाराश्चान्ता भवन्ति । दृगट वरणे । वृथा अनर्थकम् । मिथग मेधाहिसयोः । मिथ्या मृषा नि फलं च । दिशीत् अतिसर्जने । दिष्टया प्रीतिवचनम् ॥ मुचिस्वदेधं च ॥ ६०२ ॥ आभ्यां किदाः प्रत्ययो धकाM रवान्तस्य भवति । मुच्छंती मोक्षणे । मुधा अनिमित्तम् । बदि आस्वादने । स्वधा पितृबलिः ॥ सोबॅग आह च P॥ ६०३ ॥ सुपूर्वात् बनेराः प्रत्ययोऽस्य चाहादेशो भवति । स्वाहा देवतातर्पणम ॥ सनिक्षमिदुषेः ॥ ६०४ ॥ ए भ्यो धातुभ्य आः प्रत्ययो भवति । षणूयी दाने । सना नित्यम् । क्षमौषि सहने । क्षमा भूः क्षान्तिश्च । दुषंच वैकृत्ये दोषा रात्रिः॥ डित् ॥६०५॥ धातोबहुलमाः प्रत्ययः स च डिद्भवति । मनिच ज्ञाने। मा निषेधे ।षोंच अन्तकर्मणि सा अवसानम् । अनक प्राणने । आ स्मरणादौ । पीच प्रीतौ ।पा स्मयने । हनक हिंसागत्योः । हा विषादे । बन भक्तौ । वा विकल्पे । रांक दाने । रा दीप्तिः । भांक दीप्ती । भा कान्तिः । सहपूर्वः सभा परिषत् । नाम्नीति | सहस्य सः ॥ स्वरेभ्य इः॥ ६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ. प्रत्ययो भवति । जि अभिभवे । जयिः राजा । हिंट गतिवृद्ध्यो। हयिः कामः रुक् शब्दे । रविः सूर्यः । कुंक शब्द । कविः काव्यकर्ता । ष्टुंगा स्तुतौ । स्तविः उद्गोता लूग्थु छेदने । लविः दात्रम् । प्रश् पवने । पविः वायुः वज्रं पवित्रं च । भू सत्तायाम् । भविः सत्ता । चन्द्रः विधि६ । ऋक् गतौ । अरिः शत्रुः । हंग हरणे । हरिः इन्द्रः विष्णुः चन्दनम् मर्कटादिश्च । हरयः शक्राश्चाः । टुडु मुंगक पोषणे च । भरिः वसुधा । सं गतौ । सरिः मेघः। पृथ् पालनपूरणयोः । परिः भूमिः । तृप्लवनतरणयोः । तरिः नौः दृश विदारणे । दरिः महाभिदा । मृश हिंसायाम् ण्यन्तः । मारिः अशिवम् । वृश वरणे । वरिः विष्णुः । Page #253 -------------------------------------------------------------------------- ________________ ण्यन्ताद्वारिः हस्तिवन्धनम् । वारि जलम् ॥ पदिपठिपचिस्थलिहलिकलिबलिवलिवल्लिपल्लिकटिचटिवटिव. घिगाध्यचिन्दिनन्धविवशिवाशिकाशिछदितन्त्रिमन्त्रिखण्डिमण्डिचण्डियत्यजिमस्यसिवनिध्वनिस . 8/ निगमितमिग्रन्धिश्रन्थिजनिमण्यादिभ्यः ॥६०७॥ पदिः राशिःमोक्षमार्गश्च । पठिः विद्वान् । पचिः अग्निः | स्थलि दानशाला । हलिः हलः । कलिः कलहः युगं च । पलिः देवतोपहारः दानवश्च । वलिः त्वक्तरकः । बरिल: हिरण्यशलाका लता च । पल्लिा मुनीनामाश्रमः व्याघसंस्त्यायश्च । करिः स्वाङ्गम । चरिः वर्णः । बरिः गुलिका त. न्तुः सूना च नाभिः वर्णश्च । बधिः क्रियाशब्दः । गाषिः विश्वामित्रपिता । अचिः अग्निशिखा । बन्दिः ग्रहणिः । नन्दिः ईश्वरमतीहारः भेरिश्च । अविः ऊर्णायुः । वशक कान्तौ । वशिः वशिवा । वाशिच शब्दे । वाशिः प्रकान्तिः | रश्मिः गोमायुः अग्निः शब्दः प्रजनप्राप्ता चतुष्पात् जलदश्च । काशर दीप्तौ । काशयः जनपदः छिर्दण् वमने छर्दिः बमनम् । तन्त्रि: वीणासूत्रम् । मन्त्रिः सचिवः । खण्डिः प्रबारम् । मण्डिः मृदभाजनपिधानम् । चण्डिः भामिनी । यतिः भिक्षुः । अभिः सज्जः पेषणी पेजः गतिश्च । सममिः शिश्नः । मसिः शस्त्री । असिः खड्गः । बनिः साधुः याया शकुनिः अग्निश्च । ध्वनिः नादः । सनिः संभक्ता पन्था दानं म्लेच्छः नदीतटं च । गमिः आचार्यः । तमिः अलसः । प्रन्थिः अन्थिश्च पर्व संध्यादि । जनिः वधूः कुलाङ्गना भगिनी प्रादुर्भावश्च । मणिः रत्नम् । आदिग्रहणात वहीं प्रापणे । वहिः अश्वः । खाट भक्षणे । खादिः श्वा । दधि धारणे । दधि क्षीरविकारः । खल संचये च । खलिः पिण्याकः । शचि व्यक्तायां वाचि । शची इन्द्राणी । ' इतोऽक्त्यर्थात् ' इति गौरादित्वाहा कीः इत्यादयोऽपि भवम्ति ॥ किलिपिलिपिशिचिटित्रुटिशुण्ठितुण्डिकुण्डिभण्डिहुण्डिहिण्डिपिण्डिचुल्लिवुधिमिथिरुहिदिविकीयादिभ्यः ६०८॥ केलिः क्रीडा । पेलिः क्षुद्रपेला । पेशिः मांसखण्डम् । चेटिः दारिका प्रेष्या च । बोटिः चञ्चुः । Page #254 -------------------------------------------------------------------------- ________________ ल शुण्ठिः विश्वमेषजम् । सुण्डिः आस्यम् प्रवृद्धा च नाभिः । कुण्डिः जलभाजनम् भण्डिः शकटम् । हुण्डिः पिण्डित ओदहेमप्रभान निः। हिण्डिः रात्रौ रक्षाचारः । पिण्डिः निष्पीडितस्नेहः पिण्डः । चुल्लिः रन्धनस्थानम् । बोधिः सम्यग् ज्ञानम् । मे. रणादय: थिः खलमध्यस्थूणा । रोहिः सस्यं जन्म च । देविः । भूमिः कृतण संशब्दने णिजन्तः । कीर्तिः यशः । आदिग्रहणाद११२९।। न्येऽपि॥नाम्युपान्त्यकृगृशृपपूछभ्यः कित् ।६०९॥नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे । लिखिः शिल्पम शुच् शोके ।शुचिः पूतः विद्वान् धर्म: आषाढश्च रुचि अभिप्रीत्यां च । रुचिःदीप्तिः अभिलापश्च ।भुजंए पालनाभ्यवहारयोः । भुजिः अग्निः राजा कुदिलं च । कुणत् शब्दोपकरणयोः । कुणिः विकलो इस्तः हस्त विकलश्च । मृजंद विसर्गे । मृजिः पन्थाः। द्युति दीप्तौ । द्युतिः दीप्तिः । ऋत् घृणागतिस्पर्धेषु ऋतिः यतिः । छिपी द्वैधीकरणे । छिदि छेत्ता पशुव । मुदि हर्षे । मुदिः बालः । भिदंपी विदारणे । भिदिः धन सूचकः भेत्ता | च । अदृपी दीप्तिदेवनयोः ।दिः रथकारः।लिपीत् उपदेहे लिपिः अक्षरजातिः ।तुर त्वरणे सौत्रातुरिः तन्तुवायो) पकरणम् ।डुलण उत्क्षेपे ।डुलिः कच्छपः ।त्विषीं दीप्तौ ।त्विषिः दीप्तिः विधिमान् राजवर्चस्वी च । कृषीत् विलेखनेकृषिः कर्षणम् कर्षणभूमिश्च । ऋषैत् गतौ । ऋषिः मुनिः वेदश्च । कुषश् निष्कर्षे । कुषिः शुषिरम् । शुपंच शोषणे । शु. पिः छिद्रम् शोषणम् च । हृषू अलीके । दृषिः अलीकवादी दीप्तिः तुष्टिश्च । ष्णुहौच उगिरणे । स्नुहिः वृक्षः। B कृत् विक्षेपे । किरिः सूकरः मूषिकः गन्धर्वः गर्तश्च । मृत निगरणे । गिरिः नगः कन्दुकश्च । शृश् हिंसायाम् । शिरिः | हिंस्रः खड्गः शोकः पाषाणश्च । पृश् पालनपूरणयोः पुरिः नगरी राजा पूरयिता च । पूङ् पवने । पुविः वातः ॥ विदिवृतेर्वा ।। ६१० ।। आभ्यामिः प्रत्ययो भवति स च किद्वा । विदक् ज्ञाने । विदिः शिल्पी । वेदिः इज्यादिस्थानम् । वृतृक वर्तने । वृतिः कण्टकशाखावरणम् । निवृतिः सुखम् । वर्तिः द्रव्यं दीपाङ्गं च ॥ तृभ्रम्यद्यापिदम्भिभ्य. HMM5451523925 Page #255 -------------------------------------------------------------------------- ________________ स्तित्तिरभृमाधापदेभाश्च ।। ६११ । एभ्यः किदिः प्रत्यय एषां च यथासंख्यं तित्तिरभ्रम अधापदेभ इत्यादेशा भ वन्ति । प्लवनतरणयोः । तित्तिरिः पक्षिजातिः प्रवक्ता च वेदशाखायाः । भ्रभू चलने । भृमि: वायुः हस्ती जलं चाबाहुलकात् भ्रमादेशाभावे भ्रमिः भ्रमः । अदं भक्षणे । अधि उपरिभावे । अध्यागच्छति । आप्लंटू व्याप्तौ । अपि समुsaviदौ । लक्षोऽपि । न्यग्रोधोऽपि । दम्भूट् दम्भे । देभिः शरासनम् ॥ मनेरुदेतो चास्य वा ॥ ६१२ ॥ मनिंच् ज्ञाने इत्यस्मादिः प्रत्ययोऽकारस्य च उकारैकारी वा भवतः । सुनिः ज्ञानवान् । मेनिः संकल्पः । मनिः धूपवर्तिः क्रमितमिस्तम्भेरिच्च नमस्तु वा ।। ६१३ ।। एभ्यः किदिः प्रत्ययोऽकारस्य चेकारो भवति, नमेः पुनरकारस्येकारो विकल्पेन । क्रमू पादविक्षेपे । क्रिमिः क्षुद्रजन्तुः । तमूचु काङ्क्षायाम् । विमिः महामत्स्यः । स्तम्भिः सौत्रः । स्तिभिः केतका दिसूची हृदयं समुद्रश्य । णभं प्रहृत्वे । निमिः राजा । नमिः विद्याधराणामाद्यः तीर्थकरच ॥ अम्भिकुण्ठिकम्प्यंहिभ्यो नलुक् च ॥ ६२४ || एभ्य इः प्रत्ययो नकारस्य च लुग् भवति । अशुद्ध शब्दे । अभि आभिमुख्येsव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुठु आलस्ये च । कुठिः वृक्षः पापं वृषलः देहः गेहम् कुठारथ । कपुर चलने कपिः अग्निः वानरश्च । अहुङ् गतौ । अहिः सर्पः वृ॒त्रः वमश्च ॥ उभेर्द्वत्रौ च ॥ ६१५ ॥ उभत् पूरणे इत्यस्मादिः प्रत्ययोsस्य च त्र इत्यादेशौ भवतः । द्वौ । द्वितीयः । द्विमुनि व्याकरणस्य । त्रयः । तृतीयः । त्रिमुनि व्याकरण स्प || नीवीप्रहृभ्यो डित् ॥ ६१६ || एभ्यो डिदिः प्रत्ययो भवति । णींग प्रापणे । निवसति । वीं प्रजनादौ । I 1 तन्तुवायः पक्षी उपसर्गश्च । यथा विभवति । इंग् हरणे प्रपूर्वः । महिः कूपः उदपान च ॥ वो रिचे: स्वरानोऽन्तश्च ॥ ११७ ॥ बावुपसर्गे सति रिचृपी विरेचने इत्यस्मादिः प्रत्ययः स्वरात्परो नोऽन्तश्च भवति । विरिञ्चिः ब्रह्मा || कमिषमिज मिघसिशलिफलित लित डिवजिवजिध्वजिराजिपणिवणिवदिसदिह दिहनि सहि वहि Page #256 -------------------------------------------------------------------------- ________________ उणादयः प्रक० ११२ -% A तपिवपिटिकञ्चिसंपतिभ्यो णित् ॥ ६१४ ॥ एभ्यो णिदिः प्रत्ययो भवति । कामिः वमुकः कामी च । वामिः स्त्री। जम् अदने । जामिः भगिनी तृणं जनपदश्चैकः। घासिः संग्रामः गर्तः अग्निः बहुमुक् च । शालिः वीडिराज। फालिः दलम् । तालिः वृक्षजातिः । ताडिः स एव । वाजिः अश्वः पुंखावसानं च । ब्राजिः पडतिः पिटकजातिश्च । ध्वाजिः पताका अश्वश्च । राजिः पतिः लेखा च । पाणिः करः । वाणिः चाकू । ड्याम वाणी । वादिः वाग्मी बीणा च । सादिः अश्वारोह सारथिश्च । हादि: लूता । घातिः प्रहरणम् । केचित्तु हानिः अर्थनाशः उच्छित्तिश्चेति उदाहरन्ति तत्र चाहुलकात णिति घात इति घात न भवति । बाहुलकादेव णिच्वविकल्पे, हनिः आयुधम् । साहिः शैलः । बाहिः अनड्वान् । तापिः दानवः । वापिः पुष्करिणी । भाटिर सुरतमूल्यम् । काश्चिः मेखला पुरी च । णि करणादनुपान्त्यस्यापि वृद्धिः । संपातिः पक्षिराजः ॥ कृशृकुटिग्रहिखन्यंणिकष्यलिपलिचरिवसिगण्डिभ्यो लावा॥ ६१० ॥ एभ्य इ. प्रत्ययः स च णिद्वा भवति । कारिः शिल्पी । करिः हस्ती विष्णुश्च । शुश हिंसायाम । । शारिः तोपकरणम् इस्तिपर्याणम् शारिका च । शरिः हिंसा शूलश्च । कोरिः अस्रिः अग्रभाग अष्टभ वाऽङ्कस्थानं च ।कुटि: गृहं शरीराच पाहिः पतिः ।अहिः वेणुः खानिः खनिश्च निधिः आकरः तडागं च । अण शब्दे । आणिः अणिश्च द्वारकीलिका । कप हिंसायाम् । काषिः कर्षकः किषिः निकषोपळः काष्ठम् अश्वकर्णः खनित्रं च ।अली भूषणादौ । अलिः पतिः सखी च । अलिः भ्रमरः । पल गतौ । पालिः जलसेतुः कर्णपर्यन्तश्च । पलिः संस्त्यायः । चर भक्षणे च ।चारिः पशूनां भक्ष्यम् ।चरिः प्राकारशिखरम विषयः वायुः पशुः केशोर्णा च वसं निवासे वासिः तक्षोपकरणम् वसिः शय्या अग्निः गृहं रात्रिश्च ।गडु वदनैकदेशे गण्डिः गण्डिका णिवपक्षे तु अनुपान्त्यस्यापि वृडौ,गाण्डि:धनुरुपर्व ।। पादाच्चात्यजिभ्याम्॥६२०॥पादशब्दपूर्वाभ्यां केवलाभ्यां चाऽत्यजिभ्यां णिदिः प्रत्ययो भवति । RA Page #257 -------------------------------------------------------------------------- ________________ .. अब सातत्यगमने, अंज क्षेपणे च पादाभ्यामवत्यजति वा पदातिः पदाजिः । पद: पादस्याज्याति गोपहते ' इति पदभावः । उभावपि पत्तित्राचिनौ । आतिः पक्षी । सुपूर्वात् स्वातिः वायव्यनक्षत्रम् | आजिः संग्रामः स्पर्धाऽवधिव ॥ नहें॑ च ॥ ६२१ ॥ नहींच बन्धने इत्यस्माण्णिदिः प्रत्ययो भकारश्रान्तादेशो भवति । नाभिः अन्त्य कुलकर चक्रमध्यं शरीरावयवश्च ॥ अशो रश्चादिः || ६२२ ॥ अशौटि व्याप्तावित्यस्माण्णिदिः प्रत्ययो रेफश्च धातोरादि र्भवति । राशिः समूहः नक्षत्रपादनवकरूपश्च मेषादिः ॥ कायः किरिच्च वा ॥ ६२३ ॥ के शब्दे इत्यस्मात्किः प्रत्यय इकारान्तादेशो वा भवति । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ वर्द्धरकिः ॥ ६२४ ॥ वर्धण - दनपूरणयोरित्यस्मादकिः प्रत्ययो भवति । वर्धकिः तक्षा | सनेडेखिः ॥ ६२५ || पंणूयी दाने इत्यस्मात् डिदखिः प्रत्ययो भवति । सखा मित्रम् ।। सखायौ । शखायः || कोर्डिखिः ॥ ६२६ ।। कुंकु शब्दे इत्यस्मात् डिदिखि: प्रत्ययो भवति । किखिः लोमसिका ॥ सृश्विकण्यणिदध्यविभ्य ईचिः ॥ ६२७ | एभ्य ईचिः प्रत्ययो भवति । मृत प्राणत्यागे । मरीचिः मुनिः मयूखश्च । टूबो श्वि गतिवृद्धयोः । श्वयीचिः चन्द्रः श्वयथुम । कण अण शब्दे । कचिः प्राणी लता चक्षुः शकटं शङ्खथ । अणीचिः वेणुः शाकटिकश्च । दधि धारणे । दधीचिः राजर्षिः । अवरक्षणादौ । अवीचिः नरकविशेषः || वेगो डित् ॥ ६२८ ॥ वेंगू तन्तुसन्ताने इत्यस्मात् डिदीचिः प्रत्ययो भवति । वीचिः ऊर्मिः ॥ वर्णित् ।। ६२९ ।। वण शब्दे इत्यस्मात् णिदीचिः प्रत्ययो भवति । वाणीचिः छाया व्याधिश्व कृपिशकिभ्यामटिः ॥ ६३० ।। आभ्यामटिः प्रत्ययो भवति । कृपौ सामर्थ्ये । कर्पटिः निस्वः । शक्लंट शक्तौ । शकटिः शकटः ॥ [श्रेदिः ॥ ६३१ ॥ श्रग् सेवायामित्यस्मात् दिः प्रत्ययो भवति । श्रेदिः गणितव्यवहारः ॥ चमेरुच्यातः ॥ ६३२ ।। चमू अदने इत्यस्मात् द्विः प्रत्ययोऽस्योकारश्च । चुण्ढिः क्षुद्रवापी | मुषेरुण चान्तः ॥ ६३३ ॥ Page #258 -------------------------------------------------------------------------- ________________ RECa.. मुष स्तेये इत्यस्मात दिः प्रत्यय उण चान्तो भवति.। मुषुण्डिः प्रहरणम । उणो न गुणो विधानसामर्थ्यात् ॥ का. हेमप्रभा वावोकीदिश्रुचज्वरितूरचूरिपूरिभ्यो णिः ॥ ६३४ ॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे । काणिः बैल उणादयः 8 क्ष्याननुसर्पणम । ग तन्तुसंताने । वाणिः म्यूतिः। वींव प्रजनादौ । वेणिः कबरी । क्रेणिः क्रयविशेषः । श्रिय से प्रक वायाम । श्रेणिः पतिः विशेषश्च । श्रेणयः अष्टादश गणविशेषाः । निपूर्वाद निर्माणः संक्रमः । श्रोणिः जघन| म । टुक्षुक शब्दे । क्षोणिः पृथ्वा । जूर्णिः ज्वरः वायुः आदित्यः अग्निः शरीरम् ब्रह्मा पुराणश्च । तूरैचि स्वरायाम् । तूर्णिः त्वरा मनः शीघ्रश्च । चूरैचि दाहे। चूणिः वृत्तिः । पूरैचि आप्यायने । पूर्णिः पूरः ॥ ऋघृतकुघृषिभ्यः कित् ॥ ६२५ । ऋकारान्तेभ्यो धृ इत्यादिभ्यश्च किन णिः प्रत्ययो भवति । शृश् हिंसायाम । शीणिः रोगः अबयवश्च । स्तुगश आच्छादने । स्तीणिः संस्तरः । धू सेचने । घृणिः रश्मिः ज्वाला निदाघश्च । सं गतौ । मृणिा आ दित्यः वज्रम् अनिलः अङ्कशः अग्निश्च । कुछ शब्दे । कुणिः विकलो हस्तः हस्त विकलश्च । वृष सेचने । वृष्णिः a वस्तः मेषः यदुविशेषश्च । पर्षतेरपीच्छन्येके । पृष्णिः रश्मिः ॥ पृषिहषिभ्यां वृद्धिश्च ॥ ३६॥ आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने । पाणिः पादपश्चाद्भागः पृष्ठपदेशश्च । हृषन् तृष्टौ । हाणिः हरणम् ॥हूर्णि: धृर्णिभूणिचूदियः ।। ६३७ ॥ एते णिप्रन्ययान्ता निपात्यन्ते । हंगू हरणे, शृंग धारणे, भू सत्तायाम, घृ सेचने ऊत्वं रश्चान्तो निपात्यते । इणि: कुल्या । धृणिः धृतिः । भूर्णि: (चे)तनं भूमिः कालश्च । घूर्णिः भ्रमः। आदि. ग्रहणादन्येऽपि ॥ ऋहसमृधृभृकतग्रहेरणिः ॥ ६३८॥ एभ्योऽणिः प्रत्ययो भवति । अंक गतौ । अरणिः अग्निमा न्थनकाष्ठम् । हुंग हरणे । हरणः कुल्या मृत्युश्च । सं गतौ । सरणिः ईषद्गतिः पन्थाः आदित्यः शिरा संघातश्च । Kh३१॥ मंत प्राणत्यागे । मरणिः रात्रिः। धंग धारणे। धरणिः क्षितिः । टुडु मुंगक पोषणे च । भरणिः नक्षत्रम् । डकंग क. ॐC% Page #259 -------------------------------------------------------------------------- ________________ रणे । करणिः सादृश्यम् । तृ प्लवनतरणयोः । तरणिः संक्रमः आदित्यः यवागूः पतितगोरूपोत्थापनी च यष्टिः । बै दुःखार्थः, दुःखेन ती इर्ति वैतरणी नदी । ग्रह शू उपादाने । ग्रहणिः जठराग्निः तदाधारो व्याधिः मेहूं मृत्यु ॥ कङ्केरिच्चास्य वा ॥ ६३९ ॥ ककुछ गतावित्यस्मादणिः प्रत्ययो धातोरस्य चेकारो वा भवति । कङ्कणि: कङ्कणम् । किङ्कणिः घण्टा ॥ ककेर्जित् ॥ ६४० ॥ ककि लौल्य इत्यस्मात् णिदणिः प्रत्ययो भवति । काकणिः मानविशेषः ॥ कृषेश्च चादेः ॥ ६४१ ॥ कृषत् विलेखने इत्यस्मादणिः प्रत्यय आदेश चकारो भवति । चर्षणिः चमूः अग्निः बुद्धिः व्यवसायः वेश्या नृपश्च ॥ क्षिपेः कित् ॥ ६४२ ॥ क्षिपत् प्रेरणे इत्यस्मात् किदणिः प्रत्ययो भवति क्षिपणिः आयुधम् बडिशबन्धकः चर्मकृता पाषाणसर्जनी च ॥ आङः कृहृशुषेः सनः ||६४३ ॥ आङः परेभ्यो डु कंग करणे हंगू हरणे शुषंच शोषणे इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकीर्षणिः व्यवसायः | आजिहीर्षणिः श्रीः । शुशुक्षणिः अग्नि वायुश्व || बारिसत्यादेरिणि ॥ ६४४ || एभ्यः किदिणिः प्रत्ययो भवति । दृट् वरणे ण्यन्तः । वारिणिः पशुः पशुवृत्तिव । स्रं गतौ । त्रिणिः अग्निः वज्रं च । आदिग्रहणादन्येऽपि ॥ अदेस्त्रीणिः || ६४५ || अर्दं भक्षणे इत्यस्मात् त्रीणिः प्रत्ययो भवति । अत्रीणिः कृमिजातिः || प्लुज्ञायजिषपिपदिवसितिसिभ्यस्तिः || ६४६ ॥ प्लोतिः चीरम् । ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिः इक्ष्वाकुटषभः स्ववजनच । यष्टिः दण्डः लता च । पप समवाये । सप्तिः अश्वः । पत्तिः पदातिः वस्ति: मूत्राधारः चर्मपुर: स्नेहोपकरणं । तसूच् उपक्षये विपूर्वः । वितस्तिः अधहस्तः ॥ प्रथेलुक् च वा ॥ ६४७ ॥ प्रथिष् प्रख्यान इत्यस्मात् तिः प्रत्ययोऽन्तस्य च लुम्बा भवति । वृक्षं प्रति विद्योतते । प्रतिष्ठितः । पक्षे, प्रत्तिः प्रथनं भागच ॥ कोर्यषादिः ॥ ६४८ ॥ कुंकु शब्दे इत्यस्मात् यषादिस्तिः प्रत्ययो भवति । कोयष्टिः पक्षिविशेषः ॥ ग्रो गृष् च ॥ ६४९ ॥ गृत् निगरणे इत्यस्मात् तिः Page #260 -------------------------------------------------------------------------- ________________ उणादयः प्रक० प्रत्ययोऽस्य च गृप इत्यादेशो भवति । गृष्टिः सकत, प्रसूता गीः॥ सोरस्ते शित् ॥ ६५० ॥ सुपूर्वात् असक भुन ईमप्रभावीत्यस्मात् शित् तिः प्रत्ययो भवति । स्वस्ति कल्याणम् । शिवाझ्भावाल्लुगभावः ॥ हमुषिकृषिरिषिविषिशो 3/शुच्यसिपूयीणप्रभृतिभ्यः कित् ॥ ६५१॥ एम्ब: किन तिः प्रत्ययो भवति । दृत् आदरे । दृतिः छागादित्वम।१३॥ । यो जलाधारः । मुषश स्तेये । मुष्टिः अङ्गुलिसंनिवेशविशेषः ॥ कृषीत् विलेखने । कृष्टिः पण्डितः। रिष् हिंसायाम् । रिष्टिः प्रहरणम् । विषलंकी व्याप्तौ । विष्टिः अवेतनकर्मकरः । शोंच तक्षणे । शितिः कृष्णः कृशश्च । शुच् शोके । शुक्तिः मुक्तादिः । अशौटि व्याप्ती । अष्टिः छन्दोविशेषः । पूर्यछ दुर्गन्धविशरणयोः । पूतिः दुर्गन्धः दुष्टम् तृणजा४ तिश्च । इंणक गतौ । इति हेत्वादौ । टुडुगक पोषणे च प्रपूर्वः। प्रभृतिः आदिः ॥ कुच्योनोंऽन्तश्च ।। ६५२ ।। आभ्यां किन तिः प्रत्ययो नकारश्चान्तो भवति कुछ शन्दे । कुन्तिः राजा ।कुन्तयः जनपदः । चिंगट् चयने । चिन्तिः राजा ॥ खल्यमिरमिवहिवस्यतॆरतिः ॥ ५५३ ॥ एभ्योऽतिः प्रत्ययो भवति । खल मंचये च । खळतिः खल्वा । अमृ गतौ । अमतिः चातकः छागः प्राकृट् मार्गः व्याधिः गतिश्च । रमिं क्रीडायाम् । रमतिः क्रीडा कामः स्वगः स्वभावश्च । वहीं प्रापणे । बहतिः गौः वायुः अमात्यः अपत्यं कुटुम्ब च । वसं निवासे । वसतिः निवासः ग्रामसंनिवेशश्च । ऋक गौ । अरतिः वायुः सरणम् असुखं क्रोधः वर्ष च ॥ हन्तेरह च ॥ ६५४ ॥ हनक हिंसागत्योरित्यस्मादतिः प्रत्ययोऽस्य च अंह इत्यादेशो भवति । अंहतिः म्याधिः पन्थाः रथश्च ॥ वृगो बत् च ।। ६५५ ॥ तृ. गट वरण इत्यस्मादतिः प्रत्ययोऽस्य च वत् इत्यादेशो भवति । व्रततिः वल्ली ।। अञ्चः क च वा ॥ ६५६॥ अ. उच गतौ चेत्यस्मादतिः प्रत्ययोऽस्य च क इत्यन्तादेशो वा भवति । अङ्कतिः वायुः अग्निः प्रजापतिश्च । अञ्चतिः | अग्निः । वातेणिवा ।। ६५७ ।। वांक गतिगन्धनयोरित्यस्मादतिः प्रत्ययः सच णित् वा भवति । वायतिः वातः । - ॥१६ का Page #261 -------------------------------------------------------------------------- ________________ RECEPEE वातिः गन्धमिश्रपवनः ।योः कित् ६५८॥ युक् मिश्रणे इत्यस्मादतिः प्रत्ययः किद्भवति युवतिः तरुणी ॥ पाते ॥६५९||पांक रक्षणे इत्यस्मादतिः प्रत्ययः स च किडा भवति ।पतिः भर्ता पातिः भर्ता रक्षिता प्रभुश्वाअगिविलिपुलिक्षिपेरस्तिक ।। ६०॥एभ्यः किदस्तिः प्रत्ययो भवति ।अग कुटिलायां गतो अगस्तिः । विलत वरणे । विलस्ति: पुलमहत्त्वे पुलस्तिः ।क्षिपीत् प्रेरणे । क्षिपस्तिः एते लौकिका ऋषयः । अगस्तिः वृक्षजातिश्च ॥गृधेर्गभ् च ॥६६१॥ गृधूच अभिकारक्षायामित्यस्मादस्तिक् प्रत्ययो गभ चास्यादेशो भवति ।गभस्तिः रश्मिः ॥वस्यतियामातिः॥६६२।। आभ्यामातिः प्रत्ययो भवति । वसं निवासे । वसातयः जनपदः । ऋक् गतौ । अरातिः रिपुः ॥ अभेर्यामाभ्याम् ॥ ६६३ ॥ अभिपूर्वाभ्यामाभ्यामातिः प्रत्ययो भवति । यांक प्रापणे। मांक माने । अभियातिः अभिमातिश्च शत्रुः ॥ यजो य च ॥ ६५५ यजी देवपूजादावित्यस्मादातिः प्रत्ययोऽस्य च यकारोऽन्तादेशो भवति । ययाति: राजा ॥ वधविच्छदिभूभ्योऽन्तिः ।। ६६५ ॥ एभ्योऽन्तिः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदन्तिः कया । अव रक्षणादिषु । अवन्तिः राजा । अवन्तयः जनपदः । छदण अपवारणे । युजादिर्विकल्पितणिजन्तवादण्यन्तः । छदन्तिः गृहच्छादनद्रव्यम् ॥ भू सत्तायाम । भवन्तिः कालः लोकस्थितिश्च ॥ शकेरुन्तिः॥ शक्लंद शक्तावित्यस्मादुन्तिः प्रत्ययो भवति । शकुन्तिः पक्षी ।। नमो दागो डितिः ॥ ६६७ नपूर्वाद हुदांग दाने इत्यस्मात् डिदितिः प्रत्ययो भवति । अदितिः देवमाता ॥ देङः ॥ ६६८ ॥ देछ रक्षणे इत्यस्मात् डिदितिः प्रत्ययो भवति । दितिः अ. मुरमाता ॥वीसज्यिसिभ्यस्थिक ॥६६९|| एभ्यस्थिक् प्रत्ययो भवति । वीक प्रजनादिषु । बीथिः मार्गः अंध। सके सक्यि ऊरु शकटाङ्गं च । असूच क्षेपणे ।अस्थि पञ्चमो धातुः॥सारेरथिः॥६७०॥ सं गतावित्यस्मात् ण्यन्तादथिः प्रत्ययो भवति सारथिः यन्तनिषधित् ॥६७१॥ निपूर्वात् पलं सगे इत्यस्मात घिदथिः प्रत्ययो भवति ।निषकथिः Rear Page #262 -------------------------------------------------------------------------- ________________ का सदा धनुपरख । पित्करणं गत्वार्थम् ॥उदत्तेणिवा ॥६७२॥ उत्पूर्वात ऋक गतावित्यस्मात् अथिः प्रत्यय स च णिदा हमममा | अति उदारथिः विष्णुः ।उदारथिः विप्रः काष्ठं समुद्रः अनइवांश्च ॥अतेरिथिः॥६७३॥अत् सातत्यगमने इत्यस्मा- दिथिः प्रत्ययो भवति । अतिथि: पात्रतमो भिक्षावृत्तिः ॥तेनेर्डित्॥६७४ातनूयी विस्तारे इत्यस्मात् डिदियिः प्रत्ययो भवति । तिथिः प्रतिपदादिः ।। उषेरधिः। ६७५ ॥ उघू दाहे इत्यस्मादधिः प्रत्ययो भवति ॥ ओषधिः उद्भिविशेष: विदो रषिक् ।। ६७६ ॥ विदक ज्ञाने इत्यस्मात् किद्रधिः प्रत्ययो भवति । विद्रधिः व्याधिविशेषः । वीयुसुवागिभ्यो निः॥ ६७७ ॥ वीं प्रजनादौ । वेनिः व्याधिः नदी च । योनिः प्रजननमाम उत्पत्तिस्थानं च। सोनिः ४ सवनम् । बहिः पावकः बलीवर्दश्च । अग कृटिलायां गतौ । अग्निः पावकः ॥ घूशाशीडो इस्वश्च ॥ ६७८ ॥ ए. भ्यो निः प्रत्ययो इस्वश्चैषां भवति । धूगश् कम्पने । धुनिः नदी । शोंच तक्षणे । शनिः सौरिः । शी स्वप्ने । चिनिः यादवः वर्णश्च ॥ लूधूपच्छिभ्यः कित् ॥ ६७९ ॥ एभ्यः किन्निः प्रत्ययो भवति । लूगर छेदने । लूनिःल वनः । धुश कम्पने । धृनिः वायुः । प्रच्छत् बीप्सायाम । पृश्निः वर्णः अल्पतनुः किरणः स्वर्गश्च ॥ सदिकृत्यहै मिधम्यश्यटिकटयवेरनिः ।। ६८० ।। सदनिः जलम् । वर्तनिः पन्थाः देशनाम च । अमनिः अग्निः । धमः सौ. त्रः । धमनिः मन्या रसवहा च शिरा ॥ अशौटि व्याप्तौ । अशनिः इन्द्रायुधम् । अट गतौ । अटनिः चापकोटिः । कटे वर्षावरणयोः । करनिःशैलमेखला । अवनिः भूः ॥ रोः कित् ॥ ६८१॥ रजीं रागे इत्यस्मात किदनिःप्रत्ययो भवति । रजनिः रात्रिः॥ अर्तेरनिः॥ ६८२ ॥क गतावित्यस्मादत्निः प्रत्ययो भवति । अरनिः पाहमध्यम् शमः उत्कनिष्ठश्च इस्तः ॥ एधेरिनिः॥ ६८३ ।। एधि वृहावित्यस्मादिनिः प्रत्ययो भवति । एधिनिः मेदिनी॥ शकेकनिः॥ ६८४ । शकलंट् शक्तावित्यस्मादुनिः प्रत्ययो भवति । शकुनिः पक्षी ।। अदेर्मनिः॥ ६८५ ॥ SSAGRA 555555ARO 17381 Page #263 -------------------------------------------------------------------------- ________________ A% 2 54 अदक् भक्षणे इत्यस्मान्मनि प्रत्ययो भवति । अमनिः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च ॥ दमेदुभिर्दुम् च ॥ ६८६॥ दमून् उपशमे इत्यस्मात् दुभिः प्रत्ययोऽस्य च दुमित्यादेशो भवति ।दुन्दुभिः देवतूर्यम् । 13/॥ नीसायुवलिदलिभ्यो मिः ॥ ६९७ ॥ एभ्यो मिः प्रत्ययो भवति । णींग पापणे । नेमिः चक्रधारा। षोंच्8 अन्तकर्मणि । सामि अर्धवाच्यव्ययम् । वृगुट् वरणे । वर्मिः वल्मीककृमिः। युक् मिश्रणे । योमिः शकुनिः। शश हिंसायाम् । शर्मिः मृगः । बलि संवरणे । बल्मिः इन्द्रः समुद्रश्च । दल विशरणे । दलिम: आयुधम् इन्द्रः समुद्रः शक्रः विषं च ॥ अशो रश्चादिः ॥ ६८८ ॥ अशौटि व्याप्तावित्यस्मान्मिः प्रत्ययो रेफश्च धातोरादिर्भवति । रश्मिः प्रम हः मयूखश्च ॥ स्रतेकच्चातः॥ ६८९ ॥ आभ्यामिः प्रत्ययो गुणे च कृतेऽकारस्योकारो भवति । मुं गतौ । मूर्णिः & स्थूणा । ऋ गतौ । ऊर्मिः तरङ्गः ॥कृभूभ्यां कित्॥६९०||आभ्यां किन्मिः प्रत्ययो भवति । डु कंग करणे । कमिः क्षुद्रजन्तुजातिः। भू सत्तायाम् । भूमिः वसुधा.॥ ॥ क्वणेडयिः ॥ ६९१ ॥ क्वण शब्दे इत्यस्मात् डिदयिः प्रत्ययो 18 भवति । क्वयिः पतिविशेषः ॥ तइकिवस्क्यकिमक्यंहिशधदिसघशीवपिवशिभ्यो रिः ॥ ६९२ ॥ तक दूरी कुछेजीवने । लरकि युवा । बकुछ कौटिल्ये । वक्रिः शल्यं परशुका रथः अहः कुटिलश्च । अकुङ् लक्षणे । अMहिक चिह्नम् वंशकठिनिकश्च । मकुर मण्डने । मङक्रिः मण्डनम शठः प्रवकश्च । अहुङ् गतौ । अहिः पादः । अहेरमध्येके । अचुङगत्याक्षेपे । अधिः । शद्रिः वा यस्म इस्ती गिरिः ऋषिः शोभनश्च । अदंक भक्षणे । अद्रिः पर्वतः । सद्रिः हस्ती गिरि। मेषश्च । शौटि: व्याप्तौ । अधिः कोटिः । वप्रिः केदारः । वश्रिः समूहः ॥ भूस्कुशिविशिMभिभ्यः कित ॥ ६९३॥ एभ्यः किद्रिः प्रत्ययो भवति । भूरि प्रभूतम् । काननं च । सूरिः आचार्यः पण्डितश्च । लेपणे । कथिः ऋविक विधिः मृत्युः ऋषिश्च शुभिः यतिः विप्रः दशमीयं शुभं सत्यं च ।। जषो रश्च यः क Page #264 -------------------------------------------------------------------------- ________________ RECॐ मक० १३४ * जपच जरसीत्यस्मात किद्रिः प्रत्यय ईरि सति रेफस्य वकारश्च भवति । जीविः । शरीरम् ॥ कुन्द्रिकृयादयः॥ हेयमभा॥ ६९५ ॥ कुन्द्रयादयः शब्दाः किद्रिप्रत्ययान्ता निपात्यन्ते । कुपेः कौतेश्च दश्चान्तः कुन्द्रिः ऋषिः । कुद्रिः पर्वतः *उणादयः ऋषिः समुद्रश्च ।। आदिग्रहणात क्षौतेदोंऽन्तः । शुद्रिः समुद्रः । अतेोऽन्तः । ऋषिः लोकनाथः । शकः शक्रिः बलवानित्यादयोऽपि भवन्ति ॥ राशदिशकिकादिभ्यस्त्रिः ॥ ६९ ॥ रांक दाने । रात्रिः निशा । शदल शातने । शत्रिः कुठजरः क्रौश्चश्च शिकलंद शक्तौ ।शक्तिः कौश्चः ऋषिश्च । कद वैक्लव्ये सौत्रः ।कत्रिः ऋषिः ।अर्दक भक्षणे । अत्रिः ऋषिःपतेरत्रिः॥६९७॥पल गतावित्यस्मादत्रिः प्रत्ययो भवति । पतत्रिः पक्षी ।। नदिवल्लयतिकतेररिः ४॥६९८॥णद अव्यक्ते शब्दे निदरिः पटहः वल्लि संवरणे ।वल्लरिः लता वीणा सस्यपारी चोक गतौ अररिकपाटम् । कृतैत् छेदने । कर्तरिः केशादिकर्तनयन्त्रम् ॥ मस्यसिघसिजस्यङ्गिसहिभ्य उरिः ॥ ६९९ ॥ ममैच परि णामे । मसुरिः मरीचिः । असूच क्षेपणे । असुरिः संग्रामः । घम्लु अदने । घसुरिः अग्निः जमूच मोक्षणे । जमुरिः ४ समाप्तिः अशनिः अरणिः क्रोधश्च । अगु गतौ । अङ्गुरिः करशाखा । लत्वे, अङगुलिः । पहि मर्षणे । सहुरिः पृथ्वी अक्रोधन: अनड्वान् संग्रामः अन्धकारः सूर्यश्च ।। मुहेः कित् ॥ ७० ॥ मुहौच वैचित्ये इत्यस्मात किदरिः प्रत्ययो भवति । महरिः सूर्यः अनवांश्च ।। धूमूभ्यां लिकलिणौ ॥ ७०१ ॥ आभ्यां यथासंख्यं लिक लिण एतौ प्रत्ययौ भवतः । धृगशु कम्पने । धूलिः पांसुः। मुङ्बन्धने । मौलि: मुकुटः ॥ पाटयनिभ्यामलिः॥ ७०२ । आभ्याम: लिः प्रत्ययो भवति । पट गनो ण्यन्तः। पालि: वृक्षविशेषः । अऔप व्यक्त्यादी । अअलिपाणिपुट: प्रणामहस्तयमं च ॥ मासालिभ्यामोलिमली ॥ ७०३ ॥ आभ्यां यथासंख्यमोकुलिमलीत्येतो प्रत्ययौ भवतः । मांक माने ॥२३४। कलिः काकः । शल गतौ ण्यन्तः । शाल्मलिः वृक्षविशेषः ।। दृष्टवभ्यो विः ।। ७०४ ॥ एभ्यो विः प्रत्ययो भ 51UREX04. ॐॐॐड Page #265 -------------------------------------------------------------------------- ________________ CATE है चति । दृश् विदारणे । दर्विः तः । पशु पालनपूरणयोः । पविः कर हिस्रश्च । वृश वरणे । वर्विः शकटं धात्री, काकः श्येनश्च । जस्तृजागृकृनीघृषिभ्यो ङित् ॥ ७०५ ।। एभ्यो किदिः प्रत्ययो भवति । जुषच जरसि । जीविवायुः पशुः कण्टकः शकटः मद्गुः कायम् गुल्मं शङ्का वृद्धः वृद्धभावश्च । शृश हिंसायाम् । शीविः हिंस्रः कृमिः है न्यश्च । स्तुग आच्छादने । स्तीविः गर्विष्ठः अध्वर्युः भगः तनुः रुधिरं भयम् तृणजातिः नमः अजश्च । जागृक् निद्राक्षये जागृतिः राजा अग्निः प्रबुद्धश्च डिवान्न गुणः ।डु कुंर करणे। कृविः रुद्रः तन्तुबायः तन्तुवायद्रव्यम् राजा च । यदुपझं कृवय इति पुरा पञ्चालानाचक्षते । णींग प्रापणे । नीविः परिधानग्रन्थिः मूलधनं च । घृषू संघर्षे । घृष्टिः वराहः वायुः अग्निश्च ॥ ७०५ ॥ छविछिविस्फविस्फिविस्थाविस्थिविदविदीविकिकिविदिदिविदीदिविकिकोदिविकिकिदीविशिव्यटव्यादयः ॥७०६ ॥ एते किबिपत्ययान्ता निपात्यन्ते । छयतेहस्वश्च । छविः त्वक् छाया आवरणं च । छिदेलक च । छिविः फल्गुद्रव्यम् । स्फायतेः स्फस्फिभावौ च । स्फविः वृक्षजातिः । स्फिविः वृक्षः उदश्विच्च । तिष्ठतेः स्वस्थिभावौ च । स्थविः प्रसेवका तन्तुवायः सीमा अग्निः अजङ्गमः स्वर्गः कुष्ठी कुष्ठिमांसं फलं च स्थिविः सीमा । दमेलक् च । दविः धर्मशीला दाता स्थानं फालश्च । दीव्यतेदर्दीर्घश्च । दीविः कितवः छुतिमान् कालः व्याघ्रजातिश्च । कितद्वित्वं पूर्वस्व चत्वाभावो लुक् च । किकिविः पक्षिविशेषः । दिवेद्वित्वं पूर्वस्य दीर्घश्व वा दिदिविः स्वर्गश्च । ददिविः अन्नं स्वर्गश्च । कितेः किकीदिभावश्च । किकीदिविः वर्णः पक्षी च । किकिपूर्वात् दीव्य | तेर्दीर्घश्च । किकीति कुर्वन् दीव्यतीति किकिदीविः चापः । शीङो इस्वश्च । शिविः राजा अटेरत् चान्तः । अटविः अरण्यम् । आदिग्रहणादन्येऽपि । पुषिप्लुषिशुषिकुष्पसिभ्यः सिक ॥ ७०७ ॥ एभ्यः किन सिः प्रत्ययोभवति । पुषप्लघु दाहे । पुतिः अग्निः उदपानश्च । एलक्षिः अग्निः जठरं कुशूलश्च । शुपंच शोषणे । शुक्षिः वाय: Relate % Page #266 -------------------------------------------------------------------------- ________________ MO5 & निदाघः यवासकः तेजश्च । कुषश निष्कर्षे । कुक्षिः जठरम् । अशौटि व्याप्तौ । अलि नेत्रम् ॥ गोपादेरनेरसिः॥ हेमप्रभारी | ७०८ ॥ गोप इत्यादिभ्यः परादनक् प्राणने इत्यस्मात् असिः प्रत्ययो भवति । गोपानसिः सौंधाग्रभागच्छदिः । उणादयः चित्रानसिः जलचरः। एकानसिः उज्जयनी । वाराणसिः काशी नगरी ॥ वृधपसाभ्यो नसिः ॥७०९॥ एभ्यो प्रक० १३॥ नसिः प्रत्ययो भवति । वृकुट वरणे । वर्णसिः तरुः । धुंग धारणे । धर्णसिः शैलः लोकपालः जलं मावा च । पृश ड्र पालनपूरणयोः । पर्णसिः जलघरः उलूखलं शाकादिश्च । वृशु वरणे वर्णसिः भूमिः पोंच अन्तकर्मणि । त सानसिः स्नेहः नखः हिरण्यम् ऋणं सखा सनातनश्च ॥ त्रियो हिक् ॥ ७१० ॥ ब्रीश् व रणे इत्यस्मात कित् हिः प्रत्ययो भवति । व्रीहिः धान्यविशेषः ॥ तृस्तृतन्द्रितत्र्यविभ्य ईः ॥ ७११ ॥ एभ्य ई.प्र.४ &ात्ययो भवति । तृप्लवनतरणयोः । तरीः नौः अग्निः वायुः प्लवनश्च ।। स्तृगश आच्छादने । स्तरीः तृणं धूमः मेघः नदी शय्या च । तन्द्रिः सादमोहनयोः सौत्रः। तन्द्रीः मोहनिद्रा । तन्त्रिण कुटुम्बधारणे । तन्त्रीः शुष्कस्नायुः वादि| वीणा आलस्यं च । अव रक्षणादौ । अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च ॥ नडेणित् ॥ ७२ ॥ दा नडेः सौत्रादीः प्रत्ययः स च णिद्भवति । नाडी आयतशुषिरं द्रव्यम् अर्धेमुहूर्तश्च ॥ वातात् प्रमः कित ॥ ७१३ ॥ वानपूर्वपदात् प्रेणोपसृष्टात् माक् माने इत्यस्मात् किदीः प्रत्ययो भवति । वातप्रमीः वात्या अश्वः वातमृगः पक्षी श.. मीक्षश्च ॥ यापाभ्यां द्वे च ॥ ७१४ ॥ आभ्यां किदीः प्रत्ययोऽनयोश्च द्वे रूपे भवतः । यांक प्रापणे । ययीः मोक्ष| मार्गः दिव्यवृष्टिः आदित्यः अश्वश्च । पां पाने । पपीः रश्मिः सूर्यः इस्ती च ॥ ७१४ ॥ लक्षेोऽन्तश्च ॥ ७१५॥ ल लक्षीणू दर्शनाङ्कनयोरित्यस्मादीः प्रत्ययो मकारश्चान्तो भवति । लक्ष्मीः श्रीः ॥ भृमृतृत्सरितनिधन्यनिमनिम-21 Pस्जिशीवटिकटिपटिगडिचम्च्यसिवसित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिविन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य 15555555 Page #267 -------------------------------------------------------------------------- ________________ | ||७१६|| टुडु भृंग पोषणे च भृंग भरणे वा । भरुः समुद्रः वर्णिः भर्ता च । मृत् प्राणत्यागे । मरुः निर्जलो देशः गिरि । तरुः वृक्ष: । त्सर छद्मगतौ त्सरुः आदर्शखड्गादिग्रहणप्रदेशः वञ्चकः क्षुरिका च । तनूयी विस्तारे । तनुः देहः सूक्ष्मश्च । धन धान्ये सौत्रः । धनुः अस्त्रं दानमानं च । अनकू प्राणने | अनुः प्राणः । अनु पश्चादाद्यर्थे ऽव्ययम् । मनिच् ज्ञाने । मनूयी बोधने वा । मनुः प्रजापतिः । मद्गुः जलवायसः । शीक स्वप्ने । शयुः अजगरः स्वप्नः आदित्यश्च । वट वेष्टने । बटुः माणवकः । कटे वर्षावरणयोः । कटुः रसविशेषः । पट गतौ । पटुः दक्षः । गड सेचने । गडुः घाटामस्तकयोर्मध्ये मांसपिण्डः स्फोटच । चंचू गतौ । चचुः पक्षिमुखम् । असवः प्राणाः । वसं निवासे । वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा । त्रपु लोहविशेषः । शृशू हिंसायाम् । शरुः क्रोधः आयुधः हिंस्रश्च । स्वरुः प्रतापः वज्रः वज्रास्फालनं च । स्नेहः चन्द्रमाः सन्निपातजो व्याधिविशेषः पित्तं वनस्पतिश्च । क्लिदौच आर्द्रभावे । क्लेदुः क्षेत्रं चन्द्रः । भगम शरीरभद्गश्च । क्लेदयतीति क्लेदुः चन्द्रमा इत्यन्ये । कदु रोदनाह्नानयोः । कन्दुः पाकस्थानम् सूत्रोतं च क्रीडनम् । इदुं परमैश्वर्ये । इन्दुः चन्द्रः । विदु अवयवे । बिन्दुः विप्रुट् । अन्धण दृष्युपसंहारे । अन्धः कूपः व्रणश्च । बन्धंश् बन्धने । बन्धुः स्वजनः । बन्धु द्रव्यं । अण शब्दे । अणुः पुद्गलः सूक्ष्मः रालकादिश्च धान्यविशेषः । लोष्टि संघाते । लोदुः मृत्पिण्डः । कुन्थथ संक्लेशे । कुन्थुः सूक्ष्मजन्तुः ॥ स्यन्दिसृजिभ्यां सिन्धुरज्जौ च ॥ ७१७ ॥ आभ्याम्मुः प्रत्ययोऽनयोश्च यथासंख्यं सिन्धु रज्ञ इत्यादेशौ भवतः । स्यन्दौर स्रवणे | सिन्धुः नदः नदी समुद्र । सृजेत् विसर्गे, सृजिंच विसर्गे वा । रज्जुः दवरकः ॥ पंसेर्दीर्घश्च ॥ १८ ॥ इत्यस्मादुः प्रत्ययो दीर्घश्वास्य भवति । पाशुः पार्थिवं राजः ॥ अशेरान्नोऽन्तश्च ।। ७१९ ॥ अशौटि व्याप्तावि त्यस्मादुः प्रत्ययोऽकाराच्च परो नोऽन्तो भवति । अंशुः रश्मिः सूर्यश्व । प्रांशुः दीर्घः ॥ नमेर्नाक् च ॥ ७२० ॥ Page #268 -------------------------------------------------------------------------- ________________ हेमप्रभात उणादयः प्रक० & णमं प्रहत्वे इत्यस्मादुः प्रत्ययोऽस्य च नाक इत्यादेशो भवति । नाकु: व्यळीकम् वनस्पतिः ऋषिः वल्मीकश्च ।मनिजनिभ्यां धती च ॥७२१ । आभ्यामुः प्रत्ययोऽनयोश्च यथासंख्यं धकारतकारौ भवतः । मनिंच हाने । मधु क्षौद्रम शीधु च । मधुः असुरः मासश्च चैत्रः । जनैचि प्रादुर्भावे । जतु लाक्षा ।। अजैऋज च ॥ ७२२ ॥ अर्ज अर्जने इत्यस्मादुः प्रत्ययोऽस्य च ऋजू इत्यादेशो भवति । ऋजु अकुटिलम् ॥ ७२२ ॥ कृतेस्त च ॥ ७२३ ॥ कृतैत् छेदने कृतैप वेष्टने इत्यस्माद्वा उः नत्ययो भवति अस्य च तर्क इत्यादेशः । तद्दुः चुन्दः मूत्रवेष्टनशलाका च ॥ ७२३ ॥ नेरञ्चः ॥ ७२४ ॥ निपूर्वादश्चतेरुः प्रत्ययो भवति । न्यः मृगः ऋषिश्च ॥ किमः श्रो णित् ॥ ७२५ ॥ किम् पूर्वात शृश हिंसायामित्यस्मात् णिदुः प्रत्ययो भवति । किंशारुः शकः धान्यशिखा । उष्ट्रः हिंस्रः इषुश्च ॥ मिवहि&चरिचटिभ्यो वा ॥ ७२६ ॥ एभ्यः उ.प्रत्ययः स च णिवा भवति । डु मिण्ट प्रक्षेपणे । मायुः पित्तं मान शब्दश्च । गोमायुः शृगालः । मयुः किन्नरः उष्टः प्रक्षेपः आकृतं । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहुः भुजः । बहु प्रभूतम् चर भक्षणे च । चारु शोभनम् । चरन्त्यस्माद्देवपितृभूतानि इत्यपादानेऽपि भीमादित्वात, चरुः देवतोद्देशेन पाक: स्थाली च । चरण भेदे । चाटु प्रियाचरणम् पटुजनः वियवादी स्फुटवादी दर्यग्रम शिष्यश्च । चटु प्रियाचरणम् ॥ ऋतशम्भ्रादिभ्यो रो लश्च ॥ ७२७ ॥ एभ्यो णिदुः प्रत्ययो रेफस्य च लकारो भवति । जगतो, न पापणे च वा । आलुः श्लेष्मा श्लेष्मातकः कन्दविशेषश्च । तालु काकुदम् । शालुः हिंस्रः कषायश्च मालुः पत्र लता यस्या मा. लुषानीति प्रसिद्धिः । भालुः इन्द्रः । आदिग्रहणादन्येऽपि ॥ कृकस्थूराद्वचः क च ॥ ७२८ ॥ आभ्यां परात वचो णिदुः प्रत्ययो भवति ककारश्चान्नादेशः । वचंक भाषणे, अंगक व्यक्तायां वाचि । कमव्यक्तं ब्रूते चक्ति वा क- कवाकुः कुक्कुटः कुकलासः खरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनिः ॥ पृकाहृषिभूषीषिकुहिभिदिविदिमृदिव्य 555 1 Page #269 -------------------------------------------------------------------------- ________________ धिगृध्यादिभ्यः कित् ।। ७२९ ॥ एभ्यः किदुः प्रत्ययो भवति । पुरु: महान् लोकः समुद्रः यजमानः राजा च कश्चित् । कुः पृथ्वी हृषच तुष्टी, हयू अलीके वा। हषुः तुष्टः अलीकः सूर्याग्निशशिनश्च । विधृषाट् प्रागल्भ्ये । धृषुः प्रगल्भः संतापः उत्साहः पर्वतश्च । इषन इच्छायाम । इपुः परः । कुहणि विस्मापने । कुहुः नष्टचन्द्रामावास्या । भिदूं. पी विदारणे । भिदुः वज्रः कन्दर्पश्च । विदक् ज्ञाने । विदुः हस्तिमस्तकैकदेशः । मृदश क्षोदे । मृदुः अकठिनः । विधुः चन्द्रः वायुः अग्निश्च । गृचू अभिकाक्षायाम् । गृधुः कामः । आदिग्रहणात् पूरौच आप्यायने, पूरणू आ. प्यायने वा । पूरितमनेन यशसा सर्वमिनि पूरुः राजर्षिः । एवमन्येऽपि ॥ रभिप्रथिभ्यामृच्च रस्य ॥ ७३० ॥ आभ्यां किदुः प्रत्ययो रेफस्य च ऋकारो भवति । रमि रामस्ये । ऋभवः देवाः प्रथिष् प्रख्याने । पृथुः रामा विस्ती. णश्च ॥ स्पशिभ्रस्जे: स्लुक च ॥ ७३१ ॥ आभ्यां किदुःप्रत्ययः सकारस्य लुक् च भवति । पशिः सौत्रः ता. लव्यान्तः । पशुः तिर्यक् मन्त्रवध्यश्च जनः । भ्रस्जीत पाके । भृगुः प्रपात: ब्रह्मणश्च सुतः। कित्त्वात् ग्रहवश्वभ्रस्जपच्छ इति रत् । न्यङ्कद्गमेघादय इति गत्वम् ॥दुःस्वपक्षनिभ्यः स्थः॥ ७३२।। दुम् सु अप वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तावित्यस्मात् किदुः प्रत्ययो भवति । दुःष्ठु अशोभनम् । मुष्टु सातिशयम | अपष्टु वामम् । वनिष्ठुः चपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च ॥ हनियाकृभृतत्रोद्वे च ॥ ७३३ ॥ एभ्यः किदुः प्रत्ययो । रूपे चषां भवतः इनंक हिंसागत्योः । जघ्नुः इन्द्रः वेगवांश्च । यांक प्रापणे । ययुः अश्वः यायावरः स्वर्ग& मार्गश्च । डुकर करणे । चक्रुः कर्मठः वैकुठश्च । टुडु मँगक पोषणे च, ग्क भरणे वा । बभ्रः ऋषिः नकुलः राजा वर्णश्च ॥ पृश पालनपूरणयोः । पुपुरुः समुद्रः चन्द्रः लोकश्च ।तृ प्लबनतरणयोः । तितिरुः पतङ्गः । * पालने । | तत्रुः नौका ॥ कृम ऋत उर च ।। ७३४ ॥ आभ्यां किदुः प्रत्यय ऋकारस्य चोर भवति । कृत विक्षेपे । कुरुः BASAऊलाऊनऊब Page #270 -------------------------------------------------------------------------- ________________ C उणादयः मक० राजर्षिः। करवः जनपदः । गृश शन्दे । गुरुः आचार्यः लघुपतिपक्षः पूज्यश्च जनः॥ पचेरिच्चातः ॥ ७३५॥ डु हेमप्रभात पचींषु पाके इत्यस्मादुः प्रत्ययोऽकारस्य चेकारो भवति । पिचुः निरस्थीकृतः कर्पासः ॥ अतॆरुचः ॥ ७३६ ॥ ऋक गतावित्यस्मादुः प्रत्ययोऽस्य च ऊरित्यादेशो भवति ऊरु शरीराकम् ॥ महत्युर्च ॥ ७३७ ॥ अर्तेर्महत्यभिधेये उः ११३७ प्रत्ययोऽस्य चोरित्यादिशो भवति । उरु विस्तीर्णम् ॥ उहच भे॥ ७३८ ।। अत नक्षत्रेऽभिधेये उप्रत्ययो धातो. |श्च उडादेशो भवति । उडु नक्षत्रम् ।। लिः कच ॥ ७३९ ॥ श्लिपंच आलिङ्गने इत्यस्मात् किदुः प्रत्ययः ककारशान्तादेशो भवति । लिः मृगास्थि सव्यवसायः राज्यं ज्योतिष सेवकश्च ॥रचिलचिलिङगेनलुक च ।। ७४० एभ्य उ.प्रत्ययो नकारस्य च लुग् भवति । रघुलघुर गतौ । रघुः राजा । लघु तुच्छ शीघ्रं च । लिगुण चित्रीकरणे। लिगुः ऋषिः सेवकः मूर्खः भूमिविशेषश्च ॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाश्मावेभ्यो युः ॥७४१॥ पीमृगमित्रदेवकुपारलोकधर्मविश्वसुम्नाश्मन् अब इत्येतेभ्यः परात यांक प्रापणे इत्यस्मात् किदुः प्रत्ययो भवति । पीयुः उलूकः आदित्यः सुवर्ण कालश्च । मृगः व्यापः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलः जनः । धर्मयुः धार्मिकः । विश्वयुः वायुः । मुम्नयुः यजमानः अश्मयुः मूर्खः । अ. वयुः काव्यम् ॥ पराभ्यां शृखनिभ्यो डित् ॥ परापूर्वाभ्यां यथासंख्य शृखनिभ्यां डिदुः प्रत्ययो भवति । शृशू हिंसायाम् । परान् शृणाति परशुः कुठारः। खनूर अवदारणे । आखुः मूषिकः॥ शुभेः स च वा ॥ ७४३ ॥ शुभिर्दीप्लावित्यस्मात हिंदुः प्रत्ययो भवति अस्य च दन्त्यः सो वा सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः द्रभ्याम् ॥ ७४४ ।। आभ्यां डिदुः प्रत्ययो भवति । धुक् अभिगमे । युः स्वर्गक्रीडा स्वर्गश्च । टुं गतौ । दुः वृ. सशाखा वृक्षश्च ॥ हरिपीतमितशतविकुकद्भयो दुवः ॥ ७४५॥ हरिपीतमितशतधिकुकद् इत्येतेभ्यः पराव दें 555 ॐॐकार ॥१३७॥ Page #271 -------------------------------------------------------------------------- ________________ गतावित्यस्मात् डिदुः प्रत्ययो भवति । हरिद्रुः वृक्षः ऋषिः पर्वतश्च । पीतद्रुः देवदासः । मितद्रुः समुद्रा तुरगः मितंगमश्च । शतनाम नदः नदी च । विद्र: दारुपकारः वृक्षच । कुद्र: विकलपादः । कर्नागमाता वन्हिजातिः गृहगोधा 8/ वर्णश्च ॥ केवयुभुरण्य्वध्वर्वादयः ॥ ७४६ ॥ केववादयः शब्दा डिदुभत्ययान्ता निपात्यन्ते । केवलपूर्वाधातेललोतपश्च । केवलो याति केवयुः ऋषिः । भूपूर्वाधाते रण चादौ । भुवं याति भुरण्युः अग्निः । अध्वरं याति, पूर्वपदान्त-ल लोपे, अध्वर्युः ऋत्विक । आदिग्रहणात् चरन् याति चरण्युः वायुः । अभिपूर्वस्य चाश्नातेरभीशुः रश्मिः ॥ शः सन्वच्च ॥ ७४७ ॥ शोंच तक्षणे इत्यस्मात् डिदुः प्रत्ययः स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवतीत्यर्थः । शिशुः पालः ॥ तनेउः॥ ७४८॥ तनूयी विस्तारे इत्यस्मात् डिदजः प्रत्ययो भवति स च सन्वत । तितउः परिपवनम् ॥ कैशीशमिरमिभ्या कुः ॥७४१॥ काकुः स्वरविशेषः । शेकुः उद्भिविशेषः । शकुः कीलकः बाणः शुलम् आयुध चिन्हं छलकश्च । रकु: मृगः॥ हियः किद्रो लश्च वा ॥ ७५० ॥ ह्रींक लज्जायामित्यस्मात कित कुः प्रत्ययो रेफस्य च लकारो वा भवति । हीन्हीकुश्च पुजतुनी लज्जावांश्च । हीकुः वनमार्जारः ॥ किरः Gष च ॥७५१॥ कुन विक्षेपे इत्यस्मात् कित् कुः प्रत्ययः पकारश्चान्तादेशो भवति । किष्कुः छायामानद्रव्यम् ॥ चटिक ठिकपर्दिभ्य आकुः ।। ७५२ ।। एभ्य आकुः प्रत्ययो भवति । चटण भेदे । चटाकुः ऋषिः शकुनिश्च । कठ कच्छ-2 जीवने । कठाकुः कुटुम्बपोषकः । पदि कुत्सिते शन्दे । पर्दाकु: मेका वृश्चिकः अजगरश्च ॥ सिविकुटिकठिक. M षिक्रषिभ्यः कित् ।। ७५३ ॥ एभ्यः किदाकु: प्रत्ययो भवति । सिवाकु: ऋषिः । कुटाकु: विटपः । कुठिः मो. । कुठाः श्वभ्रन । कवाकुः पक्षी । कृषश् निष्क । कुषाकुः मूषिका अग्निः परोपतापी च । कृषींत विलेखने । कुषाकुः कृषीवलः ॥ उपसर्गाच्चेति ।। ७५४ ॥ उपसर्गपूर्वात् चिंगट चयने इत्यस्मात् डिदाकुः प्रत्ययो भवति । CISHIKHARA Page #272 -------------------------------------------------------------------------- ________________ हेमप्रभा ११३८ उपचाः संचाकु ऋषिः निचाकुः निपुणः ऋषि ॥ शलेरः ॥ ७५५ ॥ शल गतावित्यस्मात् अङ्कुः प्रत्ययो भवति । शलङ्कः ऋषिः । सृपृभ्यां दाकुकू ।। ७५६ ।। आभ्यां किंतु दाकुः प्रत्ययो भवति । सृ गतौ । सदाकुः दवाग्निः वायुः आदित्यः व्याघ्रः शकुनिः अस्तः भर्ता गोत्रकृच्च । पंक पालनपूरणयोः । वृदाकुः सर्पः गोत्रकृच्च ॥ इषेः स्वाकु च ॥ ७५७॥ इषत् इच्छायामित्यस्मात् कितु स्वाकुः प्रत्ययो भवति । इक्ष्वाकु आदिक्षत्रियः ॥ फलि वल्यमेः ॥७५ ८ || एभ्यो मुः प्रत्ययो भवति |फळ निष्पत्तौ । फल्गु असारम् । वलि संवरणे विल्गु मधुरम शोभनम् च। वल्गुः पक्षी । अम गतौ । अङ्मुः शरीरावयवः ॥ दमेर्लुक् च ॥ ७५९ ।। दमूच् उपशमे इत्यस्माद्गुः प्रत्ययो ऽन्त्यस्य चलुग्भवति । दगुः ऋषिः ।। हेहिन् च ॥ ७६० || हिंदू गतिवृद्ध्योरित्यस्माद्गुः प्रत्ययो हिन् चास्यादेशो भवति । हिङ्गुः रामः ॥ प्रीकंपैनीलेरङक् ॥ ७६१ ।। एभ्यः किदङ्गुः प्रत्ययो भवति । प्रींग्श् वृत्तिकान्न्योः । मियङ्गुः फलिनी लकश्च । क शब्दे । कङ्गुः अणुः । पैं शोषणे । पङ्गुः खञ्जः । णील वर्णे । नीलङ्गुः कृमिजातिः शृगालथ ॥ अव्यतिगृभ्योऽङ्कुः || ७६२ || एभ्योऽदुः प्रत्ययो भवति । अब रक्षणादौ । अवदुः कृकाटिका । ऋक् गतौ । अरदुः वृक्षः । गत् निगरणे । गरदुः देशविशेषः पक्षी अजगरथ || शलेरादुः ॥ ७६३ ॥ शल गतावित्यस्मादादुः प्रत्ययो भवति । शलादुः कोमलं फलम् || अक्षयवेरिष्टुः ॥ ७६४ || आभ्यामिष्ठुः प्रत्ययो भवति अऔपू व्यक्त्यादौ । अञ्जिष्ठुः भानुः अग्निव । अव रक्षणादौ । अविष्ठुः अश्वः होता च ॥ तमिमनिकणिभ्यो दुः ।। ७६५ || एभ्यो डुः प्रत्ययो भवति । तनूयी विस्तारै । तण्डुः प्रथमः । मनिच् ज्ञाने । मण्डुः ऋषिः । कण शब्दे । कण्डुः वेदनाविशेषः ॥ पनेर्दीर्घश्च ॥ ७६६ ॥ पनि स्तुतावित्यस्मात् डः प्रत्ययो दीर्घश्च भवति । पाण्डुः वर्णः क्षत्रियश्च ॥ पलिसृभ्यामा- ८ ॥ १३८ ण्डुकण्डुकौ ।। ७६७ ।। आभ्यां यथासंख्यमाण्डुः कण्डुकू च प्रत्ययौ भवतः पल गतौ । पलाण्डुः लशुनभेदः । मृत् उणादयः मक० Page #273 -------------------------------------------------------------------------- ________________ COBRAॐॐ प्राणत्याणे । मृकण्डः ऋषिः ॥ अजिस्थायरीभ्यो णुः ॥ ७६८ ॥ एभ्यो णुः प्रत्ययो भवति । अज़ क्षेपणे च । वेणुः वंशः । ष्ठां गतिनिवृत्तौ । स्थाणुः शिवः ऊर्ध्व च दारु । वृगट वरणे । वणुः नदः जनपदश्च । रीश् गतिरेषणयोः ।। ४. रेणुः धुलिः ॥ विषेः कित् ॥ ७६९ ॥ विष्लंकी व्याप्तावित्यस्मात् कित् णुः प्रत्ययो भवति । विष्णुः हरिः ॥ क्षिपेरणुक् ॥ ७७० ॥ क्षिपीत् प्रेरणे इत्यस्मात किदणुः प्रत्ययो भवति । क्षिपणुः समीरणः विद्युच्च ॥ अब्जेरिष्णुः। ७७१॥ अनौप व्यक्त्यादावित्यस्मादिष्णुः प्रत्ययो भवति । अअिष्णुः घृतम् ॥ कृहभूजोविगम्यादिभ्य एणुः ॥ ७७२ कुंगट हिंसायाम डु इंग करणे वा । करेणुः हस्ती । हरेणुः गन्धद्रव्यम् । भवेणः भव्यः । जीवेणुः औषधम् । गमेणुः गन्ता । आदिग्रहणात् शमन उपशमे, शमेणुः उपशमनम् । यजी देवपूजादौ । यजणुः यज्ञादिः । डु प. चीं पाके । पचेणुः पाकस्थानम् । पदेणुः वहेणुरित्यादि । कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभा. धागाग्लाम्लाहनिहायाहिशिपूभ्यस्तुन् । ७७३ ।। कर्तुः कर्मकरः । सेतुः नदीसंक्रमः । कन्तुः कदर्पः कामी मनः कुसुलश्च । अन्तुः रक्षिता लक्षणं च । गन्तुः पथिकः । आगन्तुः अवास्तव्यो जनः । तन्तुःसूत्रम् । मन्तुः वैमनस्यम् प्रियंवदः मानश्च । जन्तुः पाणी । अस्क् भुवि । अस्तुः अस्तिभावः । बाहुलकात भूभावाभावः । मस्तु दधिमूद लवारि । पचि सेचने । सक्तुः यवविकारः । ओतुः बिडालः । भातुः दीप्तिमान् शरीरावयवः अग्निः विद्वांश्च । हु धांगक धारणे च । धातुः कोहादिः रसादिः शब्दप्रकृतिश्च । - शब्दे । गातुः गायनः उद्गाता च । ग्लातुः सरुजः। M.म्लैं गात्रविनामे । म्लातुः दीनः । इन्तु: आयुधं हिमश्च । हातुः मृत्युः मार्गश्च यातुः पाप्मा जनः राक्षसश्च । हेतुः का. शरणम् । क्रोष्टा अगालः । पूगशू पवने । पोतुः पविता । नित्करणं 'कुशस्तुनस्तृन् पुंसि ' इत्यत्र विशेषणार्थम् ।। बसेणिवा ॥ ७७४ ॥ घसं निवासे इत्यस्मात् तुन् प्रत्ययः स च पिता भवति । वस्तु गृहं गृहभूमिश्च । वस्तु सत 55AAPOO Page #274 -------------------------------------------------------------------------- ________________ हेममभा | १३९। निवेशभूमिश्च ॥ पः पीप्यौ च वा ॥ ७७५ ॥ पां पान इत्यस्मात् तुन् प्रत्ययो भवति अस्य च पीपि इत्यादेशौ वा भवतः । पीतः आदित्यः चन्द्रः हस्ती कालः चक्षुः बालघृतपानभाजनं च । पितुः प्रजापति: आहारथ । पातुः रक्षिता ब्रह्मा च ॥ आपोऽप् च ॥ ७७६ || आप्लंद व्याप्तावित्यस्मात्तन् प्रत्ययोऽस्य चापू इत्यादेशो भवति । अप्तुः देवताविशेषः कालः याजकः यज्ञयानिश्च ॥ अभ्यर्तेः कित् ॥ ७७७ ॥ आभ्यां कितुन् प्रत्ययो भवति । अऔपू व्यक्त्यादिषु । अक्तुः इन्द्रः । विष्णुः रात्रिश्व । ऋकु गतौ । ऋतु: हेमन्तादिः स्त्रीरजः तत्कालश्च ॥ चायः केच ॥ ७७८ ॥ चायपूजानिशामनयोः इत्यस्मात्तन् प्रत्ययोऽस्य च के इत्यादेशो भवति । केतुः ध्वजः ग्रहश्च ॥ वहिमहिगुह्येधिभ्योऽतुः ॥ ७७९ || एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे । वहतुः विवाहः अनड्वान् अग्निः कालय | मह पूजायाम् । महतुः अग्निः । गुडौग संवरणे । गूहतुः भूमिः । एषि वृद्धौ । एधतुः लक्ष्मीः पुरुषः अग्निश्च ॥ कृलाभ्यां कित् ॥ ७८० || आभ्यां किदतुः प्रत्ययो भवति । डु क्रंग करणे । क्रतुः यज्ञः ळांकू आदाने । लतुः पाशः ॥ तनेर्यतुः ॥ ७८१ ॥ ननूयी विस्तारे इत्यस्माद्यतुः प्रत्ययो भवति । तन्यतुः विस्तारः वायुः पर्वतः सूर्यच ॥ जीवेरातुः ॥ ७८२ ॥ जीव प्राणधारणे इत्यस्मादातुः प्रत्ययो भवति । जीवातुः जीवनम् औषधम् अन्नम् उदकं द्रव्यं च ॥ यमेक् ॥ ७८३ ॥ यमूं उपरमे इत्यस्मात् कित दुः प्रत्ययो भवति । यदुः क्षत्रियः ॥ शीङे धुक् ॥ ७८४ ॥ शीकू स्वप्ने इत्यस्मात् कित् धुः प्रत्ययो भवति । शीधु मद्यविशेषः ॥ धूगो धुन् च ।। ७८५ ।। धूग्श् कम्पने इत्यस्मात् धुक् प्रत्ययोऽस्य च धुन् इत्यादेशो भवति । धुन्धुः दानवः ॥ दाभाभ्यां नुः ॥ ॥ ७८६ ॥ आभ्यां नुः प्रत्ययो भवति । डु दांगृक् दाने । दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं च धनम् भां दीप्तौ । भानुः सूर्यः रश्मिश्च । चित्रभानुः अग्निः । स्वर्भानुः राहुः । विश्वभानुः आदित्यः ॥ घेः शित् ॥ 1 । १३९ । उणादयः भक० ॥ Page #275 -------------------------------------------------------------------------- ________________ ॥ ७८७ ॥ दूबें पाने इत्यस्मान्नुः प्रत्ययो भवति स च शित् । शिश्चादात्संध्यक्षरस्येति आकारो न भवति । धेनुः अभिनवासवा गवादिः॥ सूङ: कित् ।। ७८८॥ पूडोक् प्राणिगर्भविमोचन इत्यस्मात् कित् नुः प्रत्ययो भवति । सूनुः 8 पुत्रः ॥ हो जहू च ।। ७८९ ॥ ओ हांक त्यागे इत्यस्मात्किन्नुः प्रत्ययोऽस्य च जह इत्यादेशो भवति । जहनुः ग-8 ङ्गापिता ॥ वचेः कगौ च ॥ ७९० ॥ वचं भाषणे इत्यस्मान्नुः प्रत्ययः ककारगकारौ चान्नादेशौ भवतः । वक्नुः वग्नुश्च वाग्मी । कहनेस्तुनुको ॥ ७९१ ॥ आभ्यां कितो तुनु इति प्रत्ययौ भवतः। डु कुंग करणे । कृतः क3 मंकारः । कृणुः कोशकारः कारुश्च । हनंक हिंसागत्योः । हतुः हिमः । हनुः वक्त्रैकदेशः । बाहुलकान्नलोपः ॥ गमे 5 सन्वच्च ।। ७९२ ।। गम्लं गतावित्यस्मात् तुक्नुको सन्वत् च भवतः। जिगन्तुः ब्राह्मणः दिवसः मार्गः प्राणः अग्निश्च । जिगन्नुः प्राणः बाणः मगः मीनः वायुश्च ॥ दाभूक्षण्युन्दिनदिवदिपत्यादेरनु ॥ ७९३ ॥ एभ्यो डिन्दनः प्रत्ययो भवति । डु दांगक दाने । दनुः दानवमाता । भू सत्तायाम् । भुवनुः मेघः चन्द्रः भवितव्यता हंसश्च । क्षणयी हिंसायाम् । क्षणनुः यायावरः । उन्दै क्लेदने । उदनुः शुकः । णद अव्यक्ते शन्दे । नदनः मेघः सिंहश्च । पद व्यक्तायां वाचि । बदनुः वक्ता । पल गतो । पतनुः श्येन: आदिग्रहणादन्येऽपि । कित्वमकृत्वा किरणं बदे संदभावार्थम् ॥ कशेरानुक ।। ७९४ ॥ कृशचू तनुत्वे इत्यस्मात्किदानुः प्रत्ययो भवति । कृशानुः वह्निः ॥ जीवेरसदानक ॥ ७९५ ।। जीव प्राणधारणे इत्यस्मात् कित् रदानुः प्रत्ययो भवति । जीरदानुः । किकरणं गुणप्रतिषेधार्थम् । Kलोपेडिनाम्यन्तत्वात गुणः स्यात् ॥वचेरक्नुः ॥ ७९६ ।। वचक भाषणे इत्यस्मादक्नुः प्रत्ययो भवति । वचक्न: वाग्मी आचार्य ब्राह्मणः ऋषिश्च ॥ हृषिपुषिघुपिगदिमदिनन्दिगडिमण्डिजनितनिभ्यो रिस्ती एभ्यो ण्यन्तेभ्य इत्नुः प्रत्ययो भवति । हृषच तुष्टौ हृषू अलीके वा । हर्षयित्नुः आनन्दः स्वजनः रनोपजीवो प्रिय-15 HOUSEPA Page #276 -------------------------------------------------------------------------- ________________ हेममभा | १४०| वदश्व । पुषं पुष्टो । पोषयित्नुः भर्ता मेघः कोकिलथ । घुपुण् विशब्दने । घोषयित्नुः कोकिलः शब्दश्व | गदणू गर्जे । गदयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च । मदेच् हर्षे । मदयित्नुः मदिरा सुवर्णम् अलंकारथ । टु नदु समृtet | नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च । गढ सेचने । गढयित्नुः बलाहकः । मडु भूषायाम् । मण्डयित्नुः मण्डfear कामुक | जनैचि प्रादुर्भावे । जनयित्नुः पिता । स्वनण् गर्जे । स्तनयित्नुः मेघः मेघगर्जितं च ॥ कस्यतिंस्वामि ॥ ७९८ || आभ्यां किदिपुः प्रत्ययो भवति । कस गतौ । कसिपुः असनम् ऋक् गतौ । रिपुः शत्रुः ॥ कम्यमिभ्यां बुः ।। ७९९ || आभ्यां वुः प्रत्ययो भवति । कमूद कान्तौ । कम्बुः शङ्खः । अम । नी ॥ अभ्ररमुः ॥ ८०० || अभ्र गतावित्यस्मादमुः प्रत्ययो भवति । अभ्रमुः देवहस्तिनी ॥ यजिशुन्धिदहिद सिजनिमनिभ्यो युः ॥ ८०१ ॥ एभ्यो युः प्रत्ययो भवति । यजीं देवपूजादौ । यज्युः अग्निः अध्वर्युः यज्वा शिष्यथ । शुन्धू शुद्धौ । शुन्ध्युः अग्निः आदित्यः पवित्रं च । दहं भस्मीकरणे । दद्युः अग्निः । दसूच् उपक्षये । द - चौरः । जनैचि प्रादुर्भावे । जन्युः अपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः प्राणो च । मनिच् ज्ञाने । मन्युः कुपा क्रोधः शोकः क्रतुश्च ॥ भुजेः कित् ।। ८०२ भुजंपू पालनाभ्यवहारयोः इत्यस्मात् कित् युः प्रत्ययो भवति । भुज्युः अग्निः आदित्यः गरुडः भोगः ऋषिव || सर्तेरय्वन्यू || ८०३ || सं गतावित्यस्मात् अयु अन्यु इति प्रत्ययौ भवतः । सरः नदी वायुश्च । दीर्घान्तमिममिच्छत्येके । सरयूः । श्लिष्टनिर्देशात्तदपि संग्रहोत्रम् | सरण्युः मेघः अश्विनोर्माता समेघो वायुश्च ॥ भूक्षिपिचरेरन्युक् || ८०४ || एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम् । भुवन्युः ईश्वरः अग्निश्च । क्षिपत् प्रेरणे । क्षिपण्युः वायुः वसन्तः विद्युत् अर्थः कालश्च । चर भक्षणे च । चरण्युः वायुः ॥ मुत्यु || ८०५ || मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययोः भवति । मारयतीति मृत्युः कालः मरणं च ॥ उणादयः मक० ॥ ॥१४०॥ Page #277 -------------------------------------------------------------------------- ________________ featureशिभ्यो रुः || ४०६ ॥ एभ्यो रुः प्रत्ययो भवति । चिंगद चयने । वेकः मुनिः । णींग् प्रापणे । नेरुः जनपदः । पच् पाने । पेरुः सूर्यः गिरिः कलविश्व | मींच हिसायो । मेरुः देवाद्रिः । अशौटि व्याप्ती । अश्रु नेत्रजलम् || रूपभ्यां कितु ॥ ८०७ ॥ आभ्यां किg प्रत्ययो भवति । रुक् शब्दे । रुरुः मृगजातिः । पूग्थ पत्रने । पूरुः राजा ॥ खनो लुक् च ॥ ८०८ ।। खन्ग् अवदारणे इत्यस्मात् रुः प्रत्ययो भवत्यन्तस्य च लुगू भवति खरुः दर्पः करः मूर्खः दृप्तः गीतविशेषश्च ॥ जनिहनिशद्यर्तेस्त च ॥ ८०९ ॥ एभ्यो रुः प्रत्ययस्तकारश्रान्तादेशो भवति । जनैचि प्रादुभावे । जत्रुः शरीरावयवः मेघः घर्यावसानं च । हनक हिंसागत्योः || हनुः हिंस्रः शलं शातने शत्रुः रिपुः । बाहुलकात् तादेशविकल्पे शत्रुः पुरुषः । ऋकू गतौ । अत्रुः क्षुद्रजन्तुः । इमनः शोङो डित् ॥ ८१० इमन्पूर्वात् शी स्वप्ने इत्यस्मात् डिद्रु : प्रत्ययो भवति । श्मश्रु सुखलोमानि ॥ शिग्रुगेरुन मेर्वादयः ।। ८११ ॥ शिग्नादयः शब्दा रूपत्ययान्ता निपात्यन्ते । शिंगद निशाने । किंतु गोऽन्तश्च । शिग्रुः सौभाञ्जनकः । हरितकविशेषथ । गिरतेरेच्च । गेरुः धातुः । नमेर्न पूर्वस्य मयतेर्वा एच्चान्तः ॥ नमेरुः देववृक्षः । आदिग्रहणादन्येऽपि ॥ कटिकट्यर्तेररुः || ८१२ || एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः । कटरुः शकटप । कुटतु कौटिल्ये । कुरुः प क्षिविशेष: मर्कटः वृक्षः वर्धकिश्च । कुटादित्वान्न गुणः ऋक् गर्यो । अररुः असुरः आयुधं मण्डलं च ॥ कर्केराकः ॥ ॥ ८१३ ॥ कः सौत्रादारुः प्रत्ययो भवति । कर्कारुः क्षुद्रचिभंटी ॥ उर्वेरादेरूदेतो च ।। ८१४ उ हिंसायामित्यस्मादारुः प्रत्ययो भवति आदेशो का रैकारौ भवतः । ऊर्वत्यार्तिमिति ऊर्जारुः कटुचिभेटी एवरुः चारु चिटी ॥ कृषिक्षुधिपीणिभ्यः कित् ॥ ८१५ || एभ्यः किदारुः प्रत्ययो भवति | कृपौ सामर्थ्ये । कृपारुः दयाशीलः । क्षुधंच् बुभुक्षायाम् । क्षुषारुः क्षुधमसहमान: । लत्वे, कृपालुः क्षुधालुः । पीच पाने । पियारुः वृक्षः । कुष्णत् शब्दो Page #278 -------------------------------------------------------------------------- ________________ हेमप्रभा ११४१। पकरणयोः । कुणारुः वनस्पतिः ॥ श्यः शीत च ॥ ८१६ ॥ श्यैङ् गतावित्यस्मादारुः प्रत्ययोऽस्य च शीत इत्यादेशो भवति । शीतारः शीतासहः लत्वे, शीवालुः ॥ तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ कन्देः कुन्दु च ।। ८१८ ॥ कदु रोदनाह्नानयोरित्यस्मारुः प्रत्ययोsस्य च कृन्दित्यादेशो भवति । कुन्दुरुः सल्लकीनिर्यासः ॥ चमेरूरुः ॥ ८१९ ॥ चमू अदने इत्यस्मादूरुः प्रत्ययो भवति । चमूरुः चित्रकः ॥ शीङो लुः ॥ ८२० ॥ शीकू स्वप्ने इत्यस्माल्लुः प्रत्ययो भवति । शेलुः श्लेष्मानकः ॥ पीङः कित् ॥ ८२१ पी पाने इत्यस्मात् कितु लुः प्रत्ययो भवति । पीलुः इस्ती वृक्षच ॥ लस्जीशिलेरालुः || ८२२ ।। एभ्य आलुः प्रत्ययो भवति । ओ लस्जैति व्रोडे । लज्जालुः लज्जनशोलः । इये ईयर्थः । ईर्ष्यालुः ईष्याशीलः । शल गतौ । शलालुः वृक्षावयवः ॥ आपोऽप् च । ८२३ ।। आप्लंट् व्याप्तावित्यस्मादालुः प्रत्ययोऽस्य चापू इत्यादेशो भवति । अपालुः वायुः ॥ गूहलुगुग्गुलुकमण्डलवः ॥ एने आलुपत्ययान्ता निपात्यन्ते । गूहते स्वश्च प्रत्ययादेः । गूहलुः ऋषिः गुरू शब्दे । अस्यादिर्गुग् लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः अश्वश्व कप पूर्वादनितेऽन्तः ह्रस्वश्च प्रत्ययादेः । कमण्डलुः अमत्रम् ||प्रः शुः ॥ ८२५ ॥ पृश् पालनपूरणयोरित्यस्मात् शुः प्रत्ययो भवति । पशुः वह्निवं वक्रास्थि || मस्जोष्यशिभ्यः सुक्र ।। ८२६ || एभ्यः किन सुः प्र त्ययो भवति । टु मस्जत् शुद्धौ । ' मस्जेः सः ' इति नोऽन्तः । मङ्क्षुः मुनिः । इषशू आभीक्ष्णये । इक्षुः गुडादिप्रकृतिः । अशौटि व्याप्तौ । अक्षुः समुद्रः वमश्च ॥ पलिमलेरक्षुः || ८२७ || एभ्योऽक्षुः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरक्षुः श्वापदविशेषः । पल गतौ, मळि धारणे । पलक्षुः मलक्षुष वृक्षः ॥ उलेः कितु ॥ ८२८ ॥ उल दाहे इत्यस्मात् सौत्रात् दिक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ॥ कृषिचमित निधन्यन्दिसर्जिखजिंभ उणादय 볶 ॥१४९॥ Page #279 -------------------------------------------------------------------------- ________________ । जिलस्जीयिभ्य ऊः ॥ ८२९ ॥ कः कृल्या अङ्गारः परिखा गर्नश्च । चमूः सेना । तन्ः शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा । धनः धान्यराशिः ज्या वरारोहा च स्त्री । अदु बन्धने । अन्दः पादकटकः । सर्ज अजने । स: अर्थः क्षारः वनस्पतिः वणिक च । खज माजने च । खः कण्डू: विधुच्च । भृजैर भजने, भ्रस्नोंत पाके वा, भजू 6 यवविकारः । ओ लस्जेति वीडे । लज्जूः लज्जालुः । ईर्य इथिः । ईयूईर्ष्यालुः ॥ फलेः फेब् च ॥ ८३०॥ # फल निष्पत्तावित्यस्मादः प्रत्ययोऽस्य च फेलित्यादेशो भवति । फेलूः होमविशेषः ॥ कषेण्डच्छौ च षः॥८३१॥ कष हिंसायामित्यस्मादः प्रत्ययो भवतिः पकारस्य च ण्ड् च्छश्चादेशो भवति । कण्डः कच्छूश्च पामा ॥ वहेर्ध च ॥ वहीं प्रापणे इत्यस्मादः प्रत्ययो पश्चान्तादेशो भवति। वधू पतिमुपपन्ना कन्या जाया च ॥ मृजेर्गुणश्च ॥८३३ ॥ मजौक शुदावित्यस्मादः प्रत्ययो गुणश्चास्य भवति । मः शुद्धिः रजकः नद्यास्तीरं शिला च । गुणे सिद्धे गुणनचनमकारस्य वृद्धिवाधनार्थम् ।। अजेोऽन्तश्च ॥ ८३४ ॥ अन क्षेपणे चेत्यस्मादः प्रत्ययो जकाराश्चान्तो भवति । अज्जूः जननी ॥ कसिपचादिभ्यो णित् ॥ ८३५ ॥ एभ्यो णिः प्रत्ययो भवति । कस गतौ । कामः श. क्ति मायुधम् वागविकल बुखिः व्याधिः विकला च वाक् । पर्दिच् गतौ । पादः पादुका । गतौ आरू: वृक्ष विशेषः कच्छू: गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः, शलतेः शालूः इत्यादयोऽपि ॥ अणे?ऽन्तक॥ ४८३६ ॥ अणे(तोणिदूः प्रत्ययो भवति डश्चान्तः । अण शब्दे ॥ आण्डूः जलभृङ्गारः ॥ अडो ल च वा ॥ ८३७ ॥ अड उद्यमे इत्यस्माण्णिदः प्रत्ययो भवति लश्चान्तादेशो वा । आलूः भृङ्गारः करकश्च । आडः दीं टिहिमः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥ नमो लम्बे लुक् च ।। ८३८ ॥ नत्पूर्वाद लुखुर अवस्रंसने चेत्यस्मात् णिदः प्रत्ययो नकारस्य च लुग भवति । अलाबूः तुम्बी ॥ कफादीरेल च ॥ ८३९ । कफपूर्वादीरिक गतिकम्पन. Page #280 -------------------------------------------------------------------------- ________________ SAMA योरित्यस्मादः प्रत्ययो लकारवान्तादेशो भवति । कफेल: श्लेष्मातकः यवलाजाः मधुपर्कः छादिषेयं च तृणम् ॥ हेमप्रभा | ऋतो रत् च ॥ ८४० ॥ ऋत् घृणागतिस्पर्धेषु इत्यस्मादः प्रत्ययो रत् चास्यादेशो भवति । स्तूः नदीविशेषः | उणादयः सत्यवाक दूनः कृमिविशेषश्च ॥ दृभिवः स्वरान्नोऽन्तश्च ॥ ८४१ ॥ आभ्यां पर ऊः प्रत्ययः स्वरात् परो १० ११४२॥ नोऽन्तश्च भवति । हमेत अन्थे । इन्भः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः दर्भण च बाहुलकात् ' म्नां धुइवर्गेऽ- 13 त्योऽपदान्ते' इति नकारस्य लुक न भवति । चप सान्त्वने । चम्पूः कयाविशेषः ।। धृषेदिधिषदिघोषो च ॥ ८४२ ॥ बिधृषाट् प्रागल्भ्ये इत्यस्मात् ऊः प्रत्ययो दिधिष दिधीष इत्यादेशौ चास्य भवतः । दिधिषः ज्यायस्याः पूर्वपरिणीता पुंश्चली च । दिधीपू ऊढायाः कनिष्ठाया अनूढा ज्येष्ठा पूनर्भूः आहुनिश्च ॥ भ्रमिगमितनिभ्यो Mडित् ॥ ९४३ ॥ एभ्यो हिदुः प्रत्ययो भवति । भ्रमन् अनवस्थाने । भ्रः अक्षणोरुपरि रामगतिः । गम्न गौ । 2 अग्रे गच्छत्यग्रेनः पुरस्मरः । तनूयी विस्तारे । कुत्सिन तन्यते कुतूः चर्ममयमावपनम् । नृनिधिरुषिकुहिभ्यः ६ कित् ॥ ८४४ ॥ एभ्यः किदूः प्रत्ययो भवति । नृतैच् नर्तने । नृतूः नर्तकः कृपिनातिः लवः प्रतिकृतिश्च । भृधून शब्दकुन्सायाम् । शृधः शर्धनः कृमिजाविः अपानं बलिश्च दानवः । रुपंच रोपे । रुघूः भर्सकः । कुहणि विस्मापने । कुहः अमावास्या ।। तृवडिभ्यां दूः॥ ८४५ ॥ आभ्यां डा प्रत्ययो भवति। प्लवनतरगया: । नई: द्रोणी प्लवः पग्वेिषणभाण्डं च । खडण् मेरे । खड्डू: बालानामुकरण स्त्री गां पादाङ्गुष्ठाभरग चम ॥ तदृभ्यां दुः॥ ८४६ ॥ आभ्या दः प्रत्ययो भवति । तृ प्लवनतरणयोः । त दौं । दृश् विदारणे । दर्द: कुष्ठमेदः॥ कमिजनिभ्यो बूः ॥ ८४७ ॥ आभ्यां वृः प्रत्ययो भवति । कमूङ कानौ । कम्बूः भूषणम् १४२॥ आदर्शत्सरुः कुरुविन्दश्च । जनैचि प्रादुर्भावे । जम्बूः वृक्षविशेषः ॥ शकेरन्धूः ॥ ८४८ ॥ शक्लंट् शक्तावित्यस्मा CG Page #281 -------------------------------------------------------------------------- ________________ दन्धूः प्रत्ययो भवति । शकन्धूः वनस्पतिः देवताविशेषश्च ॥ कृगः कादिः ।। ८४९ ॥ डु इंग् करणे इत्यस्मात्ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धः बदरो वर्ण यवलाजाः मधुपर्कः विष्टम्भश्च ॥ योरागूः ॥ ८५० ॥ युक् मि श्रणे इत्यस्मादागूः प्रत्ययो भवति । यवागूः द्रवौदनः॥ काच्छोडो डेरूः ॥८५१ । कपूर्वात् शी स्वप्ने द इत्यस्मात् डिदेरूः प्रत्ययो भवति । कशेरू कन्दविशेषः वीरुच्च ॥ दिव ऋ: ॥ ८५२ ॥ दिवूच क्रीडादावित्य-ल स्मादः प्रत्ययो भवति । देवा देवरः पितृव्यस्त्री अग्निश्च ॥ सोरसेः ॥ ८५३ ॥ सुपूर्वादसूच क्षेपणे इत्यस्माः प्रत्ययो भवति । स्वसा भगिनी ॥ नियो डित् ॥८५४॥णींगू पापणे इत्यस्मात् डिहः प्रत्ययो भवति । ना पुरुषः ॥ सव्यात्स्थः ॥८५५॥ सन्यपूर्वात ष्ठां गतिनिवृत्तावित्यस्मात डिः प्रत्ययो भवति । सव्येष्ठा सारथिः ॥ यतिननन्दिभ्यां दीर्घश्च ।। .८५६ ॥ यतेनपूति नन्देश्व का प्रत्ययो भवति । दीर्घश्वानयोभवति । यतै प्रयत्ने । याता पतिभ्रातृभगिनी देवरभार्या ज्येष्ठभार्या च । टु नदु समृद्धौ । ननान्दा भतभगिनी । नखादित्वान्नोऽन्न भवति ॥ शासिशंसिनोरुक्षुहभृधृमन्यादिभ्यस्तः ॥ ८५७ ॥ एभ्यस्तः प्रत्ययो भवति । शासूर अनुशिष्टौ शास्ता गुरुः राजा च । प्रशास्ता राजा ऋत्विक च । शंम् स्तुतौ च । शंस्ता स्तोता । णींग प्रापणे । नेता सारथिः । रुक् शब्दे । रोता मेघः । टुक्षुक शब्दे । क्षोता मुसलम् । हुंग हरणे । हर्ता चौरः । दुद्ध भगक पोषणे च । भर्ता पतिः । धंत अवध्वंसने । धर्ता धर्मः । मनिच ज्ञाने । मन्ता विद्वान् प्रजापविध आदिग्रहणादुपद्रष्टा ऋत्विक विशस्ता घातकः इत्यादयोपि ॥ पारिच्च ॥८५८॥ पांक रक्षण इत्यमन त प्रत्ययो धातोश्चकारोन्तादेशो भवति । पिता जनकः ॥ मानिभ्राजेर्लुक च ॥ ८५९ ॥ आभ्यां तः योलक चान्तस्य भवति । मानि पूजायाम् । माता जननी । भ्राजि दीप्तौ । भ्राता सोदयः ॥ जाया em- 8 Page #282 -------------------------------------------------------------------------- ________________ C EG मिगः ॥८६० ॥ जाशब्दपूर्वात मिंगट प्रक्षेपणे इत्यस्मात् वः प्रत्ययो भवति । जायां प्रजायां मिन्वन्ति त. | मिति जामाता दुहिपतिः । आपोऽप् च ॥ ८६१ ॥ आप्लट् व्याप्तावित्यस्मात्तः प्रत्ययो भवति अप चा- Pणाय: स्यादेशः। अप्ता यज्ञः अग्निश्च ॥ नमःपच ॥ ८६२ ।। नौ प्रहत्वे इत्यस्मात् तः प्रत्ययो पश्चास्यान्तादेशो भव प्रक०॥ ११४३॥ ति । नप्ता दुहितुः पुत्रस्य वा पुत्रः ॥ हुपूरणोन्नीप्रस्तुपतिहप्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३ ॥ एभ्य - त्विज्यभिधेये तः प्रत्ययो भवति । डंक दानादनयोः होता । पूराश् पवने । पोताः - शब्दे, णींग प्रापणे उत्पूर्वः ।। उद्गाता । उन्नेता । ष्टुंग्व स्तुनौ, प्रपू । प्रस्तोता । हुंग हरणे पतिपूर्वः । प्रतिहा । ष्ठां गनिनिवृत्तौ प्रति४ पूर्वः । प्रतिप्रस्थाता । एते ऋत्विजः ॥ ॥ नियः षादिः ॥ ८६४ ॥णींग प्रापणे इत्यस्मात् षकारादिस्वः प्र. लत्ययो भवति ऋत्विज्यभिधेये । नेष्टा ऋत्विक ॥ त्वष्टात्तदुहित्रादयः ॥ ८६५ ॥ एते तृपत्ययान्ता निपा. त्यन्ते । विषेरितोऽच । त्वष्टा देववर्धकिः प्रजापतिः आदित्यश्च । क्षद खदने सौत्रः । क्षत्ता नियुक्तः अविनीनः ६ दौवारिक: मुसलः पारशवः रुद्रः सारथिश्च । दुहेरिट किच्च । दुहिता तनया । आदिग्रहणादन्येऽपि ॥ राते: ॥ ८६६ ॥ रांक दाने इत्यस्मात् डिदेः प्रत्ययो भवति । राः द्रव्यम् । रायौ । रायः ॥ युगमिभ्यां डोः ॥ ८६७ ॥ आभ्यां डिदोः प्रत्ययो भवति । ग्रंक अभिगमे । द्यौः स्वर्ग: अन्तरिक्षं च । गलगनौ । गौः पृथिव्यादिः ॥ ग्लानुदिभ्यां डौः॥ ८६८ ॥ आभ्यां डिदौः प्रत्ययो भवति । ग्लै हर्षक्षये । ग्लौः चन्द्रः व्या. ६ धितः शरीरग्लानिश्च । णुदंत प्रेरणे । नौः जलतरणम् ॥ तोः किक ॥ ८६९ ॥ तुक वृत्यादावित्यस्मात् & किक प्रत्ययो भवति । ककार कित्कार्याथः । इकार उच्चारणार्थः । तुक अपत्यम् ॥ द्रागादयः ॥ ८७० ॥ द्राक १४ इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते । द्रवतेरा च । द्राक् शीघ्रम् । एवं सरतेः, साक् । स एवार्थः ।। शकर GE0%AN Page #283 -------------------------------------------------------------------------- ________________ D% | इयते वादेशश्च । अकि अचिरन्तनम् । आदिग्रहणादन्येऽपि ।। स्रोश्चिक ॥ ८७१ ॥ स्रगती इत्यस्मात् चिक प्रत्ययो भवति । मुक् जुहूमभृति अग्निहोत्रभाण्डम् ॥ सुचौ । नुवः । इकार उच्चारणार्थः । ककारः किकार्याथः ॥ तनेड्वच् ॥ ८७२ ॥ तनूयी विस्तारे इत्यस्मात् डिवच प्रत्ययो भवति । त्वक् शरीरादिवेष्टनम् ॥ पारे। ४ रज् ॥ ८७३ ॥ पारण कर्मसमाप्तावित्यस्मादज प्रत्ययो भवति । पारक् शाकविशेषः प्राकारः सुवर्ण रत्न च & पारजौ। पारजः॥ ऋधिधिभिषिभ्यः कित् ॥ ८७४ ॥ एभ्यः किदज् प्रत्ययो भवति । ऋधौच वृद्धौ । ऋधक समीपवाची अव्ययम् । प्रथिष् पख्याने । निर्देशादेव वृत । पृथक नानार्थेऽव्ययम् । भिष सौत्रः। भि. षक वैद्यः । भिषजौ । भिषजः ॥ भूपणिभ्यामिज भुरवणी च ॥ ८७५ ॥ भृपणिभ्यामिज़ प्रत्ययो यथासंख्य भुर वण इत्यादेशौ च भवतः । मुंग भरणे । मुरिक बाहुः शब्दः भूमिः वायुः एकाक्षराधिकपाद च ऋक छन्दः । पणि व्यवहारस्तुत्योः । वणिक् देहिकः ॥ ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक कान्तावित्यस्मात किदिज प्रत्ययो भवति । उशिक कान्तः उशीरम् अग्निः गौतमश्च ऋषिः ॥ लधेरटू नलुक् च ॥ ८७७ ॥ | लघुक गतावित्यस्मात् अट् प्रत्ययो नलोपश्चास्य भवति । लघट् वायुः लघु च शकटम् ॥ सतरह ॥ ८७७ ॥ WA गवावित्यस्मादह प्रत्ययो भवति । सरह वृक्षविशेषः मेघः उष्ट्रजातिश्च ॥ इंडेरविड इस्वश्च ॥ ८७९ ।। ईडिक स्वतावित्यस्मादविड् प्रत्ययो इस्वश्चास्य भवति । इडविट् विश्रवाः ॥ क्विपि म्लेच्छश्च वा ।। ८८९ ॥ सोलेरीडेच क्विपि प्रत्यये वा इस्वो भवति । अत एव वचनात् क्विपू च ॥ म्लेच्छ अव्यक्ते शन्दे । म्लेट मिलट्र उभय म्लेच्छजातिः । ईद इह स्वामी मेदिनी च ॥ तृपेः कत् ।। ८८१ ॥ तृपौच प्रीतावित्यस्मात किदत प्रत्ययो भवति । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ संश्चदेहत्साक्षादादयः ॥ ८८२ ॥ एते कम REC Page #284 -------------------------------------------------------------------------- ________________ हेमप्रभा | हा त्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोतेडिंत समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः कुहकश्च । अनुस्वारं नेच्छन्त्येके । सश्चत कुहकः । विपूर्वादन्तेर्डिद्वेश्च गुणः। विहन्ति । गर्भभिति बेहत् गर्भधातिनी अपजाः उणादयः स्त्री अनवांश्च । संपूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः । आदिग्रहणादेहद्रियत्पुरीतदादयोऽपि ॥ 1१४४| प्रक०॥ पटच्छपदादयोऽनुकरणाः ॥ ८८३ ॥ पटदित्यादयोऽनुकरणशब्दाः कत्मत्ययान्ता निपात्यन्ते । पट गतौ । पटव । छुपत् संस्पर्श, उकारस्याकारश्च । छपत् । पत्ल गतौ। पतत् । तृशू हिंसायाम् । शरत् । शल गतौ ॥ शलत् । खट काक्षे । खटन् । दहेः प च । दपत् । दिपेः डिपत् । खनतेरश्च । खरत् । खादतेः खादत् । सर्व एते कस्यचिबिशेषस्य अतिप्रत्यासत्याऽनुकरणशब्दाः। अनुकरणमपि हि साध्वेव कर्तव्यम् न यकिंचित् यथाMनक्षरमिति शिष्टाः स्मरन्ति ॥ दुहिवृहिमहिपृषिभ्यः कतः ॥८८४ । एभ्यः किदवः प्रत्ययो भवति । दहीच जिघांसायाम् । दुहन् ग्रीष्मः । वृह वृद्धौ । बृहन् प्रवृद्धः बृहनि छन्दः । मह पूजायाम् । महान् पूजितः विस्तीर्णश्च । ६। महान्तौ । महान्नः। महती । पृष् सेचने । पृषन् तन्त्र जलबिन्दुः चित्रवर्ण जातिः दध्युपसिक्तमाज्यं च । पृषती | मृगी। स्थूलपूषनीमालभेत । ऋकारो ब्यायः ॥ गमेडिंडे च ॥ ८८५ ॥ गम्लं गतावित्यस्मात् कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः । जगत् स्थावरजङ्गमो लोकः । जगती पृथ्वी ॥ भातेर्डवतुः ॥ ८८६ ॥ भांक दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ॥ हसरुहि. युषितडिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्ययो भवति । हग् हरणे । हरित हरितो वर्णः ककुन् वायुः मृगजातिः अश्वः सूर्यश्च । सं गतौ । सरित् नदी । रुई जन्मनि । रोहित वीरुत्पकारः मत्स्यः सूर्यः अग्निः मृगः वर्णश्च । युषः सौत्रः। योषति गच्छति पुरुषमिति योषित् स्त्री तडणू आघाते । तडित् विद्युत् ॥ उदका Page #285 -------------------------------------------------------------------------- ________________ इच्छवेर्डित् ॥ ८८८ ॥ उदकपूर्वाद होश्चि गतिवृद्ध्योरित्यस्मात् डिदित् प्रत्ययो भवति ।'उदकेन श्वयति उद श्चित् तक्रम् । 'नाम्न्युत्तरपदस्य च ' इति उदकस्य उदभावः ॥म्र उत् ॥ ८८९ ॥ मंद प्राणत्याग इत्यस्मादुत् | प्रत्ययो भवति । मरुत् वायुः देवः गिरिशिखरं ॥ ग्रो मादिर्वा ।। ८९०॥ गुत् निगरणे इत्यस्मादुन् प्रत्ययो भवति स च मकारादि भवति । गर्मुत गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च । गरुत् बईः अजगरः ५ मरकतमणिः चेगः तेजसा वर्तिश्च ॥ शकेत ॥८९१ ॥ शक्लद शक्तावित्यस्मात् प्रत्ययो भवति । शकत्वे पुरीषम् ॥ यजेः क च ॥८९२ ॥ यजों देवपूजादिवित्यस्मात् ऋन् प्रत्ययो कश्वान्तादेशो भवति । यकृत अन्त्रम् ।। पातेः कृथ् ॥ ८९३ ॥ पाक् रक्षणे इत्यस्मात् ऋथ प्रत्ययः किद्भवति । पृथो नाम क्षत्रियाः ॥ शदभसेर ॥८९४ । एभ्योऽ प्रत्ययो भवति । शुश हिंसायाम् । शरद् ऋतुः । भये । दरत् जनपद समानशब्दः क्षत्रियः।' दरदो जनपदः ॥ भस भर्सनदीप्त्योः सौत्रा । भसत् जघनम् आस्थम् आमाशयस्थान । च । भषेरपीच्छन्त्येके । भषत् ॥ तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति । तनयि विस्तारे । तद्, सः । त्यज हानौ । त्यद्, स्यः । एतौ निर्देशवाचिनौ । यजी देवपूजादौ । यद, यः। अयमहेशवाची । इणस्तद् ॥ ८९६ ॥ इणं गतावित्यस्मात प्रत्ययो भवति । एतद्, एषः। समीपवाची शब्दः ॥ प्रः सद् ॥ ८९७ ॥ पृश पालनपूरणयोरित्यस्मात् सदित्येवं प्रत्ययो भवति । पर्वत् सभा ॥ द्रोहखश्च ॥ ८९८ ॥ दृश् विदारणे इत्यस्मात्सद् प्रत्ययो भवति । हस्वश्वास्य भवति । दृपत्पाषाणः ॥ युष्यसिभ्यां क्मद् ॥ ८९९ ॥ ६ आभ्यां किन मदित्ययं प्रत्ययो भवति । युषः सौत्रः । सेवावाम् | युष्मद्, ययम् । असूच क्षेपणे अस्मद्, वयम् ॥ उक्षितत्यक्षीशिराजिधन्विपश्चिषिक्लिदिस्निहिनुमस्जेरन् ॥ ९०० ॥ एभ्योऽन् प्रत्ययो भवति । उक्ष ABPSARAIPES Page #286 -------------------------------------------------------------------------- ________________ हेमप्रभा | १४३॥ सेचने । उक्षा वृषः । तक्षौ तनूकरणे । तक्षा । वर्द्धकिः अक्षौ व्याप्तौ च । अक्षा दृष्टिनिपातः । ईशिकू ऐश्वर्ये । ई'शा परमात्मा । राजग् दीप्ती । राजा ईश्वरः । धन्विः सौत्रो गर्यो, धवु गतौ वा । धन्वा मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या । पूष वृद्धौ । पूषा आदित्यः । क्लिदौच आर्द्रभावे । क्लेदा मुखपसेकः चन्द्रः इन्द्रश्च । ष्णिहौंचु प्रीतो । स्नेहा स्वाङ्गम् सुहृत्वा च गौः । णु स्तुतौ । नव संख्या । दु मस्जोंत् शुद्धौ । मज्जा षष्ठो धातुः ॥ ऌपयुषृषिदं शिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्भ् छेदने । लुवा दात्रं स्थावरश्च । पूरा पवने । पुवा वायुः । युक् मिश्रणे । युवा तरुणः । दृषू सेचने । वृषा इन्द्रः वृषभव । देश दशने । दश संख्या । घुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवून क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्न || श्वन्मातरिश्वनमूर्धन्प्लीहन्नर्यमन्विश्वप्सन्प्ररिज्वन्महन्नहन्मघवन्नथवेन्निति ॥ ॥ ९०२ ॥ एतेऽन्प्रत्ययान्ता निपात्यन्ते । श्वयतेर्लुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप इकारलोपश्च पूर्ववत् । मूछेंधं च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति सूर्धा शिरः । प्लिहेर्दीघ । प्लीहा जठरान्तरावयवः । अरिपूर्वादमेन्तात् अरीन् आमयतीति अर्यमा सूर्यः । विश्वपूत् साः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्र । परिपूर्वात् ज्वलतेर्द्विच्च । परिज्वा सूर्यः चन्द्रः अग्निः वायुथ । महीयतेरीयलोपश्च । महा महत्वम् । अहेर्नलोपश्च । अडते अहः दिवसः । मयेर्नलोपोऽवू चान्तः । मयते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वेः खस्थश्च । न खर्वति, अथर्वा वेदः ऋषिश्च । इतिकरणादन्येपि भवन्ति ॥ षप्यशौभ्यां तन् ॥ ९०३ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अशौटि व्याप्तौ । सप्त अष्ट उभे संख्ये ॥ स्नाम दिपयति शकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णांकू शौचे । स्नावा शिरा नदी च । मदैन् हर्षे । उणादयः प्रक० |*११४३॥ Page #287 -------------------------------------------------------------------------- ________________ GिE महा दप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । महरी मदिरा । बाहुलकात् ङी वनोरश्व । पदिच गतौ । पहा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश पालनपूरणयोः । पर्व सन्धिः पू. रणं पुण्यतिथिश्च । शक्लंट शक्ती । शक्वा वर्धकिः समर्थः । शक्वरी नदी विद्युत् छन्दोजातिः युवतिः सुरभिश्च । शा. व क्वरो वृषः॥ ग्रहेराच ॥९०५॥ ग्रहीश उपादाने इत्यस्मान.वन् प्रत्ययो भवति आकारश्चान्तादेशः ग्रावा पाषाणः पर्वतश्च, ऋशीकुशिरुहिजिक्षिहसूधृभ्यः क्वनिप् ॥९०६ ॥ ऋत्वा ऋषिः। शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा धर्मः इन्द्रः योरा च । जित्वरी नदी वणिजश्व । वाराणसी जित्वरीमाहुः । क्षित्वा वायुः विष्णुः मृत्युश्च । क्षित्वरी रात्रिः । हत्वा रुद्रः मत्स्यः वायुश्च । सूत्वा काल: अग्निः वायुः सर्पः प्रजापतिः नीचजातिश्च मृत्वरी वेश्यामाता । धृत्वा निष्णुः शैला समुद्रश्च । धृत्वरी भूमिः । हत्वा हप्तः। पकारस्तागमार्थः । सृजेः सजसको च ॥ ॥ ९०७ ॥ सृजम विसर्गे इत्यस्मात् क्वनिप् प्रत्ययो भवति सज मुक इत्यादेशौ 15/ चास्य भवतः । सज्वा मालाकारः रज्जुश्च । मुक्कणी भास्योपान्तौ । ध्याप्यो( पी च ॥ ९०८ ॥ ध्य, चि. * न्तायाम् प्यच वृद्धौ इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च धी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवाद मनिषी निषादः व्याधिः मत्स्यश्च । प्यायतेः, पीवा पीनः ॥ अतेधं च ॥९०९ ॥ अत सातत्यगमने इत्यस्मात क्वनिपू प्रत्ययो धश्चान्तादेवो भवति । अध्वा मागः । प्रात्सदिरीरिणस्तोऽन्तश्च ॥ ९१० ॥ प्रपूर्वेभ्यः 18 सघादिभ्यः क्वनि प्रत्ययस्तोऽन्तश्च भवति । पलं विशरणगत्यवसादनेषु । प्रसवा मूढः वायुश्च । प्रसवरी माता प्रतिपत्तिश्च । रौश् मतिरेषणयोः । परीत्वा वायुः । परीत्वरी स्त्रीविशेषः । ईरिक गतिकम्पनयोः । प्रेा सागरः वायुश्च । प्रेवरी नगरी । इर्णक नतो । प्रेत्वरी नगरीत्याहुः ॥ मन् ॥ ९११॥ सर्वधातुभ्यो ॐॐॐॐॐॐवर Page #288 -------------------------------------------------------------------------- ________________ K प्रक० & बहुलं मन् प्रत्ययो भवति । डुकंग करणे । कर्म व्यापारः । वृण्ट वरणे । वर्म कवचम् । वृतूक वर्तने । वर्त्म प.ट हेमप्रभा न्थाः । चर भक्षणे च । चर्म अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः। भसितं तदिति भस्म भृतिः ॥ जनैचि से उणादयः प्रादुर्भावे । जन्म उत्पत्तिः । शृथ हिंसायाम् । शर्म सुखम् । बसवोऽस्य दुरितं शीर्या सुरिति वसुशर्मा । १४४॥ एवं हरिशर्मा । मृत प्राणत्यागे । मर्म जोवप्रदेशप्रचयस्थानम् । यत्र जायमाना वेदना महती जायते । नृश् नये । नर्म परिहासकथा । श्लिपंच आलिङ्गने । श्लेष्मा फकः । उप रुलायाम् । उष्मा तापः । टु डु भृगक पोषणे च । भर्म सुवर्णम् । यांक प्रापणे । यामा रश्वः । वाक् गतिगन्धयोः। वामा करचरणहस्वः। पांच रक्षणे । पामा कच्छुः । वृष सेचने । वम शरीरम् । पदलं विशरणगत्यवसादनेषु । सब गृहम् । विशंत् प्रवेशने । वेभ गृहम् । हिंट गतिवृद्ध्योः । हेम सुवर्णम् । छदण अपवारणे । छद्म माया। दीच् क्षये, देश पालने वा। दाम रज्जुः माता च । टु घांग धारणे च । धाम स्थानं तेजश्च । ष्ठां गतिनिवृत्तौ । स्याम बलम् । पुंगट् अभिषवे । सोमा द यज्ञः पयो रसः चन्द्रमाश्च । अशौटि व्याप्ती । अश्मा पाषाणः । लक्षीण दर्शनाङ्कनयोः । लक्ष्म चिह्नम् । अयि ८ गतौ । अयमसंग्रामः । तक इसने । तक्मा रतिः आतपः दीपश्च । हुक दानादनयो । होम हव्यद्रव्यम् अग्निहोत्र. शाला च । धंग् धारणे । धर्म पुण्यम् । विपूर्वात् विधर्मा अहितः वायुः व्यभिचारश्च । ध्यै चिन्तायाम् । ध्याम ध्यानम् ॥ कुष्युषिसृषिभ्यः कित् ।।९१२॥ एभ्यः किन मन् प्रत्ययो भपति । कुपथ् निको । कुष्म शल्यम् । उष दाहे । उष्मा दाहः मृपलं गतौ । मृणा सर्पः शिशुः यतिश्च ॥ वृहेनोऽच्च ॥ ९१३ ॥ वृहु शब्दे इत्यस्मात् मन् प्रत्ययो भवति नकारस्य चाकारः । ब्रह्म परं तेजः अध्ययनं मोक्षः । वृहत्वादात्मा १४४॥ । ब्रह्मा भगवान् ॥ व्येग एदोतो च वा .. ९१४ ॥ व्यग् संवरणे इत्यस्मात् मन प्रत्यय पदोतो चान्तादेशौ वा FAॐॐॐॐॐ 15% Page #289 -------------------------------------------------------------------------- ________________ भवतः । व्येम वस्त्रम् । व्येमा संसारः कुविन्दभाण्डं च । व्योम नमः । पक्षे, व्याम न्यग्रोधाख्यं प्रमाणम् ॥ स्यतेरी च वा ।। ९१५ ।। षच् अन्तकर्मणि इत्यस्पात् मन् प्रत्यय ईकारान्तादेशो वा भवति । सीमा आघाटः । पक्षे, साम प्रियवचनं वामदेव्यादि च ॥ सात्मन्नात्मन्वे मन्त्रोमन्क्लोमन्लला मन्नामन्पाप्मन्पक्ष्मन् यक्ष्मन्निति ॥ ॥ ९१६ ॥ एते मन्प्रत्ययान्ता निपात्यन्ते । स्वतेोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् अन्तकर्म च । अतेः दीर्घश्व | आत्मा जोवः । वेग आत्वाभावश्च । वेप तन्तुवायोपकरणम् । रुहेलुक् च । रोम तनूरुहम् । लल्बे, कोम तदेव । क्लमेरोच्च । क्लोम शरीरान्तरवयवः | लातेद्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्तिव । पातयस्स्तः पू च । पाप्मा पापं रक्षच । पञ्चेः कः षोऽन्वो न लोपथ । पक्ष्म अक्ष्यादिलोम । यस्यतेः यक्षिणो वा यक्ष्मा रोगः । इति करणात् तोक्मरुक्पादयो भवन्ति ।। हजनिभ्यामिमन् ॥ ९९७ ॥ आभ्यामिमन् प्रत्ययो भवति । हंग हरणे । हरिमा पापविशेषः मृत्युः वायुश्च । जनैचि प्रादुर्भावे । जनिमा धर्मविशेषः संसारश्च ॥ सहभृस्तुभ्य ईमन् ॥ ९१८ || एभ्य ईमन् प्रत्ययो भवति । स्रं गतौ । सरीमा कालः । हंग हरणे । हरीमा मातरिश्वा । टुडु भृंग्रह पोषणे च । भरीमा क्षमी राजा कुटुम्बं च । धृग् धारणे । घरीमा धर्मः । स्तूंग्य् आच्छादने । स्तरीमा प्रावारः ॥ षूद मे रणे । सवीमा गर्भः प्रसूति ॥ गमेरिन् ॥ ९१९ ॥ गम्लं गतावित्यस्मादिन् प्रत्ययो भवति । गमिष्यतीति गमी जिगमिपुः ॥ आङश्च णित् ॥ ९२०॥ इन्पूर्वात्केवलाच गमेर्णिदिन प्रत्ययो भवति । आगमिष्यतीति आगामी प्रोषितादिः ॥ गमिष्यतीति गामी प्रस्थितादिः । सुवः ॥ ९२९ ॥ पूङच् प्राणिप्रसवे इत्यस्मात् णिदिन् प्रत्ययो भवति । आसावी सविध्यमाणः जनिष्यमाण इत्यर्थः ॥ भुवो वा ॥ ९२२ ॥ भू सत्तायामित्यस्मात् इन् प्रत्ययः स च जिद्वा भवति । भविष्य -वीति भावी कर्मविपाकादिः । भवी भविष्यन् ॥ प्रप्रतेपबुधिभ्याम् ॥ ९२३ ॥ प्रपूर्वात् प्रतिपूर्वाञ्च यांक प्रापणे, बुर्धि Page #290 -------------------------------------------------------------------------- ________________ उणादयः मनिच ज्ञाने इत्यस्मात् च णिदिन् प्रत्ययो भवति । प्रयास्यतीति प्रयायी,प्रतियास्यतीति प्रतियायी । प्रभोत्स्यत इति हेमप्रभा प्रबोधी प्रतिबोधी बालादिः॥ प्रात् स्थः ॥९२४ ।। अपूर्वात् ष्ठां गतिनिवृत्तावित्यस्माणिदिन् प्रत्ययो भवति । प्र६ स्थास्यते इति प्रस्थायी गन्तुमनाः ॥ ९२४ ॥ परमात कित् ।। ९२५ ॥ परमपूर्गत तिष्ठतेः किदिन् प्रत्ययो भवति । । परमे पदे तिष्ठतीति परमेष्ठी अदादिः । भीरुष्ठानादित्वात षत्वम्, सप्तम्या अलु च ॥ पथिमन्धिभ्याम् A ॥ ९२६ ।। आभ्यां किदिन् प्रत्ययो भवति । पथे गतौ । पन्थाः मागः । पन्थानौ। पन्थानः । पथिपियः । मन्थश् विलोडने । मन्थाः क्षुब्धः वायुः वज्रश्च । मन्थानौ । मन्थानः । मथिपियः ॥ होमिन् ॥९२७। हुंक दानादनयोरित्यस्मात् मिन् प्रत्ययो भवति । होमी ऋत्विक घृतं च ॥अभुक्षिनक् ॥ ९२८ ॥ ऋक् गतावित्यस्मात भुलिनक् प्रत्ययो भवति ॥ ऋभुक्षा इन्द्रः । ऋभुक्षाणौ ऋभुक्षाणः ॥ अदेस्त्रिन् ॥९२७॥ अंक भक्षणे इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्री ऋषिः ॥ पतेरबिन् ॥९३०॥ पल गतावित्यस्मादविन प्रत्ययो भवति । पतत्रो पक्षी ॥आपः श्विर इस्वश्च आपलंद व्याप्तावित्यस्मात क्विप् प्रत्ययो हस्वश्चास्य भवति । आपः अम्भः । स्वभावादबहुत्वम् ॥ ककुनिष्टुबनुदष्टुभः ॥ ९३२ ॥ एते विप्प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुन्नातेः सलोपश्च । के वायुं ब्रह्म च स्कुन्नन्तीति ककुभो दिशः । कुकुप् उष्णिक् छन्दः । व्यनुपूर्वाद स्कुभ्नातेः सः षश्च । त्रिष्टुप् छन्दः । अनुष्टुप् छन्दः । बहुवचनान्निजिविजिविषां क्विः शित् । नेनिक प्रजापतिः। विक् शुचिः । वेविट् चन्द्रमाः ॥ अवेर्मः ॥ ९३३ ॥ अव रक्षणादावित्यस्मान्मः प्रत्ययो भवति । अवतीति ओम ब्रह्म प्रणवश्च सेरितेरम् ॥ ९३४ ।। सुपूर्वादिणं गतावित्यस्मात् अम् प्रत्ययो भवति । स्वयम् आत्मना । नशिनूभ्यां नक्तनूनी च ॥ ९३५ ।। नशीन् अदर्शने गृत स्तवने आभ्यामम् प्रत्ययो नक्त नून इत्यादेशौ चानयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के । स्यतेणित् ॥ ९३६ ।। . १४५ Page #291 -------------------------------------------------------------------------- ________________ ॐ | पौ च अन्तकर्मणीत्यस्मात् णिदम् प्रत्ययो भवति । सायम दिवसावसानम् ॥ गमिजमिक्षमिकमिशमिसमिभ्यो डित् ॥९३७। एभ्यो डिदम प्रत्ययो भवति । गमलं गतौ । गम् । जमू अदने । जम् । क्षमौषि सहने । क्षम् । एतानि । 18/ भार्यानामानि । कमूह कान्तौ । कम् पानीयम् । शमूच उपशमे । शम् मुखम् । षम वैक्लव्ये । सम् । संभवति ॥ इणो दमक् ॥ ९३८॥ इणक गतावित्यस्मात् किन दम् प्रत्ययो भवति । इदम् प्रत्यक्षनिर्देशे ॥ कोर्डिम् ॥ १९३९ ॥ कुछ शब्दे इत्यस्मात् डिदिम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ।। तूरीम् णोऽन्त. Hश्च ॥ ९४० ॥ तूष तुष्टावित्यस्मादीम् प्रत्ययो णकारश्चास्यान्तो भवति । तूष्णीं वानियमे ॥ ईकमिशमिस. मिभ्यो डित ॥ ९४१ ॥ एभ्यो डिदीम् प्रत्ययो भवति । ईङ्च गतौ । ईम् । कमूङ्कान्तौ । कीम् । शमूच उपशमे । शोम् । पम् वैक्लव्ये । सीम् । अभिनयव्याहरणान्येतानि । ईम् शीम् अव्यक्ते । कीम् संशयप्रश्नादिषु । सीम् अमर्षपादपूरणयोः ॥ क्रमिगमिक्षमेस्तुमाच्चातः॥ ९४२ ॥ एभ्यस्तुम् प्रत्ययोऽकारस्य चाकारो भवति । क्रम पादविक्षेपे । क्रान्तुं गमनम् । गम्लं गतौ । गान्तुम् पान्थः । क्षमौषि सहने । क्षान्तुम् भूमिः तुमर्थश्च सर्वत्र ॥ ॥ गृप्रदुर्विधुर्विभ्यः विप् ॥ ९४३ ॥ एभ्यः विप् प्रत्ययो भवति । गृश् शब्दे ॥ गी: वाछ । पृशू पालनपूरणयोः। पू: नगरी । दुई धुर्वे हिंसायाम । दूः देहान्तरवयवः । धूः शकटाङ्गम आदिश्च ॥ वादारी ॥९४४ ॥ एतौ क्विप्मत्ययान्तो निपास्यते । वृणोतेदृद्धिश्च । वाः पानीयम् । कर्मणि दव धात्वादिः वृण्वन्ति तामिति द्वाः दारम् । दुढे वरणे इत्यस्य च णिगन्तस्य रूपम् ॥ प्रादनेरर ॥ ९४५ ॥ प्रपूर्वादत सातत्यगमने इत्यस्मादर प्रत्ययो भवति । प्रातः प्रभातम् ॥ सोरतलुक च ॥ ९४६ ॥ सुपूर्वागतावित्यस्मादर प्रत्ययो धातोश्च लुग भवति । स्वः स्वर्गः ॥ पूसन्यमिभ्यः पुनसनुतान्ताश्च ॥ ९४७॥ पूग पवने, पण SEKACASES REEG Page #292 -------------------------------------------------------------------------- ________________ । १४६ है भक्ती, अम गतावित्येतेभ्योऽर् प्रत्ययो भवति यथासंख्य च । पुन् सनुत् अन्त इत्यादेशा एषां भवन्ति । पुनः भूयः ठ हेमप्रभास सनुतः कालवाची । अन्तः मध्ये ॥ चतेरुर ।।९४८ ॥ चतेग याचने इत्यस्मादुर् प्रत्ययो भवति । चत्वारः उणादयः 18/ संख्या । चत्वारि । चतस्रः ।। दिवेडिवू ॥ ९४९ ॥ दिवूच क्रीडादावित्यस्मात् डिदिव प्रत्ययो भवति । चौः स्व| र्गः अन्तरिक्षं च । दिवौ । दिवः । विशिविपाशिभ्यां क्विप् ॥ ९५० ॥ आभ्यां विप् प्रत्ययो भवति । है विशंत् प्रवेशने । विशः प्रजाः । विट् वैश्यः पुरीषं अपत्यं च । पशण बन्धने, विपूर्वः । विपाशयति स्म वसिष्ठमिति विपाट् नदी ॥ सहेः षषु च ॥९५१ ॥ पहि मर्षणे इत्यस्मात् किप् प्रत्ययः षष् चास्यादेशो भवति । पट संख्या ।। अम् ॥ ९५२ ॥ सर्वधातुभ्यो बहुलमस् प्रत्ययो भवति । नपं संतापे । तपः संतापः माघमासः निजराफलं चान शनादि । सुष्टु तपतीति सुतपाः । एवं महातपाः । म महत्वे । नमः पूजायाम् । तमूचू काक्षायाम् । तमः अन्धकारः तृतीयगुणः अज्ञान च । इणक् गतौ। अयः काललोहम् । वीं मजनादौ । वयः पक्षी पाणिनां कालकृता शरीरावस्था च यौवनादिः । वर्चिदीप्तौ । वर्चः लावण्यम् अन्नमल तेजश्च । सुष्टु वर्चते इनि सुवर्चाः। रक्ष पालने । रक्षः निशाचरः। विमिदान् स्नेहने । मेदः चतुर्थों धातुः । रह त्यागे । रहः प्रच्छन्नम् । पहि। मर्षणे । सहाः मार्गशीर्षमासः । णभन् हिंसायाम् । नभः अकाशं श्रावणमासश्च । चितै संज्ञाने । चेतः चित्तम् । प्रचेता वरुणः । मनिच ज्ञाने । मनः नोन्द्रियप ब्रूगक व्यक्तायां वाचि । वचः वचनम् । रुक् अश्रुविमोचने । रोदः नमः । रोदसी द्यावापृथिब्यौ । रुधुपी आवरणे । रोधः तीरम् । अन पाणने । अनः शकटम् अनं भोजनं च । सं गतौ । सरः जलाशयविशेषः । तृप्लवनतरणयोः । तर वेगः बलं च । रहु गतौ । रह जवः । तिजि क्षमानिशानयोः IP तेजः दीप्तिः । मयि दीप्तौ । मयः सुखम् । मह पूजायाम् । महः तेनः । अर्चिण् पूजायाम । अर्चः पूजा । पल 3455453 Page #293 -------------------------------------------------------------------------- ________________ SMSHOROSC5-ॐॐ विशरणादौ । सदः सभा भवनं च । अऔपू व्यक्त्यादौ । अनः स्नेहः ॥ पाहावभ्यां पययौ च ॥ ९५३ ॥ पांटू पाने ओहांक त्यागे इत्याभ्यामस प्रत्ययो भवति यथासंख्यं च पय् छ इत्यादेशावनयोर्भवतः । पयः क्षीरं जलं च । शः अनन्तरातीते दिने ॥ छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥ छदण संवरणे वहीं प्रापण इत्याभ्यामम् प्रत्ययो यथासंख्यं चानयोः छन्द ऊधू इत्यादेशौ भवतः । छन्दः वेदः इच्छा वाग्बन्धविशेषश्च । ऊधः धेनोः क्षीराधारः॥ श्वेः शव च वा ॥९५५ ।। ट्वो श्चि गतिवृद्ध्योरित्यस्मात् अस् प्रत्ययो भवति अस्य च शव इत्यादेशो वा । शवः रोगाभिधानं मृतदेहश्च । शवसी । शवांसि । श्वयः शोफः बलं च । श्वयसी । श्वांसि ॥ विश्वादिदिभुजिभ्याम् ॥ ॥ ९५६ ॥ विश्वपूर्वाभ्यामाभ्यामम् प्रत्ययो भवति । विदक हाने । विश्ववेदाः अग्निः । भुजंय् पालनाभ्यवहारयोः । । विश्वभोजाः अग्निः लोकपालश्च ॥ चाये? इस्वश्च वा ॥ ९५७॥ चाग पूजानिशामनयोः इत्यस्मात् अस् प्रत्ययो नकारोऽन्तादेशो हस्वश्चास्य वा भवति । चणः चाणचान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ॥ अशेयश्चादिः॥ ९५८॥ अशा भोजने अशौरि व्याप्तावित्यस्मादास प्रत्ययो यकारश्च धात्वादिभवति । यश: महात्म्य-६ म् सत् श्री ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनमश्नाति अश्नुते वा सुयशाः । नागमेवाश्नाति नागयशाः । बृहदेनोऽ. नाति बृहद्यशाः। श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः॥ उषेज च ॥ ९५९ ॥ उघू दाहे इत्यस्मादम् प्रत्ययो जकारश्चान्तादेशो भवति । ओजः बलं प्रभावः दीप्तिः शुक्रं च ।। स्कन्दे: च ॥ ९६० ॥ स्कंद गतिशोषणयोः इत्यस्मात् अस् प्रत्ययो भवति धकारश्चान्तादेशः । स्कन्धः स्वाङ्गम् ॥ अवेर्वा ॥ ९६१ ॥ अव रक्षणादावित्यस्मादस प्रत्ययो धकारश्चान्तादेशो वा भवति । अधः अवरम् । अवः रक्षा ॥ अमे ही चान्तौ ॥ ९६२ ॥ अम गतावित्यस्मादस् प्रत्ययो भकारहकारौ चान्तौ भवतः । अम्मा पानीयम् । अंहः पापम् अपराधः दिनश्च ॥ अदेरन्ध ॐ ॐex Page #294 -------------------------------------------------------------------------- ________________ हेमप्रभा भक. च वा ॥ ९६३ ॥ अदक भक्षणे इत्यस्मादम् प्रत्ययोऽन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्धः अन्नम् । अद्यते दृशा मनसा च तत् इति अदः, अनेन प्रत्यक्षविभकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ आपोऽपाप्ता. उणादयः प्सराम्जाश्च ॥ ९६४ ॥ आपलं व्याप्तावित्यस्मात् अस् प्रत्ययोऽपू अप्त अप्सर अन्जू इत्यादेशाश्वास्य भवन्ति १४७ । अपः सत्कर्म । अप्तः तदेव । अप्सरसः देवगणिकाः । अब्जः जलजम अजय च रूपम् ॥ उच्यञ्चेः क च ॥ । ९६५ ॥ उचन् समवाये अञ्च गतौ चेत्याभ्यामस् प्रत्ययोऽनयोश्च कोऽन्तादेशो भवति । ओक: आलयः ज15 लोकसश्च । अङ्कः स्वाङ्गम रणश्च ॥ अज्यजियुजिभृजेर्म च ॥ ९६५ ॥ एभ्योऽस प्रत्ययो गकारश्चान्तादेशो | | भवति । अऔप् व्यक्त्यादी अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च । अज क्षेपणे च । अगः क्षेपम् । युर्जेपी योगे । योगः मनः युगं च । भृजैन भजने । भर्गः रुद्रः हविः तेजश्च ॥ अर्तेरुराी च ॥ ९६७ ॥ ऋक गतावि । त्यस्मादस प्रत्ययोऽस्य चोरिति अर्श इति च तालव्यशकारान्न आदेशो भवति । उरः वक्षः । अर्शीसि गुदादिकीलाः॥ येन्धिभ्यां यादेधौ च ॥ ९६८॥ यांक प्रापणे, वि इन्धैपि दीप्तौ इत्याभ्यामस् प्रत्ययो यथासंख्य च याद् एध इत्यादेशो भवतः । यादः जलदुष्टसत्वम् । एषः इन्धनम् ॥ चक्षः शिवा ॥ ९६८॥ चक्षिक व्यतायां वाचीत्यस्मात् अस् प्रत्ययो भवति स च शिवा । चक्षः ख्याः उभे अपि रक्षोनाम्नी। आचक्षाः वाग्मी । आख्याः पख्याचे बृहस्पति।। संचक्षाः ऋत्विकू । नृचक्षाः राक्षसः ॥ ९६९ ॥ वत्स्यगिभ्यां णित् ।। ९७० ॥ द वस्त्यगिभ्यां णिदम् प्रत्ययो भवति । वसिक आच्छादने । वासः वस्त्रप । अग कुटिलायां गतौ । आग: अपराधः ॥ मिथिरज्युषितपशृभूवष्टिभ्यः कित् ॥ ९७१।। एभ्यः किदस् प्रत्ययो भवति । मिध्य मेधाहिंसयोः। मिथः १४७ परस्परम् रहसि चेत्यर्थः । रजी रागे । रजः गुणः अशुभम् पांमुश्च । उपू दाई । उपाः संध्या अरुणः रात्रिश्च । 3555519 Page #295 -------------------------------------------------------------------------- ________________ तृ प्लवनतरणयोः । तिरस्करोति, तिरः कृत्वा काण्डं गतः । तिर इति अन्तर्दावनृजुन्वे च । पृश् पालनपूरणयोः । # पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरश्चेति । श् हिंसायाम् । शृणाति तबियुक्तमिति शिरः उत्तमानम् । भू सत्तायाम् । भुवः लोकः अन्तरिक्षम संयश्च । वशक् कान्तौ । उशा रात्रिः ॥ विधेर्वा ॥ ९७२ ॥ विधत् विधाने इत्यस्मादस प्रत्ययो भवति स च किद्वा । वेधाः विद्वान् सर्ववित् प्रजापतिश्च । विधाः स ए ॥ नुवोधथादिः॥९७३॥ णूत स्तवने इत्यस्मारकारादिस्थकारादिश्च किदस प्रत्ययो भवति । नवा न्याश्च सूतमागधौ । धादौ गुणमिच्छन्त्येके । नोधाः ऋषिः ऋत्विक । वयःपयःपुरोरेतोभ्यो धागः ॥९७४।। एभ्यः परात् डुधांग धारणे चेत्यस्मात किदस प्रत्ययो भवति । वयोधाः युवा चन्द्रः प्राणी च । पयोधाः पर्जन्यः । पुरोधाः पुरोहितः उपाध्यायश्च । रेतोधा जनकनहिरेहेधी च ॥ ९७५ ॥ नअपूर्वादीहि चेष्टायामित्यस्मात् अस् प्रत्ययोऽस्य च एह एध इत्यादेशौ भवतः । अनेहाः कालः इन्द्रः चन्द्रश्च । अनेधाः अग्निः वायुश्च ॥ विहायस्सुमनस्पुरुर्दशसपुरूरवोऽद्विरसः ९७६ 18॥ एतेऽसप्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहोतेर्वा योऽन्तश्च । विजहातीति विहायः आकाशम् । विजिहीत इति विहाया: पक्षी । सुपूर्वान्माने ईस्वश्च । सुष्टु मानयन्ति मान्यन्ते वा सुमनसः पुष्पाणि । पुरूं दशनीति पुरुर्दशाः & इन्द्रः पुरुपूर्वाद्रौतेर्दीर्घश्च । पुरु रौति पुरूरवाः राजा यमुवंशी चकमे । अङ्गेरिरोऽन्तश्च । अङ्गतीत्यङ्गिरा ऋषिः ॥ पा. तेजस्थसौ ॥ ९७७॥ पांक रक्षण इत्यस्मात जस थस इत्येतो प्रत्ययो भवतः । पाजः बलम् । पाथ उदकम् अन्नं च ॥सरीभ्यां तम् ॥९७८ ॥ आभ्यां तस् प्रत्ययो भवति । मुंगतो । स्रोतः निझरणम् । सुष्टु स्रवतीति सस्रोताः । | रींश मतिरेषणयोः । रेतः शुक्रम् ॥ अर्तीणभ्यां नम् ॥ ९७९ ॥ आभ्यां नस् प्रत्ययो भवति । क गतौ। अर्णः जलम् । इणक गतौ । एनः पापम् अपराधश्च ॥ रिचेः क च ।। ९८० ॥ रिपी विरेचन इत्यस्मात नस् प्रत्ययोऽस्य RECENA Page #296 -------------------------------------------------------------------------- ________________ हेमप्रभा १४८ च ककारोऽन्तादेशो भवति । रेक्णः पापं धनं च ॥ रीषृभ्यां पस् ॥ ९८९ ॥ आभ्यां पसू प्रत्ययो भवति । रींश गतिरेषणयोः । रेपः पापम् । दृग्ट् वरणे । वर्षः रूपम् ॥ शीङः फसू च ॥ ९८२ ॥ शी स्वप्ने इत्यस्मात् फसू चकारात् पम् प्रत्ययो भवति । शेफः शेषश्च मेदम् || पश्चिवचिभ्यां सम् ॥ ९८३ ॥ आभ्यां सस् प्रत्ययो भवति । डुपचष् पाके । पक्षः चक्रम् इन्धनं च । वचक भाषणे । वक्षः उरः शरीरं च ॥ इणस्तशस् ॥ ९८४ ॥ इमं गतावित्यस्मात् तस् प्रत्ययो भवति । एतशाः सोमः अध्वर्युः वायुः अग्निः अर्कः इन्द्रश्च । वष्टे । कनस् ॥ ९८५ ॥ वशक् कान्तावित्यस्मात् कित् अनस प्रत्ययो भवति । उशनाः शुक्रः ॥ चन्दो रमस् ॥ ९८६ ॥ चदु दीप्त्याहादयोरित्यस्माद्रमस प्रत्ययो भवति । चन्द्रमाः शशी ॥ दमेरुनसूनसौ ॥ ९८७ ॥ दमूच् उपशम इत्यस्मात् उनस् कनस् इत्येतौ प्रत्ययौ भवतः । दमुनाः अग्निः । दमूना सूर्यः देवः उपशान्तश्च ॥ इण आस् ॥ ९८८ ॥ इणं गतावित्य स्मादासू प्रत्ययो भवति । अयाः कालः आदित्यश्च ॥ रुच्यर्चिशुचिह पिछा दिनृदिभ्य इस् ॥ ९८९ ॥ रोचिः किरणः सुपूर्वाद्वरोचिः वासवः किरणः ऋतुश्च । अर्चिः ज्वाला । शोचिः रश्मिः शोकः पिङ्गलभावः विविक्तं च । हविः पुरोडाशादि । सर्पिः घृतम् । छदण् संवरणे । छादयतीति छदिः । ' छदेरिस्मन्त्रट्क्वौ ' इति हस्वः । बाहुलकाही छादिः । उभयं गृहच्छादनम् । ऊ छुट्टपी दीप्तिदेवनयोः । छर्दिः वमनम् ॥ बंहिबृंहेर्न लुक् च ॥ | आभ्यामिस प्रत्ययो नकारस्य च लुक् भवति । बहुए वृद्धौ । बहिः अनभ्यन्तरे दृहु शब्दे च । बर्हिः शिखी दर्भश्च ॥ राजः ॥ ९९९ ॥ द्युति दीप्तावित्यस्मादिम् प्रत्ययो धात्वादेश्व वर्णस्य जकारो भवति । ज्योतिः तेजः सूर्यः अग्निः तारका च ॥ सहेधे च ॥ ९९२ ॥ षहि मर्षण इत्यस्मात् इस् प्रत्ययो धकारश्रान्तादेशो भवति । सधिः स भूमिः संयोगः सहिष्णुः अग्निः अनड्वांथ || पस्थोऽन्तश्च ॥ ९९३ ॥ पां पाने इत्यस्मादिस प्रत्ययः थकार उणादयः प्रक० १४८ Page #297 -------------------------------------------------------------------------- ________________ KI । श्वान्तो भवति । पाथिः पानं नदी आदित्यः ज्योतिः स्वर्गलोकश्च ॥ नियो डित् ॥ ९९४ ॥णींग पापणे इत्यस्मात् डिदिम् प्रत्ययो भवति । निश्चिनोति । निरुपसर्गोऽयं पृथग्भावे ॥ अवेणित् ।। ९९५ ॥ अब रक्षणादावित्यस्माण्णिदिस् प्रत्ययो भवति । आविः प्राकाश्ये । आविरभूत आविष्करोति ॥ तुभूस्तुभ्यः कित् ॥ ९९६ ॥ एभ्यः किदिस् प्रत्ययो भवति । तुक वृत्त्यादौ । तुविः समुद्रः सरित् विवस्वान् प्रभुयोगश्च । भू सत्तायाम् । भुविः क्रतुः समुद्रः सरित विवस्वांश्च । ष्टुंगा स्तुतौ । स्तुतिः स्तोता यज्ञश्च || रुचर्तिजनितनिधनिमनिग्रन्धिपतपित्रपिवपियजिप्रादिवेपिभ्य उस् ॥ ९९७ ॥ रोदुः अश्रुनिपातः । अहः व्रणः आदित्यः प्राणः समुद्रश्च । ४ जनुः अपत्यं पिता माता जन्म पाणी च । तनुः शरीरम् । धन धान्ये, सौत्रः । धनुः चापम् । मनिच् ज्ञाने । मनुः है प्रजापतिः । ग्रन्थुः ग्रन्थः । परुः पर्व समुद्रः धर्मश्च । तपं संतापे । तपुः पु शत्रुः भास्करः अग्निः कुच्छ्रादि च।। मात्रपुः प्रषु । वपुः शरीरं कावण्यं तेजश्च । यजुः अच्छन्दा श्रुतिः यज्ञोत्सवश्च । प्रादुः प्राकाश्ये उत्पत्ती च । पार्व भूव । प्रादुरासीत् । वेपुः वेपथुः । इणो णित् ॥ ९९८॥ इणक गतावित्यस्मात् णिदुम् प्रत्ययो भवति । आयु: जीवितम् । जयापूर्वादपि । जटायुः अरुणात्मजः ॥'तं नीलजीमतनिकाशवणे, सपाण्डुरोरस्कमुदारधैर्यम् ॥ ददर्श लङ्काधिपतिः पृथिव्यां, जटायुष शान्तमिवाग्निदाहम् ॥१॥ दुषेडित् ।।९९९॥ दुषन् वैकृत्ये इत्यस्मात् डिदुस् प्रत्ययो भवति । दुः निन्दायाम् । दुष्पुरुषः॥ मुहिमिथ्यादेः कित् ॥ १०००॥ आभ्यां किदुम् प्रत्ययो भवति । मुहीन & वैचिच्ये । मुहः कालावृत्तिः । मिथग मेधासियोः । मिथुः संगमः । आदिग्रहणादन्येभ्योऽपि भवति ॥ चक्षः शिवा ॥१००१॥ चक्षिक व्यक्तायां वाचि इत्यस्मात कित् उस् प्रत्ययो भवति स च शिक्षा । चक्षुः परिचक्षुः अ15 वचक्षुः अवसंचक्षुः अचक्षुः अवख्युः । बाहुलकात् द्विवचने, संचचक्षुः विचख्युः ॥ पातेडुम्सुः ॥ १००२ ॥ RAKHERWI Page #298 -------------------------------------------------------------------------- ________________ उणादय प्रक० १४९ 4.0+ पांक रक्षणे इत्यस्मात् डिदुम्सुः प्रत्ययो भवति । पुमान् पुरुषः । पुमांसौ । पुमांसः । उकार उदित्कार्यार्थः ॥ न्यु. भ्यामञ्चेः ककाकैसष्टावच ॥ १००३ ॥ न्युद्भ्यां परादञ्च गतौ चेत्यस्मात् कित: अ आ ऐम् इत्येते प्रत्यया भवन्ति ते च टावत् । टायामिव एषु कार्य भवतीत्यर्थः । तेन ' अच्च प्राग्दीश्च' इति भवति । नीचम् उच्चम् । नीचा उच्चा। नीचैः उच्चैः। प्रसिद्धार्था एने । लाघवाथै सन्ताधिकारेऽपि अकाराकारपत्ययविधानम् ॥ शमो नियो डैस् मलुक् च ॥१००४ ॥ शम्पूर्वात् णीय प्रापणे इत्यस्मात् डिदस् प्रत्ययो भवति शमो मकारस्य च लग् भवति । शनैः मन्दम् ॥ यमिदमिभ्यां डोम् ॥१००५ ॥ आभ्यां डिदोस् प्रत्ययो भवति । य उपरमे ॥ योविषयसुखम् । दमच उपशमे । दोर्वाहुः ॥ अनसो वहेः क्विप् सच डः ॥ १००६ ॥ अनसूश्चन्दपूर्वोत् वहीं प्रापणे इत्यस्मात् क्विप् प्रत्ययः सकारस्य च हो भवति । अनो वहति अनड्वान् वृषभः ।। १००६ ।। 43HEORMANAGD-**-NED**444 *449 */*-4402010 * ॥ इति श्रीतपागच्छाचार्यविजयदेवसरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वा 2. दिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां पूर्वकृदन्ताः समाप्ताः ॥ HED**4GDONE-HED***4400204-465 *-440*ch % Page #299 -------------------------------------------------------------------------- ________________ - mato KEDONEDR2E ॥ अथोत्तरकृदन्तप्रकरणम् ॥ 39-**-HED -REDHKORE - ॐॐॐ वर्त्यति गम्यादिः ॥ ५।३।१॥ इन्नाद्यन्तः साधुः । अनेन सामान्यतः सिद्धानां प्रत्ययानां भविष्यपात्वर्थता विधीयते । गमिष्यतीति गमी ग्रामम् । इनौणादिकः सति प्राप्तो वय॑ति भवति । आगामी । भावी । प्रस्थायी । एभ्य औणादिको णिन् ॥ वा हेतुसिद्धौ क्तः ॥५ । ३ । २ ॥ बस्य॑ति वर्तमानाद्धातोः। किं ब्रवीषि वृष्टो देवः सम्पन्नास्तहि शालयः । सम्पत्स्यन्त इति वा । कषोऽनिटः ॥५।३।३॥ कोः कृच्छ्गहुनयोरनिटत्वमुक्तम् । तस्माद्वत्स्यति क्तः। कषिष्यतीति कष्टम् । कष्टा दिशस्तमसा । अनिट् इति किम् ? । कषिता: शत्रवः शृरेण । क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्तो ।। ५।३।१३ ॥ क्त्वातुमम् भावे ॥६। १।१३ ॥ कर्तुं व्रजति कारको व्रजनि । कालवेलासमये तुम्बाऽवसरे ॥५।४ । ३३ ॥ गम्यमाने धातोः । #. कालः समयो बेला वा भोक्तुम् । वावचनायथाप्राप्तम् । काळो भोक्तव्यस्य । अवसर इति किम् ? । कालः पचति भूतानि ॥ शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ।। ५। ४ । ८०॥ शक्यावर्येषु धातुषु । समर्थार्थषु नामसु इच्छार्थेषु धातुषु चोपपदेषु कर्पभूताडातोस्तुम् । शक्नोति पारयति वा भोक्नुम् । एवं धृष्णोत्य | ध्यवस्यति जानानि आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥ अक्रियार्थार्थ भक्रियार्थेऽपि पदार्थ चेदं प्रस्तूयतेः॥ कर्मणोऽण ॥५।३।१४ ॥ क्रियार्थायां क्रियायामुपपदे पराबयंदारा Page #300 -------------------------------------------------------------------------- ________________ प्रक तोः । कुम्भकारो याति ॥ भाववचनाः॥५।३।१५॥ क्रियायां क्रियायामुपपदे वस्यदर्थाद्धातोपत्रादयः । हेमप्रभा पाकाय पक्तये पचनाय वा ब्रजति ॥ पदरुजविशस्पृशो घजू ॥५।३।१६ ।। कृत्वाकर्तरि । बस्यतीत्यादि उणादयः 18. निवृत्तम । पद्यते पत्स्यते अपादि पेदे वा पादः। रोगः । वेशः । स्पर्टी व्याधिविशेषः । सत्तः स्थिरव्याधियलमत्स्ये 5 १५० ॥५।३।१७ ॥ कर्तरि पञ् । सरति कालान्तरमिति सारः स्थिरः । अनीसारो व्याधिः । सारो बलम् । विसारो ४ मत्स्यः ॥ भावाकोंः ॥५।३ । १८ ॥ भावे कर्ववर्जिते कारके च धातुभ्यो घञ् । पचनं पाक: । प्रकुर्वन्ति तमिति प्राकारः । एवं ग्रासः। प्रसेवः । दायो दत्तः। भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थः स च धातुनैवोच्यते । तत्र त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु धात्वर्थधर्म: सिद्धता नाम लिसख्यान्व& ययोगी द्रव्यवद्धात्वर्थादन्यस्तत्र घत्रादिविधिः । तद्योगे च लिङ्गवचनभेदः । पाकः । पाको । पाकाः ॥ स्फुरस्फुलोर्घत्रि ॥४४॥सन्ध्यक्षरस्यात् । विस्फारः । विस्फालः । विष्फारः। विष्फालः । त्रि भावकरणे ॥४।२।५२॥ रजे. रुपान्त्यनो लुक् । रागः । भावकरण इति किम् ? । आधारे रङ्गः ॥ स्यदो जवे ॥४।२।५३ ॥ स्यन्देघत्रि नलुगद्धयभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जब इत्येव, घृतस्यन्दः ॥ दशनावोदधौद्मप्रश्रहिमश्रथम् ॥४।२। ५४ ॥ दशेरनटि अवपूर्वस्योन्देः इन्धेश्च पत्रि उन्देर्मनि नलोपः महिमपर्वस्य श्रन्थेत्रि वृदयभावश्च BI निपात्यते । दशनम् । अनोदः । एषः । ओद्भः । प्रश्रयः । हिमश्रथः । मोऽकमियमोति न वृद्धिः । शपः । दमः । । विश्रमेयं । विश्रापः विश्रमः ॥ उद्यमोपरमो ॥ ४ । ३ । ५७ ॥ उदुपाभ्यां यपिरम्योर्घत्रि वृद्धयभावो निपात्यते । उद्यमः। उपरमः । लोऽपादाने तु टिदा ॥५।३। १९ ॥ भावाकोंर्घ । अध्ययनमधीयत इति वा अध्यायः । उपेत्य अस्मादधीयत इत्युपाध्यायः । उपाध्यायी । उपाध्याया ॥ श्रोवायुवर्णनिवृते ॥५।३ । २०॥ RESUSURESHA % ७ Page #301 -------------------------------------------------------------------------- ________________ HOURSSPASHALA भावाकर्बोपत्र । शीर्यते औषधादिभिरिति शारो वायुः । मालिन्येन शीर्यते इति शारो वर्णः । निशीर्यते शीताधुपद्रवो येन तत नीशारो नितम् । प्रावरणमित्यर्थः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । निवृता द्यूतोपकरणमिति कश्चित् । नियमेन वृता इत्यन्वर्थात् ॥ निरभेः पूल्वः ॥ ५। ३ । २१ ॥ यथासंख्य भावाकोंर्घन् । निपावः । अभिलावः ॥ रोरुपसर्गात् ॥५।३ । २२॥ भावाकत्रोंघेञ् । संरावः। उपरावः। उपसर्गादिति किम् ?। रवः । कथं रावः । बहुलाधिकारात ॥भूश्रयदोऽल ।। ५। ३ । २३॥ उपसर्गाद् भावाकोरल प्रभवः । प्रश्रयः । प्रघसः । उपसर्गादित्येव । भावः भूयोरुपसर्गादेवेति नियमार्थ वचनम् । बहुलाधिकारात् पादिसमासे वा प्रभाव इत्याद्यपि । उपसर्गादित्येव? । भावः । श्रायः । घासः । न्यादो न वा॥५।३ । २४॥ निपूर्वाददेरलि घस्लभावोsकारस्य दीर्घत्वं च वा निपात्यते । न्यादः । निघसः ॥ संनिव्युपाद्यमः ॥५॥३॥ २५॥ उपसर्गाद् भावाकोरल वा। संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ॥ नेर्नदगदपठस्वनक्वणः ।। ५।३। २६ ॥ उपसर्गाद् भावाकोरल वा । निनदः । निनादः । निगदः । निगादः। निपठः । निपाठः । निस्वनः । निस्वानः । निक्वणः । निक्वाणः॥ वैणे क्वणः ।।५।३।२७॥ उपसर्गाद् भावाकोरल वा। वीणायां भवो वैणः। प्रक्वणः । प्रक्वाणो वा वीणायाः । वैण इति किम् ? प्रक्वाणः शङ्खलस्य ॥ युवर्णवृद. वशरणगमृद्महः ॥५।३।२८॥ भावाकोरल् | उपसर्गाद्वेति निवृत्तम् । चयः । निश्चयः । जयः । यवः । स्वः। लवः । पकः । वरः । दरः । वशः । रणः । गमः । करः । गरः। ग्रहः । बहुलाधिकारात् वारः समूह इत्यायपि सिडम् ॥ वर्षादयः क्लीबे ॥ ५॥३॥ २९ ॥ यथादर्शन भावाकर्बोनिंपात्यन्ते । नपुंसके तानइनिवृत्यर्थ वचनम् । वर्षम् । भयम् । धनम । वनम् । खलम् । पदम् । युगम् । अत्र स्थानकालविशेषयुग्मेष्वल गत्वगुणाभावी Page #302 -------------------------------------------------------------------------- ________________ हेमप्रभा १५१ च निपातनात् ॥ समुदोऽजः पशौ ॥ ५ । ३ । ३० ॥ भावाकरल् । समजः पशूनाम् । समूह इत्यर्थः । दः पशूनाम् । प्रेरणमित्यर्थः । समुदः इति किम् ? । व्याजः पशूनाम् । पशाविति किम् ? । समाजो नृणाम् ॥ सृग्लहः प्रजाक्षे || ५ | ३ | ३१ ।। यथासङ्ख्यं भावाकरलू । प्रजनो गर्भग्रहणम् । गवामुपसरः । तदर्थं स्त्रीषु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहः । ग्रहणमित्यर्थः । निपातनाल्लत्वम् । प्रजनाक्ष इति किम् ? । उपसारो भृत्यै राज्ञाम् ॥ पणेर्माने ।। ५ । ३ । ३२ || भावाकरलू || मूलकपणः । मान इति किम् ? पाणः । सम्मदप्रमदौ हर्षे ॥ ५ । ३ । ३३ ।। भावाकरलन्तौ निपात्येते । सम्मदः प्रमदो वा कोकिलानाम् । हर्ष इति किम् ? | सम्मादः । संप्रान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् । तेनेह न । प्रसम्मादः ॥ हनोऽन्तर्धनान्तर्घणौ देशे ॥ ५ । ३ | ३४ || भावाकर्त्रीः । अन्तर्हण्यते ऽस्मिन्नित्यन्नर्घनः अन्तर्घणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एकेत्वन्तः संहतो देशोऽन्तर्घनः । अभ्यन्तरो देश इति केचित् ॥ प्रघणप्रघाणौ गृहांशे ॥ ५ । ३। ३५ ॥ प्रान्तेर्गृहांशेऽर्थेऽल घणघाणादेशौ च निपात्येते । प्रघणः प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः । निघोडसवानापघनोपनं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ||५|३|३६|| इन्तेर्निघादयो यथासंख्यं नमिताद्यर्थेषु कृतत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमित्तम् । तुल्यारोहपरिणाहमित्यर्थः । निर्विशेषं निश्वयेन वा हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः । निघाः शालयः । निघावोऽन्यः । उत्कर्षेण हन्यते ज्ञायते इत्युद्धः प्रशस्तः । उद्घातोऽन्यः । गणः प्राणिसमूहः । संहतिः सङ्घः । संघातोऽन्यः । अत्याधीयन्ते छेदनार्थे कुट्टनार्थे वा काष्ठादीनि यत्र तदन्याधानम् । उदूघन्यतेऽस्मिन्निति उद्धनः । काष्ठोदूधनः । ताम्रोधनः । उद्यातोऽन्यः । अङ्गं शरीरावयवः । अपहन्यतेऽनेनेत्यपघनोऽङ्गम् | अपघातोऽ उणादयः प्रा० १५१ Page #303 -------------------------------------------------------------------------- ________________ RIS न्यः । उपहन्यते समीप इति ज्ञायते इत्युपध्न आसनः । उपघातोऽन्यः ॥ मूर्तिनिचिताभ्रे घनः ॥ ५ । ३ । ३७ ॥ हन्तेर्मूल्दावर्थेऽल प्रत्ययो घनादेशश्च निपात्यते । मृतिः काठिन्यम् । अभ्रस्य घनः ।। ४ काठिन्यमित्यर्थः । निचितं निरन्तरम् । घनाः केशाः। अभ्रं मेघः, तत्र, घनः । कथं घनं दधि?, गुणशब्दोऽयम् । तद्योगाद् गुणिनि वर्तते ॥ व्ययोद्रो करणे ॥५।३।३८ ॥ इन्तेरल धनादेशश्च निपात्यते । विहन्यते तिमिरमनेन विघनः । अयोधनः । द्रुघनः कुठारः ॥ स्तम्बानश्च ॥ ५।३।३९॥ हन्तेरल घनादेशश्च निपात्यते करणे । स्तम्बध्नो दण्डः । स्तम्बघनो यष्टिः । स्त्रियां परत्वादनडेव । स्तम्बहननी यष्टिः। करण इत्येव । स्तम्बहननं स्तनपातः ॥ परेर्घः ॥५॥३॥ ४०॥ परिपूर्वाद्धन्तेरल घादेशश्च करणे निपात्यते ॥ परेर्यायोगे ॥ २३ । १.३॥ रस्य लो वा । पलिघः । परिघः । पल्यः । पर्यङ्कः । पलियोगः । परियोगः ॥ ऋफिडादीनां डच IF लः ॥२।३।१०४॥ एषामृर लुलं वा । ऋफिडः । लुफिलः । ऋतकः । तृतकः । कपरिका । कपलिका | द्र । आकृतिगणोऽयम् । संयुक्तस्यादेश्च न दृश्यते । पाण्डुः। डीनः॥ जपादीनां पो वः ।।२।३।१०५ ॥वा। भजवा । जपा । पारावतः । पारापतः । त्रिविष्टपम् । त्रिपिष्टपम् । जपादयः प्रयोगतोऽनुसतव्याः ॥ ह्वः समाया यो पतनाम्नोः ॥५।३।४१ ॥ करण इति निवृत्तम् । द्यूतनाम्नोर्यथासंख्य समापर्वो दापर्वाच होड लू हयादेशश्च निपात्यते । समाहयः पाणिधूतम् । आह्वयो नाम ॥ न्यभ्युपवेश्चिोत् ॥ ५। ३। ४२ ॥ दयतेदर्भावाकोरल् तत्सन्नियोगे । निहवः । अभिहवः । उपहवः । विहवः ॥ आङो युद्धे ॥५।३ । ४३ ।। हो भा वाकत्रोरल वा । आहवो युद्धम् । अन्यत्र आहायः । आहावो निपानम् ॥ ५।३।४४ ॥ पशुशकनीनां पानार्थ कृतो जलाधारो निपानम् । तदर्थादाङ्पूर्वाद् हो भावाकोरल् आहाबादेशश्च निपात्यते । आहावो DURRAHLEN फिडः । लुफियागः । परियो वायोगे। K Page #304 -------------------------------------------------------------------------- ________________ हेमप्रभा १५२ 1 निपानम् । भावेऽनुपसर्गात् || ५ | ३ | ४५ ॥ होडल वाचोत् । भाव इति किम् ? । व्याध्ये ह्रायः । अनुपसदिति किम् ? | आह्वाः । हनो वा वधू च ॥ ५ । ३ । ४६ || अनुपसर्गाद् भावेऽल् वा । वधः । घातः । अनुपसर्गादित्येव । सङ्घातः ॥ व्यधजपमधः || ५ | ३ | ४७ ॥ अनुपसर्गाद् भावकरलू । बहुवचनाद्भाव इति निवृत्तम् । व्यधः । जपः । मदः । अनुपसर्गादित्येव । आव्याधः । उपजापः । उन्मादः ॥ नवा क्वणय महसस्वनः। ५ । ३ । ४८ || अनुपसर्गाद्भावाकरलू । क्वणः । क्वाणः । यमः । यामः । इसः । इासः । स्वनः । स्वानः ॥ आङो रुप्लोः ॥ ५ । ३ । ४९ ।। भावाकरल् वा । आरवः । आरावः । आप्लवः । आप्लावः । आङ इति किम् ? । विरावः । विप्लवः । वर्षविघ्नेऽवाद्ग्रहः || ५ | ३ |५० ॥ भावाकरल् वा । अवग्रहः । अवग्राहः । दृष्टेः प्रतिबन्ध इत्यर्थः । वर्षविघ्न इति किम् ? । अवग्रहः पदस्य । प्राद्रश्मि तुलासूत्रे ॥ ५ । ३ । ५१ ॥ ग्रहेर वा । प्रगृह्यत इति प्रग्रहः । प्रग्राहः । अश्वादेः संयमनरज्जुस्तुलासूत्रं च । प्रग्रहोऽन्यः । घृगो वस्त्रे ॥ ५ ॥ ३।५२|| प्राद्भावाकर्त्रीरं वा । प्रवृण्वन्ति तमिति प्रवरः । प्रावारः । घञ्युपसर्गस्य बहुलमिति दीर्घः । अन्ये तु प्रापूर्व एव वृणोतिः स्वभावाद्वस्त्रविशेषे वर्त्तते । तेन प्रावारः प्रावर इति भवति । वस्त्र इति किम् ? । प्रवरो यतिः ॥ उदः श्रः ||४|३|५३॥ भावाकर्त्रीरल् वा । उच्छ्रयः । उच्छ्रायः || युपूद्रोर्घ || ५|३|५४ || उदो भावाकत्रः । अलोऽपवादः । वेति निवृत्तं पृथग्योगात् । उद्यावः । उत्पावः उद्भावः ॥ ग्रहः ॥ ५ । ३ । ५५ ॥ उत्पूर्वाद्भावाकर्घञ् । उद्ग्राहः । उद इत्येव । ग्रहः । विग्रहः ॥ न्यवाच्छापे || ५ । ३ । ५६ ॥ ग्रर्गम्ये भावाकर्घ । निग्राहो ह ते वृषल भूयात् । अवग्राहो ह ते जाल्म भूयात् । शाप इति किप् ? । निग्रहचौरस्य || प्रालिलप्सायाम् ॥ ५ । ३ । ५७ ॥ ग्रहेर्गम्यायां भावाकर्घञ् । पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् ? । उणादयः प्रक० १५२ Page #305 -------------------------------------------------------------------------- ________________ PREASS-5554 पग्रहः त्रुवस्य ॥ समो मुष्टौ । ५।३ । ५८ ॥ सम्पूर्वाग्रहेसृष्टिविषये धात्वर्थे भावाकोंर्घ ॥ मुष्टिरहगुलिसन्निवेशो न परिमाणम् । संग्राहो मल्लस्य । मुष्टाविति किम् ? । संग्रहः शिष्यस्य । युरोः॥५॥ ३॥ ५९॥ सम्पूर्वाद्धावाकोंर्घञ् ॥ संयावः। संदावः । संद्रावः ॥ नियश्चानुपसर्गादा ॥५।३।६०॥ युदोर्भावाकोंघंञ् ॥ नयः । नायः । यवः । यावः । दवः । दावः । द्रवः । द्रावः । अनुपसर्गादिति किम ? । प्रणयः ॥ वोदः ॥५ ३।६१ ॥ नयतेर्भावाकोंर्घ ॥ उन्नायः । उन्नयः ।। अवात् ॥५। ३। ६२ ॥ नयते वाकळधब् । अवनायः ॥ परेधु ते ॥५।३। ६३ ।। नयते तविषये धात्वर्थे भावाकत्रो । परिणायेन शारीन् हन्ति । समन्तान्नयनेनेत्यर्थः । यत इति किम् ? । परिणया कन्यायाः । भ्रुवोऽज्ञाने वा ॥५।।६४ । परिपूर्वाद्भावाकत्रोर्घजू।। परिभावः । परिभवः । अवज्ञान इति किम् ? । समन्ताद्भवनं परिभवः॥ यज्ञे ग्रहः ।। ५।३।६५॥ परिपूर्वाद् अहेर्यज्ञविषये प्रयोगे भावाकत्रोघ । पूर्वपरिग्राहः । उत्तरपरिग्राहः । वेदेयं ज्ञानभृताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? । परिग्रहः कुटुम्बिनः ॥ संस्तोः ॥५।३।६६ ॥ यज्ञविषये भावाकोर्घञ् ॥ संस्तावश्छन्दोगानाम । समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते । यज्ञे इत्येव । संस्तवोऽन्यदृष्टे ॥ प्रात्सदस्तोः ॥५।३ । ६७ ॥ भावाकत्रोर्घ । प्रस्रावः । प्रद्रावः । प्रस्तावः ॥ अयज्ञे स्त्रः।।५।३।६८॥ पाद्भावाकत्रोद्यन्न ॥ प्रस्तारः । प्रणिप्रस्तारः । अयज्ञ इति किम् ? । बहिष्मस्तरः ॥ वेरशब्दे प्रथने ॥५।।६९ ॥ स्व. जातेघव । विस्तार पटस्य । प्रथन इति किम् ? । तृणस्य विस्तरः । अशब्द इति किम् ? । वाक्यविस्तरः ॥छन्दोनाम्नि ॥५।३।७० ।। : स्तृणाते वाकतोपत्र । विष्टारपशक्तिश्छन्दः॥ क्षुश्रोः॥५। ३ । ७१ ॥ विपूर्वाद्भावाकत्रोपा । विक्षावः । विश्रावः ॥ न्युदोग्रः ॥ ५।३ । ७२ ॥ भावाकत्रों घं। निगारः । उद्गारः॥ Page #306 -------------------------------------------------------------------------- ________________ हेमप्रभा १५३ किरो धान्ये ॥ ५ । ३ । ७३ ॥ न्युदोभावाकत्रोर्घञ् । निकार उत्कारो वा धान्यस्य । राशिरित्यर्थः । धान्य इति किम् ? | फलनिकरः ॥ नेर्बुः ॥ ५ । ३ । ७४ ॥ निपूर्वाणोतेर्वा धान्यविशेषेऽर्थे भावाकत्रोधेन ॥ नीवारा बीहयः ॥ इणोऽभ्रेषे ॥ ५ । ३ । ७५ || नेर्भावाकत्रोर्घञ् ।। स्थितेरचलनमभ्रेषः । न्यायः । अभ्रेष इति किम् ? । न्ययं गतचौरः ॥ परेः क्रमे ॥ ५ । ३ । ७६ ॥ क्रमः परिपाटी । तद्विषयार्थात्परिपूर्वादिणो घञ् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? । पर्ययो गुरोः ॥ व्युपाच्छीङः ॥ ५ । ३ । ७७ ॥ क्रमे भावाकत्रोधैन् । तव राजविशायः । मम राजोपशायः । क्रम इति किन ? । विशयः ॥ हस्तप्राप्ये चेरस्तेये || ५ | ३ | ७८ ॥ भावाकर्त्रीर्घञ् । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? | पुष्पमचर्यं करोति वृक्षाग्रे । अस्तेय इति किम् ? । स्तेयेन पुष्पप्रचर्थं करोति ॥ चितिदेहावासोपसमाधाने कश्वायेः । ५ । ३ । ७९ ॥ चेर्भावाकर्घन् । चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा । आकायमनि चिन्वीत | काय देहः । ऋषिनिकायः । उपसमाधानमुपर्युपरि राशीकरणम् । गोमयनिकायः ॥ सवेऽनूर्ध्वे ॥ ५ । ३ । ८० ।। नास्ति कुतश्चिदूर्ध्वमुपरि किञ्चियस्मिन् सोऽनूर्ध्वः, तस्मिन् समुदायेऽर्थे चिनोतेर्भावाकत्रोधेन् । तद्योगे चादेः कः । तार्किकनिकायः । सङ्घ इति किम् ? । सारसमुच्चयः । । अनूर्ध्व इति किम् ? । शुकरनिचयः ॥ माने ॥ ५ । ३ । ८१ ॥ गम्ये धातोर्भावाकत्रोर्घञ् । एको निष्यावः । समित्सङ्गाहः । मान इति किम् ? । निश्वयः ॥ स्थादिभ्यः कः ॥ ५ । ३ । ८२ ।। भावाकर्त्रीः । आखूत्थः । प्रस्थः प्रपा | ट्वितोऽथुः || ५ | ३ | ८३ घाती Test | वेपथुः ॥ इवितस्त्रिमक्तत्कृतम् ॥ ५ । ३ । ८४ ।। इवितो धातोर्भावाकत्र स्त्रिमक् तेन कृतमित्यर्थे । पवित्रमम् ॥ यजिस्वपिरक्षियतिप्रच्छो नः || ५|३|८५|| भावाकर्त्रीः ॥ यज्ञः । स्वप्नः । रक्षणः । यत्नः! प्रश्नः । • विच्छोन ॥ ५ । ३ । ८६ ।। भावाकत्रः । विश्नः ॥ उपसर्गाद्दः किः ।। ५ । ३ । ८७ ।। भावाकत्रो । आदिः 'उणादयः प्रक० १५३ Page #307 -------------------------------------------------------------------------- ________________ निधिः || व्याप्यादाधारे || ५ | ३ | ८८ ॥ दः किः जलधिः ॥ अन्तर्द्धिः || ५ | ३ | ८९ ॥ अन्तःपूर्वाद्धागो भावाकर्त्रीः किः । अन्तर्द्धिः । अभिव्याप्तौ भावेऽनञिन् ।। ५ । ३ । ९० ।। गम्यायां धातोः ॥ संरवणम् । सांराविणम् । अभिव्याप्तौ किम् ? । संरावः ॥ स्त्रियां क्तिः ॥ ५ । ३ । ९१ ॥ धातोर्भावाकत्रः ॥ घञोऽपवादः । कृतिः । स्तुतिः । स्त्रियामिति किम ? कारः । तेर्ग्रहादिभ्यः || ४ | ४ | ३३|| एभ्य एव परस्य स्वाद्यशित आदिरि - टू ॥ निगृहीतिः । अपस्निहितिः । ग्रहादिभ्य एवेति नियमादन्यत्र न । शान्तिः विपरीत नियमस्तु न, परोक्षायामिटो दीर्घ निषेधात् । अपाच्चार्याश्चः तौ ॥ ४ । २६६ ॥ अपचितिः । ह्लादो हदिति हृदादेशः । इतिः । ऋल्वादेरिति नत्वम् | तीर्णः । लुनिः धूनिः ॥ श्रवादिभ्यः ॥ ५ । ३ । ९२ ।। भावाकत्रः स्त्रियां क्तिः । वक्ष्यमाणैः क्वि वादिभिः सह समावेशार्थे वचनम् । श्रुतिः । प्रतिश्रत् । संपत्तिः । सम्पत् । स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः । इष्टिरिति संज्ञाशब्दत्वात्करणेऽपि क्तिरेव नानट् । अन्यत्र तु स्पर्दे परत्वात्स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ' इति न्यायः ॥ समिणासुर्गः ॥ ५ । ३ । ९३ || भावाकत्रः स्त्रियां क्तिः । समितिः | आमृतिः ।। सातिहेति. यूतिजूतिज्ञप्तिकीर्त्ति ॥ ५ । ३ । ९४ ॥ भावाकत्रैर्निपात्यते || सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते । सातिः । हिनोतेर्गुणे हन्तेरन्त्यस्वरादेरेत्वे वा हेतिः । यौतेर्यवतेश्व दीर्घत्वे यूनिः । जूतिः। इप्तेईप्तिः । कीर्त्तयतेः कीर्त्तिः । आभ्यां ण्यन्तलक्षणेऽनो न । कीर्त्तनेत्यपि कश्चित् || गारापचो भावे || ५ | ३ |९५ || स्त्रियां क्तिः || प्रगीतिः | संगीतिः । प्रपीतिः । पक्तिः । उपसर्गादात इत्यस्यापवादः ॥ स्थो वा ।। ५ । ३ । ९६ ।। भावे स्त्रियां 1 । स्थितिः । आस्था | आस्पटिव्रज्यजः क्यप् ॥ ५ । ३ । ९७ ॥ भावे स्त्रियाम् । आस्या | अद्या । व्रज्या | इज्या ॥ भृंगो नाम्नि ॥ ५ । ३ । ९८ ॥ भावे स्त्रियां क्यप् । भृत्या । नाम्नीति किप १ । भृतिः ॥ समजनिप Page #308 -------------------------------------------------------------------------- ________________ हेमत्रभा १५४ न्मिषदशी सुग्विदिचरिमनीणः || ५ | ३|९९ भावाकर्त्रीः स्त्रियां नाम्नि क्यप् । समज्या । निपत्या । निपथ्या । । शय्या | सुत्या । विद्या । चर्या । मन्या । इत्या | नाम्नीत्येव । संवीतिः ॥ कृगः श च वा ||५|३|१००॥ भावाकर्त्रीः क्यपू । क्रिया । कृत्या । कृतिः ॥ मृगयेच्छायाञ्चातृष्णा कृपाभाश्रान्त||५|३|१०१ ॥ एते स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव । शेषास्तु भावाकर्त्रीः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते । मृगयतेः शः शबू च क्यपवादो निपात्यते । या । इच्छतेः शः क्याभावश्च । इच्छा । याचिष्येर्ननङौ । याचा । तृष्णा । क्रपेरङ् रेफस्य च ऋकारः । कृपा । भातेरङ् । भा । श्रत्पूर्वादन्तः पूर्वाच्च दधातेरङ् । श्रडा । अन्तर्द्धा ॥ परेः सृचरेर्यः || ५|३|१०२ ॥ भावाकर्त्रीः स्त्रियाम् । परिसय परिचर्या । परेरिति किम् ? । संसृतिः ॥ वाऽटाटयात् ॥ ५ । ३ । १०३ ।। स्त्रियां भावाकर्यः || आटाटचा । अटाटा || जागुरश्च ॥ ५ । ३ । १०४ ॥ भावाकर्त्रीः स्त्रियां यः । जागरा | जाग ॥ शंसिप्रत्ययात् || ५ | ३ | १०५ || भावाकर्त्रीः स्त्रियामः ॥ प्रशंसा । गोपाया || केटो गुरोर्व्यञ्जनात् ॥ ५ ॥ ३। १०६ ॥ धातोर्भावात्रः स्त्रियामः ॥ ईहा । क्तेट इति किम् ? । स्रस्तिः ॥ षितोऽङ् || ५ । ३ । १०७ ॥ ardhanaः स्त्रियाम् ॥ पचा | बरा | भिदादयः ॥ ५ । ३ । १०८ ।। भावाकर्त्रीः स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिदा । छिदा | भषीभूषिचिन्तिपूजिकथिकुम्बिचचि स्पृहितोलिदोलिभ्यः ।। ५ । ३ । १०९ ॥ ण्यन्तेभ्यः स्त्रियां भावाकर्त्रीरङ ॥ भीषा । भूषा । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला | बहुवचनाद्यथा दर्शनमन्येभ्योपि भवति । पीडा । जना ॥ उपसर्गादातः ॥ ५ । ३ । ११० ॥ स्त्रियां भावाकरड् । उपदा । उपसर्गादिनि किम् ? । दत्तिः ॥ णिवेश्यास श्रन्धघट्टवन्देरनः || ५ | ३ | १११ ॥ स्त्रियां भावाकर्त्रीः ॥ कारणा | वेदना । आसना । श्रन्धना । घटना | वन्दना || इषोऽनिच्छायाम् ॥ ५ । ३ । ११२ ।। उणादयः प्रक० १५४ Page #309 -------------------------------------------------------------------------- ________________ BEASE स्त्रियां भावाकारिनः ॥ अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः॥.पर्यधेर्वा ।।५।३।११३ ॥ अनिच्छा| र्यादिषेर्भावाकः खियामनः॥ पर्येषणा। परीष्टिः ।। ऋत्सम्पदादिभ्याक्विा ॥५।३। ११४ ॥ स्त्रिया ६ भावाकों: ।। क्रुत् । युत् । सम्पत् विपत् ॥ भ्यादिभ्यो वा५।।११५॥ खियां भावाकोंः क्विम् ।। भी। भीतिः। ही। हीतिः ॥ व्यतिहारेऽनिहादिभ्यो अः॥६।३। ११६ ॥ धातुभ्यः स्त्रियाम् ॥बाहुलकादावे । नित्यं अविनोऽण ॥ व्यावक्रोशी । अनीहादिभ्य इति किम् ? । व्यतीहा । व्यतीक्षा । नमोऽनिः शापे ॥५।३ । ११७ ॥ पराडातोर्गम्ये भावाकोंः खियाम् ॥ अजननिस्ते वृषल भूयात् । एवमजीवनिः । शाप इति किम् ? । अकृतिस्तस्य पटस्य ॥ ग्लाहाज्यः॥५।३। ११८॥ त्रियां भावाकारनिः । ग्लानिः । हानिः । ज्यानिः ॥ प्रमाख्याने वेञ् ॥ ५।३।११९ ॥ गम्ये स्त्रियां भावाकार्धातोः। वावचनाद्यथाप्राप्तं च । कान्त्वं कारिं का. रिका क्रियां कृत्यां कृति वाकार्षीः । सर्वां कारि कारिका क्रियां कृत्यां कृति वाकार्षम् । एवं गणि गणिकामित्यादि ॥ पर्यायाह!त्पत्तौ च णकः ॥५।३।१२० ॥ एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाकोर्षातोर्णकः ॥ पर्यायः क्रमः । भक्त आसिका शायिका । अहणमईः योग्यता । अर्हति भवान् इक्षुभक्षिकाम् । ऋणम् । इक्षुभक्षिकां मे धारयसि । इक्षुभक्षिका मे उदपादि। कां त्वं कारिकामकार्षीः ?। सर्वो कारिकामकार्षम् । बाहुलकात्क्वचिन्न । चिकीर्षा । बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एवं ॥ नाम्नि पुंसि च ॥ ५।३।१२१ ॥ धातोः स्त्रियां भावाकोंर्नाम्नि णकः ॥ यथालक्ष्य पुंसि च । प्रच्छर्दिका । अरोचकः। विचर्चिका । सालभञ्जिका । बहुलाधिकारान्नेह । शिरोतिः॥ भावे ॥५।३ । ११२ ।। धात्वर्थनिर्देशे त्रियां धातोर्णकः । आसिका । शायिका क्लीवे कः॥५।३।१२३ ॥ भावे धातोः ॥ घनाद्यपवादः । स्त्रियां Page #310 -------------------------------------------------------------------------- ________________ हेमप्रभा १५५ भावाकरिति च निवृत्तम् ॥ हसितं छात्रस्य । क्लीव इति किम् ? | हसः । हासः || अनट् || ५ | ३ | १२४ ॥ क्लीबभावे धातोः ॥ गमनं छात्रस्य ॥ ष्ठिवसिवोऽनटि वा ।। ४ । २ । ११२ ॥ दीर्घः । निष्ठीवनम् । निष्ठेवनम् । सीवनम् । सेवनम् । यत्कर्मस्पर्शास्किङ्गसुखं ततः ॥ ५|३|१२५ || येन कर्मणा संस्पृश्यमानस्य कर्त्तुरङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः क्लीवेऽनट् ॥ पयःपानं सुखम् । कर्मेति किम् ? । तूलिकाया उत्थानं सुखम् । स्पर्शाfafa कि ? | अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? । शिष्येण गुरोः स्नपनं सुखम् । न गुरुः कर्त्ता किन्तु कर्म । अङ्गेति किम् ? । पुत्रस्य परिब्बञ्जनं सुखम् । नात्र शरीरसुखम् । किन्तु मानसी प्रीतिः । अन्यथा परपुत्रपरि sos स्यात् । सुखमिति किम ? कण्टकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तातनुः । तस्मिन् कर्मण्यभिधेये सामथ्यत्कर्तुः पराद्धातोरनट् । राज्ञा भुज्यन्ते राजभोजनाः शालयः ॥ रम्यादिभ्यः कर्त्तरि || ५ | ३ | १२६ ॥ अनट् । रमणी । कमनी । इध्मब्रश्वनः ॥ कारणम् ॥ ५ । ३ । १२७ ॥ कुगः कर्त्तनट् वृद्धिश्व स्यात् । कारणम् । भुजिपत्यादिभ्यः कर्मापादाने || ५ | ३ | १२८ ॥ यथासंख्यमनट् । भुज्यते इति भोजनम् । एवं निरदनम् । प्रपतत्यस्मादिति प्रपतनः । अपादानम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ करणाधारे || ५ | ३ | १२९ ॥ धातोरनट् । एषणी । लेखनी । गोदोहनी । सक्तुधानी || पुंनानि वः ॥ ५ ॥ ३ ॥ १३० ॥ गम्ये धातोः करणाधारयोः || एकोपसर्गस्य च वे ॥ ४ । २ । ३४ ॥ अनुपसर्गस्य छदेण ह्रस्वः । प्रच्छदः । छदः । एकोपसर्गस्य चेति किम् ? । समुपच्छादः । पुमिति किम् ? । विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः ॥ गोचरसंचरवहव्रजन्यजखलापणनिगमवक भगकषाकपनिकषम् ॥ ५ । ३ । १३१ ॥ एते करणाधारयोः पुंनाम्नि घमत्ययान्ता निपात्यन्ते । गावश्चरन्त्यस्मिन् गोचरः । संचरः । वहः । व्रजः । व्यजः । उणादयः प्रक० १५५ Page #311 -------------------------------------------------------------------------- ________________ & निपातनाद्वीभावो न, खलः । आपणः । निगमः । वकः । पाहुलकारकर्तरि । निवक इत्यपि कश्चिद । भगः। बाहु लकात्क्लीवेऽपि । भगम् । कषः । आकषः । निकषः ॥ व्यअनाद् घञ् ॥५।३ । १३२ ॥ धातोः पुनाम्नि |P | करणाधारे । वेदः । आरामः ॥ अवात्तुस्तुभ्याम् ॥५।३ । १३३ ॥ पुंनाम्नि करणाधारयोर्घ । अवतारः। 81 अवस्तारः । बहुलाधिकारादसंज्ञायामपि । अवतारो नद्याः केचित्तु भावेऽकर्तरि कारके स्त्रो नित्यं तरतेस्तु विकल्पेन घमिच्छन्ति । न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥५।३ । १३४॥ पुंनाम्नि करणाधारयोर्घवन्तं निपात्यते । न्यायः । अवायः । अध्यायः । उद्यावः । संहारः । अवहारः । आधारः । दाराः । जारः । उदकोऽतोये ॥ ५ । ३ । १३५ ॥ उत्पूर्वादश्चेः पुनाम्नि करणाधारयोघेज न चेत्तोयविषयो धात्वथः ॥ तैलोदकः । घृतोदकः । व्यञ्जनादिति सिद्धे तोये प्रतिषेधार्थ वचनम् ॥ अतोय इति किम ? उदकोदश्चनः ॥ आनायो जा लम् ॥५।३। १३६ ॥ आपूनियः करणाधारे पुन्नाम्नि जालेऽर्थे घन । आनायो मत्स्यानाम् ॥ खनोउड8 रेकेकवकषं च ॥ ५।३। १३७॥ पुंनाम्नि करणाधारयोर्घ । आखः । आखरः। आखनिकः । आखनिकहै वकः । आखनः । आखानः ॥ इकिस्ति स्वरूपार्थे ॥५।३ । १३८ ॥ धातोः। भनिः । क्रुधिः। वेत्तिः । यजेरङ्गानि । भुजिः क्रियते । पचतिः परिवर्त्तते ।। दुः स्वीषतः कृच्छाकृच्छ्रार्थात् खल् ॥ ५।३।१३९ ।। धातोर्भावकर्मणोः ॥ दुःशयम् । दुष्करः कटो भवता । सुशयम् । सुकरः । ईपच्छयम् । ईषत्करः । इह स्त्रीप्रत्ययादारभ्यासरूपविधेरभावात्स्पर्धेऽक: खोखलनाः स्त्रियास्तु खलना परत्वाद्भवतः। कुच्छाकृच्छादिति किम् ? ईपल्लभ्यं धनम् । उपसर्गात् खळघयोश्च । दुष्पलम्भम् । सुपलम्भम् । ईषत्मालम्भम् ॥ सुदुर्व्यः ॥४॥ ४ । १०८ ॥ आभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात् पराभ्यां परस्य लभते: स्वरात्परः खलघजोनोंऽन्तः। अतिसुलम्भम् । CASH Page #312 -------------------------------------------------------------------------- ________________ हेमप्रभा १५६ अतिदुर्लम्भम् । अतिसुलम्भः । अतिदुर्लम्भः । अविद्युदुर्लभम् । अनिसुदुर्लभः । उपसर्गादेव सुदुर्भ्य इति नियमार्थं वचनम् । तेनेह न, सुलभम् । दुर्लभम् ॥ च्व्यर्थे कर्माध्याद्भगः || ५ |३ | १४० ॥ कृच्छ्राकृच्छ्रार्थेभ्यो दुःखीयथासंख्यं । दुराद्यंभवम् । स्वायंभवम् । ईषदाद्यं भवं भवता । दुरायंकरः । स्वार्थंकरः । ईषदाढर्थंकरस्त्वया || शास्युविशिषृषिमृषातोऽनः || ५ | ३ | १४१ ॥ कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वात् । दुःशासनः । सुशासनः । ईषच्छासमः । दुर्योधनः । सुयोधनः ॥ ईषयोधनः । दुर्दर्शनः । दुघर्षणः । दुर्भषणः । कथमीषद्दरिद्र इति । अनप्रत्यय विषयेऽकारस्य लोपेनादन्यत्वाभावात् खलेव । णिन् चावश्यका धर्मण्ये | ५ | ४ | ३६ || गम्ये कर्त्तरि वाच्ये कृत्याः अवश्यंकारी अवश्यंहारी । अवश्यं गेयो गीतस्य । शर्तदायी । गेयो गाथानाम् ॥ निषेधेऽलखल्वोः तवा ॥ ५ । ४ । ४४ ।। उपपदयोर्धातोर्वा । अलंकृता । खलुकृत्वा । पक्षे अलं रुदितेन । निषेध इति किम् ? | अलङ्कारः खियाः । अलंखल्वोरिति किम् ? | मा कारि भवता || परावरे ॥ ५ । ४ । ४५ ॥ गम्ये धातोः क्त्वा वा || अनञः क्वेयपू ।। ३ । ३ । १५४ ॥ अव्ययात्पूर्वपदात्परस्योत्तरपदस्य । अतिक्रम्य नदीं पर्वतः । नद्याः परः पर्वत इत्यर्थः । अप्राप्य नदीं पर्वतः । नद्या अर्वाक् पर्वत इत्यर्थः । अनत्र इति किम् ? अकृत्वा कृत्वा । उत्तरपदस्येत्येव । अलंकृत्वा ॥ निमील्यादिमेङस्तुल्यकर्तृके ।। ५ । ४ । ४६ ॥ धातोः सम्बन्धे तत्वा वा. अक्षिणी निमील्य इसति । सुखं व्यादाय स्वपिति ॥ मेङो वा मित् ॥ ४ । ३ । ८८ ॥ यपि मे स्वभावाद् व्यविहार एव वर्त्तते इति नान्यैरिव व्यतिहारग्रहणं कर्त्तव्यम् । अपमित्य याचते । अपमाय । पूर्वं याचते पश्चादपमयते इत्यर्थः । याचेस्तु पूर्वकालेऽपि कत्वा न । मेङः परकालभाविन्या क्त्वया याचि प्राक्कालस्योक्तत्वात् । पक्षे तु याचित्वा अपमयते । अपमातुं याचते तुल्यकर्तृक इति किम् ? । चैत्रस्याक्षिनिमीलने मैत्रो इसवि ॥ प्राक्काले ॥ ५ ॥ ४ ॥ ४७ ॥ परम उणादयः प्रक० १५६ Page #313 -------------------------------------------------------------------------- ________________ परकालेन धात्वर्थेन तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे तवा वा । आसित्वा भुङ्क्ते । पक्षे आस्यते भोक्तुम् । तुल्यकर्तृक इत्येव ? क्षति गुरौ व्रजति शिष्यः । प्राक्काल इति किम् ? | अथ यदनेन भुज्यते ततोऽयं व्रजति इत्यत्र कथं त्वा न भवति ? । उच्यते, यत्र यच्छन्देन सह ततः शब्दः प्रयुज्यते तत्र ततः शब्देनैव प्राकालताया अभिधानेनोक्तत्वात् । प्राक्का इत्युत्तरत्र यथासम्भवमभिधानतोऽनुवर्त्तनीयम् ॥ जनशो न्युपान्स्ये तादिः तवा ।। ४ । ३ । २३ ।। किद्वा ॥ रक्तत्वा । रक्तवा नवा नवा । नीति किन ? । शुक्ता । उपान्त्य इति किम ? | farai | तादिरिति किम् ? । विभज्य ।। ऋतृमृषकृषकृशवञ्चलुञ्चथफः सेट् ॥ ४ । ३ । २४ ॥ न्युपान्त्ये affael feaत् ॥ ऋतित्वा । अर्त्तित्वा । तृषित्वा । तर्षित्वा । सृषित्वा । मर्षित्वा । कृषित्वा । कर्षित्वा । कृशित्वा । कशित्वा । वचित्वा । वञ्चित्वा । लुचित्वा । कुचित्वा । श्रथवा । श्रन्यत् । गुफित्वा । गुम्फित्वा । ऋफित्वा । ऋम्फित्वा । विहितविशेषणान्नलोपेऽपि किश्वाद् गुणो न । न्युपान्त्य इति विशेषणं थकान्तानामेव नान्येषाम, सम्भवव्यभिचाराभावात् । न्युपान्त्य इति किम् ? । कोथित्वा । रेफित्वा । सेडिति किम् ? | aar | वो व्यञ्जनादेरिति किश्वम् । द्युतित्वा । द्योतित्वां । लिखित्वा । लेखित्वा ॥ तवा ।। ४ । २ । २९ ॥ धातोः सेट किन्न || देवित्वा । सेडित्येव । कृत्वा ॥ स्कन्दस्यन्दः || ४ | ३ | ३० ।। ता किन्न || स्कन्त्वा । स्यन्त्वा । प्रस्कन्ध । प्रस्यन्द्य ॥ क्षुधक्लिशकुषगुधमृडमृदवदवसः || ४ | ३ | ३१ ।। सेट् तवा किद्वत् ॥ क्षुfear | क्लिशिवा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उषित्वा ॥ रुदविदेति किश्वम् । रुदिस्वा । विदित्वा । आत्वम् । खात्वा । पक्षे, खनित्वा । इत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातेहिः । हित्वा । यदि चाद इति जग्घादेशे । प्रजग्ध्य ॥ हाको हिः त्तित्व ॥ ४ । ४ । १४ ॥ तादौ किति ॥ हित्वा । वर Page #314 -------------------------------------------------------------------------- ________________ मक० 34+4+4+4+4+4+4+5+5+ तवीति किम् ? हीनः। तीति किम् ? प्रहाय ॥ ज़वश्वः ततः॥४॥४॥४१॥ आदिरिद । जरीवा २। व्रश्चित्वा ॥ ऊदितो वा ॥४॥४॥ ४२ ॥ तव आदिरिट् ॥ दान्त्वा । दमित्वा ॥ क्रमः क्त्वि वा ॥४।१। उणादयः १०६॥ धुडादौ दीर्घः ॥ कान्वा । क्रन्त्वा । धुटीत्येव । क्रमित्वा । क्षुधवस इतीट् । क्षुधित्वा । उषित्वा । लुभ्य. ञ्चेरिती । लुभित्वा । अश्चिना । पूक्लिशिभ्यो न वा । पूत्वा । पवित्वा । क्लिष्ट्वा । क्लिशित्वा ॥ ज्यश्च यपि ।। ४।१।७६ ॥ धेगे खन्न । प्रज्याय । प्रवाय॥ व्यः ॥४।१। ७७ ॥ यपि खन्न ॥ प्रन्याय ॥ संपरेर्वा ॥ ४।४।७८ ॥ व्यो यपि वृन । संव्याय । संवीय । परिव्याय । परिवीय ॥ यपि ॥ ४॥२॥५६॥ यमि-19 रमिनमिगमिहनिमनिवनतितनादेलक ॥ प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । प्रसत्य ॥ वा मः॥४।२।५७ ॥ मान्तानां यमादीनां यपि वा लुक् ॥ प्रयत्य । प्रयम्य । विरत्य । विरम्य । प्रणत्य । प्रणम्य । आमत्य । आगम्य ॥ लघोर्यपि ॥४।३।८६ ॥ परस्य रय ॥ प्रशमय्य । लघोरिति किम् ? । प्रतिपाद्य ॥ वाप्नोः ॥४।३ । ८७॥णेर्यप्यय ॥ प्रापय्य । प्राप्य । आप्नोरिति किम् ?। अध्याप्य ॥ क्षेः क्षीः ॥४।३।८८॥ यपि ॥ पक्षीय ॥ अन्तरङ्गानपि विधीन् बहिरङ्गो यवादेशो बाधते ॥ यपि चाद इति सूत्रे यपिग्रहणात् । तेन प्रशम्य प्रपृच्छयेत्यादौ दीर्घत्वशत्वादयो न । प्रशम्य । प्रपृच्छय । प्रदीव्य । प्रखन्य । प्रस्थाय । पपाय । प्रदाय । प्रधाय । प्रपठ्या रुणम् चाभीक्ष्ण्ये ॥ ५।४। ४८ ॥ परकालेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद् धातोः सम्बन्धे क्त्वा । भोज भोज व्रजति । भुक्त्वा भुक्त्वा । पुनः पुनर्भुक्त्वा व्रजतीत्यत्र तु न ख्णम् । आभीक्ष्ण्यस्य स्वशब्देनेवोक्तत्वात् । तवातु पूर्वसूत्रेण भविष्यति । ननु पत्तवौदनं भुङ्क्ते देवदत्त इत्यादिषु भावे त्वादिप्रत्यये कृते कर्तुरनभिहितत्वात् तृतीया स्यादिति चेत, न: प्रधानभुजिपत्ययेन कर्तुरभिहितसात् । प्रधानशक्त्यभिधाने हि गुणशक्तिरभिहि Page #315 -------------------------------------------------------------------------- ________________ तत्प्रकाशत इति ॥ वापगुरोणमि ॥ ४ । २ । ५ ।। सन्ध्यक्षरस्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥ ग्रेप्रथमे ॥ ५ । ४ । ४९ ।। उपपदे परकालेन तुल्यकर्तृके प्राक्कालेऽर्थं वर्त्तमानाद् धातोः सम्बन्धे रूणम् वा ॥ अनाभीक्ष्ण्यार्थं वचनम् । पूर्व भोजं व्रजति । पूर्व शुक्तत्वा । अग्रे भोजम् । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । वत्र्त्तमानादयोऽपि । पूर्व भुज्यते ततो व्रजति । पूर्वादयश्चात्र व्यापारान्तरपेक्षे पाककाल्पे, व्रज्य पेक्षेतु वारुणमाविति नोक्तार्थता । अन्यभोक्तृभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्वे भोजनं कृत्वा व्रजतीत्यर्थः । पूर्वप्रथम साहचर्यादग्रेशब्दः कालवाची ॥ अन्यथैवं कथमित्थमः कृगोऽनर्थकात् ॥ ५ । ४ । ५० ॥ तुल्यकर्तृकेऽर्थे वर्त्तमानाडातोः रूण वा । अन्यथाकारं भुङ्क्ते । एवंकारम् । कथंकारम् । इत्थंकारम् । पक्षे तवैव । अनर्थकादिति किम् ? | अन्यथा कृत्वा शिरो भुङ्क्ते ॥ यथातथादीष्यत्तरे ॥ ५ । ४ । ५१ ॥ तुल्यकर्तृकेऽर्थे वर्त्तमानादनर्थकात् करोतेर्धातोः सम्बन्धे रूणम् वा । कथं त्वं भोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमह भोक्ष्ये किं तवानेन । ईष्योत्तर इति किम् ? | यथाकृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥ शापे व्याप्यात् ॥ गम्ये तुल्यकर्तृकार्थात् करोतेः ख्णम् वा ।। चौरंकारमाक्रोशति । करोतिरिहोच्चारणे । चौरशब्दमुच्चार्येत्यर्थः ॥ शाप इति किम् ?। चौरं कृत्वा हेतुभिः कथयति ॥ स्वाद्वर्थाददीर्घात् ॥ ५ । ४ । ५३ ॥ व्याप्यात् परात्तुल्यकर्तृकार्थात् करोतेर्धातोः सम्बन्धे रूण वा || स्वादुंकारं भुङ्क्ते । सम्पन्नंकारम् । लवणंकारम् । सम्पन्न लवणशब्दौ स्वादुपर्यायौ । मिष्टङ्कारम् । पक्षे स्वादु कृत्वा भुङ्क्ते । अदीर्घादिति किम् ? | स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ विदुम्भ्यः का णम् ॥। ५ । ४ । ५४ ॥ काल्स्र्न्यविशिष्टायाप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो धातोः सम्बन्धे वा । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः । अत्र त्रयाणामपि Page #316 -------------------------------------------------------------------------- ________________ १५८ विदीनां ग्रहणम् । बहुवचननिर्देशानिरनुबन्धग्रहणेन सानुबन्धस्येत्यस्यानुपस्थितिः। कन्यादर्श वरयति । सर्वाः हेमप्रभा । कन्या इत्यर्थः । कात्य इति किम् ? अतिथि विदित्वा भोजयति ॥ यावतो विन्दजीवः । ५॥ ४५५ ॥ कात्स्न्यवतो व्याप्यात्परात्तुल्यकतकाद्धातोः सम्बन्धे णम् वा। विन्देति शनिदेशालाभार्थस्य ग्रहणम् । यावद्वदं भुङ्क्ते । यावल्लभते तावदित्यर्थः । यावज्जीवमधीते ॥ चर्मोदरात्पूरेः ॥ ५॥ ४ । ५६ ॥ व्याप्यात्परात्तुल्यकर्तृका खाता सम्बन्धे णम् वा ॥ चर्मपूरपास्ते । उदरपूर शेते ॥ वृष्टिमानहलुक चास्य वा॥५।४।५७॥ व्याप्यात् पूरयतेर्धातोः सम्बन्थे णम् वा समुदायेन गम्ये । गोष्पदनं वृष्टो मेघः। गोष्पदपूरम् । अस्येति ग्रहणादुपपदस्य न । मूषकबिलपूरम् ॥ चेलार्थात् क्रोपेः ॥५।४।५८ ॥ व्याप्यात् परात्तुल्यककार्थादू दृष्टिमाने गम्ये धातोः सम्ब-धे णम् वा । चेलकोपम् । वस्त्रकोपं वृष्टो मेघः ॥ गात्रपुरुषात्स्नः ॥ ५॥ ४॥ ५९॥ व्याप्यात्परात्तुल्यकर्तृकार्या दन्तर्भूतम्पर्थावृष्टिमाने गम्ये घाताः सम्बन्धे णम् वा । गात्रस्नायं दृष्टो मेघः । पुरुषस्नायं दृष्टः । इदं केचिदेवेच्छन्ति ॥ शुष्कचूर्णरुक्षात पिषस्तस्यैव ॥५॥४॥६॥ व्याप्याण्णम्बा धातोः सम्बन्धे । शुष्कपेषं विनष्टि । शुष्कं पिनष्टीत्यर्थः । एवं चूर्णपेषम् । रूक्षपेषम । अत्र प्रकरणे पक्षे न क्त्वा । प्रयोगानुप्रयोगक्रिययोरैक्यातुल्यककत्वप्राक्कालत्वाभावात् । सामान्यविशेषभावविवक्षपा च धातुसम्बन्धः ॥ यदाहुः-सामान्यपुरवयवपुषिः कर्म भवतीति । कश्चितु सामान्यविशेषभावविवक्षया क्रियाभेदात् तुल्यककत्व प्राक्कालत्वसत्त्वात् क्तवापि भवतीति मन्यते॥कृग्ग्रहोऽकृतजीवात।। ५।४।६१ ॥ व्याप्याद् यथासंख्यं तस्यैव धातोः सम्बन्धे. णम् वा । अकृतकारं करोति । जीवग्राहं गृहाति ॥ निमूलात्कषः॥५।४। ६२ ।। व्याप्यानस्यैव सम्बन्धे णम्बा । निमूलकार्ष कषति । निमूलस्य कार्य कषति ॥ हन. Wश्च समूलात् ।। ५।४ । ६३ ॥ व्याप्यात् कषेस्तस्यैव सम्बन्धे णम्वा ।। समूलघातं हन्ति । समूलका कति । UCHIKSHASHॐॐॐ Page #317 -------------------------------------------------------------------------- ________________ करणेभ्यः ॥ ५ । ४ । ६४ ॥ इनस्तस्यैव सम्बन्धे णभ्वा ॥ पाणिघात कुडघमाहन्ति । बहुवचनं व्याप्त्यर्थम् । तेन करणपूर्वार्द्ध सार्थादपि हन्तेः अनेनैव णम् ॥ तथा च नित्यसमासस्तस्यैवानुप्रयोगथ सिद्धयति । अस्युपघातमरीन् हन्ति ॥ स्वस्नेहनार्थात्पुषपिषः ॥ ५ । ४ । ६५ ॥ करणवाचिनो यथासंख्यं तस्यैव सम्बन्धे णम्वा | स्वपोषं पुsofia | एवमात्मपोष । धनपोषम् । उदपेषं पिनष्टि । एवं घृतपेषम् । क्षीरपेषम् | हस्तार्थाद् ग्रहवतिंवृतः ॥ ५ । ४ । ६६ ।। करणवाचिनस्तस्यैव सम्बन्धे णम्वा ।। हस्तग्राहं गृण्डाति । करग्राहम् । स्वर्त्त वर्त्तयति करवत्र्तम | हस्तव वर्त्तते । अण्यन्तान्नेच्छन्त्येके । बन्धेननि ॥ ५ । ४ । ६७ ॥ बन्धिः प्रकृतिर्नामविशेषणं च । बन्धेबन्ध्यस्य बन्धनस्य यन्नाम तद्विषयात्करणवाचिनः पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा || क्रोञ्चबन्धं बद्धः । चण्डालिकाबन्धं दीनबन्धनामधेयानि । केचित्तूपपदप्रकृतिप्रत्ययसमुदायस्य सज्ञात्वं मन्यन्ते । तमतसंग्रहार्थं नाम्नीति प्रत्ययान्तोपाधित्वेन व्याख्येयम् || आधारात ॥ ५ । ४ । ६८ ।। बन्धेस्तस्यैव सम्बन्धे णम्वा ॥ चक्रबन्धं बडः । चा रकबन्धं बडः । बहुलाधिकारादिह न । ग्रामे बद्धः । हस्ते बद्धः || कर्तुर्जीव पुरुषान्नश्वहः || ५ | ४ | ६९ ॥ य थासंख्यं तस्यैव सम्बन्धे णम्वा || जीवनाशं नश्यति । जीवन्नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषः प्रेष्यो भून्वा वइतीत्यर्थः । कर्त्तुरिति किम् ? । जीवेन नश्यति ॥ ऊध्वत्पूिः शुषः ॥ ५ । ४ । ७० ॥ कर्तृवाचिनस्तस्यैव सम्बन्धे जम्बा || पूरितिनिर्देशाद् देवादिको न चौरादिकः ॥ ऊर्ध्व पूरं पूर्यते । ऊर्ध्वशोषं शुष्यति || व्याप्याच्चेवात् ॥ ५ ॥ ४ । ७१ || व्याप्यात् कर्तुवोपमानात् पराडातोस्तस्यैव सम्बन्धे णम्वा ॥ सुवर्णनिधायं निहितः । सुवर्णमित्र निहित इत्यर्थः । काकनाशं नष्टः ॥ उपात्किरो लबने ॥ ५ । ४ । ७२ ॥ अन्यस्य धातोः सम्बन्धे || कवन इति वचनाचस्यैवेति निच । उपस्कारं मद्रका लुनन्ति । विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम ? । उपकीय याति ॥ Page #318 -------------------------------------------------------------------------- ________________ हेमप्रभा है दशेस्तृतीयया ॥५४।७३ ॥ योगे उपपूर्वाचल्यकर्टकेऽर्थे वर्तमानादन्यस्य धातोः सम्बन्धे णम्वा ॥ मूलकेनोपदंश भुक्क्ते । मूलकाधुपदंशेः कर्मापि प्रधान जिक्रियाकरणमिति तृतीया । प्रधानक्रियोपयुक्ते हि कारके गुणकिया जाय। न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तुमिनि । यदा सु अवयव कियापेक्षा पूर्वकाल- प्रक० विवक्षायां तवा क्रियते तदा क्रियाभेदात् सम्बन्धभेदे द्वितीयापि भवति, मूल समुपदश्य मुक्त इति ॥ हिंसाधंदे. काप्यात् ॥५।४।७४ ॥ सम्बध्यमानेन धातुना सह तुल्कककार्थात् तृतीयान्तेन योगे णम्वा ॥ दण्डेनोपघातं गाः सादयति । दण्डोपघातम् । पक्षे दण्डेनोपहत्य । हिंसार्थादिति किम् ? । चन्दनेनानुलिप्य जिनं पूजयति । एका. प्यादिति किम् ? । दण्डेनोपहत्य चौरं गोपालको गा खेटयति ।। उपपीडरुधकर्षस्तत्सप्तम्या ॥५।४।७५ ॥ तया तृतीयया युक्ता सप्तमी तदन्तेन योगे उपपूर्वेभ्य ऐभ्यस्तुल्यकतकार्थेभ्यो धातोः सम्बन्धे णम् ॥ पाभ्यामुपपीडं शेते । पार्षापपीटम् । पार्थयोरुपपीड । पार्योपपोडं शेते । व्रजोपरोधं गाः स्थापयति । ब्रजे बजेन वा । पाण्युपकर्ष धानाः पिनष्टि । पाणिना पाणी वा । कर्ष इति शनिर्देशाद्भौवादिकरय कर्षन्ति शाखां ग्राममिति बिकमकस्य कर्षणार्थस्य ग्रहणम् न तु तौदादिकस्य पञ्चभिईलैः कृषतीति विलेखनार्थस्य । तेन भूमावुपकृष्य तिलान् वपतीत्यत्र न । अन्ये त्वनयोरर्थभेदमपतिपद्यमानास्तौदादिकादपीच्छन्ति । उपेति किम् ? । पाचन निपीड्य तिष्ठति । अन्ये तपपूर्वादेव पीडेरिच्छन्ति । रुधकर्षाभ्यां तु कामचारेण ॥ प्रमाणसमासत्योः ॥५।४। ७६ ।। आयाममानं | प्रमाणम्, समासत्तिः संरम्भपूर्वक: सन्निकर्षस्तयोगम्यमानयोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकतकार्थाद्धातोः है सम्बन्धे णम्बा ॥ ह्यङ्गुलोत्कर्ष गण्डिकाच्छिनत्ति । ह्यङ्गुलेन द्वयङ्गुले वा । केशमाहं युध्यन्ते । केशः केशेषु वा । पक्षे धन्लेनोत्कृष्य गण्डिकाछिनति ॥ पश्चम्या त्वरायाम् । ५।४। ७७ ॥ योगे गम्यायां तुल्यककार्थाडातोः GEG- व-कन Page #319 -------------------------------------------------------------------------- ________________ | सम्बन्धे णम्वा ॥ शय्याया उत्थाय शय्योत्थाय धावति । पक्षे शय्याया उत्थाय धावति ॥ द्वितीयया ॥५।४।। | ७८ ॥ योगे त्वरायां गम्यायां तुल्यककार्थाद्धातोः सम्बन्धे णम्बा । लोष्ठान् ग्राह लोष्ठयाहं युध्यन्ते । यष्टिग्राहम् २ । पक्षे क्त्वापि ॥ स्वाङ्गेनाधुवेण ॥५४॥ ७९ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे ण. म्वा ॥ अविकारोऽद्रवमित्यादि लक्षणं स्वाङ्गम, यस्मिन्नले छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम् । भ्रवो विक्षेप भ्रविक्षेपं भ्रवौ विक्षिप्य वा जल्पति स्वाङ्गेनेति किम?। कफमुन्मूल्य जल्पति ।अधवेणेति किम्? ।शिर उत्क्षिप्य कथयनपरिक्लेश्येन।।५।४।८०॥स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्बा ।। उरांसि प्रतिपेषमुरः प्रतिपेषमुरः प्रति पिष्य वा युध्यन्ते । विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये ॥५॥४८॥ द्वितीया तेन योगे तुल्यकतकार्थाद्गम्ये धातोः सम्बन्धे णम्वा ।श्रुतत्वाद्विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा । प्रकृत्यर्थस्य पौनः पुन्येनासेवनमाभीक्ष्ण्यम ।यदाहुः-सुप्मुवीप्सा तिङ्गव्ययकृत्सु चाभीक्ष्ण्यमिति ।गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते ।गेहं गेहमनुभपातं गेहानुपपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुपपातमास्ते गेहं गेहमनुपपादं गेहानुभपादमास्ते ।गेहमनुपपादमनुप्रपादं गेहानुपपादमास्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे,गेहं गेहमनुपविश्यास्ते । गेहमनुपविश्यानुप्रविश्यास्ते इत्यादि । वीप्सायामुपपदस्याभीक्ष्ण्ये तु धातोविंचनम् । गेहानुप्रवेशमास्त इत्यादौ तु न द्वित्वम् ॥ शब्दशक्तिस्वाभाव्यात्समासेनैव चीप्साभीक्ष्ण्ययोरुतत्वात् । आभीक्ष्ण्ये णम् सिद्धौ विकल्पेन समासविधानार्थ वचनम् ॥ कालेन तृष्यस्वः क्रियान्तरे ॥ ५।४। ८२ ॥ वर्तमानात द्वितीयान्तेन योगे धातोः सम्बन्धे णम्वा ॥ यहंतर्ष यहतर्ष गावः पिबन्ति । यहमत्यासं यहात्यासं गावः पिबन्ति । तरेणात्यासेन च गवां पानक्रिया व्यवधीयते ॥ अद्य पीत्वा यहमतिक्रम्य पिब 442 K Page #320 -------------------------------------------------------------------------- ________________ हेमप्रभा १६० न्वीत्यर्थः ॥ क्रियान्तर इति किम् ? । अहरत्यस्येषून् गतः ॥ नाम्ना ग्रहादिशः || ५ | ४ | ८३ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्याडातोः सम्बन्धे णम्बा || नामानि ग्राहं नामग्राहमाह्वयति । नामान्यादेश नामादेशं ददाति ॥ नाम गृहीत्वा ददाति ॥ कृगोऽव्ययेनानिष्टोक्तौ तवाणी ||५|४|८४ ॥ तुल्यकर्तृकार्याद्योग गम्यायां धातोः सम्बन्धे || ब्राह्मण ! पुत्रस्ते जातः वृषल? किं तर्हि नीचैः कृत्वा नीचैः कृत्य नीचैः कारं कथयसि । उचैर्नाम प्रियमाख्येयम् | ब्राह्मण ! कन्या ते गर्भिणी किं तर्हि वृषल? उच्चैः कृत्वा उच्चैः कृत्य उचैः कारं कथयसि । नीचैनमा प्रियमाख्येयम् । अव्ययेनेति किम् ? | ब्राह्मण ? पुत्रस्ते जातः किं तर्हि वृषल? मन्दं कृत्वा कथयसि । वाधिकारेणैव वक्षे त्वायाः सिद्धौ समासार्थं तद्विधानम् | त्वा चेत्यकृत्वा णमविधानमुत्तरत्रोभयानुवृत्यर्थम् ॥ तिर्यचापवर्गे ॥ ५ । ४ । ८५ ॥ अव्ययेन योगे गम्ये तुल्यकर्तृकार्थात् क्त्वाणमौ ॥ अपवर्गः क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः । तिर्यक्कृत्वा तक्कृत्य तिर्यक्कारमास्ते । अपवर्ग इति किम् ? । तिर्यक्कृत्वा काष्ठं गतः ॥ स्वाङ्गतश्च्व्यर्थे नानाविनाधार्थेन भुवश्च ॥ ५ । ४ । ८६ ॥ योगे तुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे तत्वाणमौ ॥ मुखतोभूत्वा मुखतोभूय मुखतोभावमास्ते । मुखतः कृत्वा मुखतः कृत्य मुखतः कारमास्ते । पार्श्वोभूत्वा पार्श्वतोभूय पार्श्वनोभावं शेते । पार्श्वतः कृत्वा पार्श्वतः वृत्य पार्श्वतः कारं शेते । नानाभूत्वा नानाभूय नानाभावं गतः । नानाकृत्वा नानाकृत्य नानाकारं गतः । विनाभूत्वा विना भूय विना भावं गतः । विना कृत्वा विना कृत्य विनाकारं गतः । द्विधा भूत्वा द्विधाभूय द्विघाभात्रमास्ते इत्यादि । धार्था घाघमोघाध्यमञः । धणस्तु प्रकारविचा लवदर्थत्वेनाधार्थत्वादव्ययाधिकाराच निरासः । अस्यापि ग्रहणमित्यन्ये । व्यर्थेति किम् ? । नाना कृत्वा भक्ष्याणि भुङ्क्ते । एवं द्वैधं भूत्वेत्याद्यपि ॥ तूष्णीमा ॥ ५ । ४ । ८७ || योगे तुल्यकर्तृकार्थाद् भवतेर्धातोः सम्बन्धे तवाणमी । तूष्णींभूत्वा तूष्णींभूय तूष्णीं भावमास्ते ॥ आनुलो उणादयः प्रक० १६० Page #321 -------------------------------------------------------------------------- ________________ RA%A म्येऽन्वचा ॥ ५।४८८ ॥ अव्ययेन योगे तुल्यक कार्याद वो गम्ये धातोः सम्बस्थे तवाणमौ । अन्वगभूत्वा अन्वग्भूय अन्नम्भावमास्ते । आनुलोम्य इति किम् ? । अन्वगभूत्वा विजयते पश्चाभूत्वेत्यर्थः॥ ॥ 900-450*40*50-1400-145KON इतिश्रीतपागच्छाचार्यश्रीविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगी. तार्थत्वादिगुणोपेतश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयचरणकमलमिलिन्दायमा.. -2 नान्तवासिसंविग्नशाखीय तपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायो . वृहद्धेमप्रभायां उत्तरकृदन्तप्रकरणम् ॥ SHASIRECRA 5I -अथ प्रशस्तिः :सवर्णोल्लसिताऽभितोप्यनुगता सन्धि सलिङ्गाव्ययाऽऽख्याता तद्धितप्रत्ययैरनुसृता धातौ समासे परा। या कृत्प्रत्ययबुद्धिरर्थनिकरे योग्यप्रथा कारके, सा स्पष्टाकृतिलक्षितास्त्विह मुदे हेमप्रभषा सताम् ॥ १ ॥ Page #322 -------------------------------------------------------------------------- ________________ हेमप्रभा १६१ प्राचीनोक्त्यनुशीलिते परिचितन्यायप्रयोगास्पदे, मान्यामान्यदलप्रकार भजनोद्बोधांकुरोल्लासके । ग्रन्थे शाब्दिकसम्प्रदायघटिते शुद्धिं कृतप्रश्रयाः, कुर्वन्वत्र बुधाः प्रमादपतितान् दोषान् प्रणुध स्फुटम् ॥ २ ॥ | दुर्भेद्यान्तरगाढप्रष्ठतिमिरध्वंसप्रगल्भोयमं, ज्ञानं यस्य समस्तत्रस्तुविषयं निर्बाधमुद्योतते । | तस्यापश्चिमतीर्थकर्तु रमराधीशादिलब्धस्तुतेः, पट्टं धर्मधुरन्धरं विजयते नित्यप्रबन्धोदयम् ||३|| | निर्ग्रन्थाभिधगच्छतामुपनयन् यस्मिन् सुधर्माप्रभुः, कीर्तिस्तम्भ इवोल्ललास जगति स्याद्वादमानोन्नतेः ॥ यत्राभूदनु कोटिगच्छघटनादक्षोऽग्रणीधमता, सूरिः सुस्थितसंज्ञकः श्रुतनिधिः कीर्तिप्रतापोज्ज्वलः ॥४॥ * यस्मिन्नागमविस्तृताम्बुधिमहोल्लासोदयस्सुरिराट्, चन्द्रश्चन्द्रमिवोज्ज्वलं नयनिधिश्चन्द्राख्यगच्छं व्यधात् ॥ यत्रानु प्रथितं प्रभावधिषणः सामन्तभद्राभिधः, 495496726 प्रशस्तिः १६१ Page #323 -------------------------------------------------------------------------- ________________ सूरीशो वनवासिगच्छमतनोच्चारित्रचूडामणिः ॥ ५ ॥ यत्रानेकन यप्रचारमहितागाधागमाब्ध्युल्लस - बुद्धिस्स्वच्छवटाख्यगच्छ्मलधुं श्रोसर्वदेवाभिधः । सूरिः सर्वगुणाकरोऽमितयशा लब्धप्रतापोदयो, व्यातेने चरणप्रचारविमलच्छायं शमोल्लासकम् ६ यत्रोद्यतमनर्गलं सुविदधत् सद्धर्मदीक्षागुरुः, श्रीवीरागम मार्गचारिचरणोऽनेकान्ततत्त्वप्रधीः । सूरिभव्यसरोज भानुरमलं गच्छं तपाख्यं जग-च्चन्द्राख्यश्चरणप्रचारमहिमावाप्तप्रतिष्ठं व्यधात् ७ गच्छे तत्र परम्परागत सदाचारैकबद्धादरे, श्रीहीरेण गते प्रसिद्धिमतुलां लोकेऽनघां सूरिणा । सेनेनाप्त गुणाकरेण गमिते देवेन चाधिश्रियं, सिंहाचार्यविधिप्रचारमहिते सद्बोधरत्नाकरे ॥८॥ ॥ सद्धम्र्म्माम्बुधिवृद्धिमंत्र परमां भव्येषु सन्तन्वतः, कीर्ति दिक्षु वितन्वत्तोऽमितगुणावासस्य विद्याम्बुधेः श्रीयुक्तस्य बुधस्य वृद्धिविजयस्यैकान्तभक्त्या गुरो-र्नेम्याख्येन कृतेयमस्तु सुधियामानन्ददा सुरिणा वर्षे मिते मुनिरसाङ्क निशाधिनाथैः, मासे शुचौ सितदले भुजगेन्द्रतिथ्याम् । पूर्णास्तु राजनगरे प्रथिताऽधिकल्पं, हेमप्रभाकृतिरियं भुवि नेमिसूरेः ॥ १० ॥ Page #324 -------------------------------------------------------------------------- ________________ 等中学中学中学生学中学生学学会学中 ElobtA BLAE II I threalth22 11 藏中中中中中中中中中中中中中中中中照 BestancloudseaseasudoudSeasualand Scal Page #325 -------------------------------------------------------------------------- ________________ ॥ॐ अहँ नमः॥ ॥ संस्मारितातीतयुगप्रधानगीतार्थत्वादिगुणोपेतजगद्गुरुश्रोडिविजयसदगुरुभ्यो नमः ॥ RSISTERRERAKAT RRIEREA ABA- अर्हन्तं पूज्यवर्य निरुपमधिषणाकान्तमासप्रकाण्ड, सर्वार्थव्याप्यबाध्याखिलनयघटनोल्लासिराधान्तनाथम् ॥ नत्वा श्रीनेमिसूरिगुरुपदकमलाराधनावासबुद्धिः। स्मृत्वा प्राचा सदुक्तिं निरचयति सदानन्दनायोत्तरार्धम् ॥ १॥ ॥अथाख्यातप्रक्रिया । क्रियायों धातुरिति क्रियामेव प्राधान्येन योऽभिधत्ते स क्रियार्थों धातुस्तेनाऽऽयादिवत्ययान्तानामपि भानुत्वम्, शिश्ये इत्यादीनान ॥ शिष्टमयोगानुसारित्वादस्य धातुलझणस्याणपयत्यादिनिवृत्तिः। शिष्यापनाय चेदं लक्षणम्, एतदविसंवादेन शिवाजायन्त इति ॥ अन्वाशतिरेकाभ्यां धातोः क्रियात्वाकावः । क्रियाशम्दस्य करोत्यर्थस्तु व्युत्पत्तिनिमित्तमेव । प्रतिनिमित्त तुकारकम्मापारविशेषः । व्यापारस्य व्यापारान्तराद्भियमानत्वादस्त्यायोपि क्रियैव । एवं सति a - र Page #326 -------------------------------------------------------------------------- ________________ SEASEASHRESTEROLAGANA क्रियासामान्यवचनाः कृभ्वस्तयः। क्रियाविशेषवचनास्तु पचादय इति सिद्धम् ॥ तथा भावे घञ् इत्युक्त्वा कारः पाक इत्यादयोऽप्युदाहियन्ते । क्रियोपपदाखातोस्तुमित्युक्त्वा योद्धं धनुर्भवतीत्याचप्युदाहरणं युक्तम् । सिद्धसाध्यत्वभेदात् क्रिया द्वेधा । सत्र सिद्धस्वभावोपसंहृतकमा परितःपरिच्छिन्ना सवभावमापन्ना धादिभिरभिधीयते । यदाह "कृदभिहितो भावो द्रव्यवत्मकाशत इति॥"हरिणाऽप्युक्तम् । “श्राख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घादिष्वपि क्रमः॥१॥ साध्यत्वेन क्रिया तत्र, धातुरूपनिबन्धना । सवभागस्तु यस्तस्याः, स घनादिनिबन्धनः॥२॥" साध्यमानावस्था पूर्वापरीभूतावयवाऽऽख्यातपदैरुच्यते । यदाह पूर्वापरीभूतं भावमाख्यातेनाचष्टे । साध्यत्वाभिधानेन क्रमरूपाश्रयणाक्रियाव्यपदेशः सिडः । तदुक्तंम्, “यावत्सिद्धमसिई वा, साध्यत्वेनाभिधीयते।माश्रितक्रमरूपत्वात्, सा क्रियेत्यभिधीयते ॥१॥" धातुविधा, गणको नामजः सौत्राआयो नवधा तथाहुः। “अदादयः कानुबन्धा-श्वानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च, तानुबन्धास्तु दादयः॥शारुधादयः पामुबन्धा, यानुबन्धास्तनादयः। क्रयादयः शानुबन्धाश्च, णानुबन्धाधुरादयः॥२॥" उक्तानुबन्धरहिता भ्वादयः । यत्र नामव प्रत्ययसम्बन्धाद्वातुत्वं याति स नामधातुः। सौत्राश्च कण्ड्वादयोऽन्दोलण्ममुखाश्च । प्रत्येकमेते विविधाः, परस्मैपदिन आस्मनेपदिन उभयपदिनश्चेति। "ङानुबन्ध इदनुबन्धः, कर्तर्यप्यात्मनेपदी धातुईंगनुबन्धस्तूभय-पदी परस्मैपदी शेषः॥२॥" धातोराख्यातमत्ययाः प्रयोक्तव्यास्ते चेमे वर्तमाना तिव-तम् अन्ति, सिव् थस् थ, मिव वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥३।३।६॥ वकारो वित्कार्यार्थः । एवगन्यत्रापि ॥ सप्तमी-यात् याताम् युस, यास् यातम् यात, याम् याव याम, ईत ईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि ॥ ३ । ३ । ७॥ पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव आव आम, ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, एव् आवहेव आमहे ॥३।३।८॥यस्तनी-दिव ताम् अन् , सिव तम् त, अम्बू व म, त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि, AUGUAGEURALACHCOURT Page #327 -------------------------------------------------------------------------- ________________ 5555 ॥३।३।९॥ दिस्योरिकार उच्चारणार्थः। एताः शितः ॥ ३।३। १०॥ अद्यतनी,दि ताम् अन् , सि तम् त, अम् व म, त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ॥३।३।११। परोक्षा-णव अतुस उस्, थव् अथुम् अ, ण व म, ए आते इरे, से आथे ध्वे, ए वहे महे ।। ३ । ३ । १२॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठान सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ॥ ३।३। १३ ॥ ककारः कित्कार्यार्थः । श्वस्तनी-ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्, ता तारौ तारस, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ ३।३।१४ ॥ भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ॥ ३ । ३।१५ ॥ क्रियातिपत्तिः-स्यत् स्यताम् स्यन, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम, स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि ॥३। ३। १६ ॥ नवाद्यानि शतृक्कसू च परस्मैपदम् ॥ ३।३।१९॥ सर्वासां विभक्तीनाम् ॥ पराणि कानानशी चात्मनेपदम् ॥३॥३॥२०॥ तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ॥३।३।२१॥ आत्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच भावे स्युः । सकर्मका अप्यविवक्षितकर्माणः कर्वेकनिष्ठव्यापारा अकर्मकाः। 3 तेनैषां भावेपि प्रयोगः |सकर्मकादपि क्लीबे क्तमिच्छन्त्येके । भावे च युष्मदस्मत्सम्बन्धनिमित्तयोःकर्तृकर्मणोरभावात्प्रथममेव त्रयं भवति । साध्यरूपत्वात्संख्यायोगो नास्तीत्यौत्सर्गिकमेकवचनमेव । पाक: पाको पाकाः। पाको वर्तते पार्क करोतीत्यादौ च अनव्ययकुदभिहितो भावो द्रव्यवत्प्रकाशते इति संख्यया लिङ्गेन कारकैश्च युज्यते । त्यादिनेवाव्ययेनाभिहि-13 तस्त्वसत्वरूपत्वाम युज्यते । उष्ट्रासिका आस्यन्ते इति तु बहुवचनं कुदभिहितेनाभेदोपचाराद्भवति । इडितः करि CATEGGEOGUEENSHRUGAUR Page #328 -------------------------------------------------------------------------- ________________ |॥२॥ SocietGESCREASSACHINCHECE ॥३॥ ३ ॥ २२॥ धातोरात्मनेपदम् । नियमाथै वचनम् ॥ ईमितः॥३।३ । ९५ ॥ धातोः फलवति कर्तर्यात्मनेपदम । फलवतीत्येव । यजन्ति याजकाः। नात्र स्वर्गः प्रधानं फलं क; सम्बध्यते यच दक्षिणावेतनं सम्बध्यते न तत् क्रियायाः प्रधानं फलम् । तचैतत्स्वार्थलक्षणं फलं विवक्षानिबन्धनमेव ग्राह्यम, तथैव लोके व्यवहारात् ॥ तदाहुः । "क्रियामवृत्तावाख्याता, कैश्चित्स्वार्थपरार्थता । असती वा सनी वापि, विवक्षितनिबन्धना ॥१॥" शेषात्परस्मै ॥२३॥ १०.॥ कर्तरि । आत्मनेपदविधानादन्यः सर्वो धातुः शेषः । अनुबन्धोपसर्थोपादप्रत्ययभेदाच्चानेकधा शेषः । आत्मनेपदनियमस्तु कृतः । परस्मैपदन्त्वनियतमिति नियमार्थमिदम ॥ त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३॥ ३ ॥१७॥ | सर्वासां विभक्तीनां यथाक्रमं स्युः । युष्पच्छब्दोपसृष्टार्थों युष्मदर्थः । तेन भवच्छब्देनाच्यमानो न युष्मदर्थः । युष्मदस्मदोगौंणत्वावद्भवति मद्भवति । एकद्विबहुषु ॥३।३।१८ ॥ अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि यथासख्यं स्युः बचनभेदानान्यादिभिरेकादीनां यथासंख्यम् ॥ सति ॥५॥२॥ १९ ॥ पारब्धापरिसमाप्तः, क्रियाप्रबन्धः सन् वर्तमानः, तदर्थाडातोर्वर्तमाना । तस्थुः स्थास्यन्ति गिरय इत्यत्र तु भूतभाविनां राज्ञां या क्रिया तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वानागतत्वोपपत्तेन भूतभाविप्रत्ययानुपपत्तिदोषः । एवं च विद्यमानकर्तृकेभ्योऽस्त्यर्थेभ्यो धातुभ्यः सर्वविभक्तयः॥ भू सत्तायाम॥१॥अस्मात् कर्तरि विवक्षिते भू तिव् इति स्थिते ॥ कर्तर्यनद्धयः शब् ॥३॥४७॥ कर्तरि विहिते शिति । शवकारावितौ ॥ नामिनो गुगोऽङिति ॥४॥२१॥ धातोःप्रत्यये । स भवति ।। शिदवित् ॥४।३।२०॥ धातोः परो ङिखत् । इति तसि गुणामाप्तावपि शनिमित्तो गुणः । तौ भवतः । 'लुगस्यादे त्यपदे इत्यकारलुकि । ते भवन्ति । त्वं भवसि ।युवां भवथः । यूयं भवथ ।। मव्यस्याः ॥ ४।२।११३ ॥ धातोर्विहिते प्र|| त्यये दीर्घः । अहं भवामि । आवां भवावः । वयं भवामः ॥ अन्यदर्थादिद्वयत्रययोगे शब्दस्पर्धात्पराश्रयमेव वचनम् । स च त्वं च भवयः । स च अहे च भवावः । स च त्वं च अहं च भवामः ॥ विधिनिमन्त्रणामन्त्रणाऽधीष्टसंमश्नपा. COCCASEACUASANA REA. ॥२॥ Page #329 -------------------------------------------------------------------------- ________________ 1-%DEOCOLOGERSCRI र्थने ॥४।२ । १२१ ॥ एतद्विशिष्टकर्तृकर्मभावे धातोः सप्तमीपञ्चम्यौ । सर्वप्रत्ययापवादः । विधिः क्रियायां प्रेरणा, यस्यां प्रेरणायामेव प्रत्याख्याने प्रत्यवायः तन्निमन्त्रणम् । यत्र प्रेरणायामेव प्रत्याख्याने कामचारः तदामन्त्रणम् । सत्कारपूर्विका प्रेरणैव अधीष्टम । संप्रधारण संप्रश्नः । यात्रा प्रार्थनम् । संभावनादिषु च । यः सप्तम्याः ॥४॥ ।२।१२२ ॥ अतः परस्येः । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यस्तत्वश्रद्धानात् । भवेताम् ॥ याम्युसोरियमियुसौ॥४।२।१२३ ॥ अतः परयोः । भवेयुः। भवेः । भवेतम् । भवेत । भवेयम् । भयेव । भवेम ॥ भैषानुज्ञावसरे कृत्यपञ्चम्यो ।।५।४ । २९ । कदिावथे । न्यत्कारपूर्विका प्रेरणा पेपः । कामचारानुमतिरनुज्ञा ।माप्त. कालताऽवसरः । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पश्चम्या बाध्येरन्निति पुनविधीयन्ते । अनुज्ञायां सप्तम्पेवेति केचिदाहुः । आशिष्यपि पञ्चमी, अध्ययनायोधतो भवतु जिनदत्तः। आशि. पि तदोस्तातडू ।। ४।२।११९ ॥ वा । आयुष्मान् भवतु भवताद् भवान् । भवताम् । भवन्तु ॥ अतः प्रत्ययाल्लुक ॥४।२।८५ ॥धातोः । भव । प्रत्ययादिति किम् ? । पयि वयि गतौ । पापहि । पावहि। आशिषि, श्रेयस्वी भवतात् सौम्य !। भवतम् । भवत । भवानि । भवाव । भवाम ॥ अनयतने ह्यस्तनी ॥ ५ ॥ २७॥ भूते वर्तमानाद्धातोः। आ न्याय्यादुत्थानादा न्याय्याच संवेशनादहरुभ यतः साधरात्रं वाऽद्यतनकालः ॥ अड्घातोरादिहस्तिन्यां चामाङ ॥ ४ । ४ । २९ ॥ अद्यतनीक्रिया तिपत्त्योः । ह्योऽभवन्जिनार्चा । अभवताम् । अभकनाविषयविज्ञानात्मत्ययव्यवधानेऽपि भवति । परविज्ञाने हि अहन्नित्यादावेव स्यात् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम । अमालेति किम? । मा भवान् कार्षीत् । धातोरादिरिति किम् ? । पाकरोत अयननी वाश४॥ भूतार्थाद्धातोः॥ सिज़द्यतन्याम् ॥३४॥५३॥ धातोः । वेति निवृत्तम् । इकारचकारौ विशे पिवैतिदाभूस्थ: सिचो लुप्परस्मे न चेट् ॥ ४॥३॥६६॥ लुप्सन्नियोगे । लुकमकृत्वा लचिधान - C HROMESH Page #330 -------------------------------------------------------------------------- ________________ 460444453 प्रक० ॥३॥ स्थानिवद्भावाभावार्थम । तेनावोभोदित्यत्र न वृद्धिः ॥ अवौ दाधी दा॥ ३।३।५॥ अवावित्यवितौ। दो दे डुदांग दोंच् इति चत्वारो दारूपाः । ट्वें दुधांय इति द्वौ धारूपौ । दाधारूपोपलक्षितस्य दासंज्ञावचनात् दोच दें ट्धे इत्येतेषां शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा। दीडो दारूपस्य बहिरङ्गत्वान्नानोपादास्त इत्यत्रेत्वं न । अवाविति किम्? । दांव. दातं बर्हिः । दैव् अवदातं मुखम् ॥ भवतेः सिलुपि ॥ ४।३।१२॥ न गुणः । विनिर्देशाद्यङ्लुपि न प्रतिषेधः । श्तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लु- | पीति न्यायात् । अबोभोत् । अड्वातोरित्यडागमे । अभूदद्य वृष्टिः । अभूताम् । अभू अन् इति स्थिते पातोरिवोंघर्णस्येत्युवादेशे ॥ भुवो वः परोक्षायतन्योः ॥ ४॥ २॥ ४३ ॥ उपान्त्यस्योत् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥ परोक्षे॥ ५।२।१२ ॥ भूतानद्यतने वर्तमानाद्धातोः परोक्षा । अ. क्षाणां परः परोक्षः । अत एव निर्देशात्साधुः । यद्यपि साध्य वेनानिष्पन्नात्वात्सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षवाभिमानः । यत्र स नास्ति स परोक्षः । भू णव् इति स्थते । ॥ द्विधातुः परोक्षाके प्राक्तु स्वरे स्वरविधेः ॥४१॥ परोक्षायां डे च परे धातुदिः स्वरादौ तु द्वित्वनिमित्त स्वरस्य कार्यात्मागेव । वेत्तेः किदिति कित्त्ववचनादामि परोक्षा कार्य न । धातुरिति किम् ? । प्राशिश्रियत् । मागिति किम्? । निनाय । स्वर इति किम्? । जेत्रीयते । स्वरविधेरिति किम्? । शुशाव । जग्ले मम्ले इत्यनिमित्तकमात्वम्। अधिजगे इति विषये आदेशः। | प्राक् तु स्वरे स्वरविधेरित्याद्विवचनमधिकारः । अन्यथा आटिटदित्यादि न सिध्यति । भूस्वपोरदुतौ ॥ ४११७. ॥परोक्षायां द्वित्वे पूर्वस्य क्रमात्स्याताम् । केचितु कर्तर्येव भुवोऽकारमिच्छन्ति ॥ द्वितीयतुर्ययोः पूौं ॥४१ । ४२ ॥ द्वित्वे पूर्वयोर्यथासङ्ख्यम् ॥ नामिनोऽकलिहलेः ॥ ४ । ३ । ५१ ॥ धानोर्नाम्ना वा णिति वृद्धिः । | कलिहलिवर्जनान्नाम्नोऽपि । तेनापीपटत् । अलीलघत् । कलिहलिवर्जनं किम्? । अचकलत् । अजहलत् । अन्ये तु नाग्नो RCHISECRECE 460E% E0 %AE% %ACAEG E Page #331 -------------------------------------------------------------------------- ________________ PLEAGERECOR वृद्धिमनिच्छन्तोऽन्त्यस्वरस्योकारस्यैव णिनि लोपमिच्छन्तः समानलोपित्वासन्वद्भावप्रतिषेधे, अपपटत् । अललघत् इत्येवाहुः । तत आवादेशे, भुवो व इत्यूच्चे, बभूव श्रीवीरः । बभूवतुः । बभूवुः ॥ स्क्रमवृभृस्नुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः॥४।४।८२॥ आदिरिट् । स्क इति स्सटा निर्देशात् केवलस्य न । स्तुद्रुश्रुणां सृजिदृशीत्यादिनापि थवि विकल्पो न । अनेन प्राप्ते हि स विकल्पः । उत्सर्गसमानदेशा अपवादाः । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव ।।. भूविम ॥ आशिष्याशी:पञ्चम्यौ ॥५।४ । ३८ ॥ आशासनमाशी । कश्चितु समर्थनायां पञ्चमीमिच्छति । शक्यस्य वस्तुनोऽध्यवसायः समर्थना। आशिषि, भूयाद् भद्रं श्रमणेभ्यः । भूयास्ताम् । भूयामुः।भूया।भूयास्तम् । भूयास्त । मूयासम् । भूयास्त्र । भूयास्म ॥ अनद्यतने श्वस्तनी ॥५।३।५॥ भविष्यति वर्तमानाडातोः । भ. नद्यतन इति बहुव्रीहिः, । तेन व्यामिश्रेन भवति । अथ श्वो वा भविष्यति । श्वो भविष्यतीत्यादौ तु पदार्थे भविष्यतो पश्चाच्छवःशब्देन योगः। भूता इति स्थिते ॥ स्तायशितोऽत्रोणादेरिद ॥४।४ । ३२ ॥ धातोः परस्यादिः स्यात् । भविता श्वः । अत्रोणादेरिति किम् । शस्त्रमावत्सः। भवितारौ । भवितारः । भवितासि । भवितास्थ: । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः॥ भविष्यन्ती ॥ ५। ३।४ ॥ सामान्यतो भविष्यदर्थाशातोः । इडागमे । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्या. वः । भविष्यामः ॥ सप्तम्यर्थे क्रियातिपत्ती क्रियातिपत्तिः ५ । ४ । १ ॥ सप्तम्या अर्थों निमित्तं हेतुफलकथनादिका सामग्री, कुतश्चिद्वैगुण्यात् क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः, तस्यां सत्यामेष्यतर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः । सुदृष्टिश्चेदभविष्यत् तदा मुभिक्षमभविष्यत् । अभविष्यताम। अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥ मापद्यतनी॥ ५ । ४ । ३९ ॥धातोः । सर्वविश्क्त्य पवादः। मा भवान् भूत् । कथं मा भवतु तस्य पाप-18 RECEN-%CE%AE%E0% A4%EMIX ROCURRICA Page #332 -------------------------------------------------------------------------- ________________ हेम० 401091c1 ॥४॥ a मिति । असाधुरेवायम् । अङितो माशब्दस्यायं प्रयोग इति केचित ॥ सस्मे शस्तनी च ॥५।४। ४०॥ माङयद्यतनी । मा स्म भवत् । मा स्म भूत् । माशब्दवाच्यनिषेधद्योतकः स्मशब्दः ॥ अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२।३ । ७७॥ नो णः । णेति णोपदेशा धातवः । णोपदेशास्त्वनृतिनदिनशिनन्दिनाटिनक्किनाथनाधृनधातवः । नाटीति चौरादिकस्य ग्रहणम् । प्रभवाणि।आनेरर्थवतो ग्रहणात्, प्रलोमानि । एकदेशविकृतस्यानन्यत्वात् ,प्रहिणोति।अदुरिति किम्?। दुर्भवानि । प्रणायको देश इत्यत्र तु येन धातुना युक्ताः पादयस्तमेव प्रत्युपसर्गसंज्ञा इति न । अलचटतवर्गशपान्तर इत्येव । प्रतिनमति । परिनदनमित्यत्र तु क्षुभ्नाादित्वान्न ॥ अकखाद्यषान्ते पाठे वा ॥२॥३८॥ धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः परस्य नेनों ण् स्यात् । प्रणिभवति । प्रनिभवति । स्तम्भः सौत्रेषु पाठापाठविषयत्वम् । मणिमयते इत्यादौ तु नेईमादेति सूत्रारम्भसामर्थ्यान् नित्यमेव णत्वम् । अकखादीति किम् ?। निकरोति । प्र. निखनति । अपान्त इति किम्? । प्रनिद्वेष्टि । पाठ इति किम्? । इह च प्रतिषेधः । मनिचकार । इह च मा भूत् । प्रणिचेष्टा । यइलुपि नेच्छन्त्येके । उपसर्गास्त्वर्थविशेषद्योतकाः । प्रभवति पराभवति सम्भवति अनुभवति अभिभवतीत्यादौ विविधार्थावगतः । उक्तं च-" उपसर्गण धात्वर्थों बलादन्यत्र नीयते । विहाराहारसंहारमहारमतिहारवत ॥१॥ किञ्च-धात्वर्थ बाधते कश्चित कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १ ॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥१॥ बुद्धिस्थादभिसम्बन्धात् तथा धातुपसगयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते।पांपाने।अनुस्वार एकस्वरादितीनिषेधार्थः। अत्रेमे धातुप्रत्ययानुबन्धफलप्रतिपादकाः श्लोकाः ॥"उच्चारणेऽस्त्यवर्णाद्य आक्तयोरिणनिषेधने । इकारादात्मनेपद-मीकाराच्चोभयं भवेत् ॥ १॥ उदितः स्व रानोन्तश्चोः क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽहस्व ऋकारदाविकल्पका ॥२॥ लुकारादङ समायात्ये सिचि वृद्धिनिषेधकः । एः क्तयोरिणनिषेधः स्यादोः क्तयोस्तस्य नो भवेत् ॥ ३ ॥ ओकार इडूविकल्पार्थेऽनुस्वारोऽ. RAHARHATHOREHICOBRRENCE 4 -%AE%EMAILOP Page #333 -------------------------------------------------------------------------- ________________ निविशेषणे । लुकारश्र विसर्गानुबन्ध भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनो भयपदी प्रोक्तो जो कौ कृतौ ॥ ५ ॥ आत्मने गुगरोधे ङ- श्री दिवादिगणो भवेत् । वो वृद्धौ वर्त्तमाने क्तः टः स्वादिष्टकारकः || ६ || त्रमगर्यो ढकारः स्याण् णशुरादिव दृडिकृत् | तस्तुदादी नकारबेचापीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके । यस्तनादौ रकारः स्यात् पुंवद्भावार्थमूचकः ॥ ८ ॥ खीलिङ्गर्थे लकारो हि त औविति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः पः पितोऽविशेषणे ॥ ९ ॥ पदत्वार्थे सकारो हि नोका अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥ सकर्मकोऽयम् । सककाकर्मकस्वरूपं चेदम् । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोधर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ धातोर्थान्तरे तेत्विर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ २ ॥ श्रौतिकृबुधिदुपाघ्राध्मास्थाम्नादाम्यतिशद मदः श्रृधिपियजिघ्रथम तिष्ठमनयच्छपश्यच्छेशीयसीदम् ॥ ४२।१०८ ॥ चित्यत्यादौ यथासंख्यम् । अदन्तत्वान गुणः । न कारोपान्त्यविधानसामर्थ्याद्गुणो न स्यादिति वाच्यम् । तस्य यटुबच्छतरि चारिर्थ्यात् । घ्रादिभिः साहचर्यात् पार्योर्भीवादिकयोरेव ग्रहणम् । पै इत्येतस्य लाक्षणिकत्वान | विनिर्देशोऽनुवन्ध यपि आदेशनिहृयर्थः । केचित्तु श्रौतेर्यङ्लुप्यप्यादेशं धनुप्रत्ययं चेच्छन्ति । श्रृणोति । कुबुधिवोस्तु चरीकृणोति देधिनोतीति रूपं मन्यन्ते । पिबति । पिवेत् । पिबतु । अपिबत् । पिबैतिदेति सिजलोपे, अपात् । अपानाम् ॥ सिविदोभुवः ॥ ४ ॥ २।९३॥ धातोः परस्यानः पुस । पकार इत् ॥ अभ्रुव इति किम ? अभूवन् । इहेत्पुसि चातो लुक् ॥ ४१३८४ ॥ ङ्कित्यशिव स्वरे धातोः । अपुः । अङ्किदर्थं शिदर्थं वेडादिग्रहणम् ।। ह्रस्वः || ४|१|३९|| द्विश्वे सति पूर्वस्य ॥ आतो व औः ॥ ४ । २ । १२० ॥ पपौ । इन्ध्यसंयोगात्परोक्षा किद्वत् ॥ ४ । ३ । २१ ॥ अवित् । इन्ध्यसंयोगादिति किम् ? | सांसे । द्विदिति पकते किद्वचनं यजादिव विस्वपीनां वदर्थम् । जागचैश्व गुणार्थम् । पपतुः । पपुः । Page #334 -------------------------------------------------------------------------- ________________ ५ | सृजिदृशिस्कृस्वरावतस्तृजनित्यानिटस्थवः ॥४।४।७॥ धानोििहतस्यादिरिद् वा । तृजिति किम ! । किदेनति नित्यानिटो मा भूत । लुलविथ नित्येति किम् ? । तृचि विकल्पंटो मा भृत् । रन्धिय । विहितविशेषणं किम ? | वा चकर्षिथ । अदादेशस्य घसेर्वेगादेशस्य च वयेस्तृच्यभावामित्या वेट् । जयसिथ । उवयिथ । प्रकृत्यन्तरस्य तु घसेः परो॥५॥ क्षायामपि मायिक एवं प्रयोगः । स्क्रादिश्त्रेण पाप्ते विभाषा । स्वरान्तवव सिद्धे स्कृग्रहणं ऋत इति प्रतिषेधवाधना-ISF र्थम् । तृनित्यानिट इत्येव । सस्वास्थ । अत्रापी निषेधमिच्छरत्येके । स्वरान्तोऽकारवान्या यस्तृयनिट थवि ऐडयम् । ऋदन्त इंग् नित्यानिटखाद्यन्यः सेट् परोक्षके । पपिथ । पपाथ । पपथुः। पप । पपौ। पपिच । पपिमा गागास्थासादामाहाकः॥४।३।९६ ॥ वित्याशिष्ये । गास्थीमध्ये पाठात भौवादिकयोः पां इत्येतयाव पाशब्देन ग्रहणम् ॥ मैं इत्यस्य नेच्छ त्यन्ये । पेयात ॥ एकस्वरादनुस्वारेतः ॥४४५६।। धातोपिहितस्य स्तायशित इइन । पाता । पास्यति । अपास्यत् । इमाश्चात्रानिटकारिकाः ।। "विश्रिडीशीयुणुरुक्षुष्णुस्नुभ्यश्च वृगो वृङः । उदइन्तयुनादिभ्यः, स्व. रान्ता धावतः पर॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिचिपचिः ॥२॥ सिञ्चतिर्मचिरतोऽपि पृच्छति-भ्रस्जिमस्जिभुजयो युजियेभिः । प्वझिरझिरुजयोणिनिविजपशिभनिभजयः॥३॥ स्कन्दिविद्यविद्लुवित्तयो नुदिः, स्विधतिः शदिसदी भिदिच्छिदी । तुघदी पदिदी खिदिक्षुटी,राधिसाधिशुधयो युधिव्यधी ॥ ४॥ बन्धबुध्यरुधयः धिक्षुधी, सिध्यनिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिन्छुपो, लुम्पतिः सृपिलिपी वपिस्वपी ॥ ५ । यभिरभिलभियमिरमिनमिगमयः, क्रुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिमशति विशतिहशिशिप्लूरूषय-स्विपिपिपिविलकषित पिपिपुषयः॥६॥ श्लिष्यतिदिपिरतो घसियसती रोहति हिरि- In५॥ ही अनिइगदिती । देविदोग्धिलिहयो मिहिवहनी, नातिर्दहिरिति स्फुटमनिटः ॥७॥ प्रां गन्धोपादाने । ३ । जिघति ॥ दूधेघाशाच्छासो वा ॥४।३।६७ ॥ सिचः परस्मैपदे लप, लुप्संनियोगे च नेट् । अघात् । पक्षे । सः ॐ SASUR Page #335 -------------------------------------------------------------------------- ________________ *5644 % % 4 5 सिजस्तेदिस्योः ॥ ४॥३॥६५॥ आदिरीत । स इति किम् ? । अदात ॥ यमिरमिनम्यातः सोऽन्तश्च ॥४॥ ४। ८७ ॥ परस्मैपदे सिच आदि रिट् ॥ इट ईति ॥४॥३७॥ सिचो लुक् । अघ्रासीत् । अघ्राताम् । अघ्रासिष्टाम । अधुः । अघ्रासिपुः । परोक्षायां घाघ्रा इति द्विश्वे ॥ व्यानस्यानादेलक ॥४॥४४ । पूर्वस्य । द्वितीयतुर्ययोः पूर्वाविति घस्य गत्वे ॥ गहोर्जः॥४॥१॥४७॥ द्वित्त्वे सति पूर्वयोः । जघौ । जमतुः । ध्रुः ॥ संयोगादेवाशिव्येः ॥ ४ । ३ । ९५ ॥ आदन्तम्य किति । नेयात् । घायात । ध्मां शब्दाग्निसंयोगयोः ॥ ४॥ अध्मासोद । दध्मौ । ध्मेयात् । ध्यायात् । प्ठां गतिनिवृत्तौ ॥ ५॥ष:सोष्टयष्ठिवष्वाकः ॥ २।३।९८॥ पाठे धात्वादेः । स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्तनिस्वपयश्च पोपदेशाः मृपि सृजि स्त्यास्तृातृससे कवर्जम् । पाठ इत्येव । ष. पढीयति । निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वे स्थेति सम्पद्यते । ठस्य हि थस्थानिकत्वम् । तथा चाइ-नकारजावनुस्वारपश्चपो धुटि धातुषु । सकारजः शकारः श्वेटिवगस्तवर्गजः । तिष्ठति ॥ अघोघे शिटः ॥ ४॥१॥४५॥ द्वित्वे पूर्वस्य तत्सम्बन्धिन्येव लुक् । अनादिलुगपवादोऽयम् । अघोपे किम् ? । सस्नौ । तस्थौ । नस्थिय । सस्थाथ ॥ | स्थासेनिसेसि च सां द्वित्वेऽपि ॥ २३॥४०॥ उपसर्गस्थानाम्यादेः पपामड्व्यवधाने सस्य षः। द्विवचनेनाटा द्वाभ्यां च व्यवधानेऽपीत्यर्थः । अधितष्ठौ । अध्यष्ठात् । शिइनान्तरेऽपीत्यधिकारात् । निष्ठाता । उपसर्गादित्येवाअविस्थास्यति । गतार्थत्वानहाधिरुपसर्गः । वृक्षं वृक्षं परि सिञ्चति । इह परंतुना सम्बन्धाभावानोपसर्गत्वम् । निःसेचको देशः, अत्र येन धातुना युक्ताः पादयस्तमेव प्रत्युसर्गसंज्ञा इति न भवति । सेधेति कृतगुणस्य निर्देशः सिध्यति. निवृत्यर्थः । अकारस्तूच्चारणाऽर्थःन तु शन्निर्देशः । तेन यक्लुप्यपि । सेनेरषोपदेशार्थ स्थासम्जोरवर्णान्तव्यवधानेऽपि Bा विध्यर्थं सिचूसअसेधा पणि नियमबाधनार्थ सर्वेषामड्व्यवधानेऽपि पदादौ च षत्वार्थ वचनम् । अधितष्ठौ । अध्यष्ठात्। स्थेयात् । म्नां अभ्यासे ॥६॥ मनति । अम्नासीत् । म्नेयात् । म्नायात् । दा दाने ॥७॥ यच्छति । दासंवत्वात्सि Page #336 -------------------------------------------------------------------------- ________________ हेम ॥६॥ प्रक० +05555 चो लुपि अदात् । ददी, देयात्। नेमादापतपदनदगवपीवहीशमू चिग्यातिवातिद्रातिप्सातिस्य तिहन्ति देग्धौ ॥२।३ । ७९॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णानस्य णः स्यात् । डकारोपलक्षितो मा ङ्मा । डकारो ना. नुबन्धार्थः।किन्तु मात्यादिनिवृत्त्यर्थः तेन यङ्लुप्यपि मणियच्छति प्रण्ययच्छत्।अडागमस्य धात्ववयवत्वेन न व्यवधायकत्व. म् । प्रण्यास्यतीत्यादौ त्वाङा व्यवधाने प्रतिषेधाभावाद् भवति। वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लनिवृत्यथः । इत्यादन्ताः । जिं जिं अभिभवे ॥८|| जयतिसिचि परस्मै समानस्याङ्किति॥४।३।४४॥ धातो. दिः । अजैषीत् । अङितीति किम् ! । न्यनुवीत्।। जेगिः सम्परोक्षयोः ॥४॥१॥३५॥ द्वित्वे पूर्वात् परस्य । ५८॥ जिगाय । जिग्यतुः। जिगयिय । जिगेथ। जिनातेजिरूपस्य लाक्षणिकत्वान्जिज्यतुः॥ णिद्वान्त्यो ण ॥४।३१५८॥ जिगाय । जिगय । दीर्घश्च्चीति दीर्घ । जीवात् । जेता । जेष्यति । अजेष्यत् । किं क्षये ८ाअन्तर्भावितण्यर्थत्वे सकर्मका क्षयति अक्षेपीत् ॥ कङश्च ॥ ४।१।४६॥ द्वित्त्वे पूर्वस्य यथासङ्ख्यम् । चिक्षाय । चिक्षियतुः । क्षेता। इंदु ऎशुं सं गतौ १० । अयति ॥ स्वरादेस्तासु॥४।४ । ३१॥ धातोरादेः स्वरस्याद्यतनीक्रियातिपत्तिास्तनीषु - द्धिरमाला ॥ आयत् । ऐषीत् । अमाडेत्येव । मा भवानटोत् । मा म्म भगनटत ॥ पूर्वस्यास्वे स्वरे खोरियुत् ॥ ४॥ १॥ ३७॥ धातोत्वेि । इयाय । अर्यङ्लुपि, अरियति । ३ । अरियरीति तत्र अर्यत्ति । अयरीतीति एके मन्यन्ते तन्मतसंग्रहार्थ पूर्वस्येति खोः समानाधिकरण विशेषणम् । तेनेकारोकारमात्रस्यैव पूर्वस्येयुवौ । द्विपदे, योऽनेकस्वरस्येति यत्वे, इयतुः । इतीदन्ताः । दवति । अदौषीत् । दुदाव । दुदुचतः । दुदविय । दुदोथ । द्रवति ॥ गिश्रिद्रुश्रु. कमः कत्तरि ङः ॥३।४।५८॥ अद्यतन्याम् । कमिग्रहणं णिङभाव चरितार्थम् । द्विर्धातुरिति बित्वे । अदुद्रुवत् । डिवाइ गुणो न । अदुद्रुवताम् । दुहाव । थवि दुर्जनाबद । दुदोय । शवति । अशौषीत् । शुशाच । शुशुवतुः । शुशविथ शुशोय । शूयात् । स्रवति । अमुम्रवत् । ६ स्थय च ।। गत्यर्थः कुटादिरपमित्यन्ये । ध्रवति । प्रसवन्य SURESGAR ॥६॥ Page #337 -------------------------------------------------------------------------- ________________ र्ययोः | १२ | प्रसवोऽभ्यनुज्ञानम् । सवति ॥ धूगु सुस्तोः परस्मै ॥ ४ । ४ । ८६ ॥ सिच आदिरिद् । असावीत् ॥ अपोपदेशत्वान्न त्वम् ॥ सुसाव । षोपदेशोऽयमित्यन्ये । इत्युदन्ताः । स्मृ चिन्तायाम् | १३ | स्मरति । अस्मातू ५ । अस्माष्टम् ।। ऋतोऽत् ॥ ४ । १ । ३८ ॥ द्विश्ये पूर्वस्य । सस्मार ॥ संयोगादृदन्तैः ॥ ४ । ३ । ९ ॥ संयोगात्परो य ऋत्तदन्तस्यार्त्तेश्च परोक्षायामकि गुणः । सस्मरतुः । सस्मरुः ॥ ऋतः ॥ ४ । ४ । ८० ॥ वृचि नित्यानिटो विहितस्य थव आदिरिहून । पृथग्योगाद्वेति निवृत्तम् । सस्मर्थ । तृज्नित्यानिट इत्येव । सस्वरिथ | अत्रापीडनिषेधमिच्छन्त्येके । क्ययङाशीयें ॥ ४ । ३ । १० ॥ संयोगात्परो य ऋतदन्तस्य धातोरर्त्तेश्व गुणः । स्मर्यात् ७ । औपदेशिक संयोगग्रहणादिह न । संस्क्रियात् अर्चेरिति तिनिर्देशादपि न । स्मर्त्ता ॥ हतः स्यस्य ॥ ४ । ४ । ४९ ।। आदिरिट् । स्वरतेः परत्वाद्विकल्पं बाधित्वा नित्यमिट् । तकारनिर्देशादर्त्तेरेव ग्रहणं न । - स्मरिष्यति । अस्मरिष्यत् । गृ घृ सेचने ॥ १४ ॥ रिः शक्याशीयें || ४ | ३ | ११० ॥ ऋकारान्तस्य धातोर्ऋनः | ग्रियात् । स्वविधानान्न दीर्घः । औस्ट शब्दोपतापयोः । १५ । स्वरति ॥ धूगौदितः ॥ ४ । ४ । ३८ ॥ स्वाद्यशित आदि रिड् वा ॥ अस्वारीत | अस्वार्षीत् । अस्वारिष्टाम् । अस्वाष्टम् । सस्वरिथ । वृचि नित्यानित्वाभावान विकल्पः । सस्वर्थ इत्यपि केचित् । स्वर्त्ता स्वरिता । एके तु चायीस्फायीध्यायीनामपि विकल्पमिच्छन्ति । निचाता | निचायिता । अपरः पठति । नातिक्रंस्यति । नातिक्रमिष्यति । अन्यस्त्वद्यतन्यामास्कन्दिषमास्कान्त्समितीच्छति । बहुलमेकेषां विकल्पः । पट्टा । परिता । तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनित्यमिति न्यायाच विचित्रमय वैयाकरणाः । स्वरिष्यति । हनृतः स्यस्येति परत्वान्नित्यमिह । दूहं वरणे । १६ । छं हुईं कौटिल्ये । । १७ । गतौ । १८ । सरति ॥ सतैर्वा ॥ ३ । ४ । ६१ ॥ कर्त्तर्यद्यतन्यामङ् । ऋ अदा दिव दिर्वा । सः कर्त्तर्यात्मनेपदं न दृश्यते । अतैस्तूभयत्रोदाहार्यम् । आत्मनेपदे न भवति परस्मैपदे नित्य Page #338 -------------------------------------------------------------------------- ________________ मित्येके । परस्मैपदे नित्यमात्मनेपदेऽत्तेर्वा सत्यन्ये । उभयत्र नित्यमित्यपरे ॥ ऋवर्णशोऽडि ॥४DI | ३ । ३७॥ गुणः । असरत् । पक्षे, असापर्षीत् । ससार । ससर्थ । समृव । सादित्वान्नेट् । स्त्रियात् । सूर्ण। सर्त्यदी जौहोत्यादिकाविति केचित् ॥ वेगे सत्तेर्धात् ॥४।२।१०७॥ शित्यत्यादौ । धावति । धाविना सिद्धे सस्ते फेंगे सरतीति प्रयोगविवृत्यर्थं वचनम् । * प्रापणे च १९ । ऋच्छति । आर्छन । आर्षीत् । आरत् । बित्वे वृद्धौ। अस्यादेराः परोक्षायाम् ॥ ४।१ । ६८॥ धातोदित्त्वे । आर | आरतुः। आरुः ॥ वृध्येऽद इट् ॥ ४ । ४ । ८१ ॥ थव धादिः । आरिथ । अर्यात । अर्ता । अरिष्यति । आरिष्यत् । इत्युदन्ताः । न प्लवनतरणयो॥२०॥ तरति । अतारीत् । ततार ।। स्करडतोऽकि परोक्षायाम् ॥४।३।८॥ नामिनो गुणः । उत्तरेणव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोगपरिग्रहार्थम् । विचकारेत्यादौ परतावृद्धिरेव । अकीनि किम् ? । संचस्कृवान् । तर इति जाते ॥ तृत्रपफलभजाम् ॥४।१।२५ ॥ अवित्परोक्षासेट्यवोः स्वरस्यैः विश्वाभावश्च स्यात् । तेरतुः । तेरिथ ।। ऋतां क्ङितीर ।। ४।४।११६॥ निर्देशाहकारस्यैव स्थाने । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । तीर्यात् ।। वृतो नवानाशी सिच्परस्मैच ॥४।४।३५ ॥ इटो दीर्घोऽपरोक्षायाम् । सरीता। सरिता । तरिष्यति । तरीष्यति । तकारो वर्णनिर्देशार्थः । अन्यथा ऋणातेरेव स्यात् । सिचः परस्मैपदविशेषणत्वादिह भवत्येव । अवरीष्ट । अवरिष्ट । इत्यदन्ताः । दूध पाने ॥ २१ ॥ आत्सन्ध्यनरस्य ॥४।२।१॥ धातोः । इति प्राप्ते ।। न शिति ॥४॥२२॥ विषयभूते सन्ध्यक्षगन्तस्य ।। धेश्वेर्वा ॥३।४।५९॥ कत्तर्यपतन्यां ङः। द्विचे पूर्वस्य इस्वत्वे दत्वे च । अदधत् । धेध्रति सिज्लोपविकल्पे । अधात् । पक्षे । यमिरमिनम्यातः सोऽन्तश्च । अधासीत । दधौ । धेयात्। धाता । इत्येदन्तः । देव शोधने २२॥ दायति । अदासीत । विवाहासंझाया अभावः । दायातय IMI चिन्तायाम २३॥ ध्यायति । अध्यासीत्। दध्यौ । ध्येयात्। ध्यायात्। ग्लैं हर्षक्षये २४। धातुक्षय इत्यर्थः । म्लैं गात्रवि 5555 AUGUST *|| M १- २ Page #339 -------------------------------------------------------------------------- ________________ नामे । २५ । कान्तिक्षय इत्यर्थः । ये न्यवक रणे । २६ । हैं स्वप्ने । २७ । तृप्तौ । २८ । के गैंरें शब्दे । २९ । । अगासीत् । गेयात् । ष्टयें स्त्यै सङ्घाते च । ३० । खै खदने । ३१ । से जैं से क्षये । ३२ । सायति । सेयात् । सायादित्यन्ये । मैं पाके । ३३ । पैं शोषणे । ३४ । अवासीत् । पेयात् । पायादिति केचित् । येष्टने । ३५ । स्नायति । इत्यैदन्ताः । फक्क नीचैर्गतौ । ३६ । नीचे रीतिर्मन्दगमनमसद्व्यवहारथ । फक्कति । अफक्कीत् । तक इसने । ३७ । व्यञ्जनादेवपान्त्यस्यातः ॥ ४ । ३ । ४७ ॥ धातोः परस्मैपदपरे सेटि सिचि वृद्धिः । अताकीत् । अतीत् । उपान्त्यस्येति किम ? | अरक्षीत् । व्यञ्जनादेः किम् ? । मा भवानटीत् ॥ ञ्णिति ॥ ४ । ३ । ५० ॥ धातोरुपान्त्यस्यातो वृद्धिः । तत्ताक || अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ४ । १ । २४ ॥ अवित्परोक्षासेट्थवो र्धातोरेवं न च विश्वम् । तेकतुः । एकव्यज्जनेति किपू । ततक्षतुः । अनादेशादेरिति किम् ? । बभणतुः । अवित्परोक्षासेट्यभ्यामादेशादित्वस्य विशेषणात् । नेभतुः । सेहिथ । तकु कृच्छ्रजीवने । ६८ । उदितः स्वरान्नोऽन्तः ॥ ४ । ४ । ९९ ॥ धातोः । अयञ्चोपदेशावस्थायामेचा नैमित्तिकत्वात् । तेन कुण्डाहुण्डेति सिद्धम् । तति । शुक गतौ ३९ । लधोरुपान्त्यस्य || ४ | ३ | ४ ॥ धातोनोमिनोऽक्ङिति गुणः । शोकनि । अशोकीत् । बुक्क भाषणे ४० | भषण इत्यन्ये । ओख राख्नु लाख द्रावृ धातृ शोषणालमर्थयोः । ४१ । ओखति ॥ गुरुनाम्यादेरनृच्छ्रणः || ३ | ४ |४८ ॥ परोक्षाया आमादेशः । आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । ऋच्छेः प्रतिषेधात्संयोगे परे पूर्वी गुरुरिति विज्ञायते ॥ आमः कृगः ॥ ३ । ३ । ८२ ॥ प्राग्वत्कर्त्तर्यात्मनेपदम् । भवति न भवति चेति विधिनिषेधावतिदिश्येते । तेनैधाञ्च के इत्यादावकर्तृगेऽपि फले आत्मनेपदमेव । इह तु कर्तृगेऽपि फले परस्मैपदमेव । ओखाञ्चकार । ओखाश्चक्रतुः । ओखाञ्चकर्थ । ओखाम्बभूव । ओखामास । अस्तेर्भूनं विधानबला । शाख इला व्याजौ । ४२ । फक्ख इसने । ४३ । उख नख णख बख मख रख लख मखु रखु लखु रिख इख इख ईखु बल्ग Page #340 -------------------------------------------------------------------------- ________________ हेमा GA 5 रगु लगु तगु गु श्लगु अगु वगु मगु स्वगु इगु उगु रितु लिगुगतौ । ४४। भोखति । उवोख । सन्निपातपरिभाषया नाम् । ऊखतुः । इह समानानां तेनेति दीर्घ प्राप्ते इस्वो न, इस्वस्य पर्जन्यवल्लक्षणन्यायेन सकृत्मवृत्तत्वात् । न शसद्दवादिगुणिनः ॥४।१।३०॥धातोः स्वरस्यैत्वं । ववखतुः। वमखिथ ॥ अनातो नश्वान्त ऋदायशौसंयोगस्य ॥४११६९॥ ऋकारादेरश्नोतेः संयोगान्तस्य च धातोः परोक्षायां द्विवे पूर्वस्यादेरकारस्यानात आकारस्थानेऽनिष्पन्नस्याकारः कृताकारात्वस्मान्नोऽन्तश्च । आनङ्ग मानङ्गतुः । अनात इति किम्? । आउँछी मलति । त्वगु कम्पने च । ४५ । युगु जुगु वुगु वर्जने । ४६ । गग्य इसने । ४७ । दघु पालने । ४८। वर्जनीपीत्यन्ये । शिघु आघ्राणे । ४९ । मघु मण्डने । ५० । लघु शोषणे । ५१ । इति कवर्गान्ताः । शुच शोके । ५२। शोचति । कुच शब्दे तारे । ५३ । कुश्च गतौ । ५४ । कुश्च च कौटिल्याल्पीभावयोः । ५५। लुश्च अपनयने । ५६ । नो ध्यानस्यानुदितः ॥४।२ । ४५ ॥ उपान्त्यस्य विङति लक । क्रुच्यात् । कुच्यात् । लुच्यात् । अथे' पूजायाम् । ५७ । अर्चति । आनर्च | अञ्चू गतौ च । ५८ | अश्चोऽनर्चायाम् । अच्यात् । पूजायां तु, अञ्च्यात् । चञ्चू चञ्च् तञ्चू त्वञ्चू मञ्चू मुञ्चू चुञ्चू छुचू म्लुचू ग्लुचू पश्च गतौ । ५९ । ग्रुचू ग्लुचू स्तेये । ६०। गताबपि केचित् ॥ ऋदिच्छिवस्तम्भूम्रचूम्लुचू चूलुइचुज्रोवा ॥३ । ४।६५॥ कतैयद्यतन्यां परस्मैपदेऽछ । अमुचत् । अम्रोचीत् । अग्लुचत् । अग्लोचीत् ॥ अग्रुचत् । अग्रोचीत् । चो नेच्छेन्त्यन्ये । अग्लुचत । अग्लोचीत् । अग्लुचत् । अग्लुश्चीत । ग्लुचूग्लुश्चोरेकतरोपादानेऽपि रूपत्रयं सिध्यति । अर्थभेदात्तु योरुपादानम् । अन्ये स्वविधानसामर्थ्याद् ग्लुञ्चेनलोपं नेच्छन्ति । तेन अग्लुञ्चत् । म्लेछ अध्यक्तायां वाचि । ६१ । लछ लाछु लक्षणे । । ६२ । बाछु इच्छायाम । ६३ । आछु आयामे । ६४। अनात इत्युक्तेः, आछ । आनाति कश्चित् । हीच्छ लज्जायाम ६५। हु. कौटिल्ये ६६ । भ्वादेर्नामिन इति दी, हर्छति । मुर्छा मोहसमुच्छाययोः। ६७ । स्फुर्ण *॥८॥ Page #341 -------------------------------------------------------------------------- ________________ स्मुर्छा विस्मृतौ ६८। युच्छ प्रमादे।६०॥ धृज घृजु ध्वज ध्वजु ध्रज ध्रजु बज बज पस्ज गतौ ७०। धर्मति । धृधति । ब्रजति ॥ वबजलूः ॥४।३। ४८॥ उपान्त्यस्याकारस्य परस्मैपदे सेटि सिचि वृद्धिः । व्यञ्जनादेवत्यस्यापवादः। अब्राजीत् । सज्जति । क्वविदात्मनेपदमपि । अज क्षेपणे च । ७१ । अजति ॥ अघञ्क्य बलज्यजेवीं ॥ ४।४। २॥ अशिति विषये । विषयसप्तम्याश्रयणात प्रवेयमित्यत्र यत् प्रत्ययः सिध्यति । स्वरान्ताद्वि तस्य विधानम् , अवैषीत् । आजीदित्यपि केचित् । विवाय । विव्यतुः । विव्युः । बहिरङ्गलक्षणयत्वस्यासिद्धत्वेन न दीर्घः । विवयिथ। विवेथ । कुजू खुजू स्तेये । ७२ । अर्ज पजे अर्जने । ७३ । अर्जति । आनन । सर्जति । कर्ज व्यथने । ७४ । खर्ज मार्जने च । ७५ । खज मन्थे । ७६ । खजु गतिवैकल्ये ॥ ७७ । एज कम्पने । ७८ । एजाश्चकार । खोस्फूर्जा वज्रनि?षे । ७९ | स्फूजति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे १८० लज लुजु तर्ज भर्सने १८१॥ लेजतुः । लाज लाजु भनने च । ८२ जज जजु युद्धे । ८३ । तुज हिसायाम् । ८४ | तुजु वलने च । ८५ । गर्ज गजु गृज गृजु मुज मुजु मृज मृजु मज शब्दे । ८६ । गज मदने च । ८७। अगाजीव । अगजीत् । त्यज हानौ । ८८॥ व्यअनानामनिटि ॥ ४ । ३ । ४५ ॥धातूनां परस्मैपदविषये सिचि समानस्य वृद्धिः । अत्याक्षीत् । बहुवचनं जात्यर्थम् । तेनानेकव्यठजनव्यवधानेऽपि भवति । अराक्षीत् । समानस्येत्येव । उदवोढाम् । अनिटीति किम् । अतक्षीत् ।। धुहस्वाल्लुगनिटस्तथोः ॥४।३।७०॥ धातोः सिचः। अत्याक्ताम् । धुड्हस्वादिति किम् ? । अच्योष्ट । लुकः परत्वेऽपि नित्यत्वात्मागेव गुणः । अनिट इति किम् ? । व्यद्योतिष्ट । लुबधिकारै लुग्ग्रहणं सिज्लुक्यपि स्थानिवत्वेन तत्कार्यप्रतिपयर्थम् । तेन सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिहा । तथासीत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्यर्थम् । तेन साहचर्य नास्ति । तथोरिति द्विवचनं यथासङ्ख्यपरिहारार्थम् । अत्याक्षुः । तत्यान । त्यक्ता । पनं सङ्के । ८९ ॥ दंशसञ्जः शचि ॥ ४।२।४९ ।। उपान्त्यनस्य लुक । सजति । तुदादावपठित्वाऽनयो/ ECAC% 5C BREAK Page #342 -------------------------------------------------------------------------- ________________ हेम ॥९॥ दिपाठात् । दशन्ती । सजन्ती । इति चवर्गीयान्ताः । कटे वर्षावरणयोः | ९० ॥ न विजागृशसक्षणह्मचेदितः | ४ | ३ | ४९ ॥ धातोः परस्मै परे सेटि सिचि वृद्धिः । अकटीत् । शसः स्थाने श्वतं पठन्त्यन्ये । इन्यादीनां यङ्लुगन्तानामपि प्रतिषेधः । जागर्त्ते पि यङमिच्छन्ति केचित् । एदितान्तु यङ्लुपि न प्रतिषेधः । अत एव व्यादयो नदितः क्रियन्ते । चकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । शट रुजा विशरणगत्यवसादनेषु |९|| वट देष्टने । ९२ । तुः । वटुः । किट खिट उन्नाते | ९३ शिट पिट अनादरे । ९४|जय झट सङ्घाते । ९५| पिट शब्दे च । ९६ । भट भृतौ |९७॥ तट उच्छाये |९८| खट काढते । ९९| ट नृत्तौ ॥१००॥ पाठे धात्वादेर्णो नः || २|३|१७|| नटति । अदुरुप सर्गेति णत्वे । प्रणयति । नोपदेशोऽयमिति केचित् । दृट दीप्तौ । १०१। पुट अवयवे । १०२ । लुट विलोटने |१०| चिट प्रैष्ये । १०४ | विशब्दे । १०५ | हेट विधायाम् । १०६ । डन्तिोऽयमित्येके । अट पट इट किट कट कटु कठै गतौ । १०७ । अस्यादेरिति आत्ये । आट । आटतुः । पपाट । पेटतुः । कुटु वैकल्ये । १०८ । मुट प्रर्दने । १०९ । चुट चुटु अल्पीभावे । ११० । वटु विभाजने । १११ । रुदु लटु स्तेये । ११२ । स्फुट स्फुट विशरणे ११३ ॥ ११६ । वठ स्थौल्ये । ११७ | मठ मदनिउ रुठ लु उपघाते । १२१ । उवोठ । वाल्ये । ११४ | स्ट र च परिमाणे । ११५ । पठ व्यक्तायां वाचि । वासयो । ११८ | कठ कुच्छ्रतीचने । ११९ । हठ बलात्कारे । १२० । तुः । पिठ हिंसासंक्लेशनयोः । १२२ । शकैनवे च । १२३ । शुठ गतिविघाते । १२४ | कुठु लुड आलस् च । १२५ । शृठु शोषणे । १२६ । अठ रुतु गतौ । १२७ । पुडु प्रमर्दने । १२८ । मुडु खण्डने च । १२९ | मडु भूषायाम् | १३० । गडु वदनैकदेशे । १३१ । शौट्ट गर्ने । १३२ । यौड़ सम्बन्धे । १३३ । मेट्ट ब्रेड म्लेड लोड लौ उन्मादे | १३४ | शौडादयो लोडवर्णाष्टान्ता इत्यन्ये । रोट्ट रोट्ट तौड अनादरें । १३५ | प्रथमो युक्तान्त इत्येके । क्रीट्ट विहारे । १३६ । तुट्ट-तू जौड़ तोडने । १२७ । हुडहुड छूट्ट होडृ गतौ । १३८ | खोट्ट प्रविघाते | १३९ । भ्या प्रक● ॥९॥ Page #343 -------------------------------------------------------------------------- ________________ बिट आक्रोशे । १४० । अट उद्यने । १४१ । लट विहाने । १४२ | लडति । लवे, ललति । कडु मदे । १४३ । अमात्मनेपि । कट्ट कार्कश्ये । १४४ । अड्ड अभियोगे । १४५ । चुड्ड छात्रकरणे । १४६ | हाकरणमभिनायसूत्रचनम् । त्रयोऽप्येते दोपान्त्याः । एषां विवपि, कन् अत् चुदिति । अग रण वग व्रावण भग भ्रण मण धग ध्वण कण कण चण शब्दे । १४७ । ओ अपन बने । १४८ । ओणाञ्चकार । शोण वागत्योः । १४९ । श्रोण श्लोण संघाते । १५० । पेण गतिरेर गश्लेषणेषु । १५१ । इति टवर्गी गन्ताः । चितै संज्ञाने । १५० । चेति । अतीत् । अत सातत्यगमने । १५३ । च्युतृ आसेवने । १५४ | ऋदित्वाद्वा । अच्युतत् । अच्योतीत् । चुत क्षरणे । १५५ | छुट्टै भासने । १५६ | अतु बन्धने । १५७ । कित निवासे रोगापनयने संशये च | १५८ | कितः संशयप्रतीकारे । ३ | ४ | ६ ॥ सन् । सन्यङश्च । ४ । १ । ३ ॥ धातोराय एकस्वरोंशो ॥ स्वार्थे ॥ ४ । ४ । ६० ।। सन आदेरिन ॥ उपान्त्ये || ४ | ३ | ३४ ॥ नामिनि घातोरनिट् सन् किविकिचिकित्सति । संशेतें इत्यर्थः । चिकित्सति रोगम् । प्रतिकरोतीत्यर्थः । निग्रहविनाशौ प्रतीकारये भेदौ । नेहापि भवति । क्षेत्रे चिकित्स्यः पारदारिकः निग्राह्य इत्यर्थः । अतः ॥ ४ । ३ । ८२ ।। अदन्ताद्धातोर्विहिते शिति प्रत्यये तस्येव धातोरतो लुक् । अचिकित्सीत् । विहिन विशेषणं किम् । गतः ॥ चिकित्स्यानि क्षेत्रे तृणानि । विनाशयितव्यानीत्यर्थः । धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्तिचानु तदन्तरम् | ३|४|४४ || कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति । गवाश्वकार । अनुग्रहणं व्यवहितविपर्यासनिवृत्त्यर्थम् । उपसर्गत्य तु क्रियान्यवधायक नास्ति । चिकित्सांचकार । चिकित्सांवभूव । चिकित्सामास ॥ ऋत घृणागतिस्पर्द्धषु ।। १६९ ।। ऋतेयः ॥ ३ ॥ ४ । ३ । स्वर्थे । ऋतीयते । अशवि ते वा ॥ ३ । ४ । ४ । गुवादिभ्य आयादयः । आर्तीयिष्ट | आर्चीत् ॥ कुथु पुथु थु मधु मन्थ मान्य हिंसासंक्लेशनयोः ॥ १६० ॥ खाट भक्षणे । १६१ । वद स्थैर्ये । १६२ । खद Page #344 -------------------------------------------------------------------------- ________________ ESTENDERSTAND मायां च । १६३ । गद व्यकायां चाचि । १६४ । गदति । प्रणिगदनि ! र दिलेखने । १६५ । णद विश्विदा अव्यक्ते शब्दे ।१६६। नदति । पणिनदति। प्रणदति ।अर्द गतियाचनयोः।१६७। अनाद । नद गर्द गर्द शब्दे ।१६८। 18 प्रगर्दति । द्वितीयस्य तु पनर्दति । तद हिंसायाम् । १६९ । कर्द कुत्सिते शब्दे । १७० । कौक्षे इत्यर्थः । खर्द दशने । १७१ । अदु बन्धने । १७२ । इदु परमैश्वर्य । १७३ । इन्दाञ्चकार । विदु अवयवे । १७४ । विन्दति । अवयवं करोतीत्यर्थः । णिदु कुत्सायाम् ।१७५। प्रणिन्दति । टुनदु समृद्धौ । १७६। प्रनन्दति । तवर्गश्चतुर्थान्तनाधतेनन्योश्च कश्चिण्णोपदेशतामाह-तन्मते पणन्दति । चदु दीप्त्याहादनयोः । १७७ । छदु ऊर्जने । १७८ । अदु चेष्टायाम १७९। कदु क्रदु क्लदु रोदनाहवानयोः१८० क्लिदु परिदेवने ॥१८१। स्कन्द गनिशोषणयोः । १८२ । अस्कदत् । अस्कान्त्सीत् । अस्कान्ताम् । स्कन्ता । पिधू गत्याम् ।१८३॥ असेधीत् । विषेष । सेषिता । प्रतिषेधति । प्रत्यषेधत् ।। प्रतिपिषेध । गतौ सेधः ॥ २॥३।६१॥ सः षो न । अभिवति गाः । षिधौ शास्त्रमाङ्गल्ययोः । १८४ । शास्त्रं शासनम् । असेधीत । पक्षे असैत्सीत् ॥ अधश्चतुर्थात्तथोधः ॥२।१ । ७९ ॥ धातोर्विहितयोः । असैडाम् । अध इति किम् ? । दधातेयङलुबन्तधयतेश्च मा भूत् । धत्तः । दात्तः । केचित्तु यक्लुबन्तधयतेरपीच्छन्ति । दाखः । विहितविशेषणं किम् ? ज्ञानभुत्वम् । शुन्ध शुद्धौ । १८५ । नलुकि, शुध्यात् । स्तन धन ध्वन चन स्वन बन शब्दे । । १८६ । स्वनति ॥ व्यवात्स्वनोऽशने ॥२॥३॥४३॥ उपसर्गात्सस्य द्विवेऽप्यस्यपि षः । विष्वणति । अवष्वणति । विषवाण । अवषनाण। व्यष्वणत् । अवाष्वणत् । व्यषिष्वणत् । अवापिष्वणत् । अशन इति किम् ? । विस्वनति मृदङ्गः॥ भ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ॥४१॥२६॥ स्वरस्याविपरोक्षासेट्यवोरेः स्यान च दिः । स्वेनतुः । सस्वनुः । अविदित्येव । अहं जजर । वमैनेच्छन्त्यन्ये । ववान । ववनतुः ।वन पन सम्भक्तौ।१८७ ये नवा ॥२।६।६२ ॥ खनसनजना विडत्यन्त्यस्याः। यीतिकरणेनैव सिद्धेप इत्यकारान्तनिर्देशादिह न । सम Page #345 -------------------------------------------------------------------------- ________________ सन्यात् । केचिदापीच्छन्ति । कने दीप्तिकान्तिगतिम् । १८८ । इति व्यगीयान्ताः । गुपौ रक्षणे । १८९॥ गुपौधूपविछिपणिपनेरायः ॥ ३।४।१॥ स्वार्थे । गुपावित्यौकारो गुपि गोपने इत्यस्य निवृश्यर्थों यङ्लनिवृत्ययंश्च । गोपायति ॥ गोपायाञ्चकार । गोपायांबभूव । गोपायामास । पक्षे, जुगोप । जुगुपतुः । जुगुपुः । जुगोपिथ । गोपाप्पात् । गुप्यात् । गोपायिता । गोपिता । गोप्ता । तपं धूप सन्तापे। १९० । अताप्सीत् ॥ निसस्त पेऽनासेवायाम् ॥२।३। ३६ ॥ सस्य तादौ पः। निष्टपति स्वर्णम् । सकृदग्निं स्पर्शयतीत्यर्थः । अनासेवाया8 मिति किम् ? । निस्तपति सुवर्ण सुवर्णकारः । तीत्येव । निरतपत् ॥ धूपायति । अधूपायीत् । अधूपीन् । रप--लप--जहैल्प व्यक्ते बचने । १९१ । जप मानसे च । १९२ । चप सान्त्वने ।१९३॥ पप समवाये । १९४ । सृष्टुं गतौ ।१९५॥ विद्युताविपुष्यादेः परस्मै ॥ ३ । ४ । ६४ ॥ कर्यद्यतन्यां परस्मैपदेऽछ । अस्पत् ॥ स्पृशादिसपो वा ॥ ४।४ । ११२ ॥ स्पृशमृशषपदृपां सूपश्च स्वरात्परो धुडादौ प्रत्यये अदन्तो वा स्यादकिति । सप्ता । सप्त । चुप-मन्दायां गतौ । १९६ । तुप-तुम्प-त्रुप-त्रुम्प-तुफ--तुम्फ--त्रुफ-त्रुम्फ हिंसायाम् । १९७। नलुकि, तुप्यात् ॥ प्रातुम्यतेर्गवि॥४।४ । ९८ ॥ कर्तरि स्सडादिः । प्रस्तुति गौः । गवीति किम् ?। प्रतुम्पति तरुः । अन्ये तु प्रात्परस्य तुम्पविशब्दस्य गव्यभिधेये स्सहादिर्भवति । तुम्मतिधातोस्तु स्सटू न भवतीति मन्यन्ते । एके तु प्रातुम्पतेः किपीत्यारभन्ते । कपि हिंसायां कच्पर्याये वा कपि समासान्त इति च व्याचक्षते । वर्फ रफ रफु अर्ब कर्ब खर्व गर्ब चर्व तर्व नर्व पर्व बर्वे शर्व पर्व सर्व रिबु रबु गतौ । १९८ । कुबु आछादने । १९९ । लुबु तुबु अदने । २००। चुबु वस्त्रसंयोगे । २०१। सभू-सम्भू-सिभ-पिभू-भमें हिंसायाम् ।२०२। शुम्भ भाषणे च । २०३ । यर्भ जभ मैथुने। २०४ । यभ्धा ॥जभः स्वरे ॥४।४।१०० ॥ स्वरात्परो नोऽन्तः। जम्भति । चमू छम् जमू झमू जिमू अदने । २०५ ॥ ठिवूक्लम्बाचमः ॥ ४।२।११०॥ शित्यित्यादौ दीर्घः । आचामति । चमति । अचमीत् । ष्ठिवूक्लम्बो. 364X H2H34% HASSASS Page #346 -------------------------------------------------------------------------- ________________ SEX वा. State OSHIRISH रूकारनिर्देशाद्यब्लुपि न । क्रम पादविक्षेपे । २०६॥ भ्रासभ्लासभ्रमकमालमत्रसिधुटिलषियसिसंयसेवा ॥३।४।७३ ॥ कर्तरि विहिते शिति श्यः । संयसेग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । तेनायस्यतीत्यत्र नित्यं श्यः ॥ क्रमो दीर्घः परस्मै ॥ ४।२।१०९ ॥ क्रमः परस्मैपदनिमित्तेऽत्यादौ शिति दोघः। क्राम्यति । पक्षे कामति । परस्म इति किम् ? । आक्रमते सूर्यः ।। क्रमः ॥४।४।५४ ॥ स्ताद्यशिवोऽनात्मनेपद आदिरिट् । अक्रमीत् । चक्राम । य{ उपरमे । २०७॥ गमिषद्यमश्छः ॥४।२।१०६॥ शिति । यच्छति । अयंसीत । स्यम् शब्दे । २०८ । स्येमतुः । सस्यमतुः। णमं प्रवत्वे । २०९ । प्रणमनि । अनंसीत् । षम-ष्टम वैक्लव्ये । २१० । अम शब्दभक्त्योः । २११ । अम-द्रम-हम्म-मिमृगम्लु गतौ । २१२ । गच्छति । तृदित्वादङि । अगमत् । जगाम ।। गमहनजनखनघसः स्वरेऽनङि क्ङिति लुक् ॥ ४ । २॥४४॥ उपान्त्यस्य प्रत्यये । जग्मतुः । नगमिथ । जगन्थ । गम्यात् । गन्ता ॥ गमो नात्मने ॥४।४। ५१ ॥ स्तायशितः सादेरादिरिट् । गमीत्यादेशस्थानादेशस्य च ग्रहणमविशेषात् । आदेशस्य नेच्छन्त्येके । गमिष्यति । अगमिष्यत् । अनात्मने इति किम् ? । गस्यते । इति पवर्गीयान्ताः । हय हर्य क्लान्तौ च । २१३ । यान्तत्वान्न वृद्धिः । अहयीत् । मव्य बन्धने । २१४ । सूर्य ईक्ष्य ईय ईर्ष्यायाम । २१५। शुच्यै चुन्यै अभिषवे । २१६ । द्रवेणाद्रवाणां परिवासनमभिषवः । स्नानमित्यन्ये । शुशुच्य । त्सर छ ममतौ । २१७ । क्मर हुर्छने । २१८ । अभ्र वभ्र मभ्र गतौ । २१९ । चर भक्षणे च । २२० । धो गतिचातुर्ये । २२१ । धोरति । खोक्र प्रतिवाते । २२२ । दल-बिफला विशरणे । २२३ । अकाली । फेलतुः ।मीलश्मीलस्मीलक्ष्मीलनिमेषणे । २२४ । निमेषणं सङ्कोचः । पील प्रतिष्टम्भे । २२५ । प्रतिष्टम्भो रोधनम् । णील वर्णे । २२६ । वर्णेपिलक्षितायां क्रियायामित्यर्थः । शील समाधौ । २२७ । कील बन्धे । २२८ । कूल आवरणे । २२९ । शूल रुजायाम् । २३० । तूल निष्कर्षे । २३१ । निष्कर्षोऽन्तर्गतस्य वहिनिस्सारणम् । पूल सचाते । २३२ । मूल प्रतिष्ठायाम् । २३३ । WARRAK Page #347 -------------------------------------------------------------------------- ________________ कर्ब खर्च गर्ष २४१ । गल पर्वल केल क्वेट खेलन। २२७ । पेट के ४॥ दिवे पूर्व हि दिनु जिव हिसायाम् ।२४ मारणे ।२४७/पीवी फल निष्पत्ती । २३४ । फुल्ल विकसने । २३५ । चुल्ल हावकरणे । २३६ । चिल्ल शैथिल्ये च । २३७ । पेल फेल शेड पेल सेल वेहल सल तिल तिल्ल पल्ल वेल्ल गतौ । २३८ । बेल चेल्लू केल क्वेल खेल स्खल चलने । २३९ । खल सञ्चये च । २४० । श्वल बल्ल आशुगतौ। २४१ । गल चर्व अदने । २४२ । पुन पर्व मर्च पूरणे। २४३ । "गर्व पिवु शव गतौ । २४४। कर्व खर्च गर्व दरें । २४५ । ष्टिबू शिबू निरसने ।२४६। ष्ठीवति ॥ तिर्वा ठिवः ॥ ४।१।४३॥ द्वित्वे पूर्वस्य । तिष्ठेव । टिष्ठेन । चितेव जीव प्राणधारणे ।२४७। पीव मीव तीव नीव स्थौल्ये २४८॥ उर्षे तुड़े धुबै दुबै धुओं जुर्वे अब भ शर्व हिंसायाम् ।२४९। मुन्र्षे मव बन्धने । २५० । गुब्बै उद्यने । २५१ । पिवु मिवु निवु सेचने । २५२ । हिवु दिवु जिवु प्रीणने । २५३ । इवु व्याप्तौ च । २५४ | इन्वाञ्चकार । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनपवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु । २५५ । इत्यन्तस्थान्ताः। कश शन्दे । २५६ । सौत्रोऽयमित्येके । मिश मश रोपे च । २५७ । शश प्लुतिगतौ । २५८ । णिश समाधी । २५९ । र प्रेक्षणे । २६ । पश्यति । ऋदिच्छत्रीत्यङि ऋवर्णदृशोऽडीति गुणे, अदर्शत । पक्षे ॥ अमृजिहशोऽकिति ॥ ४।४ । १११ । स्वरात्परो धुडादौ प्रत्ययेऽन्तः । प्रसज्याश्रयणात्मतिषेधे धुटीति नाश्रीयते, तेन सिजूलुचो धुढादितं प्रति वर्णाश्रयत्वेन स्थानिवद्भावाभावेऽपि कित्त्वं प्रति स्थानिवद्भावात्किदाश्रयः प्रतिषेधः स्यात् । धातोः स्वरूपग्रहणे तत्पत्यये कार्यविज्ञानाच्चेह न । रज्जुसृड्भ्यां देवहग्भ्याम् । दश इति जाते व्यञ्जनानामनिटीति वृद्धौ यजमुजेति शस्य पत्वे ॥ षढोःकस्सि ॥२॥१।६२ ॥ असत्परे इत्यधिकारानियॊक्ष्यतीत्यत्र ढस्थानस्य कस्यासत्वादादेचतुर्थः । नाम्यन्तस्थेति सस्य पवे । अद्राक्षीव । अद्राष्टाम् । ददश । मुजिहशीति वेटि । ददर्शिय । दद्रष्ठ । द्रष्टा । दश दशने । २६१ । दशति । दर्दशिय । ददंष्ठ । घुष शब्दे । २६२ । अधुपत । अघोषीत । चूष पाने । २६३ । तूप तुष्टौ । २६४ । पूष वृद्धौ । २६५ । लूष म्प स्तेये । २६६ । पूष Page #348 -------------------------------------------------------------------------- ________________ हेमा मक० प्रसवे । २६७ । सूपति । उप रुजायाम् । २६८ । ईष उठछे । २६९ । कृषं विलेखने । २७०। विलेखनमाकर्षणम् कर्षति ॥ स्पृशमुशकृषतृपहपो वा ॥३।४।५४ ॥ अद्यतन्यां सिन् । अक्राक्षीत् । अकासीत् । पक्षे ॥ हशिटोनाम्युपान्त्यादशोऽनिटः सक् ॥ ३ ॥ ४॥ ५५ ॥ धातोरद्यतन्याम् । अकृक्षत् । अक्षताम् । कप शिष जप झष वष मष मुष रुष रिष यूष जूष शष चष हिंसायाम् ॥ २७१ ॥ सहलुभेच्छरुषरिषस्तादेः॥४॥४॥ ४६॥ स्वाधशित आदिरिडवा । इच्छेति निर्देशादिषच्इषशोर्न । केचिदिषशोऽपि विकल्पमाहुः । कश्चित्तु पठति सूत्रम्, अशिभृगस्तुशुचिवस्तिभ्यस्तकारादौ वेट् । तथा रुनुमुदुभ्योऽपि अपरोक्षायामेवेट् । तथा विषेर्मूलफलकर्मण्यपरोक्षायामिड् वा । रोष्टा । रोषिता । रेष्टा । रेषिता । वृष सङ्घगते च । २७२ । भष भर्त्सने । २७३ । जिषू विधू मिषू निषू पृष वृषू सेचने । २७४ । चतुर्थः कैश्चिन्न पठ्यते । मृणु सहने च । २७५ । उषू श्रिषू श्लियू मुषू प्लुषू दाहे । २७६ । औपीत ।। जाग्रषसमिन्धेर्नवा ॥३।४ । ४९ ॥ परोक्षाया आम् । आमन्ताच्च परे कृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । सोपसर्गादिन्धेराम् न स्यादेवेति कश्चित् । परोक्षायामिन्धेरामविकल्प इत्यन्यः । ओषाञ्चकार । ओखाञ्चक्रतुः । पक्षे । उवोष । ऊषतुः । उवोषिथ । घृषु सङ्घर्षे । २७७ । हृषू अलीके । २७८ । पुष पुष्टौ । २७९ । अपोपीत् । अविधायके सनिर्देशादस्य पुषादेन ग्रहणम् । भूष तमु अलङ्कारे । २८० । तुष इस इलस रस शब्दे । २८१ ।। लस श्लेषणक्रीडनयोः । २८२ । घरलूं अदने । २८३ । अयं न सार्वत्रिक इति केचित् । मरकूप्रत्ययविषय एवेत्येके । अघसत् । जघास ॥ घस्वसः ।। २।३। ३६ ॥ नाम्यादेः परस्य सः पू स्यात् । घसिरिह प्रकृत्यन्तरम् । आदेशस्य कृतत्वनैव सिद्धत्वात् । अकृतसकारार्थ वचनम् । जक्षतुः। जक्षुः । जयसिथ । जघास । जघस ॥ सस्तः सि ।। ४।३ । १२ ॥ धातोरशिति प्रत्यये विषयभूते । घत्स्यति । विषयसप्तमीविज्ञानात अवात्तामवात्ते यत्र प्रागेव सस्य तकारः । लिङ्गायभावादाशिष्यस्पापयोग इति केचित् । इसे इसने । २८४ । पिस पेस ऐस गतौ । २८५। शसू कवक Page #349 -------------------------------------------------------------------------- ________________ हिंसायाम् । २८६ । शशसतुः । शंस्तुतौ च । २८७ | शस्यात् । मिहं सेचने । २८८ | मेडा । मेक्ष्यति । दहं भस्मीकरणे । २८९ । अधाक्षीत् । अदाग्धाम् । देहतुः । चह कल्कने । २९० ॥ करकनं दम्भः शाठयश्च । रद्द त्यागे । २९१ । रहु गतौ । २९५ | हह हहु बृह वृद्धौ । २९३ । बृद्ध बृहु शब्दे च । २९४ । अबृहत् । अत् । उट्ट तु दुइ अर्दने । २९५ | औहत् । औहीत् । उवोह | अर्ह मह पूजायाम् । २९६ | आनई | उक्ष सेचने । २९७ ॥ - चकार रक्ष पालने । २९८ | मक्ष-मुक्ष सङ्घाते । २९९ । अक्षौ व्याप्तौ च । ३०० ॥ वाक्षः ॥ ३ । ४ । ७६ ॥ कर्त्तरि विहिते शिवि इनुः ॥ उइनोः ॥ ४ । ३ । २ ॥ धातोः परयोरङ्किति प्रत्यये गुणः । अक्ष्णोति । अक्षति । आक्षीत् । आष्टा । आक्षिष्टाम् । आनक्ष । अक्षिता । अष्टा । तक्षौ खक्षौ तनूकरणे । ३०१ । तनूकरणं कृशीकरणम् | तस्वार्थे वा || ३ | ४ | ७७ ॥ इनुः । तक्ष्णोति तक्षति काष्ठ | स्वार्थे इति किम् ? । सन्नक्षति वाशिष्यम् । निर्भयतीत्यर्थः । इदमेव स्वार्थग्रहणं ज्ञापयति, अनेकार्थी घातत्र इति । त्वक्षिता । त्वष्टा । णिक्ष चुम्बने । ३०२ । प्रणिक्षति । स्तृक्ष णक्ष गतौ । ३०३ । वक्ष रोषे ।३०४। सङ्घाते इत्येके । त्वक्ष त्वचने | ३०५ | त्वचनं त्वग्ग्रहणं सम्वरणं वा । सूर्क्ष अनादरे । ३०६ । काक्षु वाक्षु माक्षु काङ्क्षायाम् । १०७ | द्राक्षु धाक्षु ध्वाक्षु घोरवासिते च । ३०८ | द्राङ्क्षति । इति भ्वादयः परस्मैपदिनः ॥ अथात्मनेपदिनः गाङ् गतौ ? | गाते । अन्तरङ्गत्वाच्छवा सह धातोराकारस्य दीर्घे, आतामाते इत्यादिनेत्वं न । गांते ॥ अनतोऽन्तोदात्मने || ४ | ३ | ११४ ॥ गाते । गासे । गाथे । गाध्वे । गे । गावहे । गामहे । गेत गेयाताम् । गेरन् । गेथाः 1 गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । गाताम् । गावाम् । गाताम् । गास्व । गाथाम् । गाध्वम् । Page #350 -------------------------------------------------------------------------- ________________ GROEN455 गे। गायोगामहै । अगात । आगाताप । अगात । अगाथाः । अगाथाम् । अगाध्वम् । अगे। अगावहि । अगामहि । 12 || अगास्त । अगासाताम् । अगासत । अगास्थाः । अगासाथाम् ॥ सो धि वा ॥४।। ७२ ॥ धातोदिौ प्रत्यपे || सो वा लुक् । अगाध्वम् । अगाद्ध्वम् । विकल्प नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति । अगासि । अगास्वहि । अगास्महि । जगे। जगाते । जगिरे । जगिषे। जगाथे । जगिध्वे । जगे । जगिवहे । जगिमहे । गासीष्ट । गासीयास्ताम् । गासीरन् । गासीष्ठाः । गासीयास्थाम् । गासीध्वम् । गासीय । गासीव हि । गासीमहि । गाता । गातारौ । गातारः । गातासे । गातासाथे । गाताध्वे । गाताहे । गातास्वहे । गातास्महे । गास्यते । गास्यते । गास्यन्ते। गास्यसे । गास्येथे । गास्यध्वे । गास्थे । गास्थावहे । गास्यामहे । अगास्यत । अगास्येताम् । अगास्यन्त । अगास्यथाः। अगास्येथाम् । अगास्यध्वम् । अगास्ये । अगास्यावहि । अगास्यामहि । स्मिङ ईपडसने ।२। स्मयो ॥ आतामातेआथामाथे आदिः॥ ४ । २ । १२१ ।। आत्परेषामेषामात इ. स्यात् । स्मयेते । स्मयेथे । स्मयताम् । स्मयेताम् । स्मयेथाम् । अस्मयत । अस्मयेताम् । अस्मयेथाम् । अस्मेष्ट । अस्मेषाताम् । अस्मेषत । अस्मेष्टाः । अस्मेपाथाम् ॥ . म्यन्तात्परोक्षायतन्याशिषो धो ढः ॥२।१।८०॥ अस्मेढम् । सिष्मिये । सिष्मियाते ॥ हानस्थानी भ्यां वा ॥२१।८१ ॥ परासां परोक्षायतन्याशिषां घो स्यात् । वचनभेदो यथासङ्ख्यनिवृत्यर्थः । सिमियिवे । सिष्पियिध्वे । स्मेपोष्ट । सेना। स्मेष्यते । अस्मेष्यत । डीझ विहायसा गतौ । ३। इयते । अडयिष्ट । डिडथे । डेपीष्ट । उंछ कुंङ् गुंछ घुइ कुंङ् शब्दे । ४ । अवते । आवत । औष्ट । 'वर्णामाकृतं बलीय' इत्युव ततः समानदीपे । ऊये । ओषीष्ट । कवते । अकोष्ट । चुकुवे । च्युछ ज्युंछ जुङ श्रृंड प्लुई गतो ।५। रुंङ्रेषणे च ।। हचकाराद् गतौ । रेषणं हिंसाशब्दः । पूल पवने । ७। पवनं नीरजीकरणम् । फाते । पविता । मूङ् बन्धने ।। मविता Hधुंङ् अवध्वंसने।९। धते ।। ऋवोत्॥४।३। ३६॥ धानोरनिटावात्मनेपदविषयौ सिजाशिपी किदव ॥ . Page #351 -------------------------------------------------------------------------- ________________ हाय दधीचाचरतोति क्विलोपे अमत्या तिङल्लोपस्तस्पिन सति ग SECREAKE R न वृद्धिश्वाविति विङस्लोपे॥४।३।१२॥ अविति प्रत्यये यः पिडलोपस्तस्मिन् सति गुणवद्धीन भवतः । लोपोऽदर्शनमात्रपिह गृह्यते । केचित्त दधीवाचरतीति क्विवलोपे अप्रत्यये णिगि च दध्या दध्ययतोस्पत्रापि गुणवृद्धिप्रतिवेधमिच्छन्ति । तन्मतसङ्ग्रहार्य क्डिललोपे सति अविति प्रत्यये परे गुणधीन भवन इति व्याख्येयम् । केचित्त दीधीवेव्योरिवणे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धिषतिषेधमारभन्ते । तदसत् । छान्दसच्चादनयोः । अधृत । अधृषाताम् । धूपीष्ट । धर्ता । धरिष्यते । मेल् प्रतिदाने । १० । प्रतिदानं प्रत्यर्पणम् । प्रणिमयते । देश त्रैङ् पालने । ११ । दयते ॥ इश्च स्थादः॥४॥३॥४१॥ स्थो दासंबकाचात्मनेपद विषयः सिच् किद्वत्स्यात् तद्योगे च स्थादोरिश्च । अदित । अदिपाताम् ॥ देर्दिगिः परोक्षायाम् ॥ ४॥ १। ३२ ॥ न चायं दिः। दिग्ये | दिग्याते । त्रायते । अत्रास्त । तत्रे । श्यैङ् गतौ । १२ । प्यैङ् वृद्धौ । १३ । वकुल कौटिल्ये । १३। गतावित्येके । मकुङ् मण्डने । १५ । अकुकू लक्षणे । १६ । आन। शीकल सेचने । १७ । गतावप्यन्ये । शीकते । लोकङ् दर्शने । १८। श्लोकुछ सङ्काते । १९ । ग्रन्थे इत्यर्थः । स च ग्रन्थो थ्यमानस्य व्यापारो ग्रन्थितुर्वा, आयेऽकर्मको द्वितीये सकर्मकः । श्लोकते । देकर धेङ शब्दोत्साहे । २० । शब्दस्योत्साह औद्धत्यं वृदिश्च । नेकते । रेक शकुङ् शङ्कायाम् । २१ । शङ्का सन्देहः पूर्वस्यार्थः, द्वितीयस्य तु त्रासश्च । ककि लौल्ये । २२ । लौल्यं गर्वश्चापल्यश्च । चकके । कुकि वृकि आदाने । २३ । चुकुके । वके । चकि तृप्तिपतीघातयोः । २४ । चेके। ककुश्वकुङ्कु ङ् श्रकुङ् श्लङ दौकृ नौकर बष्कि पस्कि मस्कि तिकि टिकि टीका सेकङ्क ङ् रघुङ् लघुङ् गतौ ।२५। कङ्कले । डुढौ । तुत्रौके। वकते । नात्र सत्त्वम् । लघुङ् भोजननिवृत्तावपि । अघुङ् वधु गत्याक्षेपे । २६ । आक्षेपो वेगारम्भ उपालम्भो वा । मधु कैतवे च । २७ । राघृङ् लाघृङ् सामर्थे । २८ । दाङ आयासे च । २९ । आयामे इत्यन्ये । श्लाघृङ् कत्थने । ३० ।लोचङ् दर्शने । ३१ । पचि सेचने । ३२ । सचते । शचि व्यक्तायां वाचि । ३३ । कचि बन्धने । ३४ । २५२१४२४१४९९१-४६*5*685 Page #352 -------------------------------------------------------------------------- ________________ 18 कचुङ् दीप्तौ च । ३५ । श्वचि श्वचुङ् गतौ । ३६ । वर्चि दीप्तौ । ३७ । मचि मुचुङ् कल्कने । ३८ । मचुङ् धारणो-15) च्छायपूजनेषु च । ३९ । पचुङ् व्यक्तीकरणे । ४० । ष्टुचि प्रसादे । ४१ । तुष्टुचे । एजुङ् भ्रजङ्ग भ्राजि दीप्तौ ।।२।। हेम एजाचक्रे । विभ्रेजे बभ्राजे । भेजे । इजुङ् गतौ । ४३ । इजाञ्चके। ईजि कुत्सने च ।४४। ऋजि गतिस्थानार्जनोपार्जनेषु । ४५ । आनृजे । ऋजुङ भृजैङ् भर्जने । ४६ । भर्जनं पाकप्रकारः । तिजि क्षमानिशानयोः । ४७ । निशानं तीक्ष्णीकरणम् ॥ गुपतिजोर्गहक्षिान्तौ सन् ॥ ३ ॥ ४॥५॥ स्वार्थे । तितिक्षते । सहते इत्यर्थः। गर्दाक्षान्ताविति किम् ? । गोपनम् । मोपायति । सन्यकारः सामान्यग्रहणार्थः । नकारः सन्यङश्चेत्यत्र विशेषणार्थः । घट्टि चलने ४८ । स्फुटि विकसने । ४९ । चेष्टि चेष्टायाम् । ५० । गोष्टि लोष्टि सङ्घाते । ५१ । वेष्टि वेष्टने । ५२ । अटि हिं| सातिक्रमयोः ।५। दोपान्त्यस्तोपान्त्यो वा ।आन? एठि हेठि विबाधायाम् ।५४। एठाञ्चके । जिहेठे। मठु कठुङ् शोके 1५५। शोकोऽत्राध्यानम् । मुठुङ् पलायने ।।६। बठुङ् एकचर्यायाम ।५७। असहायस्य गत्यामित्यर्थः । ववण्ठे। अठुङ् पठुङ् गौ।५८ आनण्ठे । हुडङ् पिडुङ सङ्घगते ।५९।शडुङ रुजायां च।६० तडु ताहने ६१। कडुरू मदे ।६२। खडुङ मन्थे । ६३ । खुडुल गतिवैकल्ये। ६४ । कुडुङ दाहे । ६५ । वडुङ् मडु वेष्टने । ६६ । विभाजने इत्येके । विभाजनं वि-13 भागकरणं चर्माभावश्च । भडुङ् परिभाषणे । ६७ । मडुरमार्जने । ६८ । तुडुङ् तोडने । ६९ । भुडुङ् वरणे । ७०।। चडुङ् कोपे । ७१ । दाइछर धाडङ विशरणे । ७२ । शाडङ् श्लाघायाम् । ७३ ॥ ऋफिडादीनां डश्च लः ॥२। ३ । १०४ ॥ ऋरोलृलौ वा । लफिडः । लुफिलः । ऋफिलः । ऋफिडः । लतकः । ऋतकः । इति डस्य लत्वे । शालतें । वार्डङ आप्लाव्ये । ७४ । हेडङ होङ् अनादरे । ७५ । हिडुङ् गतौ च । ७६ । घिणुङ् घुणुङ् घृणुङ् ग्रहणे । ७७ । घुणि घूणि भ्रमणे । ७८ । पणि व्यवहारस्तुत्योः । ७९ । पणायति । व्यवहरति स्तौति घेत्यर्थः । व्य-: . वहारात्पिणेराय नेच्छन्त्यन्ये । शतस्य पणते । अनुबन्धस्याशवि केवले चारितार्थ्यादायप्रत्ययान्तानात्मनेपदम् । कि LOSUREBERRORISARS असहायस्य मायके । जिहठे। म दाहे । रुजायां चा Page #353 -------------------------------------------------------------------------- ________________ न्त्वायान्तस्येङिवाभावाच्छेषादिति परस्मैपदम् । पणायाञ्चकार । पेणे ।। इति टवर्गीयान्ताः ॥ यते प्रयत्ने |८०| युतुक् तृ भासने |१| विशृङ् बे याचने ॥८२॥ नाशृङ् उपतापैश्वर्याशीःषु च ॥ ८३ ॥ आशिषि नाथः ॥ ३३३ ॥ ३६ ॥ एवार्थे कर्त्तयत्मनेपदम । सर्पिषो नाथते । सर्पि में स्यादित्याशास्ते । आशिष्येवेति नियमः किम् ? मधु नाथति । याचत इत्यर्थः । श्रथुङ् शैथिल्ये ॥ ८४ | थुङ् कौटिल्ये ॥८५॥ कत्थिश्लाघायाम् । ८६ । चकत्थे | विदुर चैत्ये । ८७ । सकर्मकोऽकर्मकश्च । बढुङ् स्तुत्यभिवादनयोः ॥ ८८| भदुङ् सुखकरपाणयोः । ८९| मदुङ् स्तुतिमोदम दस्वमगतिषु |१०| स्पदुङ् किञ्चिञ्चलने |९१ | क्लिदुइ परिदेवने | ९२| मुदि हर्षे । ९३ अकर्मकोऽयम् । ददि दाने । ९४ । दददे । हर्दि पुरीषोत्सर्गे | ९५ | अइत्त । अहत्सानात् । यदि स्वदि स्वादि आस्वादने । ९६ । आद्यः षोपदेशो नेतरौ । यदिरनुभवे सकर्मको रुचrत्रकर्मकः । उर्दि मानक्रीडयोश्च । ९७ । ऊईते । ऊदविक्रे । कुर्दि गुर्दि गुदि क्रीडायाम् । ९८ । खुर्दिमध्यन्ये इच्छन्ति । पूदि क्षरणे । ९९ । सूदते । हादि शब्दे । १०० । अव्यक्ते शब्दे इत्यन्ये । इादै सुखे च । १०१ । पर्दिं कुत्सिते शब्दे । १०२ । पायुध्वनावित्यर्थः । अन्ये त्वशब्देऽघोवाते । स्कुदुङ् आप्रवणे ॥१०३॥ आमत्रणमुत्प्लव उद्धरणं च । एधि वृडौ । १०४ । एधाञ्चक्रे । एधाञ्चकृवे | स्पर्द्धि सङ्घर्षे । १०५ । सङ्घर्षः पराभिभवेच्छा । धात्वर्थेनोपसङ्ग्रहादकर्मकः । पसर्दे । गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु । १०६ । प्रतिष्ठायामकर्मकः । बाङ् रोटने । १०७ । रोटनं प्रतिवातः । दधि धारणे । १०८ । देधे । बधि बन्धने । १०९ ।। शान्दान्मान्यधानिशानार्जव विचारवैरूप्ये दीर्घश्वेतः || ३ | ४ | ७ || स्वार्थे सन् द्विश्वे पूर्वस्य ॥ सन्यस्य ॥ ४ । १ । ५९ ।। द्विस्ये पूर्वस्येः । बीभत्सते चित्तम् विकुरुते इत्यर्थः । नाधृङ् नाथवत् । ११० । पनि स्तुतौ । १११। पणिवत् । मानि पूजायाम् । ११२ । विचारे, मीमांसते । विपृष्टि ष्टे क्षरणे । ११३ | ते कम्पने च । ११४ । दुवे पृङ् केपृट् गेपृङ् क ुङ् चलने । ११५ । ग्लेपृ दैन्ये च । ११६ । जिग्लेपे । मेषृङ् रेपृझ लेपृ गतौ । ११७ | देशान्तरमाह Page #354 -------------------------------------------------------------------------- ________________ SSSSSSSSHARUST हेतुर्गतिः, त्र स्थितस्य स्यन्दनम् । त्रपौषि लज्जायाम् । ११८ । अत्रपिष्ट । अत्रप्त । त्रेपे । त्रपिता । त्रप्ता । गुपि गोपनकुत्सनयोः । ११९। गुप्तिजोरिति सनि । जुगुप्सते । अबुङ रबुछ शब्दे । १२० । लघुछ अवसंसने च । १२१ । कबृङ् वर्णे । १२२ । वर्णों वर्णनं शुक्लादिश्च । रैपृङ चेति कौशिकः । चकबे । क्लीबृक अधाष्टर्थे । १२३ ।।31 क्षीबृङ् मदे । १२४ । श्रीभृङ् चीभृङ् शल्भि कत्थने । १२५ । बल्भि भोजने । १२६ । गल्भि धाष्टयें । १२७ । रेभृङ् अभुङ रसुछ लभुए शब्दे । १२८ । भुङ् स्कमुष्टुभुङ् स्तम्भे । १२९ । स्तम्भः क्रियानिरोधः । स्तम्भते जभुङ जभैङ्जभुङ गाविनामे । १३० । जम्भते । रमि राभस्ये । १३१ । आरभते । डुलभिष् प्राप्तौ । १२ । अलब्ध । लेभे । लप्सीष्ट । लब्धा । लप्स्यते । भामि क्रोधे । १३३ । क्षमौषि सहने । १३४ । अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । चक्षमिवहे । चक्षमिमहे । कमूल् कान्तौ ।१३५ कान्तिरिच्छा ॥कमेर्णिा ॥ ३२॥ स्वार्थे । कामपते । णिश्रीति । काम् इ अ त इति स्थिते ॥ रनिटि ॥४।३।८३ ॥ अशिति प्रत्यये लुक् । अनेन चेय्यस्वगुणवृद्धिदीर्घतागमा बाध्यन्ते । इय, अततक्षत् । यत्वम्, आटिटत् । गुणः, कारणा । वृद्धिा, कारकः । कार्यते । तागमः, प्रकार्य । अनिटीति विषयसप्तम्यपि । तेन चेतन इत्यत्र मागेव णेौंपे इङितो व्यअनाद्यन्तादिति, अनः सिद्धः । अनिटीति किम् ? । कारयिता ॥ उपान्त्यस्यासमानलोपिशास्वृदितो ३ ॥ ४।२। ३५। धातौणों इस्वः । डम्परै णाविति न धातोविशेषणं किन्तूपान्त्यस्यैव । तेन णेः पूर्वस्याधातुत्वेऽपि इस्वः । तेन गोनावमारव्यत् अजूगुनत् । केचित्तु ओतः स्थानिवत्वादुपान्त्यत्वाभावाद् इस्वं नेच्छन्ति । तेन अजुगोनत् । णावित्येव । उपान्त्यस्येत्युच्यमानेऽलीलवदित्यादावन्तरङ्गावपि वृद्धयावादेशावदीदपदित्यादौ प्वागमश्च बाधित्वा वचनसामर्थ्यात् प्युपान्त्यस्य इस्वः स्यात्।अपीपचदित्यादौ ण्युपान्त्यस्वराभावान स्यात् ।णिग्रहणानुवृत्तौ तु सर्वत्र इस्वः सिद्ध्यति ।उपान्त्यस्येति किम?। अचकाक्षत् । येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणमुत्तरार्थम् । असमानलोपिशास्वदित इति किम्? । AUR5ॐॐॐॐ Page #355 -------------------------------------------------------------------------- ________________ %ESSESSMESSASSA अत्यरराजत् । यत्रान्त्यस्वरादिलोपः तत्र स्थानिवद्भावेन न सिद्धयतीति वचनम् ।यत्र तु स्वरस्यैव लोपः तत्र स्थानिवदायनव सिद्धयति । अममालव । यत्र स्वरव्याननलोपस्तत्राप्यवयवावयविनोरभेदन्यायेन स्वरादेशत्वात्स्थानिवद्भावे सिद्धे स्थानिवद्भावस्यानित्यत्वख्यापनार्थमसमानलोपीति वचनम् । तेन पर्यवीवसत् । असिस्वददित्यादि सिद्धम् । कलिहलिवर्जनात्परमपि लोपं वृद्धिर्वाधते । अत एव तत्र कलिहलिवर्जनमर्थवत् । अशशासत् । आशासोऽपीतीच्छत्यन्यः । अययाचत । शासेरूदित्करण य लुनिवृश्यर्थम् । अशाशसत् । अन्ये तु अशाशासत् इत्यपीच्छन्ति । मा भवानोणिणत् णित्वजात्याश्रयणात अविवदद्वीणां परिवादकैनेति सिद्धम् ॥ आद्योऽश एकस्वरः ॥४।१।२॥ अनेकस्वरस्य धातोः परोक्षाले परे द्विः । इति द्वित्त्वे ।। असमानलोपे सन्वल्लघुनि के ॥ ४॥ १।६३ ॥ णौ द्वित्त्वे सति पूर्वस्य धात्वक्षरे कार्यम् । अचिक्कणदित्यादावनेकव्यानव्यवधानेऽपि स्म्रादीनामिखबाधकस्यात्वस्य शासनात्सन्वद्भावः । न तु स्वरव्यञ्जनव्यवायेऽपि । तेन । अजजागरत् ।। लघोर्दीक़ऽस्वरादेः॥४।१।६४ ॥ धातोरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे स्यात् । लघोरिति किम् ? । अचिक्षणत् । अचीकमत । णिङभावपक्षे, अचकमत ॥ आमन्ताल्चाय्येनापय् ॥४।३।८५॥णेः ॥ कामयाश्चक्रे ।। अयि वयि पयि मयि नयि चयि रयि गतौ । १३६ । आयिष्ट ॥ दयायास्कासः॥३।४। ४७ ॥ परोक्षाया आम् । आमन्ताच भ्वस्तयः पराक्षान्ता अनुप्रयुज्यन्ते । अयाचके । अयिषीद्वम् । अयपीध्वम् । उपसर्गस्यायौ ॥ २।३।१०० ॥ रस्य ला। प्लायते । पलायते । प्लत्ययते । अत्रानेकवर्णव्यवधानान्नेच्छन्त्येके । प्रतिपूर्वस्य प्रयोग एवं नास्तीत्यन्ये । निरयते दुरयते इत्यत्र रुत्वस्यासिडत्वान्न लत्वम् । निद्रोस्तु निलयते दुलयते । उपसर्गस्येति किम् ? । परस्यायनं परायणम् । उदयतीत्यत्र इधातुः स्वमते । परमते चक्षिको डिस्करणज्ञापनेनात्मनेपदस्यानित्यत्वादस्यापि प्रयोगोऽयम् । तयि णयि Bा रक्षणे च । १३७ । दयि दानगतिहिंसादइनेषु च । १३८ । ऊयैङ् तन्तुसन्ताने । १३९ । ऊयाश्चक्रे । पूर्य दुर्गन्ध-di KUCHESSEN KAMERAMAN HISHISHIGERUS Page #356 -------------------------------------------------------------------------- ________________ -CLA SCR | विचरणयोः । १४० । पुपूये । क्न्यैल शब्दोन्दनयोः । १४१ । उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । मायै विधूनने । १४२ । स्फायै ओप्याय वृद्धौ । १४३ । प्यायते ॥ दोपजनवुधिपूरितापिप्यायो वा ॥३।४।६७॥ कर्यद्यतन्यास्ते परे बिना तलुक च । अप्यायि । पक्षे अप्यायिष्ट । बुधीति इकारो देवादिकस्यात्मनेपदिन:परिग्रहार्थम् । तेन बुधृगित्यस्य अबोधिष्टेत्येव ॥ प्यायः पीः ॥ ४।१।९१॥ परोक्षायां यङि च । पिप्ये । दीर्घनिर्देशो यल्लुवर्थः। तार सन्तानपालनयोः । १४४ । अतायि । अतायिष्ट । वलि वल्लि संवरणे । १४५ । शलि चलने च । १४६ । मलि मलिल धारणे । १४७ । भलि भल्लि परिभाषणहिंसादानेषु । १४८ । कलि शब्दसङ्ख्यानयोः । १४९ । चकले । करिल अशब्दे । १५० । अशब्दस्तूण्णीम्भावः । शब्दार्थ इत्येके । अव्यक्तशब्दार्थ इत्यपरे । तेवृङ् देवूछ देवने । १५१ । पेक सेट्टङ् केतृङ् खेयङ्गे ग्लेजुङ् पेचक प्लेजुङ् मेवृङ् म्लेखङ् सेवने । १५२ ॥ परिनिवेः सेवः ॥२ । ३ । ४६ । सस्य पत्वं द्विषोऽड्व्यवाये चापि । परिपियो । पर्यषेत्रत । द्वितीयस्य तु परिसिते। परिनिवेरिति किम् ? । प्रतिसिपेवे । अत्रोपसर्गाश्रित पत्वं न भवति । धातोस्तु द्विवाश्रितं भवत्येव । उभयत्र नेच्छन्त्येके। | रेखा पवि गतौ । १५३ । पेवे । काशृङ् दीप्तौ । १५४ । क्लेशि विवाधने । १५५ । भाषि च व्यक्तायां वाचि । १५६ । ईपि गतिहिंसादर्शनेषु । १५७ । ईषाश्चके । गेषङ् अन्विच्छायाम् । १५८ । अन्विच्छा अन्वेषणम् ॥ येष प्रयत्ने । १५९ । जे णेष हेपङ गतौ । १६० । एषाश्चक्रे । रेषङ् हेक् अव्यक्ते शन्दे । १६१ । पर्षि स्नेहने । १६२ । घुषुङ कान्तीकरणे । १६३ । घुषो । संयू प्रमादे । १६४ । प्रमादोऽनवधानता । संसते । भान्तोऽयमित्येके । विस्रम्भते । कासङ् शब्दकुसायाम् । १६५ । शब्दस्य कुन्सा रोगः। भासि टुभ्रासि टुझ्लामृङ्दीप्तौ १६६। बभासे । भ्रास्यो । भ्रासते । भ्रते। बभ्रासे । भ्लास्यते । भ्लासते । भ्लेसे । बभ्लासे । रामङ् णास शब्दे । १६७ । णसि कौटिये। १६८ । प्रणसते । भ्यसि भये । १६९ । अभ्यसिष्ट । भेपीत्येके । आङः शमुङ इच्छायाम् 5 64SANS) । Page #357 -------------------------------------------------------------------------- ________________ FACEREKAऊऊऊल । १७० । आशंसते । असून ग्ळसूक् अदने । १७१ । घमुख करणे । १७२ । मन्यान्तोऽयमित्येके । ईहि चेष्टायाम । १७३ । अहुए प्लिहि गतौ । १७४ । आनंहे । गहि गल्हि कुत्सने । १७५ । वर्हि वल्हि प्राधान्ये ।१७६। बर्हि बल्हि परिभाषण हिंसाच्छादनेषु । १७। दानेऽप्यन्ये । अबल्हिध्वम् । अवल्हिढ्द्वम् । वेह जेहृङ् वाहृङ् प्रयत्ने । १७८ । द्राहक निक्षेपे । १७९ । निद्राक्षेप इत्येके । ऊहि तर्के । १८० । ऊहाश्चक्रे । तर्क उत्प्रेक्षा । गाहौङ् विलोडने । १८१। विलोडने परिमेलन इत्यर्थः । अगाहिष्ट । अगाढ । गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । ग्लाहौङ् ग्रहणे । १८२ । ग्लाहिता । ग्लाढा । गृहौङ् इत्येके । गहते । अगर्हिष्ट । अघृक्षत ॥ स्वरेऽतः ॥ ४।३। ७५ । सकः प्रत्यये लुक् । अघृक्षाताम् । अघृक्षन्त । माग्विधाविति पञ्चमीसमासाश्रयणेनाल्लोपस्य स्थानिवत्वानान्तोऽदादेशः। गर्हिषीष्ट | सिजासिषावात्मने ॥ ४।३। ३५ ॥ नामिन्युपान्त्ये धातोरनिटौ किद्वत् । घृक्षीष्ट । बहुङ् महुङ् वृद्धौ । १८३ । दक्षि शैघ्रये च । १८४ । धुलि विक्षि सन्दीपनक्लेशनजीवनेषु । १८५ । वृक्षि वरपे । १८६ । शिक्षि विद्योपादाने । १८७ । भिक्षि याबायाम् । १८८। दीक्षि मौण्डयेज्योपनयननियमनव्रतादेशेषु । १८९ । अदीक्षिष्ट । ईक्षि दर्शने ॥ १९० । ऐक्षत । ऐक्षिष्ट । ईक्षाञ्चक्रे । इत्यात्मनेपदिनः ॥ अयोभयपदिनः ।। श्रिय सेवायाम् ।१।श्रयति । श्रयते । णिश्रीति कें । अशिश्रियत् । अशिश्रियत । शिश्राय । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता।२। श्रयिष्यति । श्रयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । णींग प्रापणे निनयिथ । निनेथ । निन्यिपे । हूं। हरणे । ३ । हरति । हरते । अहार्षीत् । अहार्टाम् । अहृत । जहथ । जद्विव । जह्ने । जहिषे । हियात् । हृषीष्ट । हर्चा । हरिष्यति । हरिष्यते । भुंग भरणे । ४ । अभार्षीत् । अभृत । अभृषाताम् । बभृव । बभृम । बभृषे । धृग् धारणे का अधाषाँत । अघृत । डकंग करणे । ६॥ कृरतनादेकः॥३।४।८३॥ करि विहिते शिति । अयं तनादिद्रामध्ये पावाहोऽप्यत्रपठितः सिचो धुइहस्वादिति नित्यलगर्थः शवर्थश्च । तेन करति करते इत्याद्यपि भवति । अन्यैः 355555 Page #358 -------------------------------------------------------------------------- ________________ क० कर तनादौ पठितः तत्साहचर्यास्कृग् गृह्यते न तु छगट् । इति लघुन्यासकारः । करोति ॥ अतः शित्युत्॥४।२ । ८९ ॥ शित्यविति प्रत्यये य उकारस्तनिमित्तो यः कृगोऽकारस्तस्योत् । कुरुतः । उकारविधानसामाद् गुणो न । कुर्वन्ति । करोपि । कुरुथः । कुरुथ । करोमि ॥ कृमोयिच ॥४।२।८८॥ वमि चारिति प्रत्यये उका रस्य लुकावा . कुरुच्छुरः ॥२।१।६६ ॥ नामिनो रे परे दी! न । कुर्वः । कुर्मः । कुर्वित्युकारः किम् ?। कुरत् शब्दे, कूर्याद । केचिदस्यापि प्रतिषेधमिच्छन्ति । बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन रिय॑तुरित्यादौ ध्यानस्याभावात्पूर्वस्य दीर्थो न । सम्बिव्याधेत्यादौ तु नामिनोऽसिद्धत्वात् । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु ॥ असंयोगादोः॥ ४।२।८६ ॥ प्रत्ययात्परस्य हेलुक् । कुरु । कुरुतात् । कुरुतम् । कुरुत । करवाणि । करवाव । करवाम । अकरोव । अकार्षीत् । अकालम् । चकर्थ । क्रियात् । कर्ता । करिष्यति । अकरिष्यत् । कुरुते । कुर्वीत । कुरुताम् । अकुरुत । अकृत । अषाताम् । चक्रे । कृषीष्ट । करी । करिष्यते । अकरिष्यत ।। संपरेः कृगः स्सट् ॥ ४।४। ९१ ॥ आदिः । संस्करोति ॥ असोङसिवूसहस्सटाम् ।।२।३।४८॥ परिनिविभ्यः परेषां सः षः स्यात् । परिष्करोति । असोति किम् ? । परिसोढः । मा परिसीविवत् । मा परिसीपहा । बहुवचनं यथासङ्ख्यनिवृत्यर्थम् । भूषासमवाययोरेवेच्छन्त्येके । पूर्व धातुरुपसर्गेण सम्बध्यने पश्चात्साधनेनेति द्विवचनादडागमाच पूर्वः स्सडेव । संचस्कार । संचस्तरिय । समस्करोत् । गर्गादिपाठात्संकृतिः । कीरला संकरः परिकरः । संकार इत्यत्रापि कीतिरेव । स्सडिति द्विसकारनिर्देशात सचिस्करदित्यादौ पो न । परिष्करोनीत्यादौ तु असोसिवूसहस्सटामिति ववचनाद्भवति ॥ :उपाद्भूषासमवायप्रतियत्नविकारवाक्याध्याहारे ॥४।४। ९२ ॥ कुग आदिःस्सट् । भूषाऽलङ्कारः। उपस्करोति कन्याम् । समवायः समुदायः । तत्र न उपस्कृतम् । समुदितमित्यर्थः। पुनर्यत्नः प्रतियत्नः । सतोऽर्थस्य सम्बन्धाय वृद्धये तादवस्थ्याय वा समीहा मतियत्नः। एधोदकस्योपस्कुरुते । प्रतियतते - CHAR Page #359 -------------------------------------------------------------------------- ________________ त्यर्थः । प्रकृतेरन्यथाभावो विकास पस्कृतं भुक्त। विकतमित्यर्थः । गम्यमानार्थस्य वाक्यकदेशस्य स्वरूपेणोपादान वाक्याध्याहारः। सोपस्काराणि सूत्राणि सवारपाध्याहाराणीत्यर्थः । एबिति किम् । उपकरोति । हिकी अव्यक्ते शन्दे । ७। पूर्वपाठस्तु गती फलबति कर्तरि परस्मैपदार्थः । अञ्चूगू गतौ च । ८ । डुयाचगू यारवायाम् । ९। ट्विदयमित्यके । डुपची पाके ।१०। अपाक्षीत । अपक्त । राज़ंग टुभ्राजी दीप्तो। ११ । रेजतुः । रराजतुः । भेजतुः । वभ्राजतुः। भ्राजेरिह पाठ-पत्वविधौ राजसाहचर्यादस्यैव ग्रहणायः । तेन पूर्वस्य विभ्राक् विभ्राग् इत्येव । नन्वेवं षत्वं विकल्प्यतां किं पुनः पाठेन ? सत्यम्, अस्यात्मनेपदाव्यभिचारोपदर्शनद्वाराऽन्येषां यथादर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः । तेन लभते । लभति । सेवते । सेवति । श्रोतारमुपलभति न प्रशंसितारम । स्वाधीने विभवेऽप्यहो नरपति सेवन्ति किंमानिनः । इत्यादिप्रयोगा अपि साधवः । भजी सेवायाम् । १२ । अभाक्षीत । अभक्त । बभाज । भेजे। रओं रागे । १३॥ अकचिनोच रजेः॥२॥५०॥ शव्युगान्त्यनो लुक् । रनति । रमते । ४ व्यअनानामनिटीन्यत्र बहुवचनस्य जात्यर्थत्वादत्रापि वृद्धौ। अराक्षीत् । अरक्त । अरझाताम् । रेखा परिभाषणयाचनयोः । १४ । वेणग् गतिज्ञानचिन्तानिशामनवादिग्रहणेषु । १५। वादित्रग्रहणं वाद्यभाण्डस्य वादनाय ग्रहणम् । नान्तोऽप्ययमिति केचित् । चतेय याचने । १६ । अचतीत् । अचविष्ट । प्रोयग पर्याप्तौ।१७। पर्याप्तिः पूर्णता । मियर मेधाहिंसयोः । १८ । मेग सङ्गमे च । १९ । चदेग याचने ।२०। उबुन्दर निशामने । २१ । अबुदत् । अबुन्दात् । अबुन्दिष्ट । धान्तोऽयमिति नन्दी । णिहग् ग् कृत्सासनिकर्षयोः । १३ । मिग् मेहम् मेघाहिंसयोः । २३ । मेधृग् सङ्गमे च । २४ । धूग मधूग उन्दे । २५। उन्दःक्लेदनम् । बुधम् बोधने ।२६। अबुधत् । अबोधीत् । अबोधिष्ट । खनूग अवदारणे । २७। गमहनेत्यल्लुकि । चख्नतुः। चख्ने । खन्यात् । दानी अवखण्डने । २८ । आजवे, दीदांसति । दीदांसते । शानी तेजने । २९ । निशाने, शीशांसते । अर्थान्तरे सनोऽभावे प्रत्ययान्तराण्यपि SSCRIULESALA Page #360 -------------------------------------------------------------------------- ________________ हेमदा RESAEKARA शपी आक्रोशे । ३.। आशाप्सीत् । अशत । चाग पूजानिशामनयोः । ३१। व्ययी गती । ३२। अव्ययीत् । अव्यविष्ट । अली भूषणपर्याप्तिवारणेषु । ३३ । धावूर गतिशयोः । ३४ । चीरां जुषीवत् । ३५ । अनृदिदयमित्येके । दाशय दाने । ३६ । ऋषी आदानसंवरणयोः । ३७ । भेषर भये । ३८ । भ्रषा चलने च । ३९ । पषी बाधनस्पर्शनयोः । ४० । शान्तोऽयमित्येके । लषी कान्तौ । ४१ । कान्तिरिच्छा । अभिलष्यति । अभिलषति । अभिलष्यते । अभिलपते । चपी भक्षणे ॥४२॥ छषी हिंसायाम् । ४३ । चच्छाप । चच्छपे । त्विषीं दीप्तौ । ४४ । अस्विक्षत् । अत्विक्षत । अषी असीगत्यादानयोश्च । ४५ । दासग्दाने । ४६ । माहूर माने । ४७ । मानं वर्तनम् । गुहौर संवरणे । ४८ ॥ गोहःस्वरे ॥ ४।२।४२ ॥ कृतगुणस्य गुहेःस्वरादावुपान्त्यस्योत् । निगृहति । निगहते । न्यगृहीत् । इडभावे सकि । न्यघुक्षत । न्यगूहिष्ट । पक्षे ॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः ॥ ४।३।७४ ॥ एभ्यः सको दन्त्यादावात्मनेपदे लुक वा स्यात् । न्यगूढ । न्यघुक्षत । जुगूह । जुगुहे । गुह्यात् । गहिषोष्ट । घुक्षीष्ट | गृहिता। गोढा । २ । गहिष्यति । घोक्ष्यति । गहिष्यते । घोक्ष्यते । अगूहिष्यत् । अघोक्ष्यत् । अगूहिष्यत । अघोक्ष्यत । भ्लPक्षी भक्षणे । ४९ । भक्षोत्यन्ये ॥ ॥ अथ द्युतादय यात्मनेपदिनः॥ घुति दीप्तौ । १। योतते ॥ धुनयोऽद्यतन्याम् ॥ ३।३।४४ ॥ कतर्यात्मनेपदं वा । बहुवचनं गणार्थम् । व्यगुतत् । व्यद्योतिष्ट ॥ गुतेरिः ॥ ४।१।४१॥ द्वित्वे सति पूर्वस्य । दिद्युते । रुचि अभिप्रोत्यां च ।२। अरुचत् । अरोचिष्ट । घुटि परिवर्तने । ३। रुटि लुटि लुठि प्रतीपाते । ४। श्वितावणे । ५। जिमिदाङ् स्नेहने | 1 बिक्ष्विदाङ् निविदाङ् मोचने च । शुभि दीप्तौ । क्षुभि सञ्चलने । सञ्चलन रूपान्यथास्वम् । णभि तुभि हिंसायाम् ।१० सम्भूर विश्वासे ।११॥ असभत् । अस्रम्भिष्ट । भ्रशूल स्रमा अवलंसने । १२ । ध्वंसङ् गतौ च ।१३ N Page #361 -------------------------------------------------------------------------- ________________ घुतायतर्गणो वृतादिपञ्चकः । एतूर वर्तने । १४ । अवृतत् । अवतिष्ट ॥ वृद्धः स्यसनो ॥३३ ॥ ४५ ॥1. दादेः पञ्चतः कत्मिनेपदं वा । बहुवचनं गणार्थम् । वतिष्यते ॥ न वृद्भयः ॥ ४।४ । ५५ ॥ वृदा. दिपञ्चकात्परस्य स्तायशित आदिरिट् न, न चेदसावात्मनेपदनिमित्तम् । वय॑ति । एके तु वृद्भधः स्यसनोः कृपः स्वस्तन्यां चात्मनेपदाभावे इप्रतिषेधमिच्छन्ति । स्यन्दौ स्रवणे ।१५। अस्यदत् । अस्यन्दिष्ट । अस्यन्त । स्यन्दिव्यते । स्यन्त्स्यते । स्यन्त्स्यति । औदिल्लक्षण इविकल्पः परत्वादनेन बाध्यते । अस्यन्तस्यत । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥ निरभ्यनोश्च स्यन्दस्यामाणिनि।२।३।५०। एभ्यः परिनिवेश्च परस्यामाणिकर्तकार्थवृत्तेः स्यन्दः सः ष वा स्यात् । निःध्यन्दते । निम्स्यन्दते वा तैलम् । अमाणिनीति किम् । परिस्यन्दते मत्स्यः । पयुदासोऽयं न प्रसज्यप्रतिषेधः । तेन च यत्र प्राण्यप्राणी च कर्ता स्यात्तत्रामाण्याश्रयो विकल्प: स्यानतु प्राण्याश्रयः प्रतिषेधः । निनिभ्यां नेच्छन्त्येके । वृधूर वृद्धौ । १६ । शृधूर शब्दकुत्सायाम् । १७ । कृपौड सामर्थ्ये । १८ ।। ऋर लुलं कृपोऽकृपीटादिषु ॥२।३ ।९९ ॥ यथासम्खम् । कालुपते । अक्लषत् । अकल्पिष्ट । अल्कुस । चक्लपे। चक्लुपिथे । चक्लप्से ॥ कृपःश्वस्त. न्याम् ॥३।३।४६॥ कर्यात्मनेपदं वा। कल्पिवासे । कल्सासे । कल्सासि ।। इति द्युताधन्तर्गणो वृतादिः॥ इति युतादयः ॥ . .. ॥ अथ ज्वलादयः॥ SSSSS .ज्वल दीप्तौ।।। ज्वलति । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । २ । सम्पर्चन मिश्रता । प्रतिष्टम्भी रो. धनम् । विलेखन कर्षणम् । पत्ल पथे गतौ । ३॥श्वयत्यसूबचपताइवास्थवोचपप्तम् ।।४।।१०३ ।। अकि 4] यथासख्यम् । सृदित्वादछ । अपनत् । भपथीत । कये निष्पाके । । । मथे विलोदने । ५ । पढें विशरणगत्यच Page #362 -------------------------------------------------------------------------- ________________ MISSION रिति किम रोक्षायामेव वित्मिनेपदम् । अभौत्सीत सादनेषु । ६ । श्रौतीत्यादिना सीदादेशे। सीदति । असदत् । सेदिय । ससत्य । सत्ता । सत्स्यति ॥ सदोऽप्रतेः परोक्षायां त्वादेः॥२॥३॥४४॥ उपसर्गस्थानाम्यादेः सः द्वित्वेऽप्यन्यपि । निषीदति ।न्यषीदत् । निषिषत्सति । निषसाद । अप्रतेरिति किम् । प्रतिसीदति । प्रत्यसीपदत् । अत्र प्रकृतिसकारस्य तु नाम्यन्तस्थादिसूत्रेण भवत्येव । अस्यापि नेच्छन्त्येके । तुर्विशेषार्थः । परोक्षायामेव विशेषोऽन्यत्र तूभयत्रापि । शलू शातने । ७ । शातनं तनूकरणम् ॥ शदे शिति ॥३।३। ४१ ॥ शिविषयाच्छदे कत्मिनेपदम् । शीयते । अशदद । शत्ता । शत्स्यति। बुध अषगमने । ८ । अवगमनं ज्ञानम् । बोधति । अबोधीत् । अनुस्वारेदयमित्येके । तन्मते अभौत्सीत् । टुवमू उद्गि| रणे।९। वेमनुः । वयमतुः। भ्रमू चलने ।१० भ्रम्यति । भ्रमति । भ्रमतुः। बभ्रमतुः । क्षर सञ्चलने ।११। सकर्मा| कर्मा चायम् । अक्षारीत् । चल कम्पने । १२ । जळ घात्ये । १३ । घात्यं जाड्यम् । टल व वैक्लव्ये । १४ । ष्ठल स्थाने । १५ । अषोपदेशोऽयमित्यन्ये । हल विलेखने । १६। णल गन्धे । १७ । गन्धोऽर्दन । बल प्राणनधान्या वरोधयोः । १८ । येलतुः वेलुः । पुल महत्त्वे ।१९। फुल पन्धुसंस्त्यानयोः ।२०। पल फल शल गतौ । २१। फेलतुः। फलिशल्यो। पुनः पाठो ज्वलादिकार्यार्थः शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च ।२२। क्रश आह्वानरोदनयोः । २३ । अक्षत् । कोष्टा । कस गती । २४ । अकासीत् । अकसीत् । रुई जन्मनि । २५ । बीजजन्मनीत्यन्ये । अरुक्षत । रोदा । रमि क्रीडायाम् । २६ पहि मर्षणे । २७ ॥ स्तुस्वभश्चाटि नया ॥२॥२॥४९॥ परिनिविभ्योऽसोङसिवूसहस्सटां स.पु स्यात् । पर्यषहत । पर्यषहत । स्तुस्वनोनित्यं प्राप्ते सिवूसहस्सटा चामाप्ते विभाषा। अ. सहिष्ट । सहिपोष्ट । सहिता ॥ सहिवहेरोचावर्णस्य ॥१।३। ४३ ॥ ढस्य तड्ढे परेऽनु लुक । सोढा ।। & इति ज्वलादयः॥ ॐॐॐॐ Page #363 -------------------------------------------------------------------------- ________________ ॥ अथ यजादयो नव श्विवदवजी निटश्च ॥ देवपूजा सङ्गतिकरणदानेषु । १ । यजति । यजते अयाक्षीत् । अयष्ट ॥ यजादिवश वचः सस्वरान्तस्था वृत् ॥ ४ ॥ १।७२ ॥ परोक्षायां द्वित्वे पूर्वस्य प्रत्यासत्या । इयाज । वच् इति वश्साहचर्याद् वचंगब्रूगादेशो गृह्यते न यौजादिकः ॥ यजादिवचेः किति ॥ १।७९ || सस्वरान्तस्था वृत् । इमतुः । इजुः । इयजिय । इयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा |२| यक्ष्यति । यक्ष्यते । वेंग् तन्तुसन्ताने |२| वयति । वयते । अवासीत् । अवास्त । वेर्वय् ||४|४|१९|| परोक्षायां वा । उवाय । किति वृति ॥ न वयो य ॥ ४ । १ । ७३ । पेमः परोक्षायां वृन्न । ऊषतुः । उचयिथ । वयादेशाभावे वेरयः ।। ४ । १ । १७४ पूर्वस्य परस्य च परोक्षायां वृन्न । आत्सन्ध्यक्षरस्येत्यात्वे । वौ | अविति वा ॥ ४ । १ | ७५ ॥ वेगोऽयन्तस्य परोक्षायां य्टन्न । वक्तुः । पक्षे द्वित्वे कृते वर्णात्माकृतं बलीय इति परत्वाच्चोवि समानदीर्घे । ऊचतुः ॥ वृत्सकृत ॥। ६ । १ । १०२ ।। अन्तस्थास्थानम् । इति पश्चाद्वकारस्य न वृत् । वविथ । वनाथ । ऊया - त् । वासीष्ट । व्थेंगू संवरणे । ३ ॥ व्यस्थवर्णावि ॥ ४ । २ । ३ ॥ आन ॥ ज्यान्येव्वधिव्यचिव्ययेरिः ॥ ४ ॥ १ | ७१ ॥ परोक्षायां द्वित्वे पूर्वस्य । वृद्धौं । विव्याय । वृद्वाधनार्थ मिकारस्यापीकारः । नामिनोऽसिद्धत्वाद्वादेन इति न दीर्घः । विव्यतुः । रितृव्येद इति नित्यमिटि । विव्ययिथ । वीयात् । व्याता । व्यपते । अव्यास्त । विव्ये | डेंगू स्पर्धाशब्दयोः । ४ । आह्वयति । आह्वयते ॥ हालिप्सिचः ॥ ३ । ४ । ६२ ॥ कर्तर्यद्यतन्यामङ् । आहृत | आहात || द्वित्वे हः ॥ ४ । १ । ८७ ॥ सस्वरान्तस्था वृत् । आजुहाव । आजुहुवतुः । आजुहविथ । आजुहोथ । अनेनैव सिद्धे उत्तरसूत्रकरणं णेरन्यस्मिन्द्वित्वनिमित्त प्रत्ययव्यवधायके वृन्माभूदित्येवमर्थम् । तेनेह न । जिह्वायकीयिषति । आजुहुवे । आहूयात् । आह्रासीष्ट । आह्राता । २ । दुवपों बीजसन्ताने । ५ । बीजानां क्षेत्रे विस्तारणे इत्यर्थः । गर्भावाने च्छेदने च । वपति । वपते । अत्राप्सीत् । अवप्त । उवा । ऊपे । उध्यात् । वप्सीष्ट । Page #364 -------------------------------------------------------------------------- ________________ वहीं प्रापणे । ६ । अवाक्षीत् । अवोढाम् । अवोड । अवक्षाताम् । उवाह । ऊहतुः । उवहिय । उवोढ | कहे । उपात् । बक्षीष्ट । बोढा । २ । वक्ष्यति । वक्ष्यते ॥ अथ त्र्यः परस्मैपदिनः ॥ इओवि गतिवृद्धयोः । ७ । श्वयति । दूति बा ङे । द्विर्धातुरिति द्वित्वे । संयोगादितीयादेशे । अशिश्वियत् । पक्षे ऋदीच्छीत्यादिनाऽङि श्वादेशे । अश्वत् । पक्षे । भ्वा अश्वयीत् ॥ वा परोक्षायङि || ४ | १ | ९० ॥ श्वेः सस्वरान्तस्था वृत् । शुशाव । शुश्रुवतुः । शुञ्जविध । पक्षे । शिश्वाय । शिश्वियतुः । शिश्वयिथ । शुयात् । श्वयिता । वद व्यक्तायां वाचि । ८ । वदति । वदवजेति वृद्धौ । अवादीत । उबाद | ऊदतुः । उद्यात् । वदिता । वसं निवासे । ९ । वसति । अवात्सीत् । अवात्ताम् । सस्वःसीति सूत्रे विषयसप्तमीविज्ञानादत्र सलोपाप्प्रागेव तकारः । अवर्णनिधाविति तनिषेधात्कृतेऽपि लोपे स्थानिवद्भावान सिद्धिः । उबास । ऊषतुः । उष्यात् । वत्स्यति इति यजादिः ॥ ॥ अथ घटादिः ॥ . घट चेष्टायाम्। १ । घटते । घटादिश्वफलन्तु घटयतीत्यादौ स्वादिकम् । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन समुद्घाटयति कमलवनम् प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि सि । तु ॥ णिज्बहुलं नाम्न इति करोत्यर्थे णिचि रूपम् | क्षजुङ् गतिदानयोः । २ । क्षक्षते । अक्षष्टि । क्षञ्ज्यादेः स्वरस्यानुपान्त्यत्वेऽपि पाठसामर्थ्याद्विभाषा दोर्यो भवत्येव । अक्षञ्जि । अक्षाञ्जि । व्यथिष् भयचनयोः । ३ । विव्यथे | प्रथिष् प्रख्याने ॥ ४ ॥ दिधू मर्दने । ५ । स्वदिषु स्वदने । ६ । स्वदनं विद्रावणम् । कदुइ क्रदुर वलगुरू वैक्लव्ये । ७ । वैकल्ये इति केचित् । ऋपि कृपायाम् । ८ । विवरिष सम्भ्रमे । ९ । सम्भ्रमोऽ त्रानुकारिता । त्वरते । प्रसिष् विस्तारे । १० । प्रसवे इत्यन्ये । दक्षि हिंसागत्योः | ११ | श्रां पाके | १२ | पाके प्रक० २० Page #365 -------------------------------------------------------------------------- ________________ GEET565 आंद पाके इत्यस्यापि पाठो घटादिकार्यार्थः । अपयति । अन्यत्र श्रापयति । स्मृ आध्याने । १३ । स्मरति । स्मर यति । अन्यत्र स्मारयति । दृ भये । १४ । दरति । दरयति । भयादन्यत्र दारयति । न नये । ५ । क्रयादिरयम् । नरयति । अन्यत्र नारयति । एक स्तक प्रतीपाते । १६ । स्तकति । आयः पोपदेशः । तस्य तिष्टकयिषति । द्वितीयस्य तु | तिस्तकयिषति । चक तृप्तौ च । १७ । अयमात्मनेपद्यपि । अक कुटिलायां गतौ । १८ । कखे हसने । १९ । अकखीत् । अम अकवत् । २० बरगे शङ्कायाम् । २१ । लगे सके । २२। इगेडगे पगे सगे टगे स्थगे संवरणे । २३ । संवरणमाच्छादनम् । वर भट परिभाषणे । २४ । वेपने वाटयति । भृतौ भाटपति । णट नृत्तौ । २५ । नटयति शाखाम् । अन्यत्र नाटयति । गड सेचने । २६ । गहति । लत्वे गलति । हेड वेष्टने । ७ । हियति । इस्वविधानान गुणः । अहिडि । अहीडि । हिडं हिट हीड हीहम् । लड जिहोन्मथने । २८ । लत्यति जिह्वाम् । अन्यत्र लाडयति । लत्वे ललयति । पूर्व पठितस्य लड विलासे इत्यस्येह पाठो घटादिकार्थः । फण कण रण गतौ । २९ । फेणतुः । गतेरन्यत्र । फाणयति घटम् । निःस्नेहयतीत्यर्थः । काणयति । राणयति । शब्दयतीत्यर्थः । चण हिंसादानयोश्च । ३० । शब्दे तु चाणयति । शण श्रण दाने । ३१ । श्रणयति । चौरादिकस्य तु विश्राणयति । स्नथ क्नथ ऋथ क्लय हिंसाः ।३। क्रययति । छद ऊर्जने । ३३ । ऊर्जन प्राणनं बलश्च । छदण् ऊर्जने इति पठिष्यमाणोऽप्यूर्जने स्थार्थ णिचोभावे,घटादिकार्यार्थमिह पठितः । छदयत्यग्निः। अन्यत्र छादयति तृणैगृहम। मदे हर्षग्लपनयोः ॥३४॥ मदैच् हर्षे इत्ययमनयोरर्थयोर्घटादिकार्यार्थमिह पठितः । मदयति । अन्यत्र मादयति । हन स्तन ध्वन शन्दे । ३५/ स्वन अवतंसने ३६। शन्दे तु स्वानयति । चन हिंसायाम् । ३७ । शब्दे तु चानयति । ज्वर रोगे । ३८ । चल कम्पने ॥३९॥ अन्यत्र .चालयति । हुल मल चलने । ४० । ज्वल दीप्तौ च । ४१ । पठित एन घटादिकार्यार्थमनूयते । ज्वलयति । अन्यत्र ज्यालयति । केचित्तु दलिवलिस्खलिक्षपित्रपीणामपि घटादित्वमिच्छन्ति ॥ इति घटादिः॥ इति भ्वादयो निर 15 Page #366 -------------------------------------------------------------------------- ________________ E नुवन्या धातवः । मादिराकृतिगणः । तेन चुल्लम्पतीत्यादिसङ्घहः ॥ इति श्रीतपोगन्छाचार्यविजयदेवमरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतडिच द्रापरनामवृद्धिविजयचरणकमल मिलिन्दायमानान्तेवासिसविग्नशाखीयतपोगच्छाचार्यभहारकश्रीविजयनेमिसूरिविरचितायां हेमप्रभायामुत्तरार्धे भ्वादिगणः । ॥अथ अदादयः॥ SUC3 KSASSASSASSIS % अदं प्सां भक्षणे ।। अनभ्य इति पर्युदासान शन् । अत्ति । अतः। अदन्ति । अत्सि । अत्यः । अत्य। अपि । अदर अथः । अद्यात् । अत्तु । अचात् ॥हुधुटो हेधिः॥४॥२॥८३ ॥ अडि । जुहुताश्वमित्यत्र तु नित्यत्वादन्तरगत्वाच्च तातर तस्य च हेरिति शन्दाश्रयणान्न पुनर्षिभावः। हुधुभ्यां परत्वेन हेविशेषणादिहन । रुदिहि॥ अदचाट् ॥ ४।४।९० , रुत्पश्चकादिस्योः शितोरादि: स्यात् । आदत । आत्ताम् । आदन् । आदः ॥ घस्लसनातनीषचलि ॥ ४॥ ४ ॥ १७॥ अदेः । घस्नु अदन इत्यनेनैव सिद्धे अदेस्सनादिषु रूपान्तरनिवृश्यर्थं वचनम्। लदित्वादकि अघसत् ॥ परोक्षायान वा ॥४।४।२८॥ भदेर्घस्ल । जघास । जक्षतुः । जयसिथ । पक्षे । आद। आदतुः। आदिय । घस्यदिभ्यामेव सिद्धे विकल्पवचनं घसेरसर्व विषयत्वज्ञापनार्थम् । तेन घस्ता घस्मर इत्यादावेव घसे: प्रयोगः । साति । प्सायावा सातु । अप्सात् ॥वा द्विषातोऽनः पुम्॥४।२।९१ ॥ शितोऽपितः । अप्मुः। अप्सान् । अप्सासीत् । पप्सौ । पप्सतुः । भांक दीप्तौ । २। भाति । अभासीत । बभौ । बभिय । बभाथ । यांक मापणे ।३। गतावित्यर्थः । वांक गतिगन्धनयोः। ४ । ष्णांक शौचे ।५। स्नाति । सस्नौ । श्रांक पाके।६। द्रांक कुत्सितगतौ । ७। पांक रक्षणे । ८कांह आदाने । ९ ।रांक् दाने । १० । दांव लाने । ११॥ विश्वं दासज्ञानि& वृत्यर्थम् । वेन, अदासीत् । दायात् । ख्यांक प्रकथने।१२। प्रकटन इत्यन्ये । आख्याति ॥ शास्त्यभूवक्तिक्यातेरर ACASS Page #367 -------------------------------------------------------------------------- ________________ ॥३।४।६०॥ कर्ययतन्याम् । अस्यतेः पुष्यादित्वादडि सिडेऽपि वचनमात्मनेपदार्थम् । शास्तरात्मनेपदे नेच्छन्त्येके । आख्यत् । आख्यताम् । आचख्यौ । प्रांक पूरणे । १४ । मेयात् । इंक स्मरणे । १५ । इडिकावधिनैव प्रयुज्यते । अध्येति । अधीतः ॥इको वा ॥४।३।१६ । स्वरादाबविति शिति यः । अधियन्ति । पक्षे इयादेशे । & अधीयन्ति । अधीयात् । अध्येतु । अधीहि । अध्ययानि ॥ एत्यस्तेदृषिः ॥४।४ । ३०॥ इणिकोरस्तेश्चादेस्स्व रस्य बस्तन्यां विषये वृरिरमाङा । अध्येत्। अध्येताम । अध्यायन् । अमाउंन्त्येव । मा स्म ते यन् । अनि यत्वे लुपि च स्वरादित्वाभावादू वृद्धिन प्रामोतीति वचनम् । विषयविज्ञानात्परत्वाद्वा मागेव वृडौ कुतो यत्वाल्लुको प्राप्तिरिति चेत्। ल सत्यम् । इदमेव सापकं कृतेऽन्यस्मिन्धानुमत्ययकार्ये पश्चादृस्तिहाध्योऽट् च भवति । तेन ऐयरुःअध्ययतेत्यादाविया देशे वृद्धिः सिद्धा । अचीकरदित्यादौ च दीर्घत्वम। यत्वाल्लुगपवादश्चायम् । तेनेकः पक्षे यत्वाभावे । अध्ययभित्यत्रेयि स्वरादेस्तास्वित्यनेनेव वृद्धिः। पिवैतिदेति सिज्लुपि ॥ इणिकोः ॥४।४।२३ ॥ अद्यतन्याम् । अध्यगात् । अध्यगाताम् । अध्यगुः । अधीयाय । अधीयतुः । अधीययिथ । अधीयेथ । अधीयात् । अध्येता । इणक गतौ।१६। एति । इतः ॥ हिणोरप्विति व्यौ ॥४।३।१५॥ नामिनः स्वरादी शिति यथासङ्खयम् । यन्ति । अप्वितीति किम् ? । अंजुहवुः । अयानि । इयात् । ऐन् । अगात् । इयाय ॥णः॥२।१।५१॥ स्वरादौ प्रत्यये इय् । यापवादः । वात्माकृतं बलीय इति न्यायासूमियादेशस्ततो दीर्घः ईयतुः । पूर्वेऽपवादा अनन्तराविधीन्बाधन्तेनोत्तरानित्यनेन योऽनेकस्वरस्येत्येव बाध्यते नतु गुणवृत्यादयः । तेन अयनम् आयक इत्यादि सिद्धम् । स्यात् ॥ आशिषीणः ॥४।३।१८७॥ उपसर्गात्परस्येतः विकति यादौ स्वः । उदियात् । इकोऽप्यधियादित्यन्ये । पतीयादित्यत्र तु दीधैं सत्युपसर्गात्परस्येणोऽभावान इस्व केचिदत्रापीच्छन्ति। ई इण इति प्रश्लेषः सिमासमेयातासमीयादिति तु भौवादिकस्य । वींक प्रजनकान्त्यसनखादने च । १७ । ति बीतः । वियन्ति । वेपि । वेमि । वीहि । अवेत् । Page #368 -------------------------------------------------------------------------- ________________ हेम भ्वा अवीताम् । अवियन् । अवैषीत । विवाय । बीयात् । वेता । इह ईक इति धात्वन्तरमश्लेषः । एति । ईतः । इयन्ति । ईयात् । ऐषीत् । थुक अभिगमने ॥ १८ ॥ उत और्विति व्यानेऽः ॥१३॥ ५९॥ धातोः प्रत्यये । धौति । | अदेरिति किम् ? जुहोति । योयोति तोःस्थाने तातङ्गो छित्त्वात्स्थानिवत्वं बाध्यते । वेन धुतादित्यादौ नौकारः केचि- नु यङ्लुबन्नस्यापीच्छन्ति । धुतः। युवन्ति । पुंक प्रसवैश्वर्ययोः । १९ । प्रसवोऽभ्यनुज्ञानम् । सौति। सौतु । सुताव । असौत् । असावीत । असौषीदित्यत्ये । सुषाव । तुक वृत्तिहिंसापूरणेषु । २० । सौत्रोऽयमिति केचित् ॥ यस्तुरुस्तोपडलम् ॥ ४।३ । ६४ ॥ यङ्लुबन्तात् तु र स्तुभ्यश्च परो व्यजनादौ विति ईत् बहुलं परादिः । क्वचिद्रा । बोभवीति । बोमोति क्वचिन्न । वर्वतिं । तबीति । तौति । तुतः । तुवन्ति । युक् मिश्रणे । २१ । यौति । युतः। अयावीत् । णुक् स्तुतौ । २२ । नौति । अन्ये तु युग जुग्भ्यां व्यअनादौ विति शिति ईतमपीच्छन्ति । यवीति । नवीति । केचित्तु । नुवीतः । नुयात् । नुवीयादिति सर्वत्र ईत इत्याहुः । अनावीत् । क्ष्णूक तेजने । २३ । स्नुक् प्र. स्रवणे । २४ । टु क्षु रु कुक शब्दे । २५ । क्षौति । अक्षावीत् । रौति । रवीति । अरावीत् । कौति । अकौषीत् । रुहक अश्रुविमोचने । २६ ॥ रुत्पश्चकाच्छिदयः ॥ ४।४।८९ ॥ व्यजनादेरादिरिट् । रोदिति । रुदितः । रुदन्ति । रुयात् । रोदितु ॥ दिस्योरीट् ॥ ४।४।९०॥ रुत्पश्चकाच्छितोरादिः । अरोदीत् । पक्षे । अदचाडित्यहागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीत् । अरुदत् । रुरोद। रोदिता। विष्वपंक शये ॥२६ ॥ स्वपिति । स्वप्यात् । अस्वाप्सीव । भूस्वपोरिन्युत्वे । सुष्वाप ॥ स्वपेर्य के च ॥४।१।८०॥ किति सस्वरान्तस्था यकृत । सुषुपतुः । यङ्लुपि नेच्छन्त्यन्ये । घमन्तादपि केचिदिच्छन्ति । मुष्वपिथ । सुष्वप्थ ॥ अवः स्वपः॥२ ।। ५७॥ निर्दुःसुविपूर्वस्य सः षः। मुषुषुपतुः । अव इति किम् । दुः स्वमः । अनश्वसन प्राणने । २८॥ बित्वेऽप्य|न्तेऽप्यनिते; परेस्तु वा ॥२।३ । ८१॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्राणिति । हे प्राण । परेस्तु, BAAॐॐकल Page #369 -------------------------------------------------------------------------- ________________ C Ana LICAS पर्यणिति । पर्यनिति । परिपूर्वकस्य द्वित्वेऽन्ते च नित्यं णत्वमिच्छन्त्येके । अन्ये तु अन्तेऽनन्ते च नेच्छन्त्येव । ये तुर द्वित्वे कनेऽपि पुनर्दित्वमिच्छन्ति तन्मतेऽपि नित्ये इति वचनाद्वयोरेवाधयोर्णत्वं न तृतीयस्य । अनितीति तिवा निर्देशो IP देवादिकस्य निवृत्यों न यङ्लुबनिवृत्यर्थः । श्वसिति । अश्वासीत् । अश्वसीत् । जक्षक भक्षहसनयोः ।२९।18 जक्षिति । जक्षितः ॥"अन्तो नो लुक ॥ ४।२। ९४॥" जक्षति । अजक्षत् । अजक्षीत् । अजक्षिताम् ।। दुष्युक्तजक्षपश्चतः ।।४।२।९५ ॥ शितोऽवितोऽनःपुम् । अजक्षुः । अजक्षीव । जजक्ष । दरिद्रा दुर्गती।३०। दरिद्राति ॥र्दरिद्रः॥४।२।९८ ॥ व्यअनादौ शित्यवित्यातः । दरिद्रितः ॥ भश्चातः॥४।२।९६ ॥ व्युक्तजक्षपश्चत: शित्यविति लुक। दरिद्रति । दरिद्रियात् । अदरिद्रः ॥ दरिद्रोऽद्यतन्यां वा ।।४।३।७६ ॥ लुक । अदरिद्रीत । अदरिद्रिष्टाम् । पक्षे अदरिद्रासीत् । दरिद्राश्चकार || अशित्यस्सन्णकणकानटि ॥४॥३॥ ॥७॥प्रत्यये विषयभूते दरिद्रातेस्न्तस्य लुकाददरिद्रों । आतो णव औरित्यत्र ओ इत्येव सिद्धे औकारविधानसामर्थ्यानाम् विकरप्यते । विषयसप्तमीविज्ञानात्पूर्वमेवाकारलोपे दरिद्रातीति दरिद्र,भजेव भवति नत्वाकारान्तलक्षणो णः। अफइत्येव सिद्धे णकणकयोरुपादानं किम् । आशिष्यकनि मा भूत् । दरिद्रकः । केचिद् दरिद्रातेरनिटि क्वसावालोपं नेच्छन्ति सन्मते इ आम चानभिधानान भवतः । ददरिद्रावान् । ददरिद्रतुः । दरिद्यात् । दरिद्रिता । जागृक् निद्रा31 क्षये । ३१ । जागति । जागृयाव । जागर्नु । नामिनो गुण इति गुणे ॥ व्यञ्जनाद्दे सश्च दः ॥४।३। ७८॥ धातोः परस्य लुग् यथासम्भवं धातोः। अजागः । न्यायानां स्थविरयष्टिप्रायत्वात सन्निपातन्यायोऽत्र न प्रवृत्तस्तेम गणे कसे देलक सिद्धः। अजागृताम् ॥ पुस्पो ॥४।३।३॥ नाम्यन्तस्य धातोर्गुणः। अजागरुः ॥ सेः सूखाश्च कर्या ॥४॥७९॥ व्यबनान्साबावोः परस्य लुक । अजागः । सकारस्य रुत्वे सिद्धे पक्षे रुत्ववाधनार्थ वचनम् । रोरुदिकरणं किम्। उत्वादिकार्य यथा स्यात् । अरुणोऽत्र । दिमत्यासत्तेः सिरपि शस्तन्या एवं गृह्यते न वीति वृदिनिषेधे। stast 15655557 Page #370 -------------------------------------------------------------------------- ________________ हेम माशासोऽहनाशाध्यविनाछन्त्यन्ये ती BUSINESS अजागरीत् । जागराञ्चकार । पक्षे ।। जागुर्भिणवि ॥४॥५२॥ एव णिति वृद्धिः । पूर्वेण सिद्धे नियमार्थों पोगः । जजागार ॥जागुः किति॥४२६॥ गुणः । जजागरतुः । इह कस्मान भवति जजागृवानिति । अस्य क्वसुर्नास्तीत्येके । गुण एवेत्यन्ये । क्वसुकानयोन गुण इत्यपरे । क्ङिति प्रतिषेधे प्राप्ते वचनम् । अक्छिति तु पूर्वणैव गुणः । जागर्यात् । जागरिता । चकामुक दीप्तौ । ३२ । चकास्ति । चकाधि । चकाद्धि । चकाधीत्येवेत्यन्ये । शासूक अनुशिष्टौ । २५। नियोग इत्यर्थः । शास्ति ॥इसासाशासोऽळ्याने ॥४।४११८॥ डिति । शिष्टः । अळ्यञ्जन इति किम् ? । शासति । शिष्यात् । शास्तु । शिष्टात ।। शासमूहनःशाध्येधिजहि ॥४।२।८४ ॥ बन्तस्य यथासङ्घचम् । शाधि । शास्हनोर्यब्लुप्यपि । शाधि । जहि । हनेस्तु यङ्लुपि नेच्छन्त्यन्ये । अशात् । अशिष्टाम् । अशामुः। अशाः अशात् । अशिषत् । शशास । शिष्यात् । शासिता । वचक भाषणे । ३४। वक्ति । वक्तः। पचन्ति । अयमन्तिपरो न प्रयुज्यत इत्यन्ये । वक्तु । वक्तात् । वग्धि । वक्तात । अवक । अवोचत् । उवाच । ऊचतुः। उवचिथ। वक्थ । उच्यात् । वक्ता। मृजोक् शुद्धौ। ३५ । मृजोऽस्य वृद्धिः॥४।३।४२ ॥ गुणे सति । माष्टि कथं म्रष्टा म्रष्टुम् ? द्रमिला जानन्ति ये मृजेरपि रत्वमिच्छन्ति । मृष्टः ॥ ऋतः स्वरे वा ॥ ४।३।४३॥ मृजे प्रत्यये वृद्धिः । मृज्यात् । माष्टुं । मृष्टात् । मार्जन्तु । मृजन्तु । मृइढि । मृष्टात् । अमा । अमाई । अमृजन् । अमार्जन् । अमाई । अ. माई । अमार्जीत् । अमाक्षीत् । ममाज । ममार्जतुः । ममृजतुः । ममार्जिय । मानिता । मार्टा । सस्तुक स्वप्ने । ३६ । सँस्ति । असन् । असंस्तीत् । विदक ज्ञाने । ३७ । वेति । वित्तः॥ तिवां णवःपरस्मै ॥४।२।११७॥ घेत्ते वा । घेद । विदतुः । वेत्थ ।। पञ्चम्याः कृय ॥ ३।३। ५२॥ वेत्तेः परस्याः पश्चम्या: किदाम्वा स्यात भामन्ताच का पञ्चम्यन्तः कगनुप्रयुज्यते । विदाङ्करोतु । वेत्तु । कृगग्रहणं भ्वस्तिव्युदासार्थम् । अवेत् । अवेद । अवित्ताम् । अविदुः । | अयः। अवेत् । अवेद् । अवेदीत ॥वेत्ते कित्॥२४॥५१॥ परोक्षाया आम वा । कृभ्वस्ति चानु तदन्तम् । विदाञ्चकार ३ Page #371 -------------------------------------------------------------------------- ________________ SHREEKSHAR ३। विवेद । वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षाकिदित्यामः स्थानिवद्भायेन कित्वे सिद्धेऽपि कित्वविधानमामःपरी-HI क्षावद्भावनिवृत्तिज्ञापनार्थम् । तेन परोक्षावद्भावेन किचद्विवंचनादिकम । तिनिर्देश आदादिकपरिग्रहार्थः । बेदिता । हर्नर हिंसागत्योः। ३८॥ इति । पणिहन्ति ॥ यमिरमिनमिगमिहनिमनिवनतितनादेधुटि क्छिति ॥४। २।१५ ॥ लुक् । हतः। प्रन्ति ॥वमि वा ॥२।३।८३॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः। महन्मि । प्रहमि । हन्यात् ॥ हनः॥२।३।८२ ।। अदुरुपसगान्तःस्थाद्रादेनों णः। पहण्यात् । हन्तु । हतात जहि । अहन् । अहताम् । भनन् ॥ अद्यतन्यां वा स्वात्मने ॥४।४।२२ ।। विषये हनो वधः । इट ईतीति सिलोपे। अवधीत । अल्लुकः स्थानिवद्भावाम वृद्धिः॥ त्रिणवि घन् ॥ ४।३।१०१ ॥ इन्ते घातोऽपवादः जधान ॥ अहिहनो हो घः पूर्वात् ।। ४।१।३४॥ बिवे सति । जघ्नतुः । जयनिय । जघन्थ ॥ हनो| बध आशिष्यो । ४ । ४ । २१॥ विषयें । वध्यात् । हन्ता । हनिष्यति । वशक् कान्तौ ३९ । वष्टि ॥वशेरयहि ला॥४।१।८३॥ सस्वरान्तःस्थाः किति यवत् । उष्टः । उशन्ति । अव । अवडू । औष्टाम् । अवाशीत । अब शीत् । उवाश । ऊशतुः । असूक् भुवि ॥ ४० ॥ नास्त्योलुक्॥४।२।९०॥ अतः शित्यविति । स्तः । सन्ति ॥अस्तेः सि हस्त्वेति ॥ ४ । ३७३॥ सः प्रत्यये लुक । असि । परोक्षाया एकारे नेच्छन्त्यन्ये । स्थः । स्थ । स्यात प्रादरूपसगाँधस्वरेऽस्तेः।२।१५८॥ नाम्यादेः सः पः प्रत्यये । पादुःष्यात् । प्रादुम्पन्ति । निष्यात्। एधि। आसीत। आस्ताम् ॥ अतिस्पोभूवचावशिति ।। ४।४।१॥ विषये यथासङ्कथम् । अभूत् । बभूव । धास्वन्तरेणैव सिद्धे ऽस्तियोरशिति प्रयोगनिवृत्यर्थ वचनम् । ब्रूगादेशस्य फलवत्यात्मनेपदार्थ च । पसक स्वप्ने ॥४१ । सस्ति । सस्तः। यङ्लुप् च । ४२ । यङ्लबन्ना अपि धातवोऽदादौ योध्याः ॥ ॥ इति परस्मैपदिनः॥ Page #372 -------------------------------------------------------------------------- ________________ ॥ अथात्मनेपदिनः॥ BRUSHESAKASKOK* इंरक अध्ययने । १। नित्यमधिपूर्वोऽयम् । अधीते । अधीयाते । अधीयीत । अधीपीयाताम् । भधीताम् । अधीयाताम् । अध्ययै। अध्ययावहै । गुणायादेशयोः करणादनूपसर्गस्य यत्वम् । पूर्व धातुरुपसर्गेण युज्यते, ततः प्रत्ययकारेणेति, नात्र प्रवर्तते, इंङ्क अध्ययन इति निर्देशात् । अध्येत । अध्ययाताम् । भध्येयत । अध्ययि । अध्यैव हि ।।वाऽद्यतनीक्रियातिपयोगीर ॥४।४। २८ । इः। मध्यगीष्ट। अध्यैष । गाः परोक्षायाम् ॥ ४।४।२६॥ विषये इस अधिजगे विषयविज्ञानादादेशे सत्येष द्विवचनम् । तेन माक्नु स्वरे स्वरविधेरिति नोपतिष्ठते । अध्येपीष्ट । अध्येता। अध्येष्यते । अध्यगीष्यत । अध्यष्यत ॥शी स्वप्ने । २। ॥शी ए: शिति ॥४।३।१०४॥ शेते । शयाते ॥शीडो रत् ॥ ४।२ । ११५ ॥ आत्मनेपदस्थस्यान्तः । शेरते । अशयिष्ट। हनुष्क अपनयने । ३ । हुते । वृक् प्राणिगर्भविमोचने ४ । सूते । ॥खतेः पञ्चम्याम् ॥ ४।३।१३॥ गुणो न । सुवै । असविष्ट । असोष्ट । औदिखादिविकल्प बाधित्वा ।। ॥ उचात् ॥ ४।४।५८ ॥ एकस्वराडातोर्विहितस्य कित आदिरिह न । इति निषेधे प्राप्ते, परत्वात् । स्क्रमवृष इति नित्यमिटि । मविपे । पुषुविते । सुषुविध्वे । पृचैङ् पृजु पिजुकि सम्पर्चने । ५। मिश्रण इत्यर्थः । पृक्ते । पृक्ते । पिक्ते । वृजैकि वर्जने ६। णिजुकि शुद्धौ ७ । निक्ते । निक्षे। शिजुकि अध्यक्ते शब्ने । ८ । ईडिक् स्मृतौ । ९ । । ईशीटा सेध्वेस्वध्वमोः॥४।४। ८७ ॥ आदिरिट् । स्वसाहचर्यात्पश्चमीध्वम एव ग्रहणम् । वचनभेदायथासङ्घचनिवृत्तिः । ईडिपे । ईडिवे । ईडिष्व । ईडिध्वम् । ईरिक गतिकम्पनयोः । १०। ति । ईराश्चके । इशिकू ऐश्वर्थे । ११ । ईष्टे शिपेशिध्ये । ईशिष्य । ईशिध्वम् । बसिक आच्छादने । १२ । बस्वे A. RECENER Page #373 -------------------------------------------------------------------------- ________________ वस्से । बध्ये २। आः शासूकि इच्छायाम् । १३ ॥आरः॥४।४। १२० ॥शास आसः क्वावेव इस् इति नियमार्थत्वादिह न । आशास्ते । प्रशास्महे इत्यस्यापि दर्शनादारपूर्वकत्वं प्रायिकमित्यन्यत्र । आसिक् उपवेशने । १४। आस्ते । आध्वम् । आध्वम् । आसिष्ट । आसाश्चक्रे । कमुकि गतिशातनयोः । १५ । कस्ते । अनुदिदपि । कस्ते । वालव्यान्वोऽपि । कष्टे । कक्षे। कइये । णिमुकि चुम्बने । १६ । निस्ते । चक्षिक व्यक्तायां वाचि । १७ । दर्शनेऽप्यन्ये । आचष्टे | आचक्षे । आचइवे ॥ चक्षो वाचि कशांग ख्यांग ॥४।४।४॥ अशिति । अक् शासीत् । शिटयाधस्य द्वितीयो वा । अख्शासीत् । अक्शास्त । अख्शास्त । आख्यत । भाख्यत । विषयसप्तमीविज्ञानास पागादेशे सतो ये, आक्शेयम् । आख्येयम् । वाचीति किम् ? । बोधे, विचक्षणः । सश्चक्ष्या दुर्जनाः । वर्जनीया इत्यर्थः । गकारः फलवत्कविवक्षायामात्मनेपदार्थः। तेन स्थानिवद्भावन नित्यमात्मनेपदन ॥ नवा परोक्षायाम् ॥ ॥४।४।५ ॥ चक्षो वाचि शांरख्यागौ। आचकशौ। आचख्शौ । आचख्यौ । आचशे । आचशे । आचख्ये। आचचक्षे । आक्शायात् । काक्शेयात् । भाख्शायात् । आवशेयात् । आख्येयात् । आख्यायात । बाकूशासीष्ट २॥ ॥इत्पात्मनेपदिनः ॥ ॐॐॐॐॐ ॥अथोभयपदिनः ॥ ऊर्गुगक आच्छादने । बोण्णोः ॥ ४।३।६० ॥ अद्युक्तस्य व्यञ्जनादौ वित्यौः। अण्णीति । [2] ऊोति । अद्वेरित्येव । मोर्गोनोति । नित्यं प्राप्ते विकल्पः। यहलुवन्तस्यापीच्छन्त्यन्ये । वित्तीत्येव । ऊर्गुतः। ऊर्गुयात ऊौतु । ऊर्णोतु ॥ न दिस्योः ॥ ४।३। ६१ ॥ ऊर्णोतेरौः। पृथग्योगापूर्वेणापि प्राप्तः प्रतिषिध्यते । औगौत। औोः । दिसाहचर्यात् बस्तन्या एव सिहते ॥ वोर्गुगः सेटि॥ ४।३। ४६॥ सिचि परस्मैपदविषये परे वृद्धिः Page #374 -------------------------------------------------------------------------- ________________ हेम० २५ ॥ योष्णः ॥ ४ । ३ । १९ ।। इइ ङिद्वत् । और्णावीत् । और्णषीत । और्णुवीत् ॥ स्वरादेर्द्वितीयः ॥ ४ । १ । १४ ॥ युक्तिभाज एकस्वरो द्विर्नत्वाद्यः । प्राक् तु स्वरे स्वरविधेरित्येव । आटिटत् । आरिरिषतीत्यत्र त्विष्टः कार्यित्वं न निमित्तत्वम् ॥ अयि रः ॥ ४ । १ । ६ ॥ स्वरादेर्धातोद्वितीयैकस्वरांशस्य संयोगादिर्द्विर्न स्यात् । णत्वस्यासिद्धत्वान्नुशब्दस्य द्विश्वम् । ऊर्णुनाव । अयीति किम् ? । अरार्यते । ऊर्णुनुवतुः । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुयात् । ऊर्णुविता । ऊर्णविता । ऊर्णुते । और्णुविष्ट । और्णविष्ट । टुंगु स्तुतौ २ । स्वौति ॥ उपसर्गात् सुग्नुषसोस्तुसुभोserप्यद्विश्वे || २ | ३ | ३९ ॥ नाम्यादेः सः प् स्यात् । अभिष्टौति । गिनिर्देशात्सौ तिसवत्योर्न भवति । शनिदेशात्सूतिसूयत्योर्न । उपसर्गादिति किम् ? । दधि सुनोति । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञेति धात्वन्तरयोगे न । अभिसावयति । निस्सावको देशः । अभिसावकीयति । अपिशब्दोऽभावार्थोऽन्यथाऽटयेव स्यात् । अइिति किम् ? | अभिसूपतीत्यादि । अत्र पूर्वसकारस्य पत्वं न । मूलधातोस्तु यथाप्राप्तं षत्वं भवत्येव । केचि - तूपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सवि मूळप्रकृतेरपि षत्वं नेच्छन्ति । श्रटचप्राप्ते पदादौ च प्रतिषेधे प्राप्ते वचनम् । स्ववीति । स्तुते । स्तुवतेि । अस्तौत् । अस्तवीत् । पर्यष्टोत् । पर्यस्तत् । म्यष्टोत् । न्यस्तौत् । व्यष्टोत् । व्यस्तीत् । अस्तुत । धूग्मुस्तोरितीटि ॥ अस्तावीत । अस्तोष्ट । तुष्टाव । तृष्टोय । तुष्टुवे । ब्रूक व्यक्तायां वाचि १ ॥ ब्रूगः पश्चानां पश्चाहश्च ॥ ४ । २ । ११८ ॥ ब्रूगः परेषां तिवादीनां पश्चानां यथासङ्ख्यं पञ्च णबादयो वा स्युः, तद्योगे ब्रूग आहश्च । आह । आइतुः । आहुः । नहाहोर्द्धताविति । | हथुः | पक्षे ॥ ब्रूतः परादिः । ४ । ३ । ६३ ।। ब्रुत्र ऊतः परो व्यञ्जनादौ विवि परादिरीत् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । अस्ति ब्रुवोरिति वचि, अवोचत् । अवोचत । उवाच । ऊचे । द्विषक अमीतौ ४ । द्वेष्टि । द्विष्टे | अद्वेट् | अद्वेइ । अविषुः । अद्विषन् | अविक्षत् । अद्विक्षत । दुहीं क्षरणे ५ । दोग्धि । दुग्धे । धो भ्वा प्रक० २५ Page #375 -------------------------------------------------------------------------- ________________ क्षि | धुक्षे । अधो । अधोग् । अदुग्ध । अधुक्षत् | दुहदिहलिहगुह इति सको लुकि अदुग्ध । पक्षे । अधुक्षत । दुदोह । दुदुहे । दोग्धा । दिहीं लेपे ६ | देग्धि । दिग्धे । लिहीं आस्वादने ७ । लेढि । लीढे । लीढः । कीडि । अलेट् । भले | अलीढ । अळिक्षत् । अलीढ । अक्षित । ॥ इत्युभयपदिनः ॥ ॥ अथादाद्यन्तर्गणो ह्वादिः ॥ हुँक दानादानयोः | १ | दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते ॥ हवः शिति ॥ ४ । १ । १२ ॥ द्विः स्युः । जुहोति । जुहुतः । अन्तो नो लुक् । ह्निणोरध्विति व्यौ । जुह्वति हुधुटोर्हेधिः । जुहुधि । माक्तु स्वरै स्वरविधेरित्येव । जुहवानि । अजुहोत । द्व्युक्तेति पुसि, गुणे, अजुहवुः । अहौषीत् ॥ भीही. होस्तित्वत् || ३ | ४ | ५०॥ परोक्षाया आम वा, आमन्वाच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । जुहवाश्चकार । जुहाव । जुहविथ । जुहोथ । जुहुवे । ओहां त्यागे । २ । जहाति ॥ हाकः ॥ ४ । २ । १० ॥ व्यञ्जनादौ शित्यविति आत इर्वा । जहितः । जहीतः ॥ एषामीर्व्यञ्जनेऽदः ॥ ४ । २ । ९७ ॥ दुव्युक्तजक्षपञ्चतः श्नवातः शित्यविति व्यञ्जनादावीः स्यान्न तु दासंज्ञस्य || जहीतः । श्रश्चात इत्यालुकि, जहति ॥ यि लुक् ॥ ४ । २ । १०२ ॥ शिति हाक आः । जात् ॥ आ च हो ॥ ४ । २ । १०१ ॥ हाक इ: । जहाहि । जहिहि । जहीहि । जहितात् । जहोतात् । अजहात् । अहासीत् । जहाँ हेयात् । विभकू भये । ३ । विभेति ॥ भियो नवा ॥ ४ । २ । ९९ ॥ sarat शित्यवति इ: । विभितः । विभीतः । बिभ्यति । विभियात् । विभीयात् । अभैषीत् । भीहीत्यामि । freeकार | विभा । ह्रींकू लज्जायाम् ४ । जिह्रेति । जिहीतः । जिहियति । अहेषीत् । जियाञ्चकार । जिह्नाय । पृक् पाकनपुरणयोः ५ ॥ पृभृमाहासमिः ॥ ४ । १ । ५८ शिति द्विश्ये पूर्वस्य । पिपर्ति । पितृतः । पिप्रति । ॥ Page #376 -------------------------------------------------------------------------- ________________ CCEEEENA केचित्तु दीर्घान्तमिमं पठन्ति । तन्मतसमहार्यन्तु पृश्व ऋश्चेति विग्रहः । अत एव च बहुवचनम्। अत्र पक्षे ॥ ओष्ठयादुर ॥४।४।११७ ॥ धातोः परस्य ऋतः विकति । दिनामिन इति दीर्घे, पिपूर्तः। पिपुरति । धातोरिति विशेषणादिह म । समीणम् । केचित्तु उपान्त्यस्यापि ऋत उरमिच्छन्ति । पृणमृणोर्यक्लुप् तस् अहन्पश्चमेत्यादिना 15 दीर्घत्वम् । परिपूर्णः । मरिमूर्णः । अविशेषनिर्देशात्तदपि संगृहीतम् । पिस्यात् । पिपर्नु । पिपतात् । अपार्षीत् । मता. न्तरे पिपूर्यात् । पिपर्नु । पिपूर्तात् । अपारीत् ॥ ऋः शृदृमः ॥ ४ । ४ । २०॥ परोक्षायां वा । पातुः। पक्षे स्त इति गुणे, पपरतुः । प्रियात् । पक्षे पूर्यात् । पार्टी पक्षे परीता २॥ परिष्यति । पक्षे परिष्यति । परीष्यति । अंक गतौ ६। द्वित्वे पूर्वस्येत्वे द्वितीयस्य गुणे पूर्वस्येयादेशे । इयति । इयतः। श्यति । इययात् । इयतुं । इयत्ताद। इयहि इयराणि । ऐयः । ऐयताम् । ऐयरुः । सयर्वति वाऽर । आरत्। पार्षीत् । आर । आरतुः । ऋवव्येऽद इतीद । आरिथ। अर्यात् । अर्ता । अरिष्यति ॥ ॥इतिपरस्मैपदिनः ॥ ओहां गतौ १। जिहीते । श्नश्चेत्यालुकि । जिहाते । जिहते । जिहीत । जिहीताम् । अजिहीत । अहास्त । जहे। हासीष्ट । मांक मानशब्दयोः २। मिमीते ॥ इत्यात्मनेपदिनौ । हुदांग्क दाने १। ददाति । पणिददाति । दत्तः । ददति । दत्ते ॥ हो दः॥४।१।३१॥ दासंज्ञकस्य दाहो ए न च द्विः । देहि । न च द्विरिति वचनात् कृतमपि द्विवं निवर्तते, तेन यङ्लुप्यपि देहि । हाविति व्यक्तिनिर्दे शादिह न । दत्ताव । अददात् । अदत्ताम् । अददुः। अदत्त । अदात् । अदित । ददो। देयात् । दासीष्ट । डुधारक धारणे च । २ । प्रणिदधाति ॥ धागस्तथोश्च ॥२।१।७८ ॥ चतुर्थान्तस्य दादेरादेर्दस्य स्ध्वोः प्रत्ययोश्चतुर्थः । पत्तः । अत्रासबिधित्वादचनसामर्थ्यादाऽऽतो लोपस्य न स्थानिवद्भावः । गकारः किम? धेयङलुपि दात्तः । दात्थः। दधातेरपि यक्लुबन्तस्य भूमात् । केचित्तु यस्लुबन्तस्यापीच्छन्ति । चतुर्थान्तस्येत्येव । दधाति । दधति । धेहि । ॐॐॐॐ W. Page #377 -------------------------------------------------------------------------- ________________ KEEGREEEECHER का अदधात् । अघचाम् । पत्ते । मधात् । अधित ॥ दुगुक पोषणे च । ३ । विति। विभृते । अविभः । अविभृताम् । भविभरुः । अविभृत । अभार्षीत् । अभृत । बिजरानकार । वभार । बर्थ । बभूव । बिभराश्चक्रे । बभ्रे । भ्रियात । भृषीप । णिजॅकी शौचे च ४॥ निजां शित्येत् ॥ ४।। ५७॥ निनिविजिविषां शिति द्विव पूर्वस्यैव । नेने वित । नेनिक्ते ॥ व्युक्तोपान्त्यस्य शिति स्वरे ॥४।३।१४ नामिनो गुणो न । नेनिजानि । नेनिजे । अनेनेक । अनेनेय । अनेनिक्त । अनिजत् । अनेक्षीत । भनिक्त | अनिक्षाताम् । विजकी पृथग्भावे । ५। वेवेक्ति । वेविक्ते । विष्लंकी व्याप्तौ ६ । वेवेष्टि । वेविष्टे । अवेट् । अवेवेइ । अवेविष्ट । अविषत् । इशिट इनि सकि अविक्षत ॥ ॥ इत्युभयपदिनः ॥ वृत् हादयः समाप्ताः॥ अन्यत्रेमे धातवोऽपि सन्ति । घुछ क्षरणदीप्त्योः ॥ हक प्रसाकरणे ॥ संक् गतौ । ससर्चि। भसंक् भर्त्सनदीप्त्योः ।। बभस्ति । किं कितक ज्ञाने ॥ चिकेति । चिकेत्ति । तुरक त्वरणे ॥ तुतोति । धिषक शन्दे । दिधेष्टि। धनक धान्ये । दधन्ति । जनक जनने ॥ जनन्ति । गांक स्तुतौ ॥ जिगाति ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय-तपोगच्छाचार्यभट्टारकश्री विजयनेमिसूरिविरचित्तायां हेमप्रभायामुत्तराई अदादयः ।। ॥ अथ दिवादयः ॥ दिवच् क्रीडाजयेच्छापणिधुनिस्तुतिगतिषु १ ॥ दिवादेः इयः ॥ ३ । ४ । ७२ ॥ कर्तरि विहित शिति । भवादेरिति दीघे । दीव्यति । दीव्येत् । अदेवीत् । तृष् प्रष् च जरसि । ऋतां विडतीर । जीयति । अजरत । Page #378 -------------------------------------------------------------------------- ________________ हेम० २७ अजारीत् । जजार । स्कृच्छ्रत इति गुणे । त्रृभ्रमेति एत्वे, जेरतुः । जजरतुः । जीर्यात् । जरिता । जरीता । शच् तक्षणे ३ ॥ भतः श्ये ॥ ४ । २ । १०३ ॥ धातोर्लुक् । श्यति । श्येत् । अशात् । अशासीत् । शाता । दों छोंच् छेदने । ४ । पच् अन्तकर्मणि ५ । स्यति । व्रीडच् लज्जायाम ६ । नृतेषु नर्सने । ७ । नृत्यति ॥ कृतवृत नृत तृदोऽसिचः सादेवी ॥ ४ । ४ । ५० ॥ स्वाद्यशित आदिरिद्र । नर्त्तिष्यति । नत्स्यैति । कुथच् पूतीभाषे ८ । पृथच हिंसायाम् ९ । गुधच् परिवेष्टने ।१० । धच् वृद्धौ । ११ । व्यर्धच् ताडने । १२ ॥ ज्यावधः क्ङिति ॥४ ॥ १ । ८१ ॥ सस्वरान्तस्य मृत् । विध्यति । अव्यात्सीत् । विव्याध । विविधतुः । शिपंच प्रेरणे १३ । पुष्यच् विकस | १४ | तिम तीमष्टिमष्टीमच आर्द्रभावे । १५ । विवच् उतौ १६ । परिषीव्यति । पर्य्यषीव्यत् २। परिषिषेव । स्त्रिवच् ( श्रिवच् ) गतिशोषणयोः १७ । ष्ठिवू क्षिवृच् निरसने १८ । तिष्ठेव । टिष्ठेव । इषचु गतौ । १९ । इयेष । एषिता । इच्छेति निर्देशान्नेह सहलुभेच्छेती विकल्पः । ऊदिदयमित्यन्ये, तन्मते इष्ट्वा एषित्वा । इष्टः इष्टवान् । ष्णसूच् नि. रसने २० । निमित्ताभावे नैमित्तिकस्याप्यभाव इति । स्नस्यति । घटादिरयमित्यन्ये । ष्णसु अदने इति द्रुमिलाः । क्रतुच् हृतिदीप्त्योः २१ । अवनासीत् । अवनसीत् । त्रसैच् भये २२ । भ्रासभ्लासेति वा श्ये, त्रस्यति । प्रसति । तत्रास द्रृभ्रमेति वैत्वे, त्रेसतुः । तत्रसतुः । व्युसच् दाहे २३ । पान्तोऽयमित्यन्ये अध्यासीत् । पह पुच् शक्तौ । साह | सेहतुः । पंच पुष्टौ । २५ । ऌदित्यङि । अपुषत् । उचच समवाये २६ । औचत् । लुटच् विलोटने । २७ । विदांच गाश्रमक्षरणे । २८ । अस्विदत् । विलदौच आर्द्रभावे २९ । मिमिदाच स्नेहने । ३० ॥ मिदः श्ये ॥ ४ ॥ ३। ५ । उपान्त्यस्य गुणः । मेद्यति । अमिदत् । निक्ष्विदाच् मोचने च । ३१ । क्षुधं च बुभुक्षायाम् । ३२ । शौचे । ३३ । क्रुधच् कोपे ३४ । पिधूंच संराद्धौ । ३५ । सराडिर्निष्पत्तिः । असिधत् । ऋधूच वृडौ ३६ । आर्धत् । आनर्ध । शृधूच् अभिकाङ्क्षायाम् । ३७। अगृधत् । रघौच हिंसासराडोः | १८ | संराद्धिः पाकः । अरपत् ।। די भ्वा प्रक● २७ Page #379 -------------------------------------------------------------------------- ________________ C 4555 |॥ रघ इटि तु परोक्षायामेव ॥ ४।४।१०१ ॥ स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः। एवकारो विपरीतनियमनिरासार्थः । तेनेह नियमो न । ररन्ध । ररन्धतुः। ररन्धिय । रन्धिव । रधिता । रदा। पिचोऽनन्तरं रचीच हिंसायां चेत्यकरणं संरादिभेदं गमयति । तृपौच प्रीती ३९ । तृप्यति । अत्राप्सीत् । अतासीत् । अवीत् । अतृपत्। अन्तर्भूतणिगर्थोऽत्र पिः सकर्मकः । पौच हर्षमोहनयोः ४० । कुपच् क्रोधे ४१ । गुपच व्याकुळत्वे ४२ । युप रुप लुपच विमोहने ४३ डिपच क्षेपे । ४४ । ष्टुपच समुच्छ्राये ४५। लुभच् गाये ४६ । लोभिता । लोग्धा । शुभच सञ्चलने । ४७। ण तुभच हिंसायाम् । ४८ णशौच्च अदशने ४९। नश्यति नशःशः॥२३॥ ३८॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः। प्रणश्यति । श इति किम ? । प्रनष्टः । नशेरणोपदेशत्वात् पूर्वणासिद्धेविध्यर्थमिदम् ॥ नशेर्नेश वाकि॥४।२।१०२ ॥ अनेशत् । अनचत् ।। नशो धुटि ॥४।४।१०८॥ स्वरात्परः प्रत्यये नोऽन्तः । नटश । नशिता । नक्ष्यति । नशिष्यति । कुशच श्लेषणे । ५० । भृशू भ्रंशूच अध: पतने । ५।। भृश्यति । भ्रश्यति । वृशच वरणे ५२ । कुशच् तनुत्वे । ५३ । शुषच शोषणे । ५४ । दुषंच वैकृत्ये । ५५ । श्लिपंच आलिङ्गने ५६ ॥ श्लिषः॥३।४।५६॥ अनिटोऽद्यतन्यां सक् । अश्लिक्षत् । पुष्यादित्वादहि प्राप्ते वचनम् । पुरस्तादपवादा अनन्तरान्विधीन् पावन्ते नोत्तरान् इत्यङ एवबाधा न विचः । आश्लेषि कन्या देवदत्तेन । अनिट इत्येव । लिपु दाहे इत्यस्य अश्लेषीत् । अधाक्षीदित्यर्थः । नासत्वाश्लेषे ॥३।४।५७ ॥ वचपानात् श्लिषः सक। समश्लिषद् गुरुकुलम् । उपाश्लिषज्जतु च काष्ठं च । पृथग्योगात् पूर्वेणापि प्राप्त: प्रतिषिध्यते । व्यत्यश्लिक्षत काष्टानि । असावालपे इति किम । व्यत्यविक्षन्त मिथुनानि । प्लुच् दाहे । ५० । अनूदिदयमित्येके । वितृषच पिपासायाम । ५८ तुष हषच तुष्टौ ५९ । रुषंच रोपे ६०। व्युष प्युस पुसच् विभागे ६१। विसच प्रेरणे । ६२। कुसचू श्लेषे। १३ । असूच क्षेपणे । ६४ । अस्यति आस्थत् । यसूच प्रयत्ने । ६५। यस्यति । यसति । संयस्यति । संयसति । HASMAAॐॐॐ ESSA Page #380 -------------------------------------------------------------------------- ________________ हेमा म्वा मक RAKESARIASISE मोक्षणे । ६६ । हिसार्थोऽप्ययपित्येके । तमू दसूच उपक्षये । ६७। पमच स्तम्मे । ६८। घुसच उत्सर्गे।। ६९। मुस खण्डने । ७०। मसेच परिणामे । ७१ । शमू दमूच उपशमे । ७२॥ शम्सप्तकस्य इये ॥४।२।18 १११ ॥ दीर्घः। शाम्यति । पणिशाम्यति । अशमत् । तमूच कारक्षायाम । ७३ । श्रमूच खेदतपसो।। ७४ । भ्रमच अनवस्थाने । ७५ । भ्राम्यति । भ्रमति । अभ्रमत् । भ्रमतुः । बभ्रमतुः । क्षमौच सहने । ७६ । क्षाम्यति । क्षमिता । भन्ता । मदेच पै । ७७। क्लमच ग्लानी ७८ । भ्रास्भ्लासेति वा श्ये ष्ठिवु क्लम्बिति दीधै। क्लाम्यति । क्लामति । अक्लमव । महौच वैचित्ये ७९। मुखाति । मोहिता । मोग्धा । मोढा । होच जिघांसायाम ८०। द्रवति । द्रोहिता । द्रोग्धा । द्रोढा । ष्णुहौच उद्गिरणे ८१ । ष्णिहौच प्रीतौ ८२ । हत् पुषादिः ॥ इति परस्मैपदिनः॥ पूर्वीच माणिप्रसवे १ । सूयते । असविष्ट । असोष्ट । सुषुविषे । सुषुविवहे । सविता । सोता। दरच परि. तापे ।२। दीय क्षये।३।दीयते ॥ यक्छिति ॥ ४।२।७॥ दीड आत् । अदास्त । विषयसप्तमीनिईशात्पूर्वमेवात्वे सतीपदुपादान उपादायो वत्तेत इत्यत्राकारान्तलक्षणोऽनो घञ् च भवति । यबक्डिन्तीति किम् ? । दीनः। सानुषन्धनिर्देशायश्लुपि न । उपदेदेति ॥ दीय दीडः विकति स्वरे ॥ ४।३।८३ ॥ अशिति । दिदीये । दिदीपिहये । दिदीयिध्वे । दाता । धीरच अनादरे ४ । धीयते । अधेष्ट । दिध्ये । मीच हिंसायाम् ५ । रीं श्रवपोलीसच श्लेषणे ७। लिलिनोवो ॥४॥२॥८॥ यपि खलबल्वजितेऽक्छिति च आत् । अलास्त । भलेष्ट । अखलचलीत्येव । विलयः । इंपविलयः। बिलयोऽस्ति । डिल्लुप्त तिचोनिर्देशात् लीक द्रवीकरण इति यौजादिहाय न । विलयति । लिस्ये । लेता। छाता । टीच गतौ ८ । विहायसागसावित्यन्ये । वीं वरणे ९ । अबेष्ट । बन स्वादिः । तत्फलं तु क्तयोस्तस्य नत्वम् । पीएच पाने । १० गतौ । ११ । ईयते । अयाचके । पीच प्रीतो १२ । युजिंच समाधौ १३ । अयुक्त । सृजिंच विसर्गे १४। असृष्ट । असृक्षाताम् । सूक्षीष्ट । स्रष्ण । वृतचि HERE प्ततित्रोनिर्देशात् लील वी पात। अलास्त । स्याहाता । टीम गती KE Page #381 -------------------------------------------------------------------------- ________________ SHRPSC वरणे । १५ । अवत्तिष्ट । गतु इत्यन्ये । पदिच् गतौ १६ । मणिपद्यते ॥ त्रिच ते पदस्तलुक च ।।३।४।६६॥ कर्तर्यद्यतन्याः । अपादि । अपत्साताम् । पेदे । पत्सीष्ट । विदिच् सत्तायाम् । १७ । अवित्त । खिदिंच दैन्ये १८ । युधिच सम्प्रहारे १८ । सिमाशिषोरत्र कित्वात् । अयुद्ध । युत्सीष्ट । अनो रुचिंच कामे २० । बुधि मनिंघ ज्ञाने २१॥ है अबुद्ध । अबोधि । अभुत्साताम् । अमंस्त । मेने । अनिच प्राणने । २२। आनिष्ट । आने । णान्तोऽप्ययमित्येके । जनैचि प्रादुर्भाधे । २३ ॥ जा ज्ञाजनोऽत्यादौ ॥ ४।२।१०४॥ शित्यनन्तरे । जायते । अत्यादाविति किम् ? ।। यक्लुपि जंजन्ति । दीपजनेति मिचि ॥ न जनवधः।४।३।५४ ॥ बौ कृति णिति च वृद्धिः। अजनि । अजमिष्ट । बधिरत्र बध बन्धन इत्ययं गृह्यते । यस्य बीभत्सत इति वैरूप्य एव सनिष्यतेऽन्यत्र बंधते इत्येव । भक्षकश्चेहै नास्ति पयकोऽपि न विद्यते । अन्ये त्वगणपठितं वर्षि हिंसाथै मन्यन्ते, प्रत्युदाहरन्ति च बबाघ । जज्ञे । जनिता । दीपैचि दीप्तौ । २४ । अदीपि । अदीपिष्ट । तपिच् ऐश्वर्य वा २५ । तपं धूप सन्ताप इत्यस्यैवैश्वर्य दिवादित्वपात्मनेप दत्वं च वा विधियते । तप्यते । अतप्त । पक्षे ऐश्वर्यऽपि भ्वादित्वं परस्मैपदित्वं च ॥ पूरैचि आप्यायने २६ । अपूरि। अपूरिष्ट । धूरै जूरैचि जरायाम् २७ । धुरैगुरैचि गती २८ । शुरैचि स्तम्भे । २९ । तूरैचि त्वरायाम् ३० । घूरादयो हिंसायर्या च ३१। रैचि दाहे ३२ । क्लिशिच उपसापे ३३ । अक्लेशिष्ट । लिशिंच अल्पत्वे ३४ । काशिच् दीप्तौ ३५ । वाशिच् शन्दे । ३६ । ॥ इत्यात्मनेपदिनः॥ शकीन मर्षणे १। अशाक्षीत् । अशक्त । शशाक । शेके । शुगच प्रतीभावे २ अशोचीत् । अशुचत् । अशोचिष्ठ । रञ्जींच रागे ३ । शपींच आक्रोशे ४ । मृषीच तितिक्षायाम् ५। अमर्षीत् । अमर्षिए। णहीच बन्धने ६ । प्रपति प्रणयते । अनात्सीत् । अनछु । ननाह । नेहे। ।। इत्युभयपदिनः॥ दिवादि दिवदाकृतिगणः, तेन क्षीयते मृग्यति इत्यादि । Page #382 -------------------------------------------------------------------------- ________________ २९ इति श्रीतपोगच्छाचार्यविजय देवसूरिविजय सिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेत वृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारकश्री विजयने मिसूरिविरचितायां वृहदुहेमप्रभायामुत्तरार्चे दिवादयः ॥ ॥ अथ स्वादयः ॥ बुंद अभिषवे १| अभिषवः क्लेदनं सन्धानाख्यं पीडनं मन्यनम् । स्नानमिति चान्द्राः । स्नानेऽकर्मकः॥ स्वादेः शनुः ॥ ३ । ४ । ७५ ।। कर्तृविहिते शिनि । 'उश्नोः' इति गुणे । सुनोति । सुनुते ॥ वम्यविति वा ॥ ४ । २ । ९७ ॥ असंयोगात्परो य उस्तस्य प्रत्ययसम्बन्धिनो लुक् । सुन्वः । सुनुवः । सुन्मः । सुनुमः । अवितीति किम् ? | सुनोमि । असंयोगादोरिति हेर्लुकि । सुनु । सुनुतात् । धूग्सुस्तोरितीट् । असावीत् । अभिपुणोति । अभ्यषुणोत् । भभिसुपाव | सुगः स्यसनि ॥ २ । ३ । ६२ ।। सः प् न । अभिसोध्यति । पिंगु बन्धने । २ । शिंग्रह निशाने । ३ । निशानं तीक्ष्णीकरणम् । डुमिंग्ट् प्रक्षेपणे ४ ॥ मिग्मीनोऽखलबलि ।। ४ । २ १८ ॥ यप्यविङति च प्रत्यये वि यत् । अमासीत् । अमास्त । विषयविज्ञानात्मागात्ये पश्चात् द्विश्वे । ममौ । मिम्ये । दैवादिकस्य मीच आखमिच्छन्त्यन्ये । ममि । ममाथ । मिम्ये । चिगुद् चयने । अचैषीत् । अचेष्ट ॥ चेः किव ॥ ४ । १ । ३६ ॥ सन् परोक्षयोर्द्वये सति पूर्वात्परस्य । चिकाय । चिचाय । चिक्ये । चिच्ये । धूग्रट् कम्पने । ६ । धूनोति । धनुते । अधावीत् । अधविष्ट । अधोष्ट । उदन्तोऽनिट् चायमित्येके । स्तंगुट् आच्छादने ७ । अस्तार्षीत् ॥ संयोगातः ॥ ॥ ४ । ४ । ३७ ॥ धातोः परयोरात्मनेपद विषयसिनाशिषोरादिरिहवा । अस्तरिष्ट । अस्तृत । स्टेटतो की त्यत्र स्कूगो प्रहणात्सद् संयोगो न गृह्यते । तेनेह न । समस्कृत । धातोरिति विशेषणादिह न । मा निष्कृत । तस्तार । वस्तरे भ्वाप्रक० २९ Page #383 -------------------------------------------------------------------------- ________________ ECE ECORE स्तोत् । स्तरिषीष्ट । स्तृषीष्ट । कंग्ट हिंसायाम् । ८ कृणोति । कृणुते । अकार्षीत् । अकृत । गट वरणे ९ । अवारीत् ॥ इह सिजाशिषोरात्मने ॥ ४।४ । ३६ ॥ वृत आदि । अवरिष्ट । अवरीष्ट । अवृत । ऋव्येऽद इट् । ववरिथ । वरिषीष्ट । दृषीष्ट । वरिता । वरीता ॥ इत्युभयपदिनः ॥ हिंद गतिवृदयोः । १ । हिनोति । पहिणोति । अहेषीत् । जिघाय । श्रृंट श्रवणे २ । गतावित्यन्ये । श्रौतीत्या. दिना शृः । शृणोति । अश्रौषीत । शुश्राव । शुश्रुवतुः। शुश्रोथ । दुदुंद उपतापे । ३। पुंद प्रीतौ । ४ । स्मंद पालने च ५। स्पृट् इत्येके । स्पृणोति । शक्लंट शक्तौ । ६। भ्रश्नोरित्युत् । शक्नुवन्ति । शक्नुहि । अशकन् । तिक तिर पघट् हिंसायाम् । ७/ आघावास्कन्दनेऽपीत्येके । सेपतुः । राधं साधंट् संसिद्धौ ८ । राध्नोति । अरात्सीत अवित्परोक्षासेट्यवोरे॥४॥१॥२३॥ हिंसार्थस्य राधेः स्वरस्य न च विः। अपरेधतुः । रेपतुः। रेघिय । वध इत्येव । आरराधतुः। राधा । असात्सीत्। अषोपदेशोयम षोपदेशोऽयमित्यन्ये । ऋधूट् वृद्धौ९।आौताअपिता । आप्लट् व्याप्ती १०। आपत् । तपट प्रीणने ११ । शुभ्नादित्वान्न णः । तृप्नोति । अतीत् । दम्भूट दम्भे १२॥ दभ्नोति ॥ दम्भः।। ॥४।१।२९ ॥ अवित्परोक्षायां स्वरस्यैकारो न च द्विः तद्योगे च नलुक । देभतुः । देभुः ॥ये वा ॥४।१। २८ देभिथ । ददम्भिय । अन्यस्त्ववित्सरोक्षासेट्यवोनित्यमेव पिच्छति नलोपं त्वविति परोक्षायामेव । तेन देम्भिथे त्येवेच्छति । दम्भिता । कबुट् हिंसाकरणयोः । कृणोति । अकृण्वीत् चकृण्व । धिवूट गतौ १४ । ध्यादेशे, घिनोति । &ो अधिन्वीत् । दिधिन्व । विधृषाट् प्रागल्भ्ये १५ ॥ इति परस्मैपदिनः॥ ष्टिविट् आस्कन्दने १। स्तिध्नुते । अशौटि व्यास्तौ २। सङगतेऽप्यन्ये । अश्नुते । आशिष्ट । आष्ट । आनशे अक्षीष्ट । अशिषीष्ट ॥ इत्पात्मनेपदिनी ॥ इति स्वादयष्टितो धातवः ॥ ॐ ॐॐ Page #384 -------------------------------------------------------------------------- ________________ ॥ श्रथ तुदादयः॥ तुदींद व्यथने। तुदादेः शाश४८१॥ कर्तरि विहिते शिति । तुदति । तुदते । अतौत्सीत् । अतुत्त । भ्रस्जीत्।।3 पाके२॥ ग्रहवश्चभ्रस्जप्रच्छः॥४।१०८४॥ सस्वरान्तस्था किति वृत । भृजति । भृज्जते । व्रश्चिभ्रस्जिपच्छीनां यङ्लुपन्तानां नेच्छन्स्यन्ये । परे तु प्रकृतिग्रहणे यलुबन्तस्यापि ग्रहणमिति यङ्लुप्यपि मन्यन्ते ॥भृजोभर्जु॥४॥६॥अशिति प्रत्यये वा अभाीतापक्षे संयोगादि लुकि। अभ्राक्षी। अभष्टं । अभ्रष्ट । बभर्ज । बभ्रज्ज । षभर्जे । बभ्रज्जे। भृज्यात् परत्वादभर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण सह वृत् । भृज्जयात् । लुप्ततिनिर्देशो यङ्लुम्निवृत्त्यर्थः । क्षिपीत् प्रेरणे ३। अझैप्सीत् । अक्षिप्त । दिशीत् अतिसर्जने ४ । दिशति । अदिक्षत् । अदिक्षत । कृषीत् विलेखने ५ । कृषति । अकार्षीत् । अक्राक्षीत् । अक्षत । अकृष्ट । अक्षत । मुलती मोक्षणे । ६॥ मुचादितफहफगुफशुभोभः शे ॥४॥ ४।९९॥ स्वरान्तोऽन्तः । तृम्फादीनां सनकाराणां सत्त्वेऽपि नस्यलुकापहारात तुफादीनां विधानम् । अस्य तु विधानसामर्थ्याल्लोपो नेति तृफति तृप्फवीति द्वैरूप्यं सिद्धम् । मुश्चति । मुश्चते अमुचत् । अमुक्त । षिचीत् क्षरणे ७ । सिञ्चति । अभिषिञ्चति । सिञ्चते । हालिबित्यकि। असिचत् । असिचत । असिक्त । अभ्यषिचत् । अभिषिषेच । विलंती लाभे ८ । विन्दति । अविदत् । अवित्त । लुप्लंती छेदने ९ । लुम्पति । अलुपत् । भलुप्त । लिपीत् उपदेहे १०। लिम्पति । अलिपस् । अलिपत । अलिप्त ॥ इत्युभयपदिनः ॥ कृतैत् छेदने १ । कुन्तति । अकर्तीत् । फस्य॑ति । कतिष्यति । खिदंत परिघाते २ । खिन्दति । अखैन्सीत । पिश अवयवे ३ पिंशति । अपेशीत् । वृत् सुचादिः । रिपित गतौ ४। उपान्त्यगुण बाधित्वाऽन्तरङ्गत्वादिय रियति । पियति ॥ धित् धारणे ५ । धियति । क्षित् निवासगत्योः । ६ । पूर्व प्रेरणे ७ । अभिषुवति । अभ्यषुवत् । अभिमुषाव । सविता । भृत् प्राणत्यागे । ८॥ मृयतेरचतन्याशिषि च ।। ३ | ४॥ शिति कर्तर्यात्मनेपदम् । रिः शक्या ३० Page #385 -------------------------------------------------------------------------- ________________ फ शीर्थ म्रियते । अमृत । ममार । मृषीष्ट । मर्त्ता । मरिष्यति । कत् विक्षेपे ९। किरति ।। किरो लवने । ४।४। ९३ ॥ उपात्परस्य विषये सहादिः । उपस्कीय मद्रका लुनन्ति । लवने किम् ? । उपकिरति पुष्पम् ॥ प्रतेश्च वधे ॥ | ४।४।९४ ॥ उपाच किरतेर्विषयेऽर्थे वा स्सडादिः । विषये, उपस्किरणं प्रतिस्किरण, हते वृषल भूयात् । अयें. प्र. तिचस्करे नखैः । वध इति किम् ? प्रतिकीण बीजम् ।। गृत् निगरणे १०॥ नवा स्वरे ॥ २।३।१०२॥ यः प्रत्यये विहितस्य रो लू स्यात् । गिलति । गिरति । अगालीत् । अगारीत् । विहितविशेषणं किम । निगाल्यते २। गीति । गलिता गरिता २। लिखत् अक्षरविन्यासे ११ लेखिता। कुटादिरयमित्येके जन्मते । लिखिना लिखनीयमिति जी समेत परिभाषणे १२ तर्जनेऽपीत्येके । जति । झचेति । चादिरयमित्यन्ये । चर्चति । चर्चत संवरणे १३ । ऋचत स्तो १४ ऋचति । आन । ओख्रश्चीत् छेदने १५ । वृश्चति । अत्रश्चीत् । अवाक्षीत । वत्रश्च । वव्रश्चिय । ववष्ट । वृश्चया रछत इन्द्रियप्रलयमतिभावयोः १६ । इन्द्रियमलय इन्द्रियमोहः । गतावपीत्यन्यः । ऋच्छति । आर्चीत । आन" आनछतः । ऋच्छिता । विच्छत् गती १७। विच्छायति । विच्छतीत्यप्यन्ये । अशवि ते चा। बिच्छायाशकार। विविच्छ । उच्छत् विवासे १८ । विवासः समाप्तिः । उच्छति । उनछाञ्चकार । मिच्छत् उत्क्लेशे १९। मिच्छति । कले २० । उञ्छति । प्रच्छत् जीप्सायाम २१। पृच्छति ॥ अनुनासिके च च्वः शूट् ॥ ४।२।१०८।। घडादौ च प्रत्यये धातोः । अप्राक्षीत् । छस्य दिः पाठाद् द्वयोरपि शः । म्योमा स्योन इत्यत्र नित्यत्वाद गणापागट । तत्र कृतेऽन्नरङ्गत्वायत्वं न तु गुणः । अक्षयूरित्यत्र स्वरानन्तये बहिरङ्गपरिभाषाया अप्रत्तेयत्वम् । वस्य वि. पेनाननासिकत्वाद् वन्क्वनिपोः, सुस्योरा । सुस्यूवा । सुसेवा । सुसोवा । धातोरित्येव । शुभ्याम् । दिवेः विपि अभ्याम् । यलुपि तु देद्योतीत्यादि । अन्ये तु देदेनीत्येवेच्छन्ति । तन्मनपरिग्रहार्थ कितीत्यनुवर्तनीयम् । यजादि ग्रहण विधेषम् । पृच्छयात् । उब्जत् आर्जवे २२ । उन्नति । उब्जाश्चकार । मृत विसर्गे २३ । असाक्षीत् । रक C Page #386 -------------------------------------------------------------------------- ________________ ३ 15 सर्जिय । सस्रष्ठ । मृज्यात । रुजोत् भङ्गे २४ । रुजति । अरौक्षीत् । भुनौत कौटिल्ये २५ । टुपस्नोत् शुखौ २६ । | मज्जति ॥ मस्जेः सः॥४।४।११०॥ स्वरात्परस्य धुटि प्रत्यये नोऽन्तः । अमाक्षीत । आदेशकरण नलोपार्थम् । मग्नः । ममजिथ । ममक्य । जर्ज झझत् परिभाषणे २७ । उज्झत् उत्सर्गे २८ । दोपान्न्योऽयम् । उज्झाश्च- 12 तुदाः कार । जुडत् गतौ २९ । जुडति । अजोडोत् । पृड मृडत् मुखने ३० । पृडति । मृडति । कडत् मदे ३१ । अकाडीत । अकडीत् । भक्षणेऽयमित्यन्ये । कुटादिरयमित्येके । पृणत् प्रीणने ३२ । तुणत कौटिल्ये ३३ । मृणत् हिंसायाम् ३४ । गुणत् गतिकौटिल्ययोश्च ३५ । पुणत् शुभे ३६ । मुणत प्रतिज्ञाने ३७ । कुणत शब्दोपकरणयोः ३८ । घुण पूर्णत् भ्रमणे २९ । घुणति । घूर्गति । तैत् हिंसाग्रन्थयोः ४० । चय॑ति । चर्तिष्यति । णुदंत प्रेरणे ४१ । नुदति । अयमुभयपदीति पाणिनीयाः । षटुंत अवसादने ४२ । सीदति । असदत् । ज्वलादिपठितस्यास्येह पाठोऽवर्णादश्न इति वाऽन्तादेशायः । सीदती। सीदन्ती । तत्र पाठो णविकल्पार्थः । सादः । सदः । विधत् विधाने ४३ । अवेधीत । जुन शुनत गतौ ४४ । छपंत स्पशे ४५ । छपति । रिफत् कत्थनयुदहिंसादानेषु ४६। ऋफदित्यन्ये । तृफ तृम्फत तप्तौ ४७॥ तृम्फति । मचादितफेति नः । विधानसामर्थ्यात्तस्य लुग्न । द्वितीयस्य तु लुकि । तृफति । ततृम्फ । तफचात पाता. घेतावित्यन्ये । शे नलुचं च नेच्छन्ति । ऋफ ऋम्फत् हिंसायाम ४८ । ऋफति । नलुकं नेच्छन्त्येके । ऋम्फति । इका. रोपान्त्यो रादिश्चायमित्यन्ये । हफ दृम्फत् उत्क्लेशे ४९ । शे मुचादीति ने । हम्फति । ददर्फ । फति । दहम्फ । गुफगुम्फन अन्धने ५० । गुम्फति । गुफति । उभ उम्भत् पूरणे ५१ । उम्भति । उभति । उपोभ । उम्भाञ्चकार । उभ्यान। शुभ शुम्भव शोभाय ५२ । शुम्भति । अशोभीत । शुभति । शुशुम्भ ॥ भत् ग्रन्थे ५३ । भति । लुभव विमोहने ५४ । लुभति । लोभिता । लोग्धा । कुरत् शब्दे ५५ । कुरति । सुरत् विलेखने ५६ । चुक्षोर । खुरत् छेदने च ५७ । चादि. लेखने । घुरत् भीमार्थशब्दयोः ५८ । पुरत् अग्रगमने ५९ । मुरत् संवेष्टने ६० । सुरत् ऐश्चर्यदीप्त्योः ६१ । सुरति । 5 Page #387 -------------------------------------------------------------------------- ________________ Aॐॐॐॐॐ 555 अपोपदेशत्वात् । मुसोर । पोपदेशमिममिच्छन्त्येके । स्फर स्फल स्फुरणे ६२ । स्फरति । परफार । किला वैत्यकीइनयोः ६३ । किलति । इलत गतिस्वप्रक्षेपणेषु ६४ । हिलत् हावकरणे ६५ । हिलति । शिल सिलत उच्छे ६६ । सि सेल । षोपदेशोऽयमित्येके । तिला स्नेहने ६७। चलत विलसने ६८ । चलति । चिलत् वसने ६९ । विलत वरणे ७० । बिलत् भेदने ७१ । णिलत् गहने ७२ । निलति । प्रणिलति । मिलत श्लेषणे ७३ । मिलति । भमेलीत । स्पृशंत संस्पर्श ७४ । अस्पाक्षोत् । अस्पार्सीत् । अस्पृक्षत् । स्मष्टा । स्पर्टी । रुशं रिशंत् हिंसायाम् ७५ । अरुक्षत । विशंत प्रवेशने ७६ । विशति । मृर्शत आमर्शने ७७ । आमर्शनं स्पर्शः । अम्राक्षीत् । अमाझेत । अमृक्षत् । लिशं - पैत् गतौ ७८ । आनर्ष । इषत् इच्छायाम् ७९ । इच्छति । एपिता । एष्टा । मिषत् पर्दायाप ८० वृहीत उद्यमे ८१॥ उधम खरणम् । बर्हिता.। बर्दा । तृहौ स्वहौत हिंसायाम ८२ । अतीत् । अतृक्षत् । अहीत् । अनाकीत। . ॥ अथ कुटादिः ॥ कुटत् कौटिल्ये ८३॥ कुटादेखिदणित् ॥४॥३॥१७॥ अकुटीत् । कुटिता । अभिणदिति किम ? चुकोट न्यधवीदित्यत्र डिक्वात्सिचि वृद्धिरिति वृद्धिरपि न । कुटादेरिति किम् ? लेखनीयम् । केचिल्लिखिमपि कुटादौ पठन्ति । अपरेत कटस्फर स्पळान् पठित्वा पाठसामर्थ्याद् वृद्धिनिषेधमिच्छन्ति । प्रत्यासत्या यत्कार्य कुटादेङिवारा प्राप्नोति तरिय मेव कार्ये स्विं नात्मनेपदादौ । तेन चुकुटिपतीत्यत्र नात्मनेपदम् । गुंत पुरीपोत्सर्गे ८४ । गुवति । अगुषीत । धंत गतिस्थैर्ययोः ८५। धुवति । अभुषीत् । णूत् सबने ८६ । नुवति । धून विधूनने ८७। धुवति । कुचन सोचने in ग्यचत् म्याजीकरणे ८९॥ व्यचोऽनसि ॥४११८२॥ सस्वरान्तःस्था ङ्किति वृन् । विचति । विव्याच । विविचतः । विचिता । अनसीति किम् ? । उरुव्यचाः । कृत्प्रत्ययाविषये नायं कुटादिरित्यन्ये । गुजव शब्दे ९० गुजति । अगजी. । घुरत् प्रतीपाते ९१ । अघुटीत् । गादिढोन्तवायमिति केचित् । गुदति । चुट छुट रत् छेदने ९२ । युटयति । ॐॐॐ Page #388 -------------------------------------------------------------------------- ________________ E | तुदा. प्रक० घुटति । त्रुटिता । तुटत् कलहकर्मणि ९३ । मुटत् आक्षेपप्रमर्दनयोः ९४ । स्फुरत् विकसने ९५ । स्फुटति । पुट लुत् संश्लेषणे ९६ । पुटति । लुडित्यन्ये । कृडत् घसने ७ । धसनं भक्षणम् । घनत्वे इति केचित् । घनत्वं सान्द्रता । कुइत् बाल्ये च ९८ । कुटति । गुडत् रक्षायाम ९९ । गुडति । जुडत् बन्धने १०० । तुडत् तोडने १०१। तुडति । तुर घुड स्थुडत् संवरणे १०२ । बुडत् उत्सर्गे च १०३ । ब्रुड भ्रुडत् संघाते १०४ । ब्रुडति । दुइ हुड त्रुडत् निपजने १०५ । चुणत् छेदने १०६ । चुगति । डिपत् क्षेये १०७ । छुरत् छेदने १०८ । कुरुच्छर इति दीघनिषेधः । छुर्यात् । स्फुरत् स्फुरणे १०९। स्फुरति । चलन इत्यन्ये ।। निनः स्फुरस्फुलोः ॥२ । ३।२३॥ सस्य षो वा । निःष्फुरति निःस्फुरति । निष्फुरति । निस्फुरति । स्फुलत् संचये च ११० निःष्फुलति । निःस्फुलति । निष्फुलति । निस्फुलति ॥वेः॥२।३।५४॥ स्फुरस्फुलोः सस्य पो वा । विष्फुरति । विस्फुरति । विष्फुलनि । विस्फुलति योगवि| भाग उत्तरार्थः ।। इतिपरस्मैपदिनः ॥ कुंछ कूडत् शब्दे १ । कुवते । अकुत । अकुविष्ट । गुरति उद्यमे २ । गुरते । अगुरिट । वृत कुटादिः । पृरुत् व्यायामे ३ । प्रायेणायं व्यापूर्वः । व्याप्रियते । व्याप । इत् आदरे ४ । भाद्रियते । आदने । धृछन् स्थाने ५। ध्रियते । ओबिजैति भयचलनयोः ६ । प्रायेणायमुत्पूर्वः । उद्विजते ॥ विजेरिट् ॥ ४।३।१८॥ डिन्द्वत् | उद्विजिना । ओलजा ओलस्जेति वीडायाम् ७। लजते । लज्जते । लल ज्जे । भ्वादावपठित्वेह पाठःप्रसिद्धयनुरोधात् । वञ्जित सङ्गे ८। स्वजते ॥ स्वाश्च ।। २।३ । ४५ ।। उपसर्गस्थानाम्यादेः सस्य द्विवेऽपटयपि पः परोक्षायां त्वादेरेच । परिबजते । योगविभागादप्रतेरिति नानुवत्तते । चकारः परोक्षायां वादेरित्यम्यानुकपणार्थः। तेनोत्तरत्र नानुवतिः । पर्यवरक्त । पर्यस्वरक्त। नवानिर्दिष्टस्यानित्यत्वादिड निषेधाभावे अस्वनिष्ट। स्वजेनया ॥४।३।२।। परोक्षा किद्वत् । परिषस्वजे । परिष व । जुषेति प्रीतिसेवनयोः ९ । जुषते ॥ इत्यात्मनेपदिनः ॥ Page #389 -------------------------------------------------------------------------- ________________ ॥ इति तुदादयस्तितो धातवः ॥ ॥ अथ रुधादयः ॥ रुपी आवरणे ? Hai स्वराच्छनो नलुक् च ॥ ३ । ४ । ८२ ।। कर्तरि विहिते शिति प्रकृतेः । प्रत्ययनकारस्य तु विधानसामर्थ्यांन लुक् । रुणद्धि । रुत्यः । रुन्धन्ति । अरुवत् । अरौत्सीत् । रुन्थे । अरुद्ध । रोद्धा । रिपी विरेचने २ । निःसारणे इत्यर्थः । रिणक्ति । अरिचत् । अरेक्षीत् । रिक्क्ते । अरिक्त । विपी पृथग्भावे ३ । बिनक्ति । विङ्क्ते । युर्नृपी योगे ४ । युनक्ति युङ्क्ते । हंपी संपेषे ५ । क्षुणति । न्ते । भिपी विदारणे ६ । भिनति । भिन्ते । छिपी द्वैधीकरणे ७ । छिनत्ति छिन्ते । छुट्टी दीप्तिदेवनयोः ८ । वमनेपीत्यन्ये । गृणत्ति । छ्रन्ते । अच्छूदत | अच्छर्दीत् | अछर्दिष्ट । उद्दिष्यति । छर्त्स्यति । उहूपी हिंसानादरयोः ९ । तत्र्त्स्यति । तर्दिष्यति । इत्युभयतोभाषाः ॥ पृचैषु सम्पर्के १ । पृणक्ति । अपर्चीत् । वृचैप वरणे । वृणक्ति । जान्वोऽव्ययमित्यन्ये । जान्तोऽपि वर्जनार्थ इत्येके । तचू तप् संकोचने ३ । इने तत्सन्नियोगेन नलुकि च । तनक्ति । तङ्क्ते । तञ्चन्ति । अतनक् । अतीत् । अतञ्जीत् । अताक्षीत् । ततञ्ज । तमिता 1 तङ्का । भजप् आमर्दने ४। भनक्ति । अभनकू । अभाङक्षीत् । भङ्का । भुजंप् पालनाभ्यवहारयोः ५ । भुनक्ति । अभौक्षीत् । घुभोज | भुनजोत्राणे ॥३३॥ ३७ ॥ कर्त्तय्र्यात्मनेपदम् । ओदनं भुङ्क्ते । अभुक्त । बुभुजे । अत्राणे इति किम् ?। महीं भुनक्ति । बुभुजाते चिरं महीमित्यत्र तु धातूनामनेकार्थत्वात्पालन निमित्तक उपकारोऽर्थः । पालनेन महीपकृतवन्तौ पालनेन मद्याश्रयं फलं स्वीकृतवन्ताविति वा sर्थः । उभयपदिनमेनमन्ये मन्यन्ते । भुनजइति किम् ? | ओष्ठौ निर्भुजति । अपू व्यक्तिम्रक्षणकान्तिगतिषु ६ । अनक्ति । अधि । आनक् | आनग् ॥ सिचोऽज्जेः ॥ ४ । ४ । ८४ ॥ आदिरिद | आञ्जीत् । आनञ्ज । अञ्जि - Page #390 -------------------------------------------------------------------------- ________________ म उदा. फ० 15 ता । अङ्का । ओविजप भयचलनयोः ७ । विनक्ति । अविजीत । कृतप वेष्टने ८ । कृणत्ति । कतिष्यति । कर्त्यति । | उन्दैप् क्लेदने ९ । उन्दाञ्चकार । शिष्टंप विशेषणे १० । शिनष्टि । शिष्यात । धुटो धुटि स्वे वा । शिण्डि । शिड्दि।। शिनषाणि । अशिनट् । अशिषत । पिष्लूप् संचूर्णने ११ । पिनष्टि । अपिपत् । हिम तृहप हिंसायाम् १२ । हि-P नस्ति । हिंस्यात् । हिनस्तु । व्यञ्जना सश्च दः । अहिनन् । अहिनन् । अहिंस्ताम् । अहिनः । अहिनत् । अहि- 13 नन् । अहिंसी ॥ तृहः भादीत् ॥४।३। ६२ ॥ व्यजनादौ विति । तृणेदि । तृण्डः । तृणेदु । अतृणेट् । अत्र प्रत्ययलक्षणेनेत् । व्यअनादिप्रत्ययनिमित्तकत्वादस्य न वर्णाश्रयत्वम् । आद्यन्तवद्भावाच प्रत्ययस्यात्र व्यञ्जनादित्वम् । अतीत् । इति परस्मैपदिनः ॥ खिदिप दैन्ये १ । खिन्ते । अखित्त । विदिप विचारणे २ । विन्ते । विवि दे । वेत्ता । बिइन्धैपि दीप्तौ ३ । इन्धे । इन्त्से । ऐन्ध । इन्धाश्चक्रे । सम्पूर्वकस्य तु समिन्धाश्चक्रे । समीधे । इस्यात त्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगु णोधेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां धादयः पितो धातवः । ॥ अथ तनादयः ।। तनूयी विस्तारे १ । कृन्तनादेरुः । तनोति । तनुते । तन्वः । तनुवः । तन्वहे । सनुवहे । अतानीत् । अतनीत् । तन्भ्यो वा तथासि न्णोश्च ।। ४ । ३ । ६८ ॥ सिचो लुप् तयोगे न्णोश्च लुप् न चेत् । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । थाससाहचर्यात्तप्रत्ययोऽप्यात्मनेपदसम्बन्ध्येव गृह्यते । ततान । तेने । तनिता । पप्पो दाने २ । सनोति ॥ सनस्तत्रा वा ॥४।३।६२ ॥ तत्र लुपि सत्याम् । असात । तत्रेति किम् ? । असनिष्ट । सन्यात् । क्षणू क्षिणूयी हिंसायाम् ३ । क्षणोति । क्षणुते । न श्विजाग्रिति वृहिनिषेधः । अक्षणीत् । चक्षाण | चक्षणे । क्षण्यात् । SARKARS न चेह। अ सम्बन्ध्येव गृह्यते । ॥४।३।६२ णूयी हिंसाया Page #391 -------------------------------------------------------------------------- ________________ क्षणिषीष्ट । क्षेणोति । संज्ञापूर्वको विधिरनित्य इति न प्रत्ययनिमित्तोपान्त्यगुणः इति केचित् । अक्षित । अक्षेणिष्ट । है अमुं न पठन्त्येके । ऋणूयी गतौ ४ । अर्णोति । तृणूयी अदने ५ । तर्णोति । घृणूयी दीप्तौ ६ । घर्णोति । इत्यु. भयपदिनः ॥ वनूयि याचने १ । क्नुते । वनने । मजूयि बोधने २। मनुते । मेने । इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरि विजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रोविजयने. मिसूरिविरचितायां वृहद्धेमप्रमायां तनादयो यितो धातवः । ॥ अथ यादयः॥ डक्रींगूथ द्रव्यविनिमये १ ॥क्रयादेः ॥ ३।४। ७९ ॥ कतरिविहिते शिति श्नाः। क्रीणाति । एषामीयं| अनेऽदः । क्रीणीतः । इनश्चातः । क्रीणन्ति । क्रीणीते । क्रीणीयान । क्रीणीत । अझैषीत । अक्रेष्ट । क्रेता । पिंगश बन्धने २ । सिनाति । असेष्ठ । सिपाय । पींग्श तृप्तिकान्त्योः ३ । मीणाति । प्रोणीते । श्रींग्श् पाके ४ । श्रीणाति । मींग्श् हिंसायाम् ५। मीनाति । प्रमीणाति । अमासीत् । ममौ । मिम्ये । मोयात् । प्रमीणीते । युंग्य बन्धने ६। युनोति । स्कुंग्श् आप्रवणे ७॥ स्तम्भूम्तम्भूस्कम्भूस्कुम्भूस्कोः श्ना च ॥३।४। ७९ ॥ चात् अनुः । स्तम्भ्वादयश्चत्वारः सौत्राःसर्वे रोधनार्थाः । सबै परस्मैपदिनः। प्रथमतृतीयौ स्तम्भार्थी । द्वितीयो निष्कोषणार्थः । तुर्यो धारणार्थ इत्येके । स्कुनाति । स्कुनीते । स्कुनोति । स्कृनुते । अस्कोपीत् । अस्कोष्ट ॥ अङप्रतिस्तब्धनिस्तम्धे स्तम्भः ॥२।३। ४१ ॥ उपसर्गस्थानाम्यादेः परस्य सस्य द्विवेऽप्यट्यपि षः । विष्टम्भ्नाति । व्यष्ट भत् । व्यष्टम्भोत् । वितष्टम्भ । प्रत्यष्टभ्नात् । कादिवर्जनंकिम् ? न्यतस्तन्मत् । प्रतिस्तब्धः । निस्तब्धः ॥ अवा14चाश्रयोजाविदूरे ॥ २।३ । ४२ ॥ गम्यमाने स्तम्भः सस्य द्वित्वेऽप्यटयपिषः स्तम्भिर्नचेन्ङविषयः । भाश्रय SHARE Page #392 -------------------------------------------------------------------------- ________________ आलम्बनम् । दुर्गमवष्टश्नाति । अवतष्टम्भ । अवाष्टभ्नात् । ऊर्ज और्जित्यम् । अहो वृषभस्यावष्टम्भः । अविदूरमासनमदूरासन्नं च । अवष्टब्धा शरत् । अवष्टब्धा सेना । अङ इत्यस्यानुवृत्यर्थोऽनुक्तसमुच्चयार्थश्च चकारः । तेन उपष्टब्धः । चकारेण सूचनपनित्यत्वार्थम् । तेनोपस्तब्ध इत्यपि । अङ इत्येव । भवातस्तम्भत् । रुकनाति ॥ हकभ्नः ।। २ । ३ । ५५ ।। वेः सस्य षः । वेति नानुवर्त्तते, वेः स्कश्नयेत्येव कर्त्तव्ये पृथग्योगारम्भात् । विष्कम्भ्नाति । क्षुम्नादित्वाणत्वं न । विस्तभ्नोति । इनाप्रत्ययेन निर्देशादिह न षः ॥ व्यञ्जनान्नाहेर नः ॥ ३ । ४ । ८० ।। धातोः ॥ स्वभान । स्तुभान । विष्कभाण । स्कुभान । उत्तमान । व्यञ्जनादिति किम् ? । लुनीहि । इनारिति किम् ? | अश्नाति । उत्तभ्नुहि । शब्दे ८ । ब्रू हिंसायाम् ९ । गतावित्यन्ये । दूणाति । ग्रहीश उपादाने १० | ग्रहश्चेति हृत् । गृहाति । गृहीते । गृहाण ॥ गृण्होऽपरोक्षायां दीर्घः ॥ ४ । ४ । ३४ ॥ विहितस्येटः । अग्रहीत् । दीर्घस्य स्थानिवद्भावात् सिज्लुक् । इट इति रूपाश्रयत्वादस्य वर्णविधित्वाभावात् । अग्रहीष्टाम् । विहितविशेषणं किम् ?। जरीगृहिता । लुप्तति निर्देशाद्य लुपि न । जरीगर्हिता । जग्राह । जगृहतुः । जग्रहिथ । जगृहे । गृह्यात् । पूपवने ११ ॥ प्वादेर्हस्वः ॥ ४ । २ । १०५ ॥ अस्यादौ शिति । पुनाति । पुनीते । इत आरभ्य दृस्करणपयन्ताः च्वादयः । प्वादरिति किम् ? । व्रीणाति । भ्रीणाति । आ गणान्तात्वादय इत्यन्ये । वृत्करणं खादिपरिसमाप्त्यर्थं मन्यन्ते । तन्मते व्रिणाति भ्रिणातीत्येव । जानातीत्यत्र तु विधानसामर्थ्यान ह्रस्वः ॥ अपावीत् । अपविष्ट । पूयात् । पविषीष्ट । लूग् छेदने । १२ । लुनाति । लुनीते । धूग्घ् कम्पने १३ । धुनाति । धुनीते । धूग्मुस्तोः परस्मै । अत्रावीत् । अत्रविष्ट । अवष्ट । स्य आच्छादने १४ । स्तृणाति । स्तृणीते । अस्तारीत् । अस्तरीष्ट । अस्वरिष्ट । अस्तीष्ट । स्वीर्यात् । स्तरिषीष्ट । स्वीर्षीष्ट । कृग्शू हिंसायाम १५ । कृणाति । कृणीते । वृ ृगश् वरणे १६ । अवारीत् । अवारिष्टाम् । अवरीष्ट । अवरिष्ट । अवृष्टे । वूर्यात् । वरिषीष्ट । वूर्षीष्ट । वरिता । खुदाप्रक० ३४ Page #393 -------------------------------------------------------------------------- ________________ RRBHASHA परीता ॥ इत्युभयपदिनः॥ ज्यांथ हानी १ । वयोहानावित्यन्ये ॥ ज्याध्यध इति वृति ॥ दीर्घमवोऽन्त्यम् ॥ ४।१।१०३ ॥ धातोर्छन् । प्वादेरिति इस्वः । जिनाति । अज्यासीत् । जिज्यौ । जिभ्यतुः। जीवाव । ज्पाता। री गविरेषणयोः २ । रिणाति । अरैषीत् । कींश् श्लपणे ३ । लिनाति । ललौ । लिलाय । लेता । लाता । ब्ली परणे ४ । गतावित्यन्ये । ग्लिनाति । प्लीश गतौ ५ । प्लिनाति । कृ मृतृश हिंसायाम् ६ । शृणाति । अशारीत । शश्रतुः । शशरतुः । शरिता । शरीता ॥ पृश पालनपूरणयोः । पृणाति । पपार । पातुः । पपरतुः । वृश् परणे ८। भरणेऽपि । वृणाति । भृश भर्जने व ९। चकाराद्भरणे । भसन इत्यन्ये । भृणाति । दृश् विदारणे १०। भय इत्यन्ये । रणाति । ददार । दद्रतुः। ददरतुः। तृश् वयोहानौ ११। जुणाति । जरिता । जरीता । पञ्च इत्यन्ये । मृणाति । नृश् नये १२ । गुश शब्दे १३ । गृणाति । जगार । ऋदर गतौ १४ । ऋगाति । आरीत । आरिष्टाम् । अराश्चकार । इति । अरीता । बरिता । वृत् प्वादिर्बादिश्च । शांश अवबोधने १५ । जा ज्ञाजनोऽत्यादाविति जादेशे। नानाति । जानीतः। अज्ञासीत् । अज्ञौ । ज्ञायात् । ज्ञेयात् । सिंष्श् हिंसायाम् १६ । क्षिणाति । क्षेत्रा। वीं वरणे १७ । भ्रीं भरणे १८ । भ्रीणाति । हेठ भूतप्रादुर्भाये १९ । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः। तवर्गस्य टवर्गादेशे हेणाति । हेठान । हिटश इत्यन्ये । मुख्य सुखने २० । मृदणाति । ममई । अन्यश् विमोचनप्रतिहर्षयोः २१ । अध्नाति ॥वा अन्धग्रन्थो नलुक च ॥४।१।२७ ।। स्वरस्थाचिस्परोक्षासेट्योरेन च दिः । श्रेयतुः । शश्रन्यतुः । अध्यात् । मन्थच पिलोडने २२ । मध्नाति । मथान । ग्रन्थच संदर्भ २३ । अध्नाति । जग्रन्थ । ग्रेयतुः। जग्रन्यतुः । कन्या संक्लेशे २४ । कुथ्नाति । मृदश् क्षोदे २५ । मृनाति । गुघश रोपे २६ । बन्धंश बन्धने २७ । बध्नाति । अभान्सीत् । वन्धिय । बबन्छ । क्षुभश संचलने २८ । क्षुभूनाति । क्षुभाण । ण तुभश् हिंसायाम् २९ । नभ्नाति । प्रणभ्नाति । तुभ्नाति । खवा भूतमादुर्भाषे ३० । खौनाति । खौनीहि । अखावीत् । अखवीत् । ऊटं नेच्छ ProREGGIOCK S CREEN Page #394 -------------------------------------------------------------------------- ________________ तुदा क० 18 न्त्येके । तन्मते खनाति । चान्तोऽयमित्यन्ये । खस्याति । क्लिशौश विवाधने ३१ । क्लिश्नाति । अक्लेशीत् । इट भावे सा । अक्लिक्षत् । क्लेशिता । क्लेष्टा । अशश् भोजने ३२ । अश्नाति । भाशीत् । इपश् आभीक्ष्ण्ये ३। एपिता । विषश् विप्रयोगे ३४ । ग्रुप प्लुष स्नेहसेचनपूरणेषु ३५। पुष्णाति । प्लुष्णाति । मुषश् स्तेये ३६ । मुष्णाति । अमोषीत् । पुषश् पुष्टौ ३७ । पुष्णाति । कुशश् निष्कर्षे ३८ । कुष्णाति ॥ निष्कुषः ॥४। ४ । १९॥ स्वाथशित आदिरिद् वा । निष्कोष्टा । निष्कोषिता । निरकोषीत् । निरकुक्षत् । निनिःसंबद्धात्कुष इति किम् ? । निर्गताः काष्टा । निकापता रिकामा कोषितारोऽस्मानिष्कोषितृको देश इति नित्यमिट् । ध्रसूश् उञ्छे३९। ध्रस्नाति । ध्रसान । अध्रसीत् । अधासीत् । . CRATHI धसशू इत्येके ॥ इति परस्मैपदिनः ॥ घृशू सम्भक्तौ ११ वृणीते । अवरीष्ठ । अवरिष्ट । अवृत ।। इति भीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीताधत्वादिगुणोपेतवृद्धिचन्द्रापरनामदिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकोविजयने. मिसूरिविरचित्तायां वृहद्धेमप्रभायां यादयः शितो धातवः॥ ॥अथ चुरादयः॥ घुरण स्तैये १॥ चुरादिभ्यो णिच् ॥ ३।४।१७॥ स्वार्थे । चोरयति । णिश्रीति छः । अचूचुरत् । चोरयाञ्चकार । चाऱ्यात् । चोरयिता । अत्र णिचो गित्वाभावात्फलवति कर्त्तर्यात्मनेपदं नास्ति । केचित्तु णिचश्चेति सूत्रयन्नुभयपदमाहुः । केचित्तु णिविकल्पमिच्छन्ति । इह चितुपचुणपभृतीनां सनकासनर्देशमकृत्वा एदित्करणं णिचोऽनित्यत्वज्ञापकम् । तेन चोरति चिन्तति इत्यादि सिद्धम् । घुपेरविशन्दे इत्यत्र विशन्दमतिषेधोऽप्यत्र ज्ञापकः ॥ उपान्त्यस्येति ॥४।२ ३५ ॥ सूत्रे लघोदीर्घ इति ।।४।१।६४॥ सूत्रे च णित्वजात्यात्रयणात् णिजन्तात् णिग्यपि अचूचुरत ॥ पृण पूरणे २ । पारयति । अपीपरत् । घृण स्रवणे ३ । अजीघरत् । शुल्क SHER Page #395 -------------------------------------------------------------------------- ________________ पल्कण भाषणे ४ । अशुशुल्कत् । नक धकण नाशने ५। चक्क चुकण व्यथने ६ । टकुण पन्धने ७ । टङ्कयति । अटरकत् । अर्कण स्तवने ८ । आचिकत । पिच्चण कुहने ९। पचुण विस्तारे १० । प्रयञ्चयति । म्लेच्छण म्लेच्छने ११ । म्लेच्छनमव्यक्ता वाक् । अभिम्लेच्छत् । ऊर्जण बलपाणनयोः १२ । ऊर्जयति । औजिंजत् । तुजु पिजुण हिंसाबलादाननिकेतनेषु १३ । क्षजुण कृच्छ्रजीवने । १४ । क्षायति । पूजण पूजायाम् । १५ । पूजयति । अपूपुजत् । गज माजण् शब्दे । १६ । मर्चमर्जावपि पठन्त्येके । तिजण निशाने । १७ । तेजयति । वज व्रजण मार्गणसंस्कारगस्योः।१८। गाजयति । रुजण हिंसायाम ॥९॥ नटण अवस्यन्दने ।२०। चौरस्योन्नाटयति । तुट चुट चुटु छुटुण छेदने ।२१। चुण्टयति । कुदृण कुत्सने च । २२। पुट चुट पुदृणू अल्पीभावे । २२ पुट मुटण संचूर्णने । २४ । अह स्मिटण अनादरे । २५ । न बदनं संयोगादिः॥४१।५॥ स्वरादेर्धातोद्वितीयकस्वरस्य द्विः । आहिटत ॥ अह अल्पीभाव इति केचित् । लुण्टण स्तेये च । २६ । अलुलुण्टत् । स्निटण स्नेहने । २७ । घण चलने । २८ । खण संवरणे । २९ । घट्ट स्फिटणू हिंसायाम् । ३० । प्रथमो बलादाननिकेतनेष्वपीति केचित् । द्विसीयोऽनादर इत्यन्ये । स्फुटण परिहासे । ३१ । कीटण वर्णने । ३२ । बन्ध इत्यपरे । वटुण विभाजने । ३३। वण्टयति । डान्तोऽयमिति केचित् । रुटमा रोपे। ३४ । रोटयति । शठ श्वठ श्वठुण संस्कारगत्योः ।३५ । शाठयति । श्वण्ठयति । शुटण आलस्ये । ३६ । शोठयति । शृठुण शोषणे । ३७ । गुठुण वेष्टने । ३८ । गुण्ठयति । अवगुण्ठति । लडण उपसेवायाम् । ३९ । लाडयति । लत्वे, लालयतीत्यपि। स्फुडुण परिहासे । ४० । ओळडुण उत्क्षेपे । ४१। भोलण्डयति । ओदिदयमित्यपरे । लण्डयति । पीडण् गहने ।४२। पीडयति । भ्राजभासभाषदीपपीडजीवमीलकणरणषणभणश्रणहेठलुटलुपलपां न वा ॥४।२ । ३६ ॥ परे णावुपान्त्यस्य इस्वः । अपीपिरत । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अबिभ्रसत् । अबभ्रासत् । इत्यादि PERHKHERI Page #396 -------------------------------------------------------------------------- ________________ 5. SEX 1594 0 चिकीर्तत् । स्वर्स पथुणातौ । ६२ मध्यभेदतः पुनरिह पठितः । परमप्रथा प्रख्याने ६४ । सिहम् । तहण आघाते । ४३ । ताडयति । खड खडण भेदे । ४४ । खात्यति । कडण खण्डने च । ४५ । खुडण् इ. 131 त्येके । कुहुण रक्षणे । ४६ । मुडण वेष्टने च । ४७ । चुडुण छेदने । ४८। मडण भूषायाम् । ४९ भडुए कल्याणे । ५० । दान्तो ऽयमिस्यपरे । पिडण् संघाते । ५१ । पडगा इत्येके । ईडण् स्तुतौ । १२ । ईडयति । चडुण कोपे। । ५३ । जुड चूग वर्णण प्रेरणे । ५४ । प्रेरणं दलनम् । खूण तूणण संकोचने । ५५ । अणण् दाने । ५६ । श्राणयति । अशिश्रणव । अशाणत् । पूणण संघाते । ५७ । अपूपुणत् । चितुण स्मृत्याम् । ५८ । चिन्तयति । चिन्तति । पक० चिन्त्यात् । पुस्त बुस्तण आदरानादरयोः । ५९ । मुस्तण मंघाते । ६० । कृषण संशब्दने । ६१ । कृतः कीर्तिः ॥४।४।१२२ ॥ स्पष्टम् । कीर्तयति ।। ऋवर्णन ॥४२ । १७ ॥ पारस्यस्य छपरे णो या। अचीकृत । अचिकीर्तत् । स्वर्ग पथुणगतौ । ६२॥ आद्यः कृच्छ्रजीपनेऽपीत्येके । श्रयण प्रतिहर्षे । प्रतियस्न इत्यन्ये । अशिश्रथत् । श्रथण वन्धने इति युजादौ पठिप्यमाणोऽष्यर्थभेदतः पुनरिह पठितः । परस्मैपदेन रूपान्यत्वार्थमिति केचित् । पृथण प्रक्षेपणे ६३। अपोपृथत् । अपपर्थत् । पर्थण इति केचित् । पार्थण इत्यपरे । प्रथण प्रख्याने ६४ । प्राययति । स्मृत्वरप्रथम्रदस्तृपशेरः॥४।१। ६५ ।। असमानलोपे परे णौ द्वित्त्वे पूर्वस्य । इत्वापवादः । अपप्रथत् । छदण संवरणे ६६ । छादपति । चुदण संचोदने ६७ । संचोदनं प्रेरणम् । चोदयति । मिदुण स्नेहने ६८ । कोशिकस्त्वनुदितमिममधीते । गुर्दण निकेतने ६९। पूर्वनिकेतनइति केचित् । भ्वादेरिति दीर्घः । गूर्दयति । दण वमने ७० । अचच्छर्दत् । गर्दण् शब्द इति केचित्यठन्ति । गर्दयति । बुधुण हिंसायाम् ७१ । ठान्तोऽयमित्येके । वर्षण छेदनपूरणयोः ७२ । गर्षण अभिकांक्षायाम् ७३ । गर्धयति । बन्ध बधण संयमने ७४ । छपुण् गतौ ७५ । 'क्षपु. ण क्षान्तौ ७६ । ष्टूपण समुछाये ७७ । स्तूपयति । अषोपदेशोऽयमिति केचित् । इस्वोपान्त्य इत्यन्ये । डिपण क्षेपे ७८ । हुलपण व्यक्तायां वाचि ७९ । पु डिपुण संघाते ८० । अभिमर्दन इति केचित् । भान्तायेतावितन्ये । शूर्पण 5555 ने इति युजादा त पर्थण इति कापरे णौ द्विवति । मिदुण स्न + ण ब 15+5 Page #397 -------------------------------------------------------------------------- ________________ KIPEG453 माने ८१ । शूर्पयति । शुल्वण सर्जने च ८२ । चान्माने । डबु डिबुण क्षेपे ८३ । विडम्बयति । केचित्तु ददिभुद & भूनपीहाधीयते । सम्वण सम्बन्धे ८४ । पोपदेशोऽयमित्यन्ये । दुमिलास्तु तालव्यादिमिममिच्छन्ति । साम्बेत्यपरे । कुबुण आच्छादने ८५। कुम्बयति । लबु तुबुण अदने ८६ । तुपुणइत्यपरे । पुर्वण् निकेतने ८७। पूर्वयति । यमण् परिवेषणे ८८ । यामयत्यतिथीन् चन्द्रमसं वा । परिवेषणादन्यत्र तु ।। यमोऽपरिवेषणे णिचि च ॥ ४ । २।२९॥ अणिचि च णौ इस्वो विणम्परे तु वा दोघः । यमयति । यमः परिवेषण इत्यन्ये । णाविति सिद्धे णिचि चेति चचनादन्येषां णिचि न । स्यामयते । निशामयति । व्ययण क्षये ८९ । व्याययति । यत्रण संकोचने ९० । कुद्रुण अनृतभाषणे ९१ । कुन्द्रयति । गादिरयमित्यन्ये । श्वभ्रण गतौ ९२ । तिलग् स्नेहने ९३ । तेलयति । जलण अपवारणे ९४ । क्षलण शौचे ९५ । क्षालयति । पुलण समुच्छ्राये ९६ । बिल भेदे ९७। भिलेति कौशिकः । तलग् प्रतिष्ठायाम् ९८ । तुलण उन्माने ९९ । तोतयति । तुलयति तुलना इत्यादि तु तुलाशब्दाद् णिज बहुलमिति णिचि । दुलण उत्क्षेपे १०० । बुलण् निमज्जने १०१ । मूलग् रोहणे १०२ । कल किल पिलण क्षेपे १०३ । पलण रक्षणे १०४ । पालयति । इलण् प्रेरणे १०५ । चलण् भृतौ १०६ । सान्त्वण सामप्रयोगे १०७ । केचित्तु पोपदेशमिममाहुः । साम सान्त्वप्रयोगे इति चन्द्रः। धूशण कान्तीकरणे १०८ । अधुशन् । धूषण्इत्यन्ये । धूसग् इत्येके । श्लिषण श्लेषणे १०९ । लूषण हिंसायाम् ११० । रुषण रोषे १११ । प्युषण उत्सर्गे ११२ । पसुण नाशने ११३ । पंसयति । जमण रक्षणे ११४ । पुंसण अभिमर्दने ११५ । ब्रुस पिस जस बर्हण हिंसायाम् ११६ । स्निहणू स्नेहने ११७ । म्रक्षण म्लेच्छने ११८ । भक्षण अदने ११९ पक्षण परिग्रहे १२० । लक्षीण दर्शनाङ्कयोः १२१ । ईदित्वात्फलपति कर्तर्यात्मनेपदम् । अन्यत्र परस्मैपदम् । लक्षयते । लक्षयति । इतोऽर्थविशेषे आलक्षिणः । अतः परं पागुक्ता अपि मणिपर्यन्ता अर्थविशेषे ये चुरादयस्ते प्रस्तूयन्ते । ज्ञाण मारणादिनियोजनेषु १२२ ॥ मारणतोषणनिशाने FERRRRRRRRRRRA Page #398 -------------------------------------------------------------------------- ________________ ज्ञश्च ॥ ४ । २ । ३० ॥ णिचि अणिचि च णौ इस्वो विणम्परे तु णौ वा दीर्घः । चकारो णिचि चेत्यस्यानु-18 कर्षणार्थः । केचित्तु निशामन इच्छन्ति । निशामनमालोचनं प्रणिधानम् ॥ अतिरीब्लीहीक्नूयिक्ष्माययातां पुः ॥.. ४।२ । २१ ॥ णावन्तः । मारणे, संज्ञपयति पशून् । तोषणे, ज्ञपयति गुरून् । निशाने, अपयति शरान् । अन्यत्र आज्ञापयति भृत्यम् । बहुवचनं व्याप्त्यर्थम् । तेन नाम्नोऽपि सत्यापयति । पुस्पावित्यत्र विशेषणार्थ उकारः। अर्था तुदान्तरे तु क्रयादिः । जानाति । णिचि णिगि च रूपसाम्येऽप्यर्थभेदः । एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः। च्युण सहने १२३ । च्यावयति शरान् । सहत इत्यर्थः । भृण अवकल्कने १२४ । अवकल्कनं मिश्रीकरणम । भावयति द. ध्नौदनम् । विकल्कन इति नन्दी । अवकल्पन इत्यन्ये ॥ ओर्जान्तस्थापवर्गेऽवणे ॥ ४।१।६० ॥ धातोदित्वे पूर्वस्य सनि इकारोऽन्तादेशः ॥ अबीभवत् । जान्तस्थापवर्ग इति किम् । जुहावयिषति । अवर्ण इति किम् । बुभूषति ॥ बुक्कण भाषणे । १२५ । भषण इत्यन्ये । भषण श्वरवः । रक लक रग लगण आस्वादने १२६ । आद्यावासादन इति केचित् । रागयति । लागयति । णिगि घटादित्वाद्धस्वः। लिगुण चित्रीकरणे १२७ । लिङ्गयति । चर्चण अध्ययने १२८ । अन्यत्र चर्च परिभाषण इति केचित् । अञ्चण विशेषणे १२९ । अश्चयति । मुचण प्रमोचने १३० । प्रयोजनायामिति केचित् । मोचयति कुण्डले । प्रयोजयतीत्यर्थः । अर्ज प्रतियत्ने १३१ । अर्जयति हिरण्यम् । भजण विश्राणने १३२। विश्राणनं विपचनम् । चट स्फुटण भेदे १३३ । चाटयति । णिचोऽनित्यत्याचटति । घटण संघाते १३४। घाटयति । अन्यत्र तु णिगि घटयति । हन्त्यर्थाश्च । येऽन्यत्र हिंसा अधीयन्ते तेऽपि चुरादौ विज्ञेयाः॥णिति घात् । ४।३।१००॥ हन्तेः । घातयति । अनेनैव सिद्धेऽन्येषां हिंसानां पाठोऽत्रात्मनेपदादिगतरूपमेहा। कणण निमीलने १३५। काणयति । अचीकणत् । अचकाणत् । यतण निकारोपस्कारयोः १३६। निकारः खेदनम् । यातयत्यरिम् । निरश्च प्रतिदाने १३७ । निर्यातयति ऋणम् । शोधयतीत्यर्थः । शन्दण उपसर्गाद भाषा ३७ इत्यन्ये । भषणावस्यापवर्ग इति किम वापवर्गेऽवणे ॥ १HI भावयति द. 5 चनम । घटयति । इत्याच । येऽन्यत्र CASS सार्थानां पाठोऽत्रया: १३६ । निकारः AU Page #399 -------------------------------------------------------------------------- ________________ विष्कारयोः १३८ । विशब्दयति । नन्दी तु योगविभागमिच्छति । शब्दण उपसर्गादित्येकः । भाषाविष्कारयोरिति द्वितीय: । अयमनुपसृष्टार्थः । प्रशब्दयति । शब्दयति । दण् आश्रवणे १३९ । क्षरण इति केचित् । सूदयति । आडः क्रन्दणू सातत्ये १४० । आक्रन्दयति । व्यदणू आस्वादने १४१ । संवरण इत्यन्ये । स्वादयति | आस्वदः स कर्मकादेव स्वदेर्णिच् न त्वकर्मकात् । आस्वादयति यवागूम् । मुदणू संसर्गे १४२ । मोदयति सक्तून् सर्पिषा । शृण प्रसहने | १४३ | प्रसहनमभिभवः । अशीशृभत् । अशशर्धेत् । कृपणू अवकल्कने १४४ । अवकल्कनं मिश्रीकरणं सामर्थ्यश्च । कल्पयति । अवकल्पनमित्यन्ये । जभुज् नाशने १४५ । जम्भयति । अपण रोगे १४६ | आमयति । चरण असंशये १४७ | विचारयति । निश्चिनोतीत्यर्थः । संशये इत्यन्ये । पूरणू आप्यायने १४८ । पूरयति । दळणू विदा १४९ । णिगि दलयतीत्येके । दिवणू अर्दने १५० । पशू पषण बन्धने १५१ । पाशयति पशुम् । पाषयति । दन्त्यान्त्यमिमच्छन्त्येके । पुषण धारणे १५२ । घुट्टै विशन्दने १५३ ॥ विशिष्टशब्दकरणे नानाशब्दकरणे इति वा । अविशब्दन इत्येके । अघोषयति पापम् । अपन्हुत इत्यर्थः । ऋदित्करणाण्णिचोऽनित्यत्वम् । अघुषत् । अघोषीत् । कौशिकस्त्वनृदितमिममिच्छति । आङः कन्दे १५४ | सातस्य इत्यपरे । भाघोषयति । भृष तमुण् अलङ्कारे १५५ । भूषयति । अवतंसयति । जसण ताडने १५६ | त्रसण बारणे १५७ | धारण इति नन्दी | त्रासयति मृगान् । निराकरोतीत्यर्थः । वसणू स्नेहच्छेदावहरणेषु १५८ । अवहरणं मारणम् । वासयति रिपून्। सण उत्क्षेपे १५९ । उच्छ इति केचित् । भ्रासयति । प्रसण ग्रहणे १६० । लसण् शिल्पयोगे १६१ । लष इत्यन्ये । लश इत्यपरे । अर्हण् पूजायाम् १६२ | आर्जित । मोक्षण असने १६३ । मोक्षयति बाणान् । अस्यतीत्यर्थः । लोक तर्क रघु लघु लोच विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घड वृत पुथ नद बुध ग्रुप धूप कुप चित्र दशु कुशु त्र पिसु कुठ द व बृह वल्ल अहु बहु महुणू भासार्थाः १६४ ॥ मासार्थाचेति पारायणम् । भासयति इन्धयति प्रकाशयति दीपयति दिशः । भाषार्थी इत्यन्ये Page #400 -------------------------------------------------------------------------- ________________ ॥इति परस्मैपदिनः॥ ॥ अथात्मनेपदिनः ॥ युणि जुगुप्सायाम १ । यावयते पापम् । अन्यत्र यौति । युनाति । युनीते । युजिरयमित्येके । गृणि विज्ञाने २ । गारयते । विज्ञापन इति केचित् । कृणित्यन्ये । पश्चिण प्रलम्भने ३ । वश्चयते । कुटिण प्रतापने ४। मादण तृप्तियोगे ५ । वृप्तिशोधन इत्यन्ये । मादयते । विदिण चेतनाख्याननिवासेषु ६ । वेदयते । विवादेऽप्यन्ये । मनिण स्तम्भे ७। स्तम्भो गर्वः । बलि भलिण आभण्डने ८ । आभण्डनं निरूपणम् । दिविण परिकूजने ९ । वृषिण शक्तिवन्धे १०। आवर्षयते ग्रामः । शक्ति बध्नातीत्यर्थः । शक्तिबन्धः प्रजनसामर्थ्यमित्यन्ये । कुत्सिण अवक्षेपे ११ । कक्षिण आलोचने P१२ । लक्षयते । अतः परमर्थान्तरेऽप्यात्मनेपदिनाचुरादयः । हिष्कि किष्किण हिंसायाम १३ । निष्किण परिमाणे १४ । तर्जिण संतर्जने १५ । कटिण अपमादे १६ । आपदान इत्यपरे । त्रुटिण् छेदने १७ । डान्तोऽयमित्येके । शठिण् श्लाघायाम् १८ । शाठयते । शटीति नन्दी । शकीति कौशिकः । कृणिण संकोचने १९ । तूणिण पूरणे २० । लेति केचित् । भ्रणिण आशंसायाम ११ । आशङ्कायामित्यन्ये । चितिण संवेदने २२ । चेतयते । बस्ति गन्धिण अदने २३ । दपि डिपि डम्पि डिम्पि डम्भि डिम्भिण संघाते २४ । स्यमिण वितर्के २५ । शमिण आलोचने २६ । शामयते । कुस्मिण कुस्मवने २७ । कुस्मेति नाम्नो णिजित्यन्ये । गरिण उद्यमे २८ । गूयते । तन्त्रिण कुटुम्बधारणे २९ । तन्त्रयते । कुटुम्बेत्यपि धातुरिति चान्द्राः । कुटुम्बयते । मन्त्रिण गुप्तभाषणे ३० । ललिण ईप्सायाम ३१ । कालयते । गलिण स्रावण इति केचित । पशिण ग्रहणश्लेषण्योः ३२ । दंशिण दशने ३३ । दशनं दंष्टाव्यापारः । दंशयते । Page #401 -------------------------------------------------------------------------- ________________ NE 945455485657 दशिण दान इति केचिद । दैसिण दर्शने च । ३४ । चाशने । भत्सिण संतर्जने । ३२ । यक्षिण पूजायाम् । ३६ । यक्षयते । अययक्षत । इत्यात्मनेभाषाः । इतोऽदन्ताः। अदन्तत्वे हि मुखयति रचयतीत्यादावल्लुकः स्थानिवद्भावादगुणवृरचभावः । अररचत् । अमुसुखत् । असमानलोपित्वात्सन्बद्भावदीर्पयोरभावः । असुसूचत् । अत्रोपान्त्यइस्वाभावः । ब्लेषकादीनां तूक्तफलाभावेऽपि पूर्वाचार्यानुरोधेनादन्तेषु पाठः । णिजभावे यनिवृत्यर्थ इत्येके । दुमिलास्त्वेवप्रकाराणामदन्नस्वसामर्थ्यांदल्लोपाभावं मन्यन्ते । वृद्धौ दुःखापयतीत्यादि, ते हि णिति इति वृदि स्वरमात्रस्येच्छन्ति । अङ्कण लक्षणे । १ । अङ्कयति । ओर्जान्नेति सूत्रे पयेऽवणे इति सिद्धे जान्तःस्थावर्गग्रहणं ज्ञापयति । णौ यत् कृतं काय्य तत्सर्व स्थानिवद् भवतीति । तेनान्तरङ्गत्वात्कृतेऽप्यल्लुकि तस्य स्थानिवद्भावात्कशब्दस्य द्वित्वम्, | रूपातिदेशात् । आश्चकत् । नन्वत इति सूत्रेऽशितीति विषयसप्तमीविज्ञानपक्षेऽल्लोपस्य णिनिमित्तकस्वाभावेन कथमिहत न्यायप्रवृत्तिरिति चेतायेन विना यम भवति तत्तस्य निमित्त मिति अल्लोपस्य णिनिमित्तकत्वातावस्तुतस्तु तत्र परसप्तमीपक्ष एव सूत्रकृतोऽभिमतः । अत एव कर्तुः क्विप् गल्मेति सूत्रे वृहद्वृत्ती गल्भांचक्रे इत्युदाहरणं संगच्छते । अन्यथा प्रत्ययोत्पत्तेः पूर्वमेवाल्कोपेऽने कस्वरात्परत्वाभावेन परोक्षाया आम्न स्यात् ।। एतच्च ज्ञापकमवर्ण एव द्रव्यमा तेनाचिकीतिदिति सिद्धम् । ब्लेष्कण दर्शने । २ । सुख दुःखण तक्रियायाम् । ३ । सुखयति । दुःखयति । अङ्गण पदलक्षणयोः अपण पापकरणे ५ । रचण प्रतियत्ने ६ । अररचत् । सूचणू पैशुन्ये ७॥ सूचयति । असुसूचत् । अपोपदेशत्वाम पापा पः। भाजण पृथकर्मणि ।८। सभाजण प्रीतिसेवनयोः।९। प्रीतिदर्शनयोरित्यपरे । लज लजुण प्रकाशने । १०। कुटण दाहे । ११ । पटव टुण ग्रन्थे । १२ । खेटण् भक्षणे १३ । आमन्त्रणे इत्येके । खेडिति देवनन्दी । खोटण क्षेपे । पाहातोऽयमिति देहनन्दी। दान्तोऽयमित्यपरे । पुटण संसर्ग। १५) बटुण विभाजने । १६ । वण्टयति । चण्टापयतीति केचित् । शठ वठण सम्यग्भाषणे । १७ । दण्डण् दण्ड निपातने । १८। वणण् गात्रपिचूर्णने । १९ । वर्णण बसव Page #402 -------------------------------------------------------------------------- ________________ पक. वर्णक्रियाविस्तारगुणवचनेषु । २० । वर्णक्रिया वर्णनं वर्णकरणं वा । गुणवचनं स्तुतिः शुक्लायुक्तिर्वा । पर्णण हरि-21 & सभावे । २१ । कर्णण भेदे । २२ । तूणण सङ्कोचने । २३ । वितूणयति वदनम् । गणण् सङ्ख्याने । २४ ॥ई च गणः॥ ४।१।६७॥ ङारे णौ द्वितचे पूर्वस्याः । अजीगणन् । अजगणत् । भूरिदाक्षिण्यसम्पन्नं यत्वं सान्त्वमचीकथः इति प्रयोगदर्शनादन्येषामपीत्वं यथादर्शन मिच्छन्त्येके । कुग गुण केतण् आमन्त्रणे । २५ । आमन्त्रण गूढोक्तिः । केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पनण गतौ वा । २६ । पतयति । वा शब्दाधुगपदनदन्तत्वणिजभावी । पतति । अपातीत् । अपतीत । णिवसनियोगेऽप्यनदन्तत्वमित्येके । णिजभावेऽप्यदन्तत्वमित्यपरे । वातण गतिमुखसेवनयोः।२७। मुखसेवनयोरित्येके । वा इति पृथधातुरित्येके । वापयति । कथण वाक्यप्रचन्थे । २८ । वाक्पप्रतिबन्ध इत्यन्ये । वदन इत्यपरे । कथयति । अचयत् । श्रय दौर्बल्ये । २९ । थपति । लत्ये श्लपयतीत्यपि । छेदण् द्वैधीकरणे । ३० । छेदयति । गणू गर्ने । ३१॥ अजगदत् । अन्धग् दृष्ट्युपसंहारे ।३२ । आन्दधत् । “न बदनं संयोगादिः" इति द्विवनिषेधः । स्तन गर्ने । ३३ । स्तनयति । ध्वनण् शब्दे । ३४ । ध्वनयति । स्तेनम् चौथ्ये । ३५ । स्तेनयति । अतिस्तेनत् । अनेकस्वरत्वेनापोपदेशत्वात्पस्वाभावः । ऊनण् परिहाणे । ३६ । जनयति । औननत् । मा भवान् उननत् । कपण दोबल्ये । ३७ । कृपयति । रूपण रूपक्रियायाम् । ३८ । राजमुद्रादिरूपस्य करणे रूपदर्शने इति वाऽर्थः । क्षप लाभण प्रेरणे । ३९ । भापण क्रोधे ।४०। अबभामत् । गोमण उपलेपने ४१॥ गोमयति । अजुगोमत । सामण सान्त्वने । ४२ । सामयति । पीणयतीत्यर्थः । श्रामण् आमन्त्रणे । ४३ । स्तोमण श्लाघायाम् । ४४ । व्ययण वित्तसमुत्सगें। ४५ व्यययति । गतावित्येके । वितेति धात्वन्तरमिति केचिन् । वित्तयति । सूत्रण विमोचने । ४६ । विमोचनं अन्धनम् । सूत्रपति । असुसूत्रत् । मूत्रण प्रस्रवणे । ४७ । पार तीरण कर्मसमाप्तौ । ४८ । कत्र गात्रण शैथिल्ये । ४९। चित्रण चित्रक्रियाकदाचिदृष्टयोः। ५०॥ चित्रयति । आलेख्यं करोति कदाचित्पश्यति RPSCHOOL Co Page #403 -------------------------------------------------------------------------- ________________ + + + + वेत्यर्थः । वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यपरे । छिद्रण मेदे ५१ । मिश्रण संपर्चने ५२ । वरण ईप्सायाम ५३ । वरयति । स्वरण आक्षेपे ५४ । शारण दौर्बल्ये ५५ । शारयति । शरेति मन्दी । कुमारण क्रोडायाम् ५६ । कुमारयति । अचुकुमारत । लान्तोऽयमित्यन्ये । कलण संख्यानगत्योः ५७ । कलयति । क्षेपे तु काळयति गाः । शी. लण उपधारणे ५८ । उपधारणमभ्यासः परिचयो वा । शीलयति । बेल कालग उपदेशे ५९। वेलयति । वेलणू कालोपदेश इत्यन्ये । पल्यूलण लवनपवनयोः ६० । अपपल्यूलत् । बल्यूलेत्यन्ये । अंशण समाघाते ६१ विभजन इत्यधः । अंशयति । दन्त्यान्तोऽयमिति चन्द्रः । पषण अनुपसर्गः ६२ । पषयति । उपसर्गे तु प्रपषति । गवेषण मागणे | ६३ । मृषण क्षान्तौ ६४ | अममृषत् । णिचोऽनित्यत्वे । मृषति । रसण आस्वादनस्नेहनयोः ६५। वासण उपसेवायाम् ६६ । निवासण आच्छादने ६७ । अनिनिवासत् । चहण कल्कने ६८ । चहणः शाठचे ॥४।२।३१ ॥ णिचि णौ च परे इस्वो मिणम्परे तु वा दीर्घः । अत्रादन्तत्वात्सिद्धावपि दीर्धार्थ वचनम् । चहयति । महण पूजायाम ६९ । राण त्यागे ७० । अररहन् । रहुण गतौ ७१ । रंहयति । रंहापपतीत्पपि मतान्तरे । स्पृहण ईप्सायाम ७२ । स्पृदयति । रूक्षण पारुष्ये ७३ । अरुरूक्षत् । ॥ इत्यदन्ताः परस्मैपदिनः ॥ मृगणि अन्वेषणे १ । मृगयते । अर्थणि उपयाचने २ । अर्थयते । पूर्वाचार्यानुरोधेनास्यादन्तेषु पाठः। अर्थापयते इत्यपि केचित् । अन्ये तु णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः । तेनानेकस्वरत्वाधर न। एवं गर्विप्रभृतीनामपि । पदणि गतौ ३ । पदयते । संग्रामणि युद्ध ४ । संग्रामयते । अयं परस्मैपदोत्येके । शूर वीरणि विक्रान्तौ ५। सत्रणि संदानक्रियायाम ६ । संतानक्रियायामित्येके । अससत्रत । स्थूलणि परिवहणे ७ । गर्वणि माने ८। गृहणि ग्रहणे ९। अजगृहत । कुहणि विस्मापने १०। कुहयते । मुखादीनामदन्तत्वं च णिचूसन्नियोग एव । तेन णिजभावे जगण जग Page #404 -------------------------------------------------------------------------- ________________ हेम है मक. न्मते । लोला त लकारपकासो वा । पृत विल अयूयुनत् । लीण, तुः जगणिथेत्यादी अनेकस्वरखाभावादाम न । न च द्वित्वे सत्यनेकस्वरत्वादाम दुर इति वाच्यम् । सन्निपातप-18 | भाषया तन्निराकरणात् । ॥ इत्यात्मनेपदिनोऽदन्ताश्च ॥ युजण सम्पर्चने १। युजादेर्न वा ॥२४॥१८॥ स्वार्थे णिच् । योजयति । योजति । अयूयुजत् । लीण् द्रवीकरणे २। लियो नोऽन्तः स्नेहवे ॥४।२। १५ ॥ गम्ये णौ नोऽन्तो वा । घृतं विलीनयति । विलाययति । लीई इतीकारपश्लेषादीकारान्तस्यैव भवति।कृतात्वस्य तु लकारपकारौ । स्नेहद्रव इति किम् ?। लोहं विलापयति । स्लीलिनोति वात्वमस्यापीत्येके । तन्मते । लोलः ।। ४।२।१६ ।। णौ स्नेहद्रवे गम्ये वा । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव । जटाभिरालापयते । लीङ्लिन इति वक्ष्यमाणेनात्मनेपदमात्वं चास्यापि, णिच्यपीत्येके । कस्त्वा मुल्लापयते । णिजभाषे विलयति । मीण मतौ ३ गतावित्यन्ये । पीगण् तर्पणे ॥ धूरवीगोनः ॥ ४ ॥२॥१८॥ Aणौ । मीणयति । यौजादिकयोर्नेछन्त्येके । तन्मते प्राययति । गित्वाद् णिगभावे फलवति कर्तर्यात्मनेपदम् । प्रय-18 ति। प्रयते । अनुबन्धनिर्देशो यङ्लुबनिवृत्यर्थः धुवतिप्रीयतिनिवृत्यर्थश्च । धूगण कम्पने ५। धूनयति । ध. वति । धवते । आधावीत् । अधविष्ट । अधोष्ट । दृगण आवरणे ६ । वारयति । वरति । घरते । जण वयोहानौ ७ । जारयति । जरति । चीक शीकणू आमर्षणे८ । अचीचिकत । अचीकीव । मागंण अन्वेषणे ९ । मागयति । मार्गति । पृचण संपर्चने १० । रिचण वियोजने ११ । रेचयति । रेचति । वचण भाषणे १२ । सन्देशन इत्येके । वच्यात् । यजादिवचेरिति तु नात्र, तत्र यौजादिकस्य वचोऽग्रहणात् । अचिंण पूजायाम् १३ वृजैण पर्जने १४ । मृजौण शौचालकारयोः १५ । मृजोऽस्येति वृद्धौ । मार्जयति । मार्जति । मार्जयिता । मार्जिता । माटी । कठुण शोके १६ । कण्ठयति । उत्कण्ठयति । श्रन्थ अन्यण सन्दर्भ १७ । क्रय अर्दिण् हिसायाम् १८। काययति । अर्दयति । अर्दते । 555555 Page #405 -------------------------------------------------------------------------- ________________ श्रथ बन्धने च १९ । वदिणू भाषणे २० । वादयति । संवदते । छदणू अपवारणे २१ । छादयति । छदति । आङः सदणू गतौ २२ | आसादयति । आसीदति । आसदतीति केचित् । अनुस्वारेदयमित्येके । हृदणू संदीपने२३ । छर्दपति । छर्दति । छर्दिष्यति । कृतचृतेति तु न तृदसाहचर्या दुधादेरेवच्छ्रुस्तत्र ग्रहणात् । एदिदयमित्येके । विण शुद्धौ २४ । शुन्धयति । शुन्धते । अनिदिदयमित्येके । तनृण् श्रद्धाघाते २५ । श्रद्धोपकरणयोरित्यन्ये । तानयति । तनवि । उपसर्गाद्द २६ । आवानयति । मानण् पूजायाम् २७ । मनणित्येके । तपिणू दाहे २८ । तापयति । तपते । तृपणू प्रीणने २९ । सन्दीपन इत्येके । आप्णू लम्भने ३० । लम्भनं प्राप्तिः । आपयति | आपति । आपित । आपत् । दर्भेण भये ३१ । ईरण क्षेपे ३२ । गतावित्येके । मृषिण तितिक्षायाम् ३३ । मर्षयति । मर्पते । अतिविमृषयः परस्मैपदिन इति भीमसेनीयाः । शिषणू असर्वोपयोगे ३४ । अनुपयुक्तत्व इत्यर्थः । पूर्वोऽतिशये ३५ | अतिशय उत्कर्षः । विशेषयति । विशेषति । जुषण् परितर्कणे ३६ । परितर्पण इति केचित् । धृषण सहने ३७ | प्रसहनमभिभवः । आदिदयमित्येके । हिसृणु हिंसायाम् ३८ । हिंसयति । हिंसति । गर्हणू विनिन्दने ३९ । पहणर्पणे ४०। साहयति । सहति । बहुलमेतन्निदर्शनम् । नवगणीपठि न भवत्यादिधातु निदर्शनमित्यर्थः । तेनात्रापठिता अपि त्रिप्रभृतयो लौकिकाः स्तम्भ्वादयः सौत्राश्रुलुम्पादयो वाक्यकरणीया धातव उदाहाय्र्याः । विक्लवन्ते दिवि ग्रहाः । विच्छायीभवन्तीत्यर्थः । उपक्षपयति प्रादृट् । असन्नीभवतीत्यर्थः । उत्तभ्नाति । " निपानं दोलयन्नेष प्रेङ्खोलयति मे मनः । पवनो बीजयन्नाशा ममाशामुच्चुलुम्पति १ । तावत्खरः मखरमुल्ललयांचकार । यद्वा भ्वादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति । चुरादिपाठस्तु निदर्शनार्थः, यदाहु:--निवृचप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते । ” रामो राज्यमचीकरत् । अकार्षीदित्यर्थः । प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापारानुप्रवेशो गिं विनापि बुद्धयारोपाद्बहुलं भवति । जजान गर्भं मघवा, इन्द्रोऽजीजन दित्यर्थः । वान्ति पशु वाता Page #406 -------------------------------------------------------------------------- ________________ वान्ति पर्णमुचोऽपरे । वान्ति पर्णरुहोऽप्यन्ये ततो देवः प्रवर्षति । १। अथवा णिजबहुलमित्येव सिद्धे सूत्रमूत्रच्छिद्रान्धादय उदाहरणार्थाः । तेनादन्तेष्वनुक्ता अपि बहुलं द्रष्टव्याः, तेन स्कन्ध समाहारे स्कन्धयति । स्फुट प्रकटभावे स्फुटयति । वस निवासे बसयतीत्यादयोऽपि भवन्ति ॥ वृत् युजादयः परस्मैपदिनः॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसविग्नशाखीयतपोगच्छाचार्यभट्टारकश्री. विजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां चुरायो णितो धातवः॥ प्रक० ॥ भूङः प्राप्तौ णिक ॥३।४ । १९॥ धातोर्वा । भावयते । भवते । प्राप्नोतीत्यर्थः । भवतीत्येवान्यत्र । IA णिङिति डकार आत्मनेपदार्थः । भूङ इति उकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः । अर्थान्तरेऽपि क्वचिदात्मने पदमिष्यते । यथा, याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे इति । प्राप्तावपि परस्मैपदमित्यन्ये । सर्व भवति प्राप्नोतीत्यर्थः॥ SSESSSSSS ॥अथ णिगन्तप्रक्रिया ॥ ॥ प्रयोक्तृव्यापारे णिग् ॥३।४।२० ॥ कर्तारं यः प्रयुक्ते स प्रयोक्ता तद्व्यापारेऽभिधेये धातोणिय वा । व्यापारश्च प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदेरनेकधा । तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम् । सत्कारपूर्वकस्त्वध्येषणम् । भवन्तं प्रयुक्ते भावयति । भावयते । कुर्वन्तं प्रयुक्त कारयति । अत्र प्रेषणेनाध्येषणेन वा यथासम्भवं प्रयोक्तृत्वम् । वासयति भिक्षा । अत्र निमित्तभावेन । राजानमागच्छन्तं प्रयुक्त राजानमाग Page #407 -------------------------------------------------------------------------- ________________ HERSARSAN MOHAMASA मयति । अत्राख्यानेन । आख्यानेन हि बुध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते । कसं घ्नन्तं प्रयुक्त कैसं धातयति नरः । अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम् । अत्र कालज्ञानेन । उज्जयिन्याः.प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति । अत्र प्राप्त्या। ननु कर्ताऽपि करणादीनां प्रयोजक इति तद्न्यापारेऽपि णिगस्त्विति चेत् , न, प्रयोक्तृग्रहणसामर्थ्यात् । तथा क्रियां कुर्वन्नेव कर्ताऽभिधीयते । तेन तूष्णीमासीचे प्रयोज्ये मा पृच्छतु भवान् अनुयुक्ता मां भवानित्यत्र णिग् न । पञ्चम्या बाधितत्वाद्वा । बाधिकार आबहुलवचनात्पक्षे वाक्यार्थः । ओर्जान्तस्थापवर्गेऽवणे । अबीभवत् । जुं इति सौत्रो धातुः। अजीजवत् । अयी. यवत् । अरीरवत् । अलीलवत् । अपीपवत्। अमीमवत् । जान्तस्थापवर्ग इति किम् ?। जुहावयिषति । अवणान्त इति किम् ? बुभूपति ॥ असमुप्लुच्च्योर्वा ॥४।१।६१ ॥ सनि द्वित्वे सति पूर्वस्योकारान्तस्यावर्णान्तायामन्तस्थायां परस्यामिः । अशिश्रवत् । अशुश्रवत् । असिस्रवत् । असुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत् । अपुप्रवत् । अपिप्लबत् । अपुप्लवत् । अचिच्यवत् । अचुच्यवत् । अशशासत् । अडुढौकत । अचचकासत् । अचीचकासदित्यपरे । राजयति । अरराजत् । चोरितवन्तं प्रयोजितवान् अचूचुरडनं चौरेण । अवीवदबीणां परिवादकेन ॥ घटादेहस्वोदीर्घस्तु वा त्रिणम्परे ॥४।२ । २४ ॥ णौ । घटयति । अजीघटत् । स्मरयति । स्मृत्वरेति पूर्वस्यात्वम् । असस्मरत् । अददरत । अतत्वरत् ॥ वा वेष्टचेष्टः ॥ ४।१।६६ ॥ असमानलोपे उपरे णौ द्वित्त्वे पूर्वस्याकारोऽन्तः । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥ कगेवनूजनजयुक्नमः ॥४।२।२५ ॥ णौ इस्वो त्रि. णम्परे तु णौ वा दीर्घः । कगे इति सौत्रो धातुः । कगयति । उपवनयति । जनयति । जरयति । क्नसयति । केचित्त ष्णमूच् इत्यस्या पीच्छन्ति । घटादयः पठितार्था एवं गृह्यन्ते । कगादीनां त्वर्थविशेषो नोपादीयते ॥ णौ मृगरमणे ॥४॥२॥५१॥ र रुपान्त्यनकारस्य लुक् । रजयति मृगान् व्यायः । मृगरमण इति किम् ?। रञ्जयति रजको वस्त्र SAR 51HE Page #408 -------------------------------------------------------------------------- ________________ M SSSSBLASASURE म् ॥ अमोऽकम्यमिचमः ॥४।२।२६ ॥ णौ इस्वो अिणम्परे तु णौ वा दीर्घः। रमयति । गमयति । कथं संक्रामयति । संक्रामन्तं करोतीति शत्रन्ताणिजि भविष्यति । अकम्यमिचम इति किम् ?। कामयते । आमयति । आचामयति ॥ पर्ययात्स्खदः ॥४।२।२७ ॥ णौ इस्वो अिणम्परे तु वा दीर्घः। परिस्खदयति । अपस्व. दयति । घटादिपाठेन सिद्धे नियमार्थ वचनम् । अन्योपसर्गपूर्वस्य मा भूत् । प्रस्खादयति । अन्ये तु पर्यपपूर्वस्य स्खदेहस्व निषेधमिच्छन्ति । अवादप्यन्ये । अवस्खदयति । शमोऽदर्शने ॥ ४।२।२८ ॥ णौ इस्वो बिणम्परे तु वा दीर्घः । शमयति रोगम् । अदर्शनइति किम् ? । निशामयति रूपम् । दर्शन एवं केचिदिच्छत्ति ॥ ज्वलहलह्मलग्लास्नावनूवम्नमोऽनुपसर्गस्य वा ॥४।२।३२ ॥ णौ इस्वः । ज्वलयति । ज्वालयति । हलयति हालयति । मळयति । झालयति । ग्लपयति । ग्लापयति । स्नपयति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अनुपसर्गस्येति किम् ?। प्रज्वलयति । बिणम्परे दीर्घविकल्पस्तु सिद्ध एव । उभयत्र विभाषेयम् । नित्यादपि द्विवचनात्मागेवोपान्त्याहस्वः ओणेऋदित्करणाज्ज्ञापकात् । मा भवान् अटिटत् । मा भवानिदिधत् । मा भवान् प्रेदिधत् । आटिटत् । आशिशत् । भ्राजयति । भ्राजभासेति इस्वविकल्पः। अविभ्रजत् अवभ्राजत् । इत्यादि । वत्यति । ऋवर्णस्य । अवीतत् । अववतत् । अमीमृजत् । अममाजत् । घापयति ॥ जिघ्रतेरिः॥४॥२ । ३८॥ उपान्त्यस्य परे णौ वा । अजिघ्रिपत् । अजिघ्रपत् । तिनिदेशाद्यङ्लुपि न । अजाघ्रपत् ॥ तिष्ठतेः।। ४ । २ । ३९ ॥ उपान्त्यस्य परे णाविः। अतिष्ठिपत् । विनिर्देशाङ्लुपि न । अतास्थपत ।। योगविभागो नित्यार्थः ॥ ऊदुषो णौ ॥ ४ ॥ २॥ ४० ॥ उपान्त्यस्य । दूषयति । णाविति किम् ? दोषः । धातोः स्वरूपग्रहणे तत्पत्ययविज्ञानादिह न । दोषण दुटू भावे क्विप् । दुषमाचष्टे दुषयति । पुनर्णिग्रहणं निवृत्यर्थम् । डे हस्वे नेत्यन्ये । तन्मतसङ्ग्राहार्थमूकारः प्रश्लेष्यः ।। चित्ते वा ॥ ४ ॥२॥४१॥ चित्तविषयषस्य चितकर्तकस्य 45555+0530 *४२ Page #409 -------------------------------------------------------------------------- ________________ क दुपेरुपान्त्यस्य णौ ऊदा । चित्तं दूषयति दोषयति वा कामः । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञा दूषयति दोषयति था। गोहः स्वरे । निगृहयति ॥ श्वेर्वा ।।४।१। ८९ ॥ सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवत् । अशुशवत् । अशिश्वयत् । विषयविज्ञानादन्तरङ्गमपि वृद्धयादिकं वृता बाध्यते कृते च तस्मिन् वृद्धिः । तत आवादेश उपान्त्यहस्वत्वम् । ततो णिकृतस्य स्थानिवत्वात शोदित्वम् । ततः पूर्वस्य दीर्घ इति क्रमः । स्वपेर्यक्डे च । असूघुवत् । अतिरीब्लीहीक्नूयीक्ष्माय्यातां पुः। अर्पयति । रेपयति । ग्लेपयति । हेपयति ॥ य्वोः प्वय्ख्यञ्जने लुक ॥४।४।१२२ ॥ पुग्रहणमप्रत्ययार्थम् । क्नोपयति । मापयति । वर्जनं किम् ? । क्नूय्यते । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणादिह न । वश्चकः ॥णौ क्रीजीङः ॥ ४।२।१०।। आकारोऽन्तः । क्रापयति । जापयति। अ. ध्यापयति ॥ णौ सन्डे वा ॥४।४ । २७ ॥ इडो गाः । अध्यजीगपत् । अध्यापिपत् । णाविति किम् ? । अधिजिगांसते । सनङ इति किम् ? । अध्यापयति ।सिध्यतेरज्ञाने ॥ ४ ॥२॥११॥ णौ स्वरस्याकारः । अनं साधयति निष्पादयतीत्यर्थः । अज्ञान इति किम् ? । तपस्तपस्विनं सेधयति । साधिनैव सिद्ध सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्यर्थ वचनम् ॥ चिस्फुरोन वा ॥४॥२॥१२॥ णौ स्वरस्यात् । चापयति ।चाययति । स्फारयति । स्फोरयति । चियः प्रजने ॥४।२।१३ ॥ णौ वाऽऽत्वम् । प्रजनो गर्भग्रहणम् । पुरो वातो गाः प्रवापयति । वाययति । गर्भ ग्राहयतीत्यर्थः । वातेः प्रजने वृत्तिर्नास्तीत्यारम्भः ॥ रुहः पः॥ ४।२।१४॥ णौ वा । रोपयति रोहयति वा तरुमारोहत्यर्थे रुप्यति स्तीत्यारम्भःलियो नोऽन्तः इति ने, घृतं विलीनयति । विलाययति । आत्वे तु विकालयति । विलापयति ॥पातेः॥४।२।१७|| लोऽन्तः । पालयति । पलण रक्षणे इत्यनेनैव सिद्धे पाययतीति प्रयोगनिवृत्यर्थ वचनम् । विनिर्देशात्पा पान इत्यादादिकस्य न । यङ्लनिवृत्त्यर्थश्च सः । पापाययति ॥ वो विधूनने जः॥४।२।१९ ॥ णावन्तः । पक्षकेण उपवाजयति । अवीवजत् । विधूनन इति किम् ? । ओर्वे, उच्चैः SAR AC% Page #410 -------------------------------------------------------------------------- ________________ हेम ४३ केशानावापयति शोषयतीत्यर्थः । पाशाच्छासावे व्याहो यः ॥ ४ । २ । २० ।। णावन्तः । वे इस्यनात्वेन निदेशाद् वा गतिगन्धनयो: ओवै शोषणे इत्यनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति । अपीपयत् । पैं इत्यस्येदम् । पिचतेस्तु ॥ ङे विवः पीप्य् ||४|११३३ ॥ ण्यन्तस्य न चाय द्विः । अपीष्यत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्राययति ॥ णौ सनि ॥ ४१ ॥ ८८ ।। विषये हृयतेः सस्वरान्तस्था य्हत् । अजूहवत् । अजुहावत् । विषयविज्ञानादन्तरङ्गमपि यकारागमं बाधित्वात् ॥ स्कायः स्फाव् ||४|२|२२|| णौ। स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्यर्थः ॥ शदेरगतौ शात् ॥ ४२ ॥२३॥ णौ । पुष्पाणि शातयति । अगताविति किम् ? । गोपालको गाः शादयति । गमयतीत्यर्थः । साहयति । ज्वर्जनान्न पत्वम् । न्यसीषइत् । एवं पर्यसीषिवत् । व्यतस्तम्भत् । प्राणयति । प्राणिणत् । पर्याणिणत् । पर्यानिनत् । न बदनं संयोगादिः । औब्जिजत् । आडिडत् । औन्दिदत् । अयिरः । आर्चिचत् ॥ रभोऽपरोक्षाशवि ॥ ४ । ४ । १०२ स्वरादौ प्रत्यये स्वरात्परो नोऽन्तः । आरम्भयति । अपरोक्षाशत्रीति किम् ? । आरेमे | आरभते । लभः ॥ ४ ॥ ४ । १०४ ॥ पूर्वविषये स्वरात्परो नोऽन्तः । लम्भयति । लभेः परस्मैपदस्याप्यभिधानम् । भ योगविभाग उत्तरार्थः । ईर्ष्ययति । ऐविष्यत् । केचित्तु ऐयियदित्यपि ॥ णावज्ञाने गमुः ॥ ४ । ४ । २४ ॥ इणिकोर्णौ विषये । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति । अज्ञान इतीणो विशेषणं नेकोऽसम्भवात् । णाविको ज्ञानादन्यत्रेणश्च निवृत्यर्थं वचनम् । अर्थान् गमयन्तीति तु गामिनैव सिद्धम् ॥ इत श्रीतपोगच्छाचार्य विजयदेवसूरि विजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्री. विजयने मिसूरिविरचितायां वृहद्धेमप्रभायां ण्यन्तमक्रिया ॥ निग 购。 २३ Page #411 -------------------------------------------------------------------------- ________________ ॥ अथ सन्नन्तप्रक्रिया ॥ तुमर्ह्रादिच्छायां सनतत्सनः || ३ | ४ | २१ || यो धातुरिषेः कर्म इषिणैत्र च समानकर्तृकः स तुमर्हः । तस्मादिच्छायां सन् वा न चेत्स इच्छासन्नन्तः । पठितुमिच्छति पिपठिषति । तुमहदिति किम् ? । गमनेनेच्छति । भोजन मिच्छति देवदत्तस्य । इच्छायामिति किम् ? । भोक्तुं व्रजति । अतत्सन इति किम् ? । चिकीर्षितुमिच्छति । तद्ग्रहणं किम् ? । जुगुप्सिषते । सनोऽकारः किम् ? । अर्थान् प्रतीषिषति । नकारः सन्यहणेषु विशेषणार्थः । नदीकूल पिपतिपतीत्यादि तु पतितुमिच्छतीत्यादिवाक्यवदुपमानाद्भविष्यति । अपिपठिषीत् । पिपठिषाञ्चकार । पिपढिषिता । स्वरादेर्द्वितीयः । अटिटिषति । घस्लादेशः । जिघत्सति ॥ यिः सन्वेर्भ्यः ॥ ४ । १ । ११ ॥ द्विश्वाभाजो द्विः । इंयियिषति । ईष्यषिषति || ग्रहगुहश्च सनः || ४ । ४ । ५९ । उवर्णान्ताद्धातोर्विहितस्यादिरिड् न । गुहेरिटमपीच्छत्यन्यः ॥ रुदविदमुषग्रहस्वपप्रच्छः सन् च | ४ | ३ | ३२ ॥ तवा किद्वत् । जिघृक्षति । जुघुक्षति | बुभूषति । करुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति ॥ नामनोऽनि ॥४॥ ३॥ ३३॥ धातोः सन् किछत् । स्वरहनगमोः सनि घुटि ।। ४ । १ । १०४ ॥ धातोः स्वरस्य दीर्घः । चिकीषति । चिचीषति । चिकीर्षति । जिघांसति । गम्बिति इणिङिकादेशस्य ग्रहणम् । इङनदेशस्यैव ग्रहणमिच्छन्त्येके ॥ सनीङश्च ॥ ४ । ४२५ ॥ इणिकोरज्ञाने गम्मुः ॥ प्राग्वत् ॥ ३ । ३ । ७४ ॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्वात्कर्त्तर्यात्मनेपदम् । यत्पूय धातोरनुबन्धेनोपपदेनार्थविशेषेण वात्मनेपदं दृष्टं तत्समन्तादतिदिश्यते । शिशयिषते । निविविक्षते । अश्वेन संचिचरिषते । आचिक्रंसते । यत्पुनः सप्रत्ययधातुनिमित्तं तन्नातिदिश्यते । शिशत्सति । मुमूर्षति । अनुबन्धादिनिमत्तमपि विशेषविधानवाघया प्रागदृष्टं नातिदिश्यते । अनुचिकीर्षति । तितिक्षते । मीमांसत इत्यादौ प्रागदृष्टमपि आत्मनेपदमनुबन्धसामर्थ्याद् भवति । अवयवे वा कृतं लिंगं समुदायस्यापि विशेषकं भवति । यद्येवं तितिक्षयती Page #412 -------------------------------------------------------------------------- ________________ E सम BRARRESPONSIBSE त्यादावपि प्राप्नोति । अवयवे कृतं लिङ्ग तस्यैव समुदायस्य विशेषकं भवति य समुदाय सोऽवयवो न व्यभिचरति । तिजादयश्चार्थविशेषेषु सन्नन्तं समुदाय न व्यभिचरन्तीति भवति तद्विशेषकोऽनुबन्धो न णिगन्तस्य, तस्य तैर्व्यभिचारात । अधिजिगांसते विद्याम् । अधिजिगमिषति ग्रामम् । अधिजिगांस्यते । संजिगांसते । मातुरधिजिगमिषति । अधिजिगांस्यते माता । ज्ञाने तु प्रतीषिषति । विभिन्सति । वित्सति । विवत्तिषते । चिकृत्सति । चिकत्तिपनि । निनृत्सति २॥ वो व्यअनादेः सन् चायवः ॥ ४ । ३ । २५ ॥ उपान्त्ये व्यअनादेर्धातोः परः क्त्वा सन् च सेट् वा किद्वत्, यकारवकारान्ताच न । दिद्युतिषते । दिद्योतिषते । लिलिखिपति । लिलेखिपति । अत्र इति किम् ?। दिदेविषति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः ॥४।४।४७ ।। आदिरिह वा । दापति । दिदेविषति । मुस्यूपति । सिसेविति । णिस्वोरेवेति वक्ष्यमाणनियमान पः॥ ऋध ईत॥४।१।१७॥ सादी सनिन चास्य द्विः। इसति । सीत्येव । अदिधिषति । विभ्रजिषति।विभर्जिपतिविभ्रक्षतिविभ्रक्षति।। दम्भो धिप धी ॥४।१।८॥ सादौ सनि न चास्य द्विः । धिप्सति । धीप्सति । सीत्येव । दिदम्भिवति । शिश्रीपति । शिश्रयिषति । युयूषति । यियविषति । मोणुनूपति । प्रोणुनुविषति २ । बुभूषति । विभरिषति । शवनिर्देशो पलपो बिभश्च नित्यर्थः । विभत्तरपीच्छन्त्येके । इडभावपक्ष गुणमपि । तन्मतसंग्रहार्थ कृतगुणस्य भगो निशा प्यापो जीपीए न च बि सि सनि ॥४।१।१६ ॥ एकस्वरोंऽशः । शीप्सति । जिज्ञपयिषति । ईप्सति पादानात जिज्ञापयिषति | सनीति सनतेः सनोतेश्च ग्रहणम् ॥ सनि ॥४।२।६१ ॥ खनसदादी सन्यात्वम् । सिषासति । धुटीत्येव । सिसनिषति ॥ तनो वा ॥४।१।१०५ ॥ धुडादौ सनि दीर्घः। तितांसति । तितंसति । धुटीत्येव । तितनिषति ॥रभलभशकपतपदाभिः ॥४।१।२१।। स्वरस्य सकारादौ सनि इकारो न चेषां द्विः। पित्सति । पिपसिषति । आरिप्सते । लिप्सते । शिक्षति । पित्सते । XXXSHRS525 Page #413 -------------------------------------------------------------------------- ________________ बहुबचनं शकींच्शक्लंटोरुभयोरपि परिग्रहार्थम् । वृ इति गृहङोहणम् । प्रावुवूषति । प्राविवरिषति । - वरीषति । बुवूषते । विवरिषते । विवरीषते । तितीर्षति । तितरीषति । वितरिषति । चिकीर्षतीत्यत्र लाक्षणिक - त्वा । दिदरिद्रासति । दिदरिद्रिषति ॥ ऋस्मि पूङअशोक गहघृप्रच्छः ॥ ४ । ४ । ४८ ॥ सन आदिरिट् । अरिरिषति । सिस्मयिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीषति । जिगरिषति२ । जिगरीषति । अन्ये तु व्यवस्थितविभाषयाऽस्येटो दीर्घत्वं नेच्छन्ति । आदिदरिषते । आदिधरिषते । पिपृच्छिषति । प्रच्छसहचरिताः कृगृइत्येते वौदादिका ग्राह्याः । तेन कृणातेश्चिकीर्षति । चिकरिषति । चिकरीषति । गृणातेः, जिगी । जिगरिषति । जिगरीषति । धरतेदिधीर्षतीत्येव || मिमीमादामित्स्वरस्य || ४ | १ | २० | सादौ सनि न चैषां । मिंग्रह, मित्सति । मित्सते शतम् । मीति मीं मींगशो ग्रहणम् । मित्सते । प्रमित्सति । मित्सते शत्रून् । मेति मांगांमेङां ग्रहणम् । मित्सति मित्सते भूमिम् । अपमित्सते यवान् । मातेर्नेच्छन्त्येके । दाम, प्रदित्सति दानम् । दे, दित्सते पुत्रम | दांग, दित्सति दित्सते वस्त्रम | दोंच्, दित्सति दण्डम् । द्वे, धित्सति स्वनम् । दुध, धित्सति धित्सते श्रुतम् । बहुवचनं व्याप्त्यर्थम् । तेन निरनुबन्धकग्रहणे न सानुबन्धकस्येत्यादि नाश्रीयते ॥ अन्याध्यस्य मुचेर्मो वा ॥ ४ । १ । १९ ॥ सादौ सनि, न चास्य द्विः । मोक्षति । मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? । मुमुक्षति वत्सं चैत्रः ॥ राधेर्वधे ॥ ४ | १ | २२ || सादौ सनि स्वरस्येकारो न चद्विः । प्रविरित्सति । अपरित्सति । वध इति किम् ? । आरिरात्सति गुरून् ॥ दीङः सनि वा ॥ ४ ॥ २ ॥६॥ त्वम् । दिदासते । दिदीपते । उपदिदासते । उपदिदीषते । तितर्हिषति । वितृक्षति । जिं जये । जिगीषति । इ एषिषपति । नित्यमपि द्विर्वचनमुपान्त्यगुणेन बाध्यते । ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् । प्राणिणिषति उच्छे सनि । उचिच्छिषति । च्छाभ्यां सहितस्येटो द्विश्वम् । निमित्ताभावे नैमित्तिकस्याप्यभाव इति त्व Page #414 -------------------------------------------------------------------------- ________________ मक । मुषुप्सति । स विपरीतनियमनिवृत्यर्थः । तेन सिसाहयिषति । णिस्तावित सम नित्यम् । द्वित्वे हः । आजुहूषति । श्वेर्वा । शुशावयिषति । शिश्वाययिषति । जुहावयिषति । पुस्फारयिषति । पुस्फोरयिषति । पिपावयिषति । लिलावयिषति । ओर्यान्तेतीत्वम् । सुश्रु इत्यादिना वेत्वम् । शिधावयिषति । शुश्रावयिपति ॥ णिस्तोरेवास्वस्विदसहः षणि ॥२३॥ ३७॥ नाम्यन्तस्थाकवर्गात्परस्य सस्य षत्वम् । सिषेधयिषति । तुष्ट्रपति । स्वदादिपयुदासः किम् ? । सिस्वादयिषति । सिस्वेदयिषति । सिसाहयिषति । णिस्तोरेवेति नियमादिह न । ससूपति । सिसिक्षति । एवकारो विपरीतनियमनिवृत्यर्थः । तेन असीषिवत् । तुष्टाव । षणीति किम् ? । सिपेव । पत्वं किम् ? । सुषुप्सति । तिष्ठासति । कथमधीषिषति । प्रतीपिपति । पणि निमित्ते धातोः प. स्वनियमस्योक्तत्वात् । इह तु सनो द्विरुक्तस्य षत्वम् । सोषुपिषते इत्यादौ तु यङि द्विवं पश्चात्सन्निति न प्रतिषेधः । येषां तु दर्शने पुनदिवं तन्मते सुसोपुपिषत इत्यत्र सुशन्दात्परस्य सस्य षत्वं न भवत्येव ॥सर्वा ॥२ ।। ३८ ॥ ण्यन्तस्य सञ्ज म्यादेः परस्य सः षणि ष् वा । सिपनयिषति । सिसनयिषति । नित्यं षत्वमित्येके ॥ स्वपो णावुः॥४।१।६२ ॥ द्विश्वे पूर्वस्य । सुष्वापयिषति । स्वपेणौ णके क्यनि णौ के च । असुष्वापकीयत । स्वापेः विवचन्तात्कर्तुः क्विपि यर । सोष्वाप्यते । अन्ये तु णौ सति द्वित्त्वनिमित्तानन्तयें एवेच्छन्ति । स्वापकीयतेः सनि सिष्वापकीयिषति । णाविति किम् ?। णकान्तात्क्यनि सनि च सिष्वापकीयिषति । स्वपो णाविति किम् ?। स्वापं चिकीर्षति सिध्वापयिषति । स्वपो णौ सति द्वित्त्व इति किम् ? । सोषोपयिषति । उपसर्गात्मुगिति सूत्रेऽविश्व इत्युक्तैरिह न षत्वम् । अभिमुसूपति । अभिसिषासति ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रा-IX परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्री. विजयनेमिसूरिविरचित्तायां वृहद्धेमप्रभायां समन्तप्रक्रिया ॥ Sॐॐॐ RECASS Page #415 -------------------------------------------------------------------------- ________________ ॥ अथ यङन्तप्रक्रिया ॥ T व्यञ्जनादेरेकस्वराभृशाभीक्ष्ण्ये यह वा ॥ ३ । ४ । ९ ॥ धातोः । गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन सम्पत्तिः फलातिरेको वा भृशतम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेना. वृत्तिराभीक्ष्ण्यम् । सन्यस्येति द्वित्रम् | आगुणावन्यादेः || ४| १| ४९ ॥ धातोर्यङन्तस्य द्विश्वे पूर्वस्य । न्यादिव - जैनं किम् ? । बनीवच्यते । यंयम्यते । नरीनृत्यते । अपवादत्वादेव न्यादिभिरेतद्वापे सिद्धे तद्वर्जनं द्वित्वे सति पूर्वस्य विकारेषु बाधक न बाधक इति ज्ञापनार्थम् । तेनाचीकरदित्यत्र न दीर्घेण सन्वत्कार्थबाधः । भृशं पुनः पुनर्वा पचति । पापच्यते । बोभूयते । लोलूयते । आभीक्ष्ण्पयन्तस्याभीक्ष्ण्ये द्वित्रं तु नः । उक्तार्थत्वात् । यदा तु भृशार्थदाभीक्ष्यविवक्षा तदा भवत्येव । पापच्यते पापच्यत इति । एवं भृशार्थयङन्तादाभीक्ष्ण्ये आभीक्ष्ण्ययङन्ताद्वा भृशाक्षि यदा च केवला तदा सा केवळा तदर्थयोतने असमर्थेन तदर्थयोतने द्विर्वचनमपेक्षते । पापच्यस्वपापच्यस्येति । पूर्वसूत्रे धातोरित्येव । तेन सोपसर्गान । भृशं प्रात्ति । व्यञ्जनादेरिति किम् ? । भृशमीक्षते । एकस्वरादिas ? | भृशं चत । केचिज्जागर्चेरपीच्छन्ति । जाजाग्रीयते । सर्वस्माद्धातोरायादिमत्य यरहितात्केचिदिछन्ति । अवाव्यते । दादरिद्रयते । भृशाभीक्ष्ण्य इति किम् ? । पचति । वेति किम् ? । लुनीहि लुनाहीत्येवायं लुनातीत्यादि यथा स्यात् ॥ योऽशिति ॥ ४ । ३ । ८० ॥ व्यञ्जनान्ताद्धातोः परस्य लुक् । अपापचिष्ट । पापचाश्चक्रे । पापचिता । सोसूचिता शाशयिता कुषिभितेत्यादौ णिलोपे शयादेशेऽल्लोपे च व्यञ्जनान्तता । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तन्मतसन्प्रहार्थं धातोरिति विहितविशेषणं कार्यम् । धातोरित्येव । ईयिता । व्यञ्जनादित्येव । लोलूयिता । अशितीति किम् । बेभिद्यते । दीर्घीति दीर्घः । तोष्द्रयते || अध्यति त्रिमूत्रि Page #416 -------------------------------------------------------------------------- ________________ हेम सृच्यशूर्णोः ॥ ३ । ४ । १० ॥ भृशाभीक्ष्ण्ये यङ् । अटाटयते । अरायैते । सोसूश्यते । मोमूत्रयते। सोनूच्यते । अशाश्यते । प्रोर्णोनूयते ॥ गत्यर्थात्कुटिले || ३ | ४ । ११ ।। व्यञ्जनादेरैकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्त्तमानाछातोर्यङ् न भृशाभीक्ष्ण्ये || मुरतोऽनुनासिकस्य ॥ ४ । १ । ५१ ।। आत्परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्विवे पूर्वस्य मुरन्तः । चङ्क्रम्यते |२| बम्भण्यते । जङ्गम्यते । यलवानामनुनासिकत्वे तन्तय्यते । चंचलपते । मंमव्यते । अननुनासिकत्वे तातय्यते । चाचल्यते । मामव्यते । अत इति किम् ? तेतिम्यते । बाभाम्यते । अनुनासिकस्येति किमू १। पापच्यते । पूर्वसूत्रे कुटिल इति किम् ? । भृशं क्रामति । धात्वर्थविशेषणं किम् ? । कुटिलं पन्थानं गच्छति वक्र कौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्य वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्त एव यह न केवल इत्यन्ये । एवमुत्तरत्रापि । कथं जङ्गमः १रूढिशब्दोऽयम् । लक्षणया स्थावरेतरमात्रे वर्त्तते ॥ गृलुपसदचरजपजभदशदहो गर्छौ ॥ ३ ॥ ४ । १२ ॥ यङ् ॥ गोयङि ॥ २ । ३ । १०१ ।। रस्य लत्वम् । गर्हितं निगिरति । निजेगिल्यते । अत्र परेलवे भ्वादेरित्यस्यासत्वम् । गृणातेस्तु यडेव नास्ति । केचिचु तस्यापीच्छन्ति । लत्वं तु नेच्छन्ति । लोलुप्यते । सा ॥ चरफलाम् ॥ ४ । १ । ५३ ।। यङन्तानां द्विश्ये पूर्वस्य मुरन्तः । बहुवचनं विफला विशरण इत्यस्यापि परिग्रहार्थम् । ति चोपान्त्यातोऽनोदुः || ४ | १ | ५४ ॥ यङन्तानां चरफलान्तादौ प्रत्यये च । चर्यते । २। फल्यते २ । अत इति किम ? । चारयतेः फालयतेथ क्विपि आचारक्विपि यङि चश्चार्यते । पम्फाल्यते । अनोदिति किम ? | चर्त्ति । पम्फुल्ति । जपजभदहदशभजपशः ॥ ४ । १ । ५२ ॥ यङन्तस्य द्विध्ये पूर्वस्य मुरन्तः । जब्जप्यते २ । जञ्जभ्यते २ । दन्दह्यते । दन्दश्यते । बम्भज्यते । पशिति सौत्रो धातुः । पम्पश्यते । दशिति निर्देशात् यङ्लुप्यपि नलोपः । दंदशति । अन्यस्तु तत्र नलोपं नेच्छति ॥ ऋमतां रीः ॥ ४ । १ । ५५ ॥ यङन्तानां द्विवे पूर्वस्यान्तः ॥ नृतेर्यङि ॥२ | ३ | ९५ ॥ नस्य णत्वं न । नरीनृत्यते । यङीति किम् ? । हरिणर्ती नाम कश्चित् । सभ मक ४६ Page #417 -------------------------------------------------------------------------- ________________ 55 45555555 जरीमृयते । परीपृच्छयते । वरीवृश्यते । चलीक्लृप्यते । ऋमतामिति किम् ? । चेक्रीयते । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ॥ईयअनेऽयपि।४।३।८७॥ गापास्थासादामाहाको विडत्यशिति प्रत्यये । गै गाछ वा जेगीयते । गाडो नेच्छन्त्यन्ये । पेपीयते । तेष्टीयते । सों सेषोयते । सै सेसीयते । अपोपदेशत्वान्न षत्वम् । देदीयते । देधीयते । मेति मामाछमेकां त्रयाणां ग्रहणम् । मेमीयते । मातेनेच्छन्त्यन्ये । अयपीति किम् ? । प्रगाय । आपीयेति तु पीडो भविष्यति । स्वरादावन्तकोपविधानाद् व्यञ्जनादाविति लब्धे व्यअनग्रहणं साक्षाद्व्यञ्जनप्रतिपत्यर्थम् । तेन क्विब्लुकि स्थानिवद्भावेन न भवति शंस्थाः पुमान् ॥ घ्राध्मोर्यङि ॥४।३ । ९८॥ई। जेधीयते । देध्मीयते ॥ हनोनीधे ॥४।३ । १००॥ यङि । जेध्नीयते । वध इति किम् ? । गतौ जड्डन्यते ॥ विङति यि शय् ॥ ४ । ३ । २०५॥ शीङः । शाशय्यते । किनिर्देशाधङ्लुपि न । संशेशीयते । संचेस्क्रीयते । पूर्व गुणस्ततो द्वित्त्वम् । सास्मयते । वा परोक्षायङि । शोशूयते । शेश्वीयते । प्यायः पीः । पेपीयते । सोषुप्यते ॥ व्येस्यमो यङि ॥४।१। ४५ ॥ सस्वरान्तस्था वृत् । वीयते । सेसिम्यते ॥ चायः की ।। ४।१। ८६ ॥ यङि । चेकीयते । दीर्घनिर्देशोयङ्लुबर्थः । चेकीतः । अयङीति प्रतिषेधात्, वावश्यते ॥ वञ्चलंसध्वंसद्मशकसपतिपदस्कन्दोऽन्तो नीः ।।४। १।५० ॥ यङन्तस्य द्विवे पूर्वस्य । वनीवच्यते । सनीस्रस्यत इत्यादि । दीर्घविधानसामर्थ्याद्धस्वो न ॥ सि चो यङि ॥२।३।६० ॥ सस्य षत्वं न । निसेसिच्यते । अभिसेसिच्यते । परत्वादुपसर्गलक्षणमपि षत्वं बाधते ॥ न कवतेर्या ॥४।१ । ४७॥ द्वित्वे सति पूर्वस्य कश्वः । कोकूयते खरः । कवतेरिति किम् ? । कौतिकुवत्योः । चोकूयते।कवतिरव्यक्ते शब्दे कुवतिरार्तस्वरे कौतिः शब्दमात्रे यङ इति किम् ?। चुकुवे । तिन्निर्देशाद्यङ्लुपि चोकवीति । अन्ये तु तत्रापि प्रतिषेधयन्ति । न गृणाशुभरुचः ॥३४॥१३॥ य । गर्हित गृणाति । भृशं शोभते । भृशं रोचते ।। इतिश्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा Page #418 -------------------------------------------------------------------------- ________________ - परमामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभहारकश्री. विजयनेमिसरिविरचित्तायां वृहद्धेमप्रभायां यन्तप्रक्रिया ॥ प्रक ESSARASHISHES ॥अथ यलुबन्तप्रक्रिया ।। ॥बहुलं लुप् ॥ ३।४ । १४॥ यङः । इह इडित इत्यादि सूत्र न प्रवर्त्ततेऽनुबन्धनिर्देशात् । श्यादयोऽपि न, गणेन निर्देशात् । यलुप् चेत्युक्तेर्यङ्लुबन्तानामदादित्वम् । तेन न शव् । यतुरुस्तोरितीत् । बोभवीति । बोभोति । बोभूतः । बोभुवति । योभूयात् । बोभवीतु । बोभोतु । बोभूहि । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । पिबैतिदेति सिलुप् । अबोभोत् । अबोभोताम् । अबोभूवन् । अबोभूवुः इति केचित् । बोभवाञ्चकार । बोभविता । बहुलग्रहणात् क्वचिन्न । लोलूया। पोपूया । तथा चाह " क्वचित्तवृत्तिः क्वचिदमवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्षिघानं बहुधा समीक्ष्य चतुर्विधं बाहलकं वदन्तिश नानाथीति । नानात्ति । नानात्तः। नानाथति । अनानात् । पास्पर्डीति । पास्पर्टि । पास्पर्द्ध। पास्पर्द्धति । पास्पत्सि । हेर्षिः । पास्पद्धि । अपास्पत् । अपास्पद । सिवि । अपास्पा इत्यपि । जगाडि । जागाधीति जापासि । आजाधात् । अजाघाः । दध , दादधीति । दादद्धि । दादडः । दापत्सि । अदादधीत् । अदाधत् । अदादधीत । अदादाधीन । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । मोमुदीति । मोमोत्ति । अमोमुदीत् । अमोमोत् । सिवि अमोमोः इत्यपि । चोकूर्दीति । चोकूर्ति । अचोकूर्दीत । सि. वि पक्षे । अचोकूः । वनीवश्चीति । वनीवति । वनीवक्तः । अवनीवश्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । जङ्गतः। जमति । जन्मि । जान्वः । जङ्गहि । अजामीत् । एकस्वरग्रहणान्नेनिषेधः । दीर्घोच्चारणसामर्थ्याचालुप्यपि नी । जेध्नयीति । जेध्नेति । जेध्नीतः । जेनियति । केचित्तु यङ्लुपि ध्नी नेच्छन्ति । वधादन्यत्र तु जड़ 2534555555 ७ Page #419 -------------------------------------------------------------------------- ________________ नीति । जङ्घन्ति । जङ्घतः । जङ्नति । जहि । जङ्घहि इत्यन्ये । अनभीत् । वध्यात् । वधोदेशस्य द्विश्वं तु न । लक्ष्ये लक्षणस्येति न्यायात् । तल्लक्ष्यत्वं च स्वीयप्राथमिकप्रवृत्तावृद्देश्यत्वेनाश्रीयमाणशब्दसमुदाय विशिष्टाघटितत्वम् । स्वाघटकत्वस्वघटको द्देश्यकविकारेतरत्व सम्बन्धाभ्यां च वैशिष्ट्यम् । आङ्पूर्वस्य तु आजङ्घत इत्यादि । खङ्घनीति । चङ्खन्ति || आः खनिसनिजनः॥ ४ । २ । ६०॥ घुडादौ क्ङिति । चखातः । चनति । चञ्चूर्त्ति २ । चञ्चूर्तः चचुरति । अचञ्चुरीत् । अचचूः । योयवीति । योयोति । अयोयवीत् । अयोयोत् । अयोयाबीत् । योयूयात् । नहाको लुपि ॥ ४ । १ । ४९ ।। यङो द्विश्ये पूर्वस्याकारः । जहेति । जहाति । लुपीति किम ? । जेहीयते । आत्वमिच्छन्त्यन्ये । जहीतः । जहति । जहीहि । आशिषि जहायात् । इह इत्वादिकं न तिवा शवेति निषेधात् । सोषुपीति । सोषोति । अन्ये तु यलुपि य्हतं नेच्छन्ति । तन्मते सास्वपीति । सास्वप्ति । असास्वपीत् । असास्वपम् । सास्वप्यात् । आशिषि सानुप्यात् ॥ रिरौ च लुपि ॥ ४ । १ ५६ ॥ धातूनां यङो द्विश्वे पूर्वस्य रीरन्तः । चरिकर्त्ति २ | चर्कर्त्ति२ । चरीकर्ति २ । चर्कतः ३ । चक्रेति ३ । चर्कर्मि । बहुलग्रहणान्नेत् । अचर्करीत् ॥ अचर्कः । ३ । आशिष चर्क्रियात् ३ । चर्करिता ३ । वर्षति ३ । अत्र बहुलग्रहणान्नेत् । अतीत् ३ | अवं । ३ । अवछेतीः ३ । अवत् ३ | अवर्षाः ३ इत्यप्यन्ये । अवर्वर्त्ती । गणनिर्दिष्टत्वादङ् न । एवं नतृतीति । जर्गृपति ३ । जगद्धिं ३ | अजत् ३॥ अजरिगृद्धाम् ३ । अजर्घाः ३ जरिगृहीति ३ । जरिगर्दि । ३ । गृह: ३ | गृह ३ | अजर्घ ३ । यद्यपी एकस्वरग्रहणाद् गस्य घो दुर्लभस्तथापि तिवा शवेत्यस्यानित्यत्वाभ्युपगमातत्सिद्धिः । अत एव बृह I वो अजअपू इति प्रत्युदाहरणं संगच्छते । परिपृच्छीति ३ । परिषष्टिं ३ । परिपृष्टः ३ । परिपृच्छति ३ । अत्र यनिमित्तो वत् । लुप्यय्वल्लेन दित्यत्र वृद्वर्जनाम स्थानिवद्भावनिषेधः । केचित्तु पामच्छीति पाष्टि पापृष्टः इत्यादीच्छन्ति । मरीमृजीति ६ । मरीमाष्टि३ । मरीमृजति ३ । मरीमार्जति ३ । अर्सेर्यङ्लुपि द्विश्वे ऋमोत् । अरति । रि Page #420 -------------------------------------------------------------------------- ________________ 645 पक 13. रीयोगे तु इय् पूर्वस्य, अरियति । अररीति । अरियरीति । अतः । अरिय॒तः । आरति । इवर्णादेरिति ऋकारस्य 3 रत्वे पूर्वरेफस्य लुक् न च तस्मिन् कर्तव्ये रेफस्य स्थानिवश्वम् । न सन्धिङीति निषेधात् । अरियति । आशिषि । हेम है आरियात् । रिलृक् दीर्घः । तिन्निर्देशान्न गुणः । अरियियात् । ऋमतामित्यत्र इस्वस्यैव ग्रहणादिह न । तातन्ति । यह २ । तातीतः । तातिरति । एवं चाकरीति २ । गृह्णातेः । जरिगृहीति ३ । जरिगर्हि ३ । जरिगर्हिता ३ । इटो दीर्घस्तु न । तत्र लुप्ततिन्निर्देशात् । जाहयीति । जाहति । जाहतः । जाइयति । मव्यस्याः । जाहामि । जाहावः । जाहामः । जाहीति । जाहर्ति । जाहः । जाइयति । अजाहः । अजाहर्ताम् । मव्य, माव्यीति । मामौति । मामौतः । मामव्यति । तेस, तेतेवीति । तेतयोति । देदिवोति । देद्योति । सोषिवीति । सेष्योति । अन्ये तु क्छिन्त्येवोटमिच्छन्ति । तन्मते देदेति । सेषेति । केचित्तु सिविमविवर्जितानां यकारवकारान्तानां यङ्लुपं नेच्छन्ति ॥ मव्यविधिविज्वरित्वरेरुपान्त्येन ॥४।१।१०९ ॥ अनुनासिकादौ क्वौ धुडादौ च प्रत्यये वकारस्योट् । मामवीति । मामोति । मामूतः। मामवति । मामोषि । मामोमि । मामावः। मामूमः । शेशिवीति । शेश्रोति । जाज्वरीति । जाजूर्ति । जाजूतः । तातूर्ति । तातूतः । तु हिंसायाम ॥ राल्लुक ॥ ४॥ १॥ ११०॥ धातोच्छकारवकारयोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये । शूटोऽपवादः । गुणः । तोतोर्ति । दीर्घः । तोतूतः । तोतूति । तोथोति । दोदोर्ति । दधीर्ति । जोहोत्ति । मोमोर्ति । मोमूतः । मोमूर्च्छति । शोशवीति । शेश्वयोति । वेवसेसिमीति । सेसेन्ति । आपेपयीति । आपेपेति । चेकयीति । चेकेति । चोकवीति । चोकोति । अजेवीं, वेवयीति । वेवेति । यङो लुप्यपि विषयोऽस्त्येव यथा अवात्ता. मित्यत्र सिच:,यथा चाध्यधैकंस इस्यत्र तद्धितस्य । केचित्तु लुपि यङो विषयाभावं मन्वानावीभावमनङ्गीकुर्वन्तोऽस्य यडू लुब्नास्तीति वदन्ति ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपी. गच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां यलुवन्तप्रक्रिया ।। -ॐॐॐ5 Page #421 -------------------------------------------------------------------------- ________________ ॥ अथ नामधातुप्रक्रिया ॥ बितीयायाः काम्यः॥३४२ ॥नाम्न इच्छायामर्थे वा । पुत्रमिच्छति पुत्रकाम्यति । इदकाम्यतियशस्काम्यति। किंकाम्यति। उच्चैःकाम्यति । स्व:काम्यति । काम्येनैव कर्मण उक्तत्वात्कर्मणि नास्य प्रयोगः। द्वितीयाया इति किम्?! इष्टः पुत्रः।नातुः पुत्रमिच्छतीत्यादौ तु न,सापेक्षत्वात् । अन्यमपेक्षमाणस्यान्येन सहैकार्थीभावाभावात्।समासे तु भ्रातुष्पुत्रकाम्यतीत्यादि भवत्येव, समर्थत्वात् । अघमिच्छति दुःखमिच्छतीत्यादावपि परस्येत्यपेक्षितत्वात्सापेक्षत्वम् । कथं तर्हि पुत्रकाम्यतीत्यादौ पुत्रस्यात्मीयता गम्यते ? । अन्यस्याश्रुतेः, इच्छायाश्चात्मविषयत्वात् ।। अमाव्ययात्क्यन् च ॥३॥ ४॥ २३ ॥ द्वितीयान्तानाम्न इच्छायामर्थे वा काम्यः ।। क्यानि ॥४।३ । ११२ ॥ अवर्णान्तस्य ईः । पुत्रीय ति । पुत्रकाम्यति । मालीयति २ । अमाव्ययादिति किम् ? । इदमिच्छति । किमिच्छति । स्वरिच्छति । उच्चैरिच्छति ॥ नं क्ये ॥१।१।२२।। क्यनि क्यङि क्यपि च नाम पदम् । राजीयति । अहर्यति । गव्यति । नान्यति । गन्यिता । सनिपातपरिभाषया यस्य लोपोन । वाच्यति ॥क्यो वा ॥४।३।८१ ॥ धातोर्व्यअनात्परस्याशिति लुक । क्यन्क्यङोः सामान्येन निर्देशः । क्यक्षस्तु प्राप्तिरेव न । वाचिता । वाच्यिता। समिध्यति । समिधिता। समिध्यता । केचित्तु यकोऽपि लुग्विकल्पमिच्छन्ति । तन्मतसंग्रहार्थ ककारोपलक्षितो य क्य् इति व्याख्येयम्। अ. न्यस्त्वाह,शिष्य इवाचरिता । शिपिता शिष्यितेति । यद्यस्ति प्रयोगस्तदा वक्यपोऽपि ग्रहणम् । क्य इति व्यअनापश्री अतो लुकि कृते लुगर्था । अन्यथाऽतो लुगपवाद: क्यलग विज्ञायेत । अदस्यति । त्वयति । मयति । प्रकृत्यर्थस्यैकत्वाभावे तु युष्मयति । अस्मयति । भ्वादेरितिदीर्घः । गीर्यति । पूर्यति । भ्वादित्वाभावान दीर्घः । दिवमिच्छति ख्यिति । गार्गीयति । ऋतोरी। कर्मयति । पित्रीयति । दीर्घः कवीयति ॥आधाराचोपमानादाचारे ॥३४॥२४॥ 5453 SSUR 2४ Page #422 -------------------------------------------------------------------------- ________________ अमान्ययादुपमानाद द्वितीयान्तादाधाराच्चाचारे क्यन् वा । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासादीयति कुटयाम् । न प्रादिरप्रत्ययः । प्रासादीयत् । उपमानादिति किम् १ | छात्रादेर्मा भूत् । आधाराच्चेति किम् ?| परशुना दात्रेण वा चरति । अमाव्ययादिति कि ? । इदमिवाचरति । स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षत्वात् सापेक्षत्वेऽपि सामर्थ्यम् ॥ तद्गर्थेऽशनायोदन्यधनाथम् || ४ | ३ | ११३ ॥ यथासंख्यं निपात्यते । अशनायति । उदन्यति । धनायति । अन्यत्र । अशनीयति । उदकीयति । धनीयति दानाय ॥ वृषाश्वान्मैथुने स्सोऽन्तः ॥ ४ । ३ । ११४ ॥ क्यनि । वृषस्यति गौः । अश्वस्यति वडवा । तृषाश्वशब्दावत्र मैथुने वर्त्तते । मनुष्यादावपि हि प्रयुज्येते । अन्यत्र द्वषीयति । अश्वीयति । स्स इति द्विसकार निर्देशः पत्वनिषेधार्थः । तेनोत्तरत्र दधिस्यति । मधुस्यति ॥ अस् चलौल्ये ॥ ४ । ३ । ११५ ॥ गम्ये नाम्नः स्सेऽन्तः क्यनि । दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । क्षीरस्यति । अस्विधानमनकारान्तार्थम् । अकारान्तेषु लुकि विशेषाभावात् । अन्यस्तु लुकमकुर्वन् क्षीरास्यति लवणास्यति इत्युदाहरति । तच्च न बहुसम्मतम् । लौल्य इति किम् ? । क्षीरीयति दानाय ॥ कर्तुः क्विप् गल्भवलीबहोडात्तु ङित् || ३ | ४ | २५ ॥ उपमानानाम्न आचारे वा । अश्वति । मालाति । अमालासीत । दधयति । कवयति । अकवायीत् । अकवयीदित्यन्ये । वयति । विवाय । विव्यतुः । श्रयति । शिश्राय शिश्रियतुः । भवति । अभावीत् । बुभाव । पिवैविदेति भ्रुवोव इति भृस्वपोरिति च नात्र प्रवर्त्तन्ते गौणमुख्यन्यायात् । द्रवति । अद्रावीत् । पितरति । रायवि । गवति । यवति । कति । चकचकावित्यन्ये । स्वति । सस्व । सस्वावित्यन्ये । अति । औ । अतुः । राजनति । अनति । इदमति । पथेनति । अत्रोपान्त्यदीर्घमिच्छन्त्येके । अनडोहति । गेरति । पोरति । गरभते । क्लीबते । होडते || क्यङ् || ३ | ४ | २६ ।। कर्त्तुरूपमानादाचारे वा । श्येनायते । हंसायते । पण्डितायते मूर्खः । ए तायते । गार्गायते । वात्सायते । युवायते । तरुणायते । पाचिकायते । पञ्चमीयते । माहेश्वरीयते । चारुकेशीयते । ब्रा नाम प्रक० ४९ Page #423 -------------------------------------------------------------------------- ________________ ह्मणीयते । वानरीयते । कायते । कायाञ्चक्रे । त्वद्यते । मद्यते । युष्मद्यते । अस्मद्यते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । पट्वीमृद्धयाविव पट्वीमृदूयते । एके तु कतुः सम्बन्धिन उपमानाद् द्वितीयान्तात् क्विपूक्यङा विच्छन्ति । तन्मतसंग्रहार्थं कर्तुरिति षष्ठी व्याख्येया । द्वितीयाया इति चानुवर्त्तनीयम् । क्विचिति पूर्वप्रसिद्धानुवादः॥सो वा लुक् च ॥ ३ | ४ | २७ ॥ स इति पञ्चम्यन्तं षष्ठयन्तं च । सकारान्तात्कर्त्तुरूपमानादाचारे क्पङ वा अन्त्य - सस्य लुक् च वा । पयायते पयस्यते । क्रम । सरायते । सरस्यते । अन्ये स्वप्सरस एव लोपो नान्यस्येत्याहुः | | ओजोऽप्सरसः ॥ ३ । ४ । २८ || कर्त्तुरूपमानादाचारे क्यछ वा सलोपश्च । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । अन्ये त्वोजःशब्दे सळोपविकल्पमिच्छन्ति ॥ च्व्यर्थे भृशादेःस्तोः ॥ ३ । ४ । २९ ॥ कर्त्तुः क्यङ् वा लुक् च । अभृशो भृशो भवति भृशायते । च्व्यर्थ इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्रच्यते । करोतिस्तु कर्त्तुरित्यनेन न्युदस्तः । उन्मनायते । न प्रादिरप्रत्ययः । उदमनायत । सुमनायते । स्वमनायत । अप्रत्यय इत्युक्तेः, औत्सुकायंत । वेहायते । कर्तुरित्येव । अभृशं भृशं करोति । च्व्यर्थ इति किम् ? | भृशो भवति । प्राग मात्रेधानात् क्यङा चिवर्न बाध्यते । भृशीभवति ॥ ढाजू लोहितादिभ्यः षित ॥ ३ । ४ । ३० ।। कर्तृभ्यश्च्व्यर्थे क्यङ् ॥ क्यषो न वा || ३ | ३ | ४३ ॥ धातोः कर्तर्यात्मनेपदम् । अपट - पटायति । पटपटायते । डाजन्तात् क्यविधानात् क्यषापि योगे डाच् । लोहितायति । लोहितायते । लिङ्गविशिपरिभाषया लोहिनीयति । लोहिनीयते । कर्त्तुरित्येव । पटपटाकरोति । च्व्यर्थ इत्येव । लोहितो भवति । बहुवचनमाकृतिगणार्थम् । लोहितादिषु लोहितशब्दादेवेच्छन्त्यन्ये । धूमादीनां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीर्थो नास्तीति तद्वृत्तिभ्यः प्रत्ययः । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ कष्टकक्ष कृछ्रमत्रगहनाथ पापे क्रमणे || ३ | ४ | ३१ ॥ कष्टादिभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः । य । कष्टाय कर्मणे क्रामति । कष्टाय एवं Page #424 -------------------------------------------------------------------------- ________________ 15 कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । चतुर्थीनिर्देशः किम् ? । रिपुःकष्ट कामति । पाप इति किम् ? । कष्टाय ६ तपसे क्रामति । क्रमणमिह प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये ॥ रोमन्थाद् व्याप्याच्चर्वणे ॥ हेम ॥ ३।४।३२ ॥ क्यङ्वा । अभ्यवहृतं द्रव्यं रोमन्थः। रोमन्थमुचयति रोमन्थायते गौः। उद्गीर्य चर्चय नाम तीत्यर्थः । उच्चर्वण इति किम् ? । कीटो रोमन्थं वर्त्तयति । उद्गीर्य बहिस्त्यक्तं पृष्ठानन्ते निर्गत वा द्रव्यं गुटिका करोतीत्यर्थः ॥ फेनोमवाष्पधूमादुद्धमने ॥ ३ । ४।३३॥ कर्मणः क्यङ् वा । फेनमुद्धमति फेनायते । उष्मा. यते । बाष्पायते । धूमायते ॥ सुखादेरनुभवे । ३।४।३४ ॥ कर्मणा क्यङ्वा ॥ साक्षात्कारोऽनुभवः। मुखायते । दुःखायते । अनुभव इति किम् ? । देवदत्तस्य सुख वेदयते प्रसाधकः । मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः॥ शब्दादेः कृतौ वा ॥३॥४॥ ३५ ॥ कर्मणः क्यङ् । णिजपवादः । शब्दं करोति शब्दायते । वैरायते । वाश- 18 ब्दो व्यवस्थितविभाषार्थः । तेन यथादर्शन णिजपि । शब्दयति । बैरयति । वाधिकारस्तु वाक्यार्थः ॥ तपसा क्यन् ॥३।४।२६ ॥ कर्मणः करोत्यर्थे वा । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायस्तप:शब्दस्तदाक्यन्कर्मणो वृत्तावन्ततत्वादकर्मकत्वम् । यदा तु सन्तापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव । तपस्यति शत्रून् ॥ नमोवरिवश्चित्रको सेवाश्चये ॥ ३।४ । ३७ ॥ कर्मणो यथासक्रूथं करोत्यर्थे क्यन् वा नमस्यति देवान् । वरिवस्यति गुरुन् । चित्रीयते । डकार आत्मनेपदार्थः। अर्चादिष्विति किम् ? । नमः करोति । नमःशब्दमुचारयतीत्यर्थः।। अङ्गान्निरसने जिङ् ॥ ३।४ । ३८॥ कर्मणो वा । हस्तौ निरस्यति । हस्तयते । पा. दयते निरसन इति किम् ? । हस्तं करोति हस्तयति । कर्मण इति किम?। हस्तेन निरस्यति । ङकार आत्मनेपदार्थः। पुच्छादुस्परिष्यसने ॥३।४ । ३९॥ पुच्छात्कर्मण उदसने पर्यसने व्यसने असने चार्थे णिल्वा । पुच्छमुदस्यति । उत्पुच्छयते । पर्यस्यति,परिपुच्छयते । विविध विरुद्धं वोत्क्षेपण व्यसनम् । विपुच्छ यते । पुच्छवते ॥ भाण्डात्समा. Page #425 -------------------------------------------------------------------------- ________________ 355 | चित्तौ ॥३।४।४०॥ कर्मणो णि वा। भाण्डानि समाचिनोति सम्भाण्डयते । परिभाण्डयते । राशीकरो- 1 तीत्यर्थः । समाचयनं सम्परिभ्यां योत्यते ॥ चीवरात्परिधानार्जने ॥३।४ । ४१॥ कर्मणो णिक वा । चीवरं परिधत्ते परिचीवरयते । समाच्छादनमपि परिधानम् । संचीवरयते । चीवरमर्जयति चीवरयते । सम्माजनेऽप्यन्ये ॥ णिजबहुलं नाम्नः कृगादिषु ॥ ३।४ । ४२ ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन यस्मानाम्नो यद्विभक्त्यम्तायस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्ताद् तहात्वर्थ एव भवतीति नियमो लभ्यते । मुण्डं करोति मुण्डयति छात्रम् । मिश्रयत्योदनम् । लक्ष्णयति वनम् । लवणयति सूपम् । एभ्यव्यथै एवेति कश्चित् । व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति । प्रत्यये उत्पन्ने योऽसौ व्याकरणमूत्रयोः सम्बन्धः स निवर्तत इति न व्याकरणशब्दा. स्पष्टी किन्तु सूचयतिक्रियासम्बन्धादूद्वितीयेव । एवं द्वारमुद्घाटयतीत्यादि। ननु तपस्यतीत्यादिवत्कर्मणो वृत्तावन्तर्भावान्मुण्डिनाऽकर्मकेण भाव्यमिति चेन । सामान्यकर्मणोऽन्तर्भावेऽपि विशेषकर्मणा सकर्मकत्वात् । मुण्डयति छात्रमिति । पुत्रीयतीत्यादौ तु आचारक्यना बुद्धेरपहृतत्वादिच्छाक्यन्नन्तस्य विद्यमानमपि विशेषकर्म न प्रयुज्यते । पुत्रीयति छात्रमित्युक्ते पुत्रमिच्छतीति प्रतीत्यभावात् । तदुक्तम् “ सदपीच्छाक्यनः कर्म तदाचारक्यना हृतम् । कौटिल्पेनेव गत्याभ्यासो वृत्तौ न गम्यते । १ ।" मुण्डं बलीवदै करोतीत्युभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे वाऽ. नभिधानान भवति । पटुमाचष्टे पटयति । वृद्धौ कृतायामन्त्यस्वरादिलोपः । अपीपटत् । न च परत्वात्पूर्व लोप एव स्यादिति वाच्यम् । हलिकलिवर्जनात्परस्यापि लोपस्य वृद्ध्या बाधात् । गोनावमाचष्टे गोनयति । अजूगुनत । इस्खे कर्तव्ये स्थानिवद्भावस्तु न, स्वरस्य पर इति स्थानिवद्भावस्यानित्यवात् । वृक्षमाचष्टे रोपयति वा वृक्षयति । तं गृह्णाति कृतयति । एवं वर्णयति । स्वचयति । रूपं दर्शयति रूपयति । रूपं निध्यायति निरूपयति । लोमान्यनुमोति। अनुलोमयति । तूस्तानि विहन्ति उदहति वा वितूस्तयति उत्तूस्तयति केशान् । विजटीकरोतीत्यर्थः । वस्खें. *99****CASHKURSAARET Page #426 -------------------------------------------------------------------------- ________________ हेम ५. पक० वस्त्रेण वा समाच्छादयति संवस्त्रयति । वस्त्रं परिदधाति परिवस्त्रयति । तृणान्युत्प्लुत्य शातयति उत्तणयति । हस्तिनातिक्रामति हस्तयति । एवमत्यश्वयति । वर्मणा संनह्यति संवर्मयति । वीणयोपगायत्युपवीणयति । सेनयाऽभियायात्यभिषेणयति । चूर्णैरवध्वंसयति अवकिरति वा अवचूर्णयति । तूलैरनुकुष्णाति अबकुष्णति अनुगृह्णाति वा अनुतूळयति अवतू यति । वास्या छिनत्ति वासयति । एवमसिना असयति। वास्या परिच्छिनत्ति परिवासयति। वाससो. न्मोचयति उदासयति । परशुना परशयति । श्लोकैरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयुनक्ति समश्वयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । बलेन सहते बलयति । शीलेनाचरति शीलयति । एवं सामयति । सान्त्वयति । छन्दसोपचरति उपमंत्रयते वा उपच्छन्दयति । पाशेन संयच्छति। संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । कूलमुल्लड्डयति उत्कूलयति । कूलं प्रतीपं गच्छति प्रतिकूलयति । कलमनुगच्छति अनुकूलयति । कोष्टानवमर्दयति अवलोष्टयति । पुत्रं सूते पुत्रयति इत्यादि । आख्यानं नलोपाख्यानं कंसवध सीताहरण रामप्रव्रजनं राजागमनं मृगरमणं आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागमोदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न यत्रानेकविशेषणविशिष्ट क्रिया प्रत्ययार्थस्तत्र क्रियाविशेषाभिव्यक्तये उपसर्गप्रयोग आवश्यकः। यथा विपाशयति सम्पाशयतीति । एकविशेषणविशिष्टक्रियायाः प्रत्ययार्थत्वे तु नैवम्, सन्देहाभावात् । यथा श्येनायते । एवम् प्रत्ययस्यानेकार्थत्वेऽपि अर्थविशेषाभिव्यक्त्यर्थमुपसर्गप्रयोगः यथा अतिहस्तयति । अनेकोपसर्गविशिष्टक्रियायाः प्रत्ययार्थत्वे शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति द्वितीयस्तूपसर्गेणेव प्रत्याय्यते । यथा भाण्डानि समाचिनोति सम्भाण्डयते ॥"विन्मतोर्णीष्ठेयसौ लुप्" इति लुपि स्रग्विणमाचष्टे स्रजयति । पयस्विनीं पययति । विन्मतोलुप्यनेकस्वरस्यान्त्यस्वरादे के विकल्पनेच्छन्त्येके । लुगभावपक्षे णौ गुणं च । पयसयति २॥ त्वग्वन्तं वचयति । वमुमन्तं वसयति । 8955 16HUSAUR 36+ Page #427 -------------------------------------------------------------------------- ________________ RSSSSSSSSSSSSS ४ वसवयति इत्यपि मतान्तरे। श्रीमन्ती श्रीमन्तं वाश्रययति। संज्ञापूर्वकत्वान्न वृद्धिाअशिश्रयत् । अल्पं युवानं वा कनयति । पक्षे अल्पयति । यवयति । अयुयवत्। स्थूलं स्थवयति । दवयति । कथं दुरयत्यवनते विवस्वतीति ? दूरमतति अयते वा दुरात् तं कुर्वन्तीत्यर्थः । इसयति । क्षेपयति । क्षोदयति । अचुलोदत् । श्रयति । ज्ययति । साधयति । अससाधत् । नेदयति । प्रियमाचष्टे प्रापयति । स्थापयति । स्फापयति । वरयति । गरयति । वंहयति । त्रपयति । द्राघयति । वर्षयति । वृन्दयति । प्रथयति । अपप्रथत । म्रदयति । भ्रशयति । क्रशयति । द्रढयति । परिव्रढयति । बहून्, भूय. यति । भावयतीति केचित् । बहयतीत्यन्ये । ऊढिमाचष्टे, ऊढयति । औजिढत् । ढत्वादीनामसवाडतिशब्दस्य द्वित्वम् । केचित्त औडिढत् इतीच्छन्ति । ऊढमाख्यत् । औजदत् । औडढत् इत्यन्ये । स्वयति । त्वां मा वाचष्टे । त्वदयति । मदयति । नित्यत्वादन्त्यस्वरादिलोपात्माक् त्वमादेशेऽन्तरङ्गत्वाल्लुगस्यादेत्यपदे इत्यकारस्य लुकि नैकस्वरस्पेति निषेधादन्त्यस्यरादेलग् न । वात्माकृतं बलीय इति त्वनित्यम् । त्वापयति मापयतीत्यन्ये । त्वादयति । मादयतीत्यपरे । युवामावां वा आचष्टे युष्मयति । अस्मयति । विद्वांसं विद्धयति । णिवर्जनान्नोष् । विदावयतीत्यन्ये । विदयतीत्यपरे। श्वान श्वानयति । शावयतीत्यन्ये । शुनयतीत्यपरे । उदश्चपाचष्टे उदयति । णिवर्जनान्नोदीचाउदायत् । उदयत् । उदीचयतीत्यन्ये । प्रत्यञ्च प्रत्ययति । प्रत्यायत् । प्रतीचयतीत्यन्ये । दध्यश्चम् दध्ययति । स्वरव्यअनयो४ रभेदन्यायेन स्वरस्थानिकत्वादन्त्यस्वरादिलुचः स्थानिवत्वान्न वृद्धिः । मतान्तरे न वृद्धिरिति निषेधाज्ञा । यत्वे तु न स्थानिवद्भावः । न संधिङीति निषेधात् । अदध्ययत् । अददध्यत् । सम्यञ्च सम्ययति । समीचयतीत्यन्ये । समिआयत । सम्यायत् । तिर्यञ्चं तिर्ययति । अन्त्यस्वरादिलोपस्य बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः। अतितिर्यत । विशययतीत्यन्ये । सध्रयञ्चं सध्रयति । अससध्रयत् । सध्राययतीत्यन्ये । विष्वद्यश्च विष्वधयति । अविविष्वद्यत । देवाचं देवव्ययति । अदिदेवद्रयत् । अदद्यञ्चम् । अदद्धयति । अदमुयश्चम् । अदमुयति । अमुमुयञ्चम् । अमुम ॐब Page #428 -------------------------------------------------------------------------- ________________ यति । आमुमुयत् । हलि कलिं वा गृह्णाति । हलयति । कलयति । अजहलत् । अचकलत् । नात्र सन्वद्भावदीघौं, ६ & नामिनोऽकलिहलेरिति वृद्ध्यभावेन समानळोपित्वात् । स्वश्वम् । स्वश्वयति । स्वाशश्वत । भुवमाचष्टे भावयति । अबी भवत् । भ्रुवम् । भ्रावयति । अवुभ्रवत् । श्रियम् । अशिश्रयत् । गाम अजूगवत् । रायम, अरीरयत् । नावम, अनूनवव । करिमाचष्टे करयति । अचकरत् । भ्रातरं भ्रातयति । अनर्थकत्वात्तृशब्दलोपो न । दरदमाचष्टे दारदयति । एनीम, ५२/ एसयति । ऐततत् ॥ व्रताद्भुजितभिवृश्यो॥३।४। ४३ ।। कगादिष्वर्थेषु णिजू बहुलम् ।। व्रत शास्त्रविहितो नियमः । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति । सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति गृह्णाति वा सावद्यान्नं व्रतयति । अर्थनियमार्थ आरम्भः ॥ सत्यार्थवेदस्याः॥ ३ । ४ । ४४ ॥ णिच् तत्सन्नियोगे । सत्यापयति । अर्थापयति । आर्तीथपत । वेदापयति ॥ श्वताश्वाश्वतरगालोडिताहरकस्याश्वतरेतक लुकू ।।३।४।४५ ।। णिच् संनियोगे। श्वेताश्चमाचष्टे करोति तेनातिक्रामति वा श्वतयति । अश्वयति । गालोत्यति । आहरयति लुगर्थे वचनम् । णिच् तु पूर्वण सिख एव । इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभहारकश्री. विजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां नामधातुमक्रिया ॥ 555555 MUSINES ॥अथ कण्ड्वादयः॥ कण्डूग् गात्रविधपणे १ ॥ धातोः कण्ड्वादेयं ॥३।४।८॥ स्वार्थे । द्विविधाः कण्ड्वादयः । धातवो नामानि च । कण्डूयति । कण्डूयते । धातोरिति किम् ? । कण्डूः । यकः किश्चाद्धातोरेवाय विधिः धातुग्रहणमुत्तरार्थ Page #429 -------------------------------------------------------------------------- ________________ मिह सुखायै च । महीङ् पृष्टौ पूजायां च २ । महीयते । हृणी रोपलज्जयोः ३ । हृणीयते । वेइ लाइ धौर्त्य पूर्वभाषे स्वप्ने च ४ । मन्तु रोषवैमनस्ययोः ५ । अपराधे इत्येके । मन्तूयति । वल्गु माधुर्यपूजयोः ६ । अम् मानसोपतापे । ७ । असूयति । असू असूग् इत्येके । अन्ये तु असूर दोषाविष्कृतौ रोगे चेत्याहुः । वेट्, लोट् वेदवत् । लाइ जीवने इत्येके। वेट् लाट् इत्यन्ये । लिटू अल्पार्थे कुत्सायां च ९। लोट् दीप्तौ १० । लेट् लोट् धौर्त्य पूर्वभावे स्वप्ने चेत्यन्ये । लेला दीप्तावित्यपि केचित् । उरसू ऐश्वर्ये ११ । उरस्यति । उषसू प्रभातीभावे १२ । इरस् ईर्ष्यायाम् १३ । इरज् इरगियपि केचित् । तिरस् अन्तर्धी १४ । इयम् इमसू असू पयस् प्रसृतौ १५ । सम्भूयस् प्रभूतभावे १६ । दुवम् परितापपरिचरणयोः १७ | दुरज् भिषज् चिकित्सायाम् १८ । भिष्णुक् उपसेवायाम् । १९ । रेखा श्लाघासादनयोः २० । लेखा विलासस्खलनयोः २१ । अदन्तोऽयमित्यपरे । एका वेला केला खेला बिलासे २२ । इलेत्यन्ये । खलू इत्येके । गोधा मेधा आनुग्रहणे २३ । मगध परिवेष्टने २४ । नीचदास्य इत्यन्ये । इरध इषुध शरधारणे । २५ । कुषुभ् क्षेपे २६ । सुख दुःख तत्क्रियायाम् २७ । अगद नीरोगत्वे २८ । गद्गद वाक्स्खलने २९ । गद्गदिङित्येके । तरणवरण गतौ । ३० । उरण तुरण त्वराया ३१ । पुरण गतौ ३२ । भुरण धारणपोषणयुद्धेषु ३३ । चुरण मतिचौर्ययोः ३४ । भरण प्रसिद्धार्थः ३५ | तपुस् तम्पस् दुःखार्थी ३६ । तन्तस पम्पस इत्यन्यत्र । अरर आराकर्म्मणि ३७ । सपर पूजायाम ३८ | समर युद्धे ३९ ॥ इति श्रीतपोगच्छाचार्यविजय देवसूरि विजयसिंहसूरि पट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां कण्ड्वादयः ॥ ॥ अथ प्रत्ययमाला ॥ Page #430 -------------------------------------------------------------------------- ________________ हेम अश्वीयतेः सनि ॥ नाम्नो द्वितीयाद्यथेष्टम् ॥ ४ । १ । ७ ॥ स्वरादेर्नाम्नो धातोर्द्विर्वचनभाजो द्वितीयादारभ्यैकस्वरोऽवयवो यथेष्टं द्विरुच्यते । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति । इन्दिद्रीयिषति । इन्द्रीयियिषति इन्द्रीयिषति ॥ अन्यस्य ॥ ४ । १ । ८ ॥ स्वरादेरन्यस्य नाम्नो धातोर्द्विर्वचनभाजः प्रथमादिरेकस्वरो यथेष्टं द्विः । पुत्रीयिषति । वित्रयिषति । पुत्रीयियिषति । पुत्रीयषिषति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रीयियिषति । चन्द्रीयिषिषति । पुत्रीयन्तं मायुक्त अनुपुत्रीयत् । अपुतित्रीयत् । अपुत्रीयियत् । प्रियमाख्यातुमाचक्षाणं मेरयितुं च्छति । पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । प्रापयिषिषति । उरुं विवरयिषति । वरिरयिषति । वरयियिषति । वरयिषिषति ॥ कण्ड्वादेस्तृतीयः ॥ ४ । १ । ९ ॥ कण्ड्वादेर्धातोद्विवचनभाजस्तृतीय एवैकस्वरो द्विः । कण्डूयियिषति । असूयियिषति ॥ पुनरेकेषाम् ॥ ४ । १ । १० ॥ मते द्विश्वे कृते द्विः । सुसोपुपिषते । एकेपामिति किम् ? | सोपुपिषते । सन्नन्ताण्णिगि, बुभूषयति । यङन्ताण्णिगि बोभूययति । यङ्लुगन्ताणिगि बोभावयति । णिगन्ताणिग् भावयति । व्यन्नात्सनि, विभावयिषति । यजूं सन् ण्यन्तान्सन् । बोभूयिषयिषति । यङ् णिग् सन्नन्ताण्णिम् । बोभूययिषयतीत्यादि ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरि विजयसिंह सरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिश्चन्द्रापरनामषृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि. संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां प्रत्ययमालाः ॥ ॥ अथात्मनेपदप्रक्रिया ॥ इङितः कर्त्तरि । आस्ते । शेते ॥ क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हवहवानन्योन्यार्थे ॥ ३ । ३ ।२३॥ कर्त्तयत्मनेपदम् । इतरेण चिकीर्षितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः । व्यतिलुनते । व्यतिपुनते । कण्डू प्रक ५३ Page #431 -------------------------------------------------------------------------- ________________ SANSAR सम्पहरन्ते राजानः। व्यतिवहन्ते भारम् । संविवहन्ते वर्ग:। असक भुवि । व्यतिस्तै । व्यतिपाते । व्यतिषते । व्यतिसे । व्यतिध्वे । व्यतिहे। व्यतिषीत व्यत्यसै । व्यत्यास्त । व्यतिराते ३।व्यतिभाते । व्यतिबमे। क्रियेति किम् । द्रव्यव्यतिहारे मा भूव । चैत्रस्य धान्य व्यतिलुनन्ति । अत्र लुनातिरुपसंग्रहात्मके लबने वर्तते । चैत्रेण गृहीत ध्यान पुरस्ताल्लवनेनोपसगृहन्तीत्यर्थः । अगतीत्यादि किम् ? । व्यतिगच्छन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? । अन्योन्यस्येतरेतरस्य परस्परस्य वा व्यतिलुनन्ति । क्रियाव्यतिहारो व्यतिनैव धोतित इत्यन्योऽन्यादिभिः तत्कर्माभिसंवध्यते । कर्तरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् । व्यतिगम्यन्ते प्रामाः ॥ निविशः॥३।३।२४ ॥ कत्तर्यात्मनेपदम् । निविशते । न्यविशरतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रपरा इत्यादौ निविशोरसंबन्धादनर्थकत्वाच न भवति ॥ उपसौदस्योहो वा ॥ ३।३।२५ ॥ कर्तर्यात्मनेपदम् । विपर्यस्यते । विपर्यस्यति । समूहते । समूहति ॥ उपसर्गाहो इस्वः॥४। | ३ । १०६॥ विति यादौ । समुद्यात् । समुह्यते । उपसर्गादिति किम् ? । उह्यते । यीत्वेव समृहितम् । ऊ ऊह इति प्रश्लेषात् आ ऊह्यते ओद्यते समोह्यते । उभत्रय विभाषेयम् । अभ्ये त्वकर्मकाभ्यामेवेच्छन्ति, प्रत्युदाहरन्ति च, निरस्यति शत्रून् । समूहते पदार्थान् ॥ उत्स्वरायुजेरयज्ञतत्पात्रे ॥ ३ ॥ ३ ॥ २६ ॥ उपसर्गावकतर्यात्मनेपदम् । उद्यते । उपर्युक्ते । उत्स्वरादिति किम् ? । संयुनक्ति । अयज्ञतत्पात्र इति किम् ? । द्वन्द्वं यज्ञपात्राणिप्रयुनक्ति । उभयसत्वे एवं निषेधः । यज्ञे मन्त्रं रन्धनपात्राणि वा प्रयुक्ते यज्ञपात्राणि रन्धने प्रयुक्ते । युजिंच समाधावित्यस्येदित्वादात्मनेपदविधानमनर्थकम् ॥ परिव्यवाक्रियः ॥ ३ । ३ । २७ ॥ उपसर्गाकर्तर्यात्मनेपदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । सर्वत्रेगितः फळवतोऽन्यत्र विधिः । उपसर्गादित्येव । उपरि क्रीणाति । क्री इत्यनुकरणमनुकार्येणार्थनार्थवदिति नामत्वे स्यादयः । प्रकृतिवदनुकरणमिति न्यायाच्च RSSEऊन ई अह इति ॥ शिति यादौ । समविपर्यस्यते । विपर्यस्यति । दिनर्थकत्वाच न भवति धात्ववयवस्वान्न व्या Page #432 -------------------------------------------------------------------------- ________________ हेम ५४ 1 धातुकार्यमियादेशः । अत एव च ज्ञापकात् प्रकृतिवदनुकरणे कार्यं भवति । तेन मुनी इत्याह द्विष्पचतीत्याप्रकृतिभावत्वविकल्पादि सिध्यति । परावेर्जेः ॥ ३ । ३ । २८ ॥ उपसर्गात्कर्तर्यात्मनेपदम् । पराजयते । उपसर्गादित्येव । सेना पराजयति । बहु विजयति वनम् । समः क्ष्णोः ॥ ३ । ३ ॥ २९ ॥ कर्त्तर्य्यात्मनेपदम् । संक्ष्णुते - खम् । सम इति किम् ? । क्ष्णैति । उपसर्गादित्येव । आयसं क्ष्णौति । अपस्किरः || ३ | ३ | ३० ॥ अपपूर्वात्किरते: सस्सट्कात्कर्त्तर्य्यात्मनेपदम् । अपाच्चातुष्पात्यक्षिशुनि दृष्टान्नाश्रयार्थे ॥ ४ । ४ । ८५ ।। कर्त्तरि यथासंख्यं किरते: सादिः । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । सस्सट्रक निर्देशादिद न । अपकिरति वृषभः । अपेति किम् ? । उपस्किरति । उदश्वरः साप्यात् || ३ | ३ | ३१ ॥ कर्त्तर्य्यात्मनेपदम् । गुरुवचनमुच्चरते । व्युत्क्रम्य गच्छतीत्यर्थः । ग्रासमुच्चरते भक्षयतीत्यर्थः । साप्यादिति किम ? | धूम उच्चरति । ऊर्ध्वं गच्छ तीत्यर्थः ॥ समस्तृतीयया |३|३|३२|| चरतेयगे कर्त्तर्यात्मनेपदम् । रथेन संचरते । तृतीययेति किम् ? । उभौ लोकौ संचरसि । किं त्वं करिष्यसि। रथ्यया संचरति चैत्र इत्यत्र तृतीयान्तेन योगाभावान्न । क्रीडोडकूजने || ३|३| १३|| संपूर्वात् कर्त्तर्यात्मनेपदम् । कूजनमव्यक्तः शब्दः । संक्रीडते । अकूजन इति किम् ? । संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः । अन्वापरेः || ३ | ३ | ३४ ॥ उपसर्गात्क्रीडः कर्तर्यात्मनेपदम् । अनुक्रीडते । आक्रीडते । परिक्रीडते । उपसर्गादित्येव । माणवकमनुक्रीडति । माणवकेन सह क्रीडत इत्यर्थः । धातुना अनोरसम्बन्धाद्वा न भवति । शप उपलम्भने ॥ ३ । ३ । ३५ ।। उपलम्भनं ज्ञापनम् । मैत्राय शपते । मैत्रं कश्चिदर्थं Cataracर्थः । मैत्रवैवंभूतोऽसावित्यन्यस्मै प्रकाशयतीत्येके । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपय इति यावत् । मैत्राय शपते । वाचा मात्रादि शरीरस्पर्शनेन स्वाभिप्रायं बोधयतीत्यर्थः । प्रोषितस्य भावाभावोपलकस्यचिदर्थस्यासेवनं चोपलम्पनम् । मैत्राय शपते । प्रोषिते मैत्रे तस्य भावाभावे चोपलब्धे तदनुरूपं किञ्चिदनु. 1 कण्ड् प्रक० ५४ Page #433 -------------------------------------------------------------------------- ________________ तिष्ठतीत्यर्थः । उपलम्भन इति किम् ? | मैत्रं शपति। आक्रोशतीत्यर्थः । "आशिषि नाथः || ३|३|३६||” सर्पिषो नाथते । गो गतताच्छील्ये || ३ | ३|३८|| कर्त्तर्य्यात्मनेपदम् । गतं प्रकारः सादृश्यम् । ताच्छील्यमुत्पत्तेः प्रभृत्या विनाशात्तत्स्वभावता । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते । पितरमनुहरते । गतेति किम् ?। पितुर्हरति । ताच्छील्य इति किम् ? | नटो राममहरति । यद्वा गतं गमनम् । तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन ताच्छील्यं गतताच्छील्यम् । पैतृकमश्वा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः। गतताच्छील्य इति किम् ? | धर्मान्तरेण पितरमनुहरन्ति । अथवा गते गमने ताच्छील्ये चेत्यर्थः । पैतृकमनुहरन्ते तद्वद्गच्छन्ति शीळन्ति वेत्यर्थः ॥ पूजाचार्य - कभृत्युत्क्षेपज्ञान विगणनव्यये नियः || ३|३|१९|| पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृकधात्वर्थविशेषणेषु गम्यमानेषु उत्पाद धात्वर्थेषु नयतेः कर्त्तर्य्यात्मनेपदम् । नयते विद्वान् स्याद्वादे । जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य स्याद्वादे शिष्यबुद्धिं प्रापयतीत्यर्थः । ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । माणवकमुपनयते । स्वयमाचार्यो भवन्नध्ययनायात्मसमीपं प्रापयतीत्यर्थः । कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः । शिशुमुदानयते । उत्क्षिपतीत्यर्थः । तवार्थे नयते । प्रमेयं निश्चिनोतीत्यर्थः । प्रमेयनिश्चयो ज्ञानम् । विगणनमृणादेः शोधनम् । कारं विनयन्ते । राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते । तीर्थादिषु धर्म्माद्यर्थ वि नियुङ्क्ते इत्यर्थः । एष्विति कि ? | अजां नयति ग्रामम् | अफलवदर्थं आरम्भः ॥ कर्तृस्थामूर्त्ताप्यात् ॥ ३ ॥३॥ ४० ॥ नियः कर्त्तर्यात्मनेपदम् । श्रमं विनयते । अपनयतीत्यर्थः । कर्तृस्थेति किम् ? । चैत्रो मैत्रस्य मन्युं विनयति । अ कि ?' | गईं नियति | आध्येति किम् ? । बुद्ध्या विनयति । श्रमापगमादेः फलस्य कर्तृसमवायित्वादात्मनेपदे सिद्धे नियमार्थ वचनम् । व्यवच्छेद्यं च मत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न Page #434 -------------------------------------------------------------------------- ________________ ५५ प्राणात् । यथा, विगणय्य नयन्ति पौरुषम् इति भारविः ॥ " शदेः शिति ॥ ३ । ३ । ४१ ॥ " शीयते ॥ " म्रियतरेचतन्याशिषि च ॥ ३ । ३ । ४२ ॥ " अमृत ॥ " क्यषो न वा ॥ ३ । ३ । ४३ ॥ " ॥ पटपटायति । पटपटायते ॥ “ द्युभ्योऽयतन्याम् || ३ | ३ | ४४ ॥ " अद्युतत् । अद्योतिष्ट | " हृदुद्भ्यः स्पस नोः ॥ ३ । ३ । ४५ ।। " वस्यैति । वर्त्तिष्यते ॥ " कृपः श्वस्तन्याम् || ३ | ३ | ४६ ॥ " क्ल्प्तासि । कपितासे ॥ क्रमोनुपसर्गात् ३ | ३ | ४७ ॥ कर्त्तर्यात्मनेपदं वा । क्रामति । क्रमते । अनुपसर्गादिति किम् ? | अनुक्रामति । वृत्तिसर्गतायने || ३ | ३ | ४८ ॥ क्रमः कर्त्तर्य्यात्मनेपदम् । वृत्तिरप्रतिबन्धः आत्मयापनं वा । शास्त्र क्रमते शुद्धि: । न हन्यते आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहः तात्पर्यं वा । सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा । सूत्राय क्रमते । उत्सहते तत्परो वाऽनुज्ञातो वा । तायनं सन्तानः पालनं स्फीतता वा । क्रमन्तेऽस्मिन् योगाः स्फीता भवन्ति सन्तन्यन्ते पाठ्यन्ते वेत्यर्थः । परोपात् || ३ | ३ | ४९ ॥ आभ्यामेव क्रमेर्वृत्यादिषु कर्त्तर्यौत्मनेपदम् । पराक्रमते । उपक्रमते । परोपादेवेति किम् ? । अनुक्रामति । नृत्यादिष्वित्येव । पराक्रामति । अन्ये तु परोपाभ्यां परात्क्रमेर्व्वत्याद्यभावेपीच्छन्ति । दृश्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । वेः स्वार्थे ॥ ३ । ३ । ५० ॥ क्रमः कर्त्तर्य्यात्मनेपदम् | साधु विक्रमते गजः । स्वार्थ इत्येव । गजेन विक्रामति । विक्रामत्यजिनसन्धिः स्फुटतीत्यर्थः ॥ प्रोपादारम्भे ॥ ३ । ३ । ५१ ।। क्रमेः कर्त्तव्यत्मनेपदम् । आरम्भ आदिकम् । अङ्गीकरणं चेत्यन्ये । प्रक्रमते उपक्रमते भोक्तुम् । प्रारभते अङ्गीकरोति चेत्यर्थः ॥ आरम्भ इति किम् ? । प्रक्रामति यातीत्यर्थः । उपक्रामति । समीपमागच्छतीत्यर्थः । परोपादित्यनेनापि न भवति नृत्याद्यर्थस्य विवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते ॥ आङो ज्योतिरुद्गमे ॥ ३ । ३ । ५२ ॥ क्रमेः कर्त्तर्यात्मनेपदम् । आक्रमते सूर्यः । उदयत इत्यर्थः । दिवमाक्रममाणेन केतुना । ज्योतिरुद्गम इति किम् ? | माणवकः कुतुपमाक्रामति । अ प्रक० ५५ Page #435 -------------------------------------------------------------------------- ________________ वष्टभ्नातीत्यर्थः । ज्योतिरिति किम् ? । आक्रामति धूमः । उद्गच्छतीत्यर्थः । आक्रामति धूमो हम्य - तलम् । उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? । नभः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः । इह व्याप्तिमात्रं विवक्षितम् । दागोऽस्वास्यप्रसारविकाले ।। ३ । ३ । ५३ ॥ आङः कर्त्तर्यात्मनेपदम् । विद्यामादत्ते । अस्वास्येत्यादि किम् ? । उष्ट्रो मुखं व्याददाति । कूलं व्याददाति । स्वेति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । नुप्रच्छः ॥ ३ । ३ । ५४ ॥ आङः कर्त्तर्यात्मनेपदम् । आनुते शृगालः । उत्कण्ठिसः शब्दं करोतीत्यर्थः । उत्कण्ठापूर्वके संशब्दे नीतेरयं विधिर्न सर्वत्र । आपृच्छते गुरून् । आपृच्छस्व प्रियसखम् । वियुज्यमानस्य प्रश्नयं विधिः । गमेः क्षान्तौ ॥ ३ । ३ । ५५|| आङः कर्त्तर्य्यात्मनेपदम् । क्षान्तिः कालहरणम् । आगमयते गुरून्, कश्चित्कालं प्रतीक्षते । क्षान्तावित्येव । आगमयति विद्याम् । गृह्णातीत्यर्थः । क्षान्तौ गमिर्ण्यन्त एव । ह्रः स्पर्द्धे ॥ ३ । ३ । ५६ ।। गम्ये आङः कर्त्तर्यात्मनेपदम् । मल्लो मल्कमाह्वयते । स्पर्द्धमान आकारयतीत्यर्थः । स्पर्द्ध इति किम् ? । गामाह्वयति । संनिवेः ॥ ३ । ३ । ५७ ॥ ह्वयतेः कर्त्तर्य्यात्मनेपदम् । संहृयते । नियते । विह्रयते । उपात् ॥ ३ । ३ । ५८ ॥ हृयतेः कर्त्तर्य्यात्मनेपदम् । उपह्रयते । यमः स्वीकारे । ३ । ३ । ५९ ।। उपात् कर्त्तर्यात्मनेपदम् । कन्यामुपयच्छते । वेश्यामुपयच्छते । च्चिनिर्देशः किम् ? । शाटकाटकानुपयच्छति । नात्रास्वं स्वं क्रियते स्वत्वेन निर्ज्ञातस्यैव ग्रहणम् । उद्वाह एवेच्छन्त्यन्ये । वा स्वीकृतौ ॥ ४ । ३ । ४० ॥ यमेरात्मनेपदविषयः सिच् कि । उपायत उपायंस्त वा महाखाणि । उपायत उपायंस्त कन्याम् । स्वीकृतावितिकिम् ? । आयस्त पाणिम् । उद्वाह एवेच्छन्त्यन्ये । देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे स्थः ॥ ३ । ३ । ६०॥ उपात्कर्त्तयत्मनेपदम् । देवार्चायाम् | जिनेन्द्रमुपतिष्ठते । बहूनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसङ्घेऽस्मिन् यदर्कमुपतिष्ठते ।१। यदा तु ज्ञेयं देवपूजाऽपि तु चापकमिति विवक्षितं तदा न भवति । मैवं मंस्थाः सचित्तोऽयमेवोऽपि Page #436 -------------------------------------------------------------------------- ________________ यथा वयम्। एतदप्यस्य कापेयं यदर्कमुपतिष्ठति।। मित्रतया मित्रं वा कत्तुमाचरणं मैत्री उपस्थानस्य हेतुः फलं वा । म-5) हामात्रानुपतिष्ठते । मैच्या हेतुना फलेन वाराधयतीत्यर्थः । सङ्गमे, गङ्गायमुनामुपतिष्ठते । पयिकतके, पन्थाः सुनमुप-टी तिष्ठते । मन्त्रकरणे, ऐन्द्या गार्हपत्यमुपतिष्ठते । आराधयतीत्यर्थः । मन्त्रादन्यत्र, भर्तारमुपतिष्ठति यौवनेन । करणग्रहणं किम् ? । गायत्रीमुपतिष्ठति ॥ वा लिप्सायाम् ॥ ३।३।६१ ॥ उपात्स्थः कर्तर्यात्मनेपदम् । भिक्षुकः प्रभुमुपतिष्ठति उपतिष्ठते वा ॥ उदोऽनूव॑हे ।।३।३। ६२ ॥ स्थः कर्तर्यात्मनेपदम् । मुक्तावुत्तिष्ठो। मुक्त्यर्थ चेष्टत इत्यर्थः । अनूति किम् ? । आसनादुत्तिष्ठति । ईहेनि किम् ? । ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः ।। संविप्रावात् ॥२६॥ स्थः कर्त्तर्यात्मनेपदम् । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ज्ञीप्सास्थेये ॥३ ।३।६४॥जीप्सायां स्येयविषयार्थे च वर्तमानात्स्थः कर्तर्यात्मनेपदम् । परपरितोषार्थमात्मरूपादिप्रकाशन द्वीप्सा। तिष्ठते कन्या छान्नेभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्वर्थः । विवादे निर्णता प्रमाणभृतः पुरुषः स्थेयः । त्वयि तिष्ठते । संशय्य कर्णादिषु तिष्ठते यः। कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः ॥प्रतिज्ञायाम् ॥३।३। ६५ ॥ स्थः कत्र्तर्यात्मनेपदम् । नित्यं शब्दमातिष्ठते । अयमापूर्व एव प्रतिज्ञायाम् ॥ समो गिरः॥३।३।६६ ॥ प्रतिज्ञायां कर्तर्यात्मनेपदम् ।। स्याबादं संगिरते । प्रविजानीत इत्यर्थः । प्रतिज्ञायामित्येव । संगिरति ग्रासम् । गिर इति निर्देशाद् गृणातेनं ॥ अवात् ॥३।३।६७॥ गिरतेः कर्तर्यात्मनेपदम् । अव गिरते । पृथग्योगात्पतिझायामिति निवृत्तम् । गिर इत्येव । अवगृणाति । अवाद्गृणातेः प्रयोगो नास्तीत्यन्ये ।। निहवे ज्ञः ।३।३।६८ कर्तर्यात्मनेपदम् । शतमपजानीते । अपेन चास्यायमर्थोऽभिव्यज्यते । निव इति किम् ? । तत्त्वं जानाति ॥ संमतेरस्मृतौ ॥३।३।६९ ॥ ज्ञः कर्तर्यात्मनेपदम् । शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रविजानीते । शतेन संजानीते । अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? । मातुर्मातरं वा संजानाति । स्मरतीत्यर्थः ॥ अननोः Page #437 -------------------------------------------------------------------------- ________________ सनः॥३.३।७०॥ जानातेः कार्यात्मनेपदम् । धर्म जिज्ञासते । अननोरिति किम् ? । धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते । अकर्मकात् माग्वत् इत्यनेन भविष्यति ॥ ध्रुवोऽनारपतेः ॥३।३।७१ ॥ सन्नन्ताव कर्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनामते रिति किम् ? । आशुश्रूषति । प्रतिशुश्रूषति । चैत्रं प्रति शुश्रूषत इत्यत्र 13 तु न प्रतिषेधः, धातोः प्रतिना सम्बन्धाभावात् ॥ स्मृदृशः ॥ ३ । ३ । ७२ ॥ सनः फर्यात्मनेपदम् । सुस्मूर्षते पूर्ववृत्तम् । दिक्षते देवम् ॥शको जिज्ञासायाम् ॥३।३ । ७३ ॥ सन्नन्ताकर्तर्यात्मनेपदम् । शिक्षते विद्याः। ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम् ? । शक्तुमिच्छति शिक्षति । शिक्षि विद्योपादान इत्यनेन सिद्धे आमनुपयोगार्थ वचनम् । तेन शिक्षाश्चक्रे इति सिद्धम् । केचित्तु शके: सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षते रेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति “॥ प्राग्वत् ।। ३।३।७४ ।।" शिशयिषते ॥" आमः कृगः ॥३।३।७५॥"ईहाश्चक्रे ॥ गन्धनावक्षेपसेवासाहसप्रतियत्नमकथनोपयोगे ।। ३।३। ७६ ॥ करोतेः कार्यात्मनेपदम । गन्धनं द्रोहाभिप्रायेण परदोषोद्घाटनम् । प्रोत्साहनादिकमन्ये । उत्कुरुले । उदाकुरुते माम् । अध्याकुरुते जिघांमुः । अपकरें कथयतीत्यर्थः। अवक्षेपण कुत्सनं भर्त्सनं वा । दुर्वृतानवकुरुते । कुत्सयतीत्यर्थः । श्येनोन वत्तिकामपकुरुते । भयितीत्यर्थः । सेवाऽनुवृतिः । महामात्रानुपकुरुते । सेवत इत्यर्थः । साहसमविमृश्य प्रवृत्तिः । परद्वारान प्रकुरुते । विनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः । प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः । प्रकयनं कथनारम्भः प्रकर्षेण कथनं वा । जनवादान् प्रकुरुते । उपयोगो धर्मा विनियोगः शतं प्रकुरुते । धर्मादी विनियुः इत्यथैः ॥ अधे प्रसहने ।।३।३ । ७७ ॥ प्रसहनं पराभिभव: रेणापराजयो वा । तं हाधिचक्रे । तमभिभूतवान् । तेन वा न पराजितः । अथवा प्रसहन प्रकर्षण क्षमा । सा च विधा स्याशक्तस्य च । भवादृशाश्चेदधिकुर्वते परान् । समर्था अपि यद्यपेक्षन्ते तदा निराश्रया हन्त हता मना FISHERBAREICAB5 RECENTERESER५६२ Page #438 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥५७॥ कर 8 स्विता । अधिचक्रे न यं हरिः । सोहुमशक्तः सन तेन न्यक्रियते स्म । प्रसहन इत्येव । तमधिकरोति ॥ दीप्तिज्ञान-15) यत्नविमत्युपसंभाषोपमन्त्रणे वदः ॥३।३।७८॥ गम्यमाने कर्तर्यात्मनेपदम् । दीप्तिर्भासनम् । सा च कत विशेषणम् । अथवा बदनसहचारिणी केवलैव वा धात्वर्थः। वदते स्यावाटे । दीप्यमानो वदति । बदन् दीप्यते कण्हवा. वा । दीप्यत इत्येव वार्थः । ज्ञानमवबोधः। तच्च वदिक्रियाया हेतुर्वा विषयि वा फलं वा केवलमेव वा धात्वर्थः । वदते तत्त्वार्थे । ज्ञात्वा वदतीति । जानाति वदिमिति वा । वदन् जानातीति वा । जानातीत्येव वार्थः । यत्न उत्सा- टपकरणम् हः । स च धात्वर्थस्य विषयो धात्वर्थ एवं वा । श्रुने वदते । तद्विषयमुत्साई वाचाविष्करोति तत्रोत्सहते वा। नाना मतिर्विमतिः । सा च धात्वर्थस्य हेतुर्धात्वर्थ एव वा । धर्म विवदन्ते । विमतिपूर्वकं विचित्रं भाषन्ते । विविध मन्यन्त इति वा । उपसम्भाषोपसान्त्वनमुपालम्भो वा । कर्मकरानुपवदते । उपसान्त्वयति उपालभते वेत्यर्थः। उपमन्त्रण रहसि उपच्छन्दनम् । परदारानुपवदते । रहस्युपलोभयतीत्यर्थः ॥ व्यक्तवाचा सहोतो ॥३॥३॥ ७९ ॥ मनुष्यादीनां सम्भूयोचारणे बदः कर्तर्यात्मनेपदम् । सम्पवदन्ते ग्राम्याः । सम्प्रवदन्ते पिशाचाः । व्यक्तवाचामिति किम् ? । सम्भवदन्ति कुक्कुटाः । सम्प्रवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाक्त्वात्सहोक्ताविच्छन्त्यन्ये । सहोक्ताविति किम् ? । चैत्रेणोक्ते मैत्रो बदति ॥ विवादे वा ॥३।३।८०॥ विवादरूपायां व्यक्तवाचां सहोक्तौ बदः कर्त र्यात्मनेपदम् । विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः। परस्परप्रतिषेधेन युगपद् विरुद्धं वदन्तीत्यर्थः । विवाद इति किम्? । विप्रवदन्ते वैयाकरणाः । सह वदन्तीत्यर्थः। व्यक्तवाचामित्येव । संपवदन्ति शकुनयः । नाना रुतं कुर्वन्ति जातिशक्तिभेदात । सहोक्तावित्येव । मौहों मौहृतेन सह क्रमेण विप्रवदति ॥ अनोः कर्मण्यसति ॥३३ ॥ व्यक्तवाचा सम्बन्धिन्यथै बदः कर्यात्मनेपदप । अनुबदते चैत्रो मैत्रस्य । अनुवदते आचार्यस्य शिष्यः । अनुः म सादृश्ये पवादर्थे वा । कर्मण्यसतीति किम् ? । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुबदति वीणा । वाचिकपटिको ॥५७॥ । व्यपरस्परमतिपः ॥ विवादरूपासिहोक्ताविक Page #439 -------------------------------------------------------------------------- ________________ OSAKA SUCCORIOUC5%E3+ACCA न संवदेते इति तु विमतिविवक्षायाम । अकर्मकादित्यनुक्त्वा कर्मण्यसतीति निर्देश उत्तरत्र शब्दे स्वेऽङ्गे च कर्मणीति | लाघवेन प्रतिपत्त्यर्थः। ज्ञः॥३१८२।कर्मण्यसति कर्तर्यात्मनेपदमासर्पिषो जानीतासर्पिषा करणेन भोक्तुं प्रवत्तंत इत्यर्थः। पिथ्याज्ञानार्थों वा जानातिसपिषि रक्तः प्रतिहतो वोदकादिषु सर्पिष्टयाज्ञानवान् भवतीत्यर्थः।मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वात्षष्ठी। अथवा सर्पिःसम्बन्धि ज्ञानं करोतीति विवक्षायां सम्बन्धे षष्ठी। कर्मण्यसतीत्येव । तैलं सर्पिषो जानानि । केचित्तु ज्ञानोपसर्जनायां प्रवृत्तावेवाकर्मकाज्जानातरात्मनेपदमाहुः । अत एव ते सम्भविष्याव एकस्यामभिजानासि मातरि' इत्यादौ प्रवृत्यर्थाभावादात्मनेपदाभावं मन्यन्ते । ज्ञास्ये रात्राविति प्राज्ञः इत्यत्रापि ज्ञात्वा प्रतिष्य इति व्याचक्षते । जाने कोपपराङ्मुखीत्यत्र तु ज्ञोऽनुपसर्गादित्यात्मनेपदमिच्छन्ति ॥ उपात्स्थः ॥ ३।३। ८३ ॥ कर्मण्यसति कर्तर्यात्मनेपदम् । भोजनकाले उपतिष्ठते । सन्निधीयते इत्यर्थः । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ समो गमृच्छिपच्छिश्रुवित्स्वरत्यतिशः ॥ ३।। ८४ ॥ कर्मण्यसति कर्तर्यात्मनेप. दम् । सङ्गच्छते ॥ गमो वा ॥ ४।३। ३७ ॥ आत्मनेपदविषयौ सिजाशिषौ किद्वत् । समगत । समगस्त । सगसी । सॉसीष्ट । समृच्छते । समृच्छिष्यते । सम्पृच्छते । संशृणुते । नित्यपरस्मैपदिभिः साहचर्यान ज्ञानार्थस्यैव विग्रहणम् । संवित्ते । संविदाते ॥ वेत्तेर्नवा ॥ ४।२।११६ ॥ आत्मनेपदस्थस्यान्तो रत् । संविद्रते संविदते । संस्वरते । अर्तीति भ्वादिरदादिश्च गृह्यते । समृच्छते । समिय॒ते । समारत २। सम्पश्यते । स्वरत्योंतिग्निदेशो यङ्लुन्निवृत्त्यर्थः । कर्मण्यसतीत्येव । संगच्छति सुहृदम् ॥ वेः कृगः शब्दे चानाशे ॥३।३। ८५॥ कर्मण्यसति कर्मणि कर्तर्यात्मनेपदम् । विकुर्वते सैन्धवाः साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । क्रोष्टा विकुरुते स्वरान् । नानोत्पादयतीत्यर्थः । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम ? । विकरोत्यध्यायम् । विनाशयतीत्यर्थः॥ आको यमहनः स्वेऽङ्गे च ॥३।३। ८६ ॥ कर्मण्यसति कत्तुः कर्मणि कर्तर्यात्मनेपदम् । आयच्छते । Page #440 -------------------------------------------------------------------------- ________________ हेमप्रभा-18 ॥५८॥ 555 आहते । आयच्छते पादम् । आहते शिरः । स्वेऽङ्गे चेति किम् ? । आयच्छति रज्जुम । स्व इति किम् ? । आयच्छति ॥ पादौ चैत्रस्य । अङ्ग इति किम् ? | स्वामायच्छति रज्जुम् । पारिभाषिकस्वाङ्गनिवृत्यर्थमसमस्ताभिधानम् ॥ यमः सूचने ४। ३ । ३८ ॥ आत्मनेपदविषयः सिन् कित् । उदायत । उदायसाताम् । सूचनं परदोषाविष्करणम् । सूचन इति किम् ? । उदायस्तै कूपाद्रज्जुम् । उद्धृतवानित्यर्थः । वधादेशः । आवधिष्ट । पक्षे ॥ हनः सिच् ॥ ४ ॥ लकण्डवा० ३ । ३८ ॥ आत्मनेपद विषयः किन ॥ आहत । आइसाताम् । व्युदस्तपः॥३।३। ८७ ॥ कर्मण्यसति स्वेऽङ्गे दिपकरणम् च कर्मणि कर्तर्यात्मनेपदम् । वितपते उत्तपते रविः ।दीप्यते इत्यर्थः। स्वेऽओं, वितपते उत्तपते पाणिम् । तापयतीत्यर्थः ॥ अणिक्कमणिक्कतकाण्णिगोऽस्मृतौ ॥ ३।३।८८ ॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य सोऽणिकर्मणिकर्तृकस्तस्माण्णिगन्ताद्धातोः कर्तर्यात्मनेपदम् । हस्तिपका हस्तिनमारोहन्ति । आरोहयते इस्ती हस्तिपकान् आस्दन्दयत इत्यर्थः। पश्यन्ति राजानं भृत्याः। दर्शयते राजा भृत्यान् भृत्यैर्वा । अणिगिति किम् ? । आरोहन्ति हस्तिन हस्तिपकाः । आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रेण इस्तिपका। गित्करणं किम् ? । गणयति गण गोपालकः । गणयते गणो गोपालकम् । कर्मेति किम् ? । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? । लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव । तं प्रयुक्ते लावयति केदारं चैत्रः कर्तृग्रहणं किम् ? । आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयति महामात्रः । णिग इति किम् ? । आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयते हस्तीत्यणिगवस्थायां मा भूत् । प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव णिगवस्था गृह्यते । तेनेह न । आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण । हस्तिपकैरारुह्यमाणो हस्ती.स्थलमारोहयति नरनित्यत्र तु साधनभेदात क्रियाभेदे धातुमेदः । अस्मृताविति किम् ? । स्मरयति वनगुल्मः कोकिलम् । ननु कथं ॥५८॥ - १ समुदाक इत्यात्मनेपदम् । SEARCHSLIGHUR 5454 Page #441 -------------------------------------------------------------------------- ________________ इन्त्यात्मानं घातयत्यात्मेति, उच्यते । द्वावात्मानौ शरीरात्मान्तरात्मा च । तत्र यस्याणिगि कर्मत्वं तस्यैव णिगि कर्म नाणिक्कतुरिति । शुष्यन्त्यातपे व्रीहयः शोषयते व्रीहीनातप इत्यादौ तु फलवत्कर्त्तरि भविष्यति । नन्वेवमारोहहस्तीत्यादावपि तथैवास्त्विति चेन्न । फलवतः कर्मस्थक्रियाच्चान्यत्रास्य विधेरभ्युपगमात् । तथा हि- लावयते केदारः भूषयते कन्या कारयते कटः गणयते गणः आरोहयते हस्ती स्वयमेवेत्यादौ कर्मस्थ क्रियत्वादेकधातौ कर्मेति आत्मनेपदं भवति । न्यग्भावनार्थत्वे च रुहेः कर्मस्थक्रियत्वम् । तथाहि आरोहयन्ति हस्तिनं हस्तिपका इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्त्तते । द्वितीयावस्थायामारुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति । अथ चतुर्थ्यामन्तर्भूततृतीयायामारुह्यमाणं प्रयुज्जत इति हस्तिपकव्यापारप्रधानायां णिगन्तः सन्नारोहयन्ति इस्तिनं हस्तिपका इत्यस्यां शुद्धारोहतिवन्न्यग्भवनोपसर्जने न्यग्भावने वर्त्तते । पुनर्यदाऽस्यैव प्रयोजकव्यापाराविवक्षा तदारोहयते हस्ती स्वयमेवेत्यस्यां पञ्चमावस्थायामारुह्यते हस्ती स्वयमतिवन्न्यग्भवन लक्षणस्य विशेषस्य हस्तिसमवेतत्वेनोपलम्भाळावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति । तदुक्तम् । " न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते । अवस्थां पञ्चमीमा हुर्ण्यन्ते तां कर्मकर्त्तरि । निवृत्तमेषयणाद्धातोः प्राकृते ऽर्थे णिगुच्यते इति ॥ प्रलम्भे गृधिवचेः ॥ ।। ३ । ३ । ८९ ॥ णिगन्तात्कर्त्तयत्मनेपदम् || बहुं गर्धयते । बहुं वञ्चयते । प्रलम्भ इति किम ? | श्वानं गर्धयति । प्रलोभयतीत्यर्थः । लिङ् लिनोऽर्चाभिभवे चाचा कर्त्तर्यपि ॥ ३ । ३ । ९० ॥ णिगन्तात्प्रलम्भेऽर्थे कर्त्तर्यात्मनेपदम् | जटाभिरालापयते । परैरात्मानं पूजयतीत्यर्थः । श्येनो वर्त्तिकामपलापयते । अभिभवतीत्यर्थः । कस्त्वामुल्लापयते । वञ्चयतीत्यर्थः । अर्चाभिभवे चेति किम् ? । बालमुल्लापयति । उत्क्षिपतीत्यर्थः । अकर्त्तर्यपीति किम् ? । जटाभिरालाप्यते जटिलेन || स्मिङः प्रयोक्तुः स्वार्थे ॥ ३ | ३|११|| गिः कर्तर्यात्मनेपदमन्तस्य चादकर्त्तपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? । रूपेण विस्माययति । अकर्तर्यपीति किम् ? विस्मापनम् । ङिन्निर्देश | लुपिन । Page #442 -------------------------------------------------------------------------- ________________ हेमप्रभा॥५९॥ बिभेतेषु च ॥ ३ । ३ । ९२ ॥ प्रयोक्तुः स्वार्थे वर्तमानाण्यन्तात्कर्त्तर्यात्मनेपदम्, पक्षेऽन्तस्याकारश्चाकर्त्तर्यपि । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः स्वार्थ । इत्येव कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव । भीषा । भापनम् । तिनिदेशावपि न ॥ मिथ्याकृगोऽभ्यासे || ३ | ३ । ९३ ।। णिगः कर्त्तयत्मनेपदम् । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । पदं मिथ्या कारयते । स्वरादिदोषदुष्टमसकृदुच्चारयतीत्यर्थः । आत्मनेपदेन क्रियाभ्यावृत्तेद्यतितत्वादाभीक्ष्ये द्विर्वचनं नेति केचित् । मिथ्येति किम् ? । पदं साधु कारयति । अभ्यास इति किम् ? । सकृत्पदं मिथ्या कारयति ॥ परिमुहायमायस पाद्र्धेवदव सदमादरूचनृतः फलवति ॥ ३ । ३ । ९४ ॥ णिगन्तात्कर्त्तर्यात्मनेपदम । फलवतीति भूम्न्यतिशायने वा मतृस्तेन फलं प्रधानं ग्राह्यं यदर्थमियमारभ्यते । परिमोहयते चैत्रम् | आयमयते सर्पम् । आयासयते मैत्र । पाययते बटुम् । धापयते शिशुम । वादयते शिशुम् । वासयते पान्थम् । दमयतेऽश्वम् । आदयते चैत्रेण । अदेर्नेच्छन्त्यन्ये । रोचयते मैत्रम् । नर्त्तयते नटम् । पिबत्यत्तिट्धेधातूनामाहारार्थत्वादौदासीन्यनिवृत्यर्थतायामकर्मकत्वाच्च नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वादुत्तरसूत्राभ्यां परस्मैपदे प्राप्ते वचनम् । पावसोभवादिकयोरेवग्रहणम् । वदसाहचर्यात् " || ईगितः ||३३|९५ ||" यजते । कुरुते ॥ ज्ञोऽनुपसर्गात् ॥ ३॥ ३ । ९६ ।। फलवति कर्त्तर्यात्मनेपदम् । गां जानीते । अनुपसर्गादिति किम् ? । स्वर्गे प्रजानाति । फलवतीत्येव । परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकार्थं वचनम् ॥ वदोऽपात् ।। ३ । ३ । ९७ ।। फलवति कर्त्तर्यात्मनेपदम् । एकान्तमवदते । फलवतीत्येव । अपवदति परं स्वभावतः ॥ समुदाङो यमेरग्रन्ये ।। ३ । ३ । ९८ ॥ फलवति कर्त्तर्यात्मनेपदम् । संयच्छते व्रीहीन् । उद्यच्छते भारम | आयच्छते वस्त्रम । अग्रन्थ इति किम् ? । वैद्यश्चिकित्सामुयच्छति । चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः । फलवतीत्येव । संयच्छति परस्य वस्त्रम | पदान्तरगम्ये वा ॥ ३ । ३ । ९९ ।। अनन्तरसूत्र पञ्चकेन यदात्मनेपदमुक्तम् तत्पदान्तरगम्ये फलवति कर्त्तरि वा । स्वं शत्रु परिमोहयते आत्म मकि० ॥५९॥ Page #443 -------------------------------------------------------------------------- ________________ परिमोहयति वा । स्वं यज्ञ यजते यजति वा । स्वां गां जानीते जानाति वा । स्वं पुत्रमपवदते अपवदति वा । स्वान् ब्रीहीन् संयच्छते संयच्छति वा ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि. संविग्नशाखीयतपोगच्छाचार्यभहारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां आत्मनेपदप्रक्रिया॥ ॥अथ परस्मैपदप्रक्रिया ॥ शेषात्परस्मै ॥ ३ । ३।१०॥ भवति ॥ परानोः कृगः ॥ ३ । ३ । १०१॥ कर्तरि परस्मैपदम् । गन्धनादौ फलवति च कर्तरि प्राप्तस्यात्मनेपदस्यापवादोऽयम् । पराकरोति । अनुकरोति । कथं गङ्गामनु कुरुते तप इति । नात्र करोतिरनुना संबध्यते ॥ प्रत्यभ्यतेः क्षिपः॥३।३ । १०२ ॥ प्रतिक्षिपति । अभिक्षिपति । अति क्षिपति बटुम् ॥ प्रावहः॥३।३ । १०३ ॥ कर्तरि परस्मैपदम् । प्रवहति । परेमषश्च ॥ ३ । ३।१०४॥ वहः कर्त्तरि परस्मैपदम् । परिमृष्यति । परिवहति । बहनेंच्छन्त्यन्ये । व्यापरे रमः ॥ ३।३।१०५॥ कत्तरि परस्मैपदम् । विरमति । आरमति । परिरमति ॥ वोपात् ॥३।३।१०६ ॥ भार्यामुपरमति उपरमते वा। अन्तर्भूतणिगर्थोऽत्र रमिः । उपसम्माप्तिपूर्विकायां रतौ वा वर्त्तते । उपरमति उपरमते वा सन्तापः। उपाद्रमः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये । अणिगिप्राणिकर्तृकानाप्याण्णिगः ।। ३।३।१०७॥ कर्तरि परस्मैपदम् । आवासयति चैत्रम् । अणिगीति किम् ? । स्वयमेवारोहयमाणं हस्तिनं प्रयुक्ते आरोहयते । अणिगिति गकारः किम् ? । चेतय मानं प्रयुख्यते चेतयतीति । प्राणिकर्तृकेति किम् ? । शोषयते ब्रीहिनातपः । इह प्राण्योपधिवक्षेभ्य इति पृथग्निर्देशाIM लोके प्रतीता एव माणिनो गृह्यन्ते । अनाप्यादिति किम् ? । कट कारयते ॥चल्याहारार्थबुधयुधमुद्रुमुनश्जन 131 SHRA Page #444 -------------------------------------------------------------------------- ________________ । हेमप्रभा | ॥२३॥१०८॥ णिगः कर्तरि परस्मैपदम् । चलयति कम्पयति शाखाम् । आशयति भोजयति चैत्रमन्नम्। सूत्रमध्यापयति | शिष्यम् । बोधयति पमम् । योधयति काष्ठानि । भावयति राज्यम् । मापयतीत्यर्थः । द्रावयति अयः ।विलाययतीत्यर्थः। स्रावयति तैलम् । स्यन्दयतीत्यर्थः नाशयति पापम् । जनयति पुण्यम् । प्रस्रणामचलनार्थार्थ शेषाणां सकर्मकार्थममा. णिकर्तृकार्थं च वचनम् ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीताथत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभार्या परस्मैपदप्रक्रिया ॥ ... ॥६॥ प्रक्रि. 545555ASHASACHARX ॥अथ भावकर्मप्रक्रिया ॥ अथ भावफमणोविभक्तयः । तत्साप्यादित्यादिनात्मनेपदम् ।। क्यः शिति ॥३।४ । ७०॥ धातोर्भावकर्मविहिते । भावो भावना उत्पादना क्रिया। सा च धातुत्वेन सकलधातुवाच्या भावार्थप्रत्ययेनानूद्यते । अनुक्ते कर्तरि तृतीया । त्वया मया अन्यैश्च भूयते । अभृयत ॥ भावकर्मणोः ॥३।४।६८ ।। धातोर्विहितेऽद्यतन्यास्ते बिच तलुक् च । अभावि । बभूवे ॥ स्वरग्रहदशहन्भ्य: स्यसिजाशीःश्वस्तन्यां बिडू वा ॥३४॥ ६९ ॥ विहितायां भावकर्मविषयायाम् । भाविषीष्ट २ । भाविता । भाविष्यते २ । अभाविष्यत २ । उक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण । अनुभूयेते । । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविपाताम् । अन्वभविषाताम् | भाव्यते । भावयाचक्रे । भावयांबभूवे । भावयामहे । भाविता । भावयिता । बुभूष्यते । बुभूष्येत । बुभूषांचके । बुभूषिता । बोभूय्यते । यङ्लुबन्तात्तु बोभूयते । अबोभावि । बोभवांचक्रे । बोभाविता २ | दीर्घः । स्तूयते । अस्तावि । भस्ताविपाताम् । अस्तोषाताम् । तुष्टुवे । अर्यते । स्मर्यते । परत्वाद्गुणे कृतेऽपि स्वरा | SUSHAN Page #445 -------------------------------------------------------------------------- ________________ SUSMSROSSES + + + 4 न्तादिहितत्वस्याक्षतेर्षिट् । आरिपाताम् २। अस्मारिषाताम् २ । आरिता २। स्मारिता २ क्ययङाशीर्य इत्यत्रौपदेशिकसंयोगग्रदणादिह न गुणः । संस्क्रियते । ईत्वम् । दीयते । धीयते । स्थीयते ॥ आत ऐः कृतज्ञो ॥४।३। ५३ ॥ धातोणिनि । अदायि । अदायिषाताम् । अदिषाताम् । कृदिति किम् ? । ददौ । ददे । दायिषीष्ट २ । ग्लायते । जग्ले । शी । शय्यते । अशायि । हन्यते । अवधि । अघानि । अवधिषाताम् । अघानिषाताम् । अहसाताम् । घानिषीष्ट । वधिषीष्ट । वधादेशविधायके बिटो वर्जनात् तत्पक्षे न वधः । गृह्यते । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । जगृहे । दृश्यते । अदर्शि । अदर्शिषाताम् । अदृक्षाताम् । गीर्यते । अद्यतन्यां ध्वमि सिज्लोपपक्षे चतुरधिकं शतम् । तथाहि । बिटि अगारिध्वम् । इटि वा दीर्घः । अगरीध्वम् । अगरिध्वम् । त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पश्च वैकल्पिकानि । इत्थं षण्णवतिः । इडभावे अगीहूर्वम् । ढवमानां द्विश्वविकल्पे अष्टौ। उक्तषण्णवत्या सह संकलने उक्ता संख्येति । इदीर्घश्च बिट् लत्वं ढत्वं द्वित्त्वत्रयं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् । इटो दीर्घ दबिश्वकथनन्तु मतान्तरसक्यहार्थम् । सिज्लोपाभावे तु ढत्वविकल्पाभावात् षट्पञ्चाशत् । नलोपः । सस्यते। उदित्वामलोपो न । नन्द्यते । वृत् । इज्यते ॥ तनः क्ये ॥ ४।२।६३॥ आद्वा । सायते । तन्यते । क्य इति किम् ?। तन्तन्यते । ये नवा । जायते । जन्यते ॥ तपः कत्रनुतापे च ॥ ३।४।९१॥ कर्मकर्तरि बिच् न । अतप्त त. पांसि साधुः। अन्ववातप्त कितवः स्वयमेव । अनुतापग्रहणाद् भावे कर्मणि च । अन्वतप्त चत्रेण । अन्ववातप्त पापः पापेन कर्मणा । कर्वनुतापे चेति किम् ? । अतापि पृथिवी राज्ञा । णिगन्ताकर्मणि प्रत्ययः । घट्यते । घटादेईस्व इत्यादिना वा दीर्घः । अघाटि । अघटि । अघाटिषाताम् । अघटिपाताम् । अघटयिषाताम् । शमोऽदर्शने । अ. शामि२। अशामिषाताम् ३ । यङन्ताद् यङ्लुबन्ताच णौ । अशामि २। अशंशामिपाताम् ३। दीर्घ कर्तव्येस्थानिक्भावस्तु न । न सन्धिङीति निषेधात् । अत एव इस्वविकल्पो न कृतः । ण्यन्तत्वाभावे तु ॥मोऽकमियमि .1 ॐॐॐव जन Page #446 -------------------------------------------------------------------------- ________________ हेमप्रभा कर्मकर्तृ या. रमिनमिगमिवमाचमः ॥४।३।५५॥ धातोणिति कति औ च वृद्धिर्न । अशमि । कम्यादिवर्जनं किम् ? । अकामि । अयामि । अरामि । अनामि । अगामि । अवामि । आचामि । न जनवधः । अवधि । बीवादिकस्यार्थान्तरे सनोऽभावे रूपम् ॥ विश्रमेयं ॥ ४ । ३ । ५६॥ णिति कृति नौ च वृद्धिः। व्यश्रामि । व्यश्रमि । अन्ये तु/PL विश्रमेडि नेच्छन्त्येव । अपरे तु नित्यमेव वृद्धिमुपयन्ति। एके तु घळयेव विकल्पमातिष्ठन्ते । जागृश्रिणवि । अजागारि ॥ भञ्जनौं वा ॥४॥२॥४८॥ उपान्त्यनस्य लुक् । अभाजि । अभजि ॥ भिख्णमोर्वा ।। ४।४।१०६ ॥ लभेः स्वरात्परो नोऽन्तः । अलम्भि । अलामि ॥ उपसर्गाखल्योश्च ॥४।४।१०७॥ बिरुणमोलभेः स्वरात्परो नोऽन्तः । प्रालम्भि । उपसर्गादिति किम् ? । लाभः । विख्णमोनित्यार्थ खल्पनोस्तूपसर्गादेव खल्घमोरिति | नियमार्थ च वचनम् ॥न स्सः॥ २ । ३ । ५८॥ द्विरुक्तसकारसम्बन्धिनः सस्य षो न । सुपिस्स्यते । अदीर्घादित्यादिना विर्भावः । गौर्दुगते पयः । अजा ग्राम नीयते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । बाम गम्यते चैत्रेण मैत्रः। कालावादीनां कर्मसंज्ञाया अकर्मत्वस्य च विधानाचयोगे कर्मणि भावे चात्मनेपदादीनि । मासं मासो वा आस्यते चैत्रेण। णिगन्तात्तु प्रयोज्ये । मासमास्यते मैत्रःइति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्सेवासि. संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहदेमप्रभायां भावकर्मप्रक्रिया ।। म्भ । अलाय सह । अभाजपयेव विकल्पमा । व्यामि । पौवादिकस्या BHASAOR BARABARI RAVASNA ॥ अथ कर्मकतप्रक्रिया ॥ सौकर्यादविवक्षिते कर्तृव्यापारे कारकान्तराण्यपि कसंज्ञकानि भवन्ति । साध्वसिश्छिनत्ति । स्थाली पचति । कर्मणः कर्तत्वविवक्षायां तु पाक्सकर्मका अपि प्रायेणाकर्मकाः। तेभ्यो भावे कत्तेरि च प्रत्ययः । भियते कशलेन अमेखि Page #447 -------------------------------------------------------------------------- ________________ कर्त्तरितु ॥ एकधातौ कर्मक्रिययकाकर्मक्रिये ॥३।४। ८६ ॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका भभिन्ना सम्मत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकरूपे धातोधिक्यात्मनेपदानि तथा भवन्ति, यथा पूर्व विहितानि । क्रियते अकारि करिष्यते वा कटः स्वयमेव । भिद्यते कुशूलः स्वयमेव । अभेदि । एकधाताविति किम् । पचत्योदनं चैत्रः । सिरत्योदनः स्वयमेव । कर्मक्रिययेति किम? । साध्वसिश्छिनत्तिा किन कर्तृस्थक्रियेभ्यो मा भूत् ।। गच्छति ग्रामः । आरोहति इस्ती । 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । कर्मणि क्रियाकृतविशेषदर्शन एवं 51 क्रियायाः कर्मस्थत्वम् । अत्र तु न तथा । पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यादर्शनात् । करोतेरुत्पादनार्थत्वात्कर्मस्थक्रियत्वम् । एकक्रियेति किम् ? । सबत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः । इह विसृजति निष्कामतीति क्रियाभेदः ।गलत्युदकं बलीकानि । गलत्युदकं वलीकेभ्य इत्यत्रापि मुञ्चतीति पततीति क्रियाभेदान्नैकक्रियत्वम् । अकर्मक्रिय इति किम् ? । भिद्यमानः कुशूल: पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः । एकस्य कर्मत्वं कर्तृत्वं च क-४ यमिति चेत्, उच्यते, सर्वमपि हि कर्म स्वव्यापारे स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यक्कृतं सत् कर्मतामनुभवति । क ल व्यापाराविवक्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वम् । यदाहुः- निवृत्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कन्तराणां व्यापारे कर्म सम्पद्यते ततः ॥१॥ निवृत्तप्रेषणं चैतत् स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्थे कर्तृत्वेऽवतिष्ठते 18 ॥२॥ इति ॥ सृजः श्राद्ध भिक्यात्मने तथा ॥३।४।९४ ॥ कर्तरि यथा पूर्व विहितानि । मृज्यते, असजि, स्रक्ष्यते, वा मालां धार्मिकः । श्राद्ध इति किम् ? । व्यत्यसृष्ट माले मिथुनम् ॥ तपेस्तपः कर्मकात् ॥३।४।८५।। करि बिक्यात्मनेपदानि तथा । तप्यते तेपे वा तपः साधुः । तपिरत्र करोत्यर्थः। बिच तु न, तपः कत्रनुतापे चेति निषेधात् । अन्वतप्त तपः साधुः । तप इति किम् ? । उत्तपति सुवर्ण सुवर्णकारः । कर्मति किम् ? ICT तपांसि साधु तपन्ति । कर्मकरि तु अन्ववतप्यते अन्ववातप्त वा कितवः स्वयमेव ॥ पचिदुहेः ॥ian VISORREGATION Page #448 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥६२॥ ॥ ३ । ४ । ८७ ॥ एकधातौ कर्मस्थक्रियया पूर्वदृष्टया कर्मिकया सकर्मिकया वैकक्रिये कर्त्तरि कर्मकर्तृ रूपे विक्यात्मनेपदानि भवन्ति अपवादविषयं मुक्तत्वा । पच्यते अपाचि पक्ष्यते वा ओदनः स्वयमेव । दुग्धे अदोहि अदुग्ध धोक्ष्यवा गौः स्वयमेव । उदुम्बरः फलं पच्यते अपक्त वा स्वयमेव । दुग्धे अदुग्ध घोक्ष्यते वा पयो गौः स्वयमेव ॥ दुहिपच्योः कर्मणि विचः प्रतिषेधस्तथाऽविशेषेण दुहेर्निचो विकल्प: क्यस्य च प्रतिषेधो वक्ष्यते । अकर्मकस्य पूर्वेणैव सिद्धे सकर्मकार्थं वचनम् ॥ न कर्मणा त्रिच् ॥ ३ । ४ । ८८ ॥ पचिदुहेर्यो गनन्तरोक्ते कर्त्तरि । अपक्तोदुम्बरः फलं स्वयमेव । अदुग्ध गौः पयः स्वयमेव । अतन्तरोक्ते कर्तरीत्येव । अपाच्युदुम्बरः फलं वायुना ॥ रुधः ॥ ३ ॥ ४ | ८९ ॥ अनन्वरोक्ते कर्त्तरि विच् न । अरुद्ध गौः स्वयमेव । स्वरहो वा ॥ ३ । ४ । ९० ॥ अनन्तरोक्ते कर्त्तरि बिच् न । अकृत अकारि वा कटः स्वयमेव । अदुग्ध अदोहि वा गौः स्वयमेव । अनन्तरोक्ते कर्त्तरीत्येव । अका चैत्रेण | स्नुियात्मनेपदाकर्मकात् ॥ ३ । ४ । ९२ || कर्मकर्त्तरि ञिच् न । अपीपचदोदनं चैत्रेण मैत्रः । atraaौदनः स्वयमेव । यदि वा स्वयमेव पश्यमान ओदनः स्वं प्रायुक्तेत्यर्थः । उभयत्र स्वयमेवापाचीत्यर्थः ॥ स्नोः॥ ४ । ४ । ५२ ॥ स्वाद्यशितोऽनात्मनेपदे आदिरिह । प्रस्नविष्यति । स्नौतेरिट् सिद्ध एव. आत्मनेपदे इनिवृत्यर्थ तु वचनम् । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यकार्षीत् सैन्धवं चैत्रः । वल्गयति स्मेत्यर्थः । व्यकृत सैन्धवः स्वयमेव । विकरोतिर्वल्गनेऽन्तभूतण्यर्थः कर्मस्थक्रियः । विच् प्रतिषेधात् विट् भवत्येव । पाचिता, पाचिषीष्ट ओदनः स्वयमेव । पृथग्योगादुत्तरेणापि ञिटः प्रतिषेधो न ॥ भूषाधंसन् किरादिभ्यश्च विक्यो | ३ | ४ | ९३ ॥ णिस्नुभचात्मनेपदाकर्मकेभ्यो धातुभ्यः कर्मकर्त्तरि न । अलंकुरुते कन्या स्वयमेव । अलमकृत । भूषयते कन्या स्वयमेव । अनूषत । भूषयिष्यते चिकीर्षते । अचिकीर्षिष्ट वा कटः स्वयमेव । किरते । अकीष्ट वा पांसुः स्वयमेव । गिरते अगीष्टे वा ग्रासः स्वयमेव । दुग्धे गौः स्वयमेव । ब्रूते अवोचत वा कथा स्वयमेव । श्रथ्नीते ग्रन्थीते वा माला स्व कर्मकर्तृप्रक्रिया. ॥६२॥ Page #449 -------------------------------------------------------------------------- ________________ HERSISTEREOS लं यमेव । नमते दण्डः स्वयमेव । कृ गृ दुहब्रू अन्य ग्रन्थ नम् इति किरादयः । बहुवचनं शिष्टपयोगानुसरणार्थम् । णि, कारयते कटः स्वयमेव । उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत । प्रस्नुते गौः स्वयमेव । चोरयते गौः स्वयमेव । उच्छूयते दण्डः स्वयमेव । विकुनते सैन्धवाः स्वयमेव । अन्ये तु णिस्नुश्रयात्मनेपदाकर्मकेम्यो अिटोऽपि प्रतिषेधमिच्छन्ति । स्तुनग्रोरन्तर्भूतण्यर्थत्वेन सकर्मकत्वाद्गवादेः कर्मकत्वम् । ण्यर्थाभावे तु न कर्म कर्तता । करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यात् णिसन्नन्तानां कर्मस्थक्रियत्वम्, ब्रूते कथेत्यत्र वचनं शब्दप्रकाशन 8 फलत्वादुपाध्यायेनोक्तः करोतीतिवत् प्रेरणार्थत्वाद् षा कर्मस्थक्रियारूपम् । भूषाक्रियाणां च शोभाख्यं फलं कर्मणि दृश्यते इति कर्मस्थक्रियात्वम् ।। करणक्रियया क्वचित् ॥३।४। ८४ ॥ एकवातौ पूर्वदृष्ट्या एकाकर्मक्रिये कर्तरि विक्यात्मनेपदानि । परिवारयन्ते कण्टका वृक्ष स्वयमेव । काचिन्न । साध्वसिच्छनत्ति । कुषिरजेाप्ये वा परस्मै ॥३।४।७४॥ कर्तरि शिद्विषये तत्सभियोगे श्य: । क्यात्मनेपदापवादौ । कुष्यति कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? । कृष्णाति पादं रोगः । शितीत्येव । अकोपि । परस्मैपद3 संनियोगविज्ञानादिह न । कतीह कुष्णानाः पादाः। क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्य मन्तीत्यत्र नित्यमन्तादेशार्थम् ॥ ॥इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशा खीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां कर्मकर्तृप्रक्रिया ।। Page #450 -------------------------------------------------------------------------- ________________ त्याद्यर्थ प्रक्रिया. ॥ अथ त्याद्यर्थप्रक्रिया ॥ श्रुसवस्भ्यः परोक्षा वा ॥ ५।२।१॥ भूते । उपशुश्राव । उपससाद । भनूवास । यथास्वकालमद्यतनी हेमप्रभास स्त नी च । उपाश्रौषीत्। उपाशृणोत्। उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् । अन्ये तु वादिभ्यो भूत- मात्रे क्वमुमेवेच्छन्ति न परोक्षाम् । शास्तनीमपीच्छत्यन्यः । बहुवचनं व्याप्त्यर्थम् । तेन भूतानद्यतनेऽपीयं बस्तन्या न ॥६॥ बाध्यते । असरूपत्वादेवाचतन्यादिसिद्धौ वा वचनं विभक्तिध्वसरूपोत्सर्गविभक्त्यसमावेशार्थम् । तेन अयदीति सूत्रे वय॑न्तीविषये ह्यास्तनी न ॥ विशेषाविवक्षाव्यामिश्रे॥५।२।५ ॥ अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रे च सति भूतेऽर्थे वर्तमानाडातोरचतनी । अकार्षीत् । रामो वनमगमत् । अनुदरा कन्येतियत् सतोऽपि विशेषस्याप्राविवक्षा । अब यो वाऽभुक्ष्महि ॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य ॥५॥२॥ ६॥ रात्रौ भूतेऽर्थे वर्तमानादसते स्तन्यपवादोऽद्यतनी,स चेदर्थों यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्यास्वप्तरि कर्तरि वर्त्तते । अब, तेनैवान्त्ययामेनावच्छिन्नेऽधतने चेत्प्रयोगो भवति नाथतनान्तरे न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित्कश्चिदाह क्व भवानुषितः ? स आह अमुत्रावात्समिति । राज्यन्त्ययामे तु मुहूर्तमपि स्वापे हस्तन्येव । अमुत्रावसमिति ।। ख्याते दृश्ये ॥ २८॥ ट्र भूतेऽनद्यतनेऽर्थे धातो स्तनी । अरुणसिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्ये इति किम् जघान कंस किक वासुदेवः ।। अयदि स्मृत्यर्थ भविष्यन्ती॥५॥२॥९॥ धातावुपपदे भूतानद्यतनेऽर्थे वर्तमानाद्धातो।अभिजानासि चैत्र ! कश्मीरेषु वत्स्यामः । स्मरसि साधो ! स्वर्ग स्थास्यामः । एवं बुध्यसे इत्यादियोगेऽपि । अयदीति किम् ? । अभिजानासि मित्र ! यत्कलिङ्गेष्ववसाम ॥ वाऽऽकाक्षायाम् ॥५।२।१०॥ स्मृत्यर्थे धाता. बुपपदे प्रयोक्तुः क्रियान्तराकारक्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाडातोभविष्यन्ती । स्मरसि मित्र ! कश्मीरेष वन। स्यामस्तत्रौदनं भोक्ष्यामहे । अवसाम अभुमहीति वा । एवं यच्छब्दयोगेऽपि । वासो लक्षणं भोजनं लक्ष्यमित्युभयोः ६३॥ Page #451 -------------------------------------------------------------------------- ________________ AISA सम्बन्धे प्रयोक्तुराकाक्षा ॥ कृतास्मरणातिनिन्हवे परोक्षा॥५।२।११॥ भूतेऽनद्यतनेऽर्थे वर्तमानाडातोः। मुप्तोऽहं किल विललाप । अतिनिद्वये । कलिङ्गेषु त्वया ब्राह्मणो हतः?कः कलिङ्गान् जगाम? को ब्राह्मणं ददर्श ? नाई कलिङ्गान् जगाम । अतिग्रहणादेकदेशादेपनवे यस्तन्येव । न कलिङ्गेषु ब्राह्मणमहनम् ॥ हशश्वद्युगान्तःप्रच्छये यस्तनी च ॥५।२।१३ ॥ हे शश्वति च प्रयुज्यमाने पञ्चवर्षमध्यप्रच्छचे च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोयस्तनीपरोक्षे । इति हाकरोत् चकार का । शश्वदकरोत् चकार वा । मच्छये, किमगच्छस्त्वं मथुराम् ? । जगन्थेति वा। वेत्येव कृते भृतानद्यतनमात्रभाविन्या हस्तन्याः पक्षे सिकौ बस्तनी विधानं स्मृत्यर्थयोगेऽपि शस्तन्येव यथा स्यादित्येषमर्थम् ॥ अविवक्षिते ॥ ५।२।१४॥ भूतानयतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाडातोबस्तनी। अभवत्सगरो राजा बहन् कसं वासुदेका एवं च परोक्षानद्यतने विवक्षावशादद्यतनीह्यस्तनीपरोक्षास्तिस्रो विभक्तयः सिहाः॥ वाचतनी पुरादो ॥५।२।१५॥ भूतायतने परोक्षेऽपरोक्षे चाऽर्थे वर्तमानाद्धातोः । अवात्सरिह पुराछात्राः । पक्षे यथाप्राप्ति ते अपि । अवसन् ऊषुर्वा । तदाभाषिष्ट राघवः । अभाषत । बभापे वा । भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्त्यन्थे । एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । इशश्वच्छब्दयोगेऽपि पुरादियोगे परात्वादिकल्पेनाद्यतनी । भूतमात्रविवक्षयाऽद्यतन्याः सिद्धौ पुरादियोगे तद्वचनं इशश्वत्संनियोगे सामान्य विवक्षयाऽद्यतनी नेति ज्ञापनार्थम् ।। स्मेच वर्तमाना ।। ५।२।१६।। भूतानद्यवनेऽर्थे वत्मानाद्धातोः पुरादावुपपदे । इति स्मोपाध्यायः कथयति । वसन्तीह पुरा छात्राः । भाषते राघवस्तदा । अथाह वर्णी । आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च पुरादियोगेऽद्यतनीबस्तनीपरोक्षावर्तमानाश्चतस्रो विभक्तयः सिद्धाः । स्मपुरायोगे तु परत्वाबर्तमानव ॥ ननौ पृष्टोक्ती सबत ॥५।२।१७।। उपपदे भूतार्थाद्धातोवर्चमाना । सदद्वचनादत्र विषये शत्रानशावपि । किमकार्षीः कर चैत्र । ननु करोमि भो। ननु कुर्वन्तं कुर्वाणां मां पश्य ॥ नन्वोर्विभाषा n५२।१८॥ पृष्टोक्तौ भृते SHA Page #452 -------------------------------------------------------------------------- ________________ हेमप्रभा ॥६४॥ वर्त्तमाना, सा च सछत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं न कुर्वाणं पश्य माम। नाकार्षम् । नु ककरोमि भोः । कुर्वन्तं कुर्वाणं नु मां पश्य । न्वकार्षम् || परिदेवने || ५ | ३ | ६ || गम्ये वत्स्यति वर्त्तमानाडातोः श्वस्तनी । परिदेवनमनुशोचनम् । अनद्यतनार्थं सूत्रम् । इयं तु कदा गन्ता यैवं पादौ निदधाति । विशेषविधानात् कदाकलिक्षणा विभाषा बाध्यते ॥ पुरायावतोर्वर्त्तमाना ॥ ५ । ३ । ७ ॥ वत्र्त्स्यति वर्त्तमानाद्धातोः । पुरा भुङ्क्ते । यावद् भुङ्क्ते । भविष्यदनद्यतनेऽपि परत्वाद्वर्त्तमानैव । लाक्षणिकत्वादिह न । महत्या पुरा जेष्यति ग्रामम् । यावद्दास्यते तावद् भोक्ष्यते । यत्परिमाणमित्यर्थः ॥ कदाकह्यर्न वा ॥ ५ । ३ । ८ । धातोर्वर्त्तमाना । पक्षे भवि यन्तीश्वस्तन्यावपि । कदा शुक्ते । भोक्ष्यते । भोक्ता वा । कर्हि भुङ्क्ते भोक्ष्यते भोक्ता वा ? । कर्हिशब्दस्य अनयतनार्थवृत्तित्वाद्भविष्यन्ती प्राप्नोति न वो, गमिष्यतीत्यादिवत्तु भविष्यति ॥ किंवृत्ते लिप्सायाम् ||५|३|९|| उपपदे गम्यायां वदतोवर्तमाना वा । पक्षे भविष्यन्तीश्वस्तन्यावपि । विभक्त्यन्तस्य उत्तरडत्तमान्तस्य च किमो वृ किंवृत्तमिति वैयाकरणसमयः । को भवतां भिक्षां ददाति दास्यति दावा वा ? । एवं कारकतमशब्दयोरप्युपपदयोः । किं वृत्त इति किं ? । भिक्षां दास्यति । लिप्सायामिति किम् ? । कः पुरं यास्यति ॥ लिप्स्यसिन्डौ । ५ । ३ । १० ॥ गम्यायां वदर्थाद्धातोर्वर्तमाना वा । अर्किवृत्तार्थोऽयमारम्भः । यो भिक्षां ददाति दस्यति । दाता वा । स स्वर्गे याति यास्यति याता वा ॥ पञ्चम्यर्थहेतौ ॥ ५ । ३ । ११ ॥ वार्त्स्यति वर्त्तमानाद्धातोर्वर्त्तमाना वा । उपाध्यायवेदागच्छति आगमिष्यति आगन्ता वा । अथ त्वं सूत्रमधीष्व ॥ सप्तमी चोर्ध्वमौहूर्त्तिके ॥ ५ । ३ । १२ ॥ पञ्चम्यर्थतौ वत्स्यदर्थे वर्त्तमानाडातोर्वर्त्तमाना वा । ऊर्ध्वं मुहूर्त्तादुपरि मुहूर्त्तस्योपाध्यायश्वेदागच्छेत् आगच्छति भागमिष्यति आगन्ता वा अथ त्वं तर्कमधीष्व ॥ क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती ॥ ५ । ३ । १३॥ उपपदे वस्र्यदर्थाद्धातोः । कर्त्तुं व्रजति । कारको व्रजति । करिष्यामीति व्रजति । क्रियायामिति किम् ? धावतस्ते त्याद्यर्थ मक्रिया. ॥६४॥ Page #453 -------------------------------------------------------------------------- ________________ IS5% पतिष्यति वासः । सामान्येन सिद्धे क्रियार्थोपपदभावि-या भविष्यन्त्या वाघा माभूदिति णकविधानम् । असरू-8 पविधिना णकोऽपि भविष्यतीति चेत् । एवं तर्हि असरूपविधिना जादयो मा भूवमिति पुनर्णक विधानम् । तेनौदनस्य पाचको ब्रजति, पक्का व्रजति, पचो व्रजतीत्यादि न भवति ॥ सत्सामीप्ये सबदा॥५।४।१॥ भूते भविष्यति चार्थे वर्तमानाद्धातोः प्रत्ययाः । कदा चैत्रागतोऽसि ? अयमागच्छामि आगच्छन्तमेव मां विद्धि । एषोऽस्म्यागतः । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गच्छन्तमेव मां विडि । पक्षे गन्तास्मि । गमिष्यन्तमेव मां विद्धि । गमिष्यामि । वत्करणाद् येनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूतभविष्यतोरपि । कदा भवान् सोमं पूतवान् पविष्यते चा?। एषोऽस्मि पवमानः ॥ भूतवचाशंस्ये वा ॥५।४।२ ॥ वर्तमानादातोः सद्वत्पत्यया चा । अनागतस्य पियस्यार्थस्याशंसन प्राप्तुमिच्छा माशंसा । तविषय आशंस्यः । चा ग्रहणायथाप्राप्तमपि । उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि। उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यत्यागन्ता वा एते तर्कमध्येण्यामहे अध्येतास्महे वा। सामान्यातिदेशे वि शेषानतिदेशात् यस्तनीपरोक्षेन । आधस्य इति किम् ? । उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥ भिमाशंतार्थयोभविष्यन्तीसप्तम्यौ ॥ ४५।४।३ ॥ उपपदयोराशंस्येऽर्थे वर्तमानाडातोयथासङ्ख्यम् । भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमा आगमिष्यति आगन्ता एते सिपपाशु सिद्धान्तमध्येष्यापहे । क्षिप्रार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथास्यादित्येवमर्थम् । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आशंसे संभावये यु. कोऽधीयीय । द्वयोरुपपदयोः सप्तम्येच शब्दतः परत्वात् । आशंसे क्षिपमधीयीय ॥ संभावने सिरवत ॥५॥ असतोः शक्तिश्रद्धानं सम्भावनम् । तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिडवत्पत्ययाः । समये चेत्पयत्नोs पदभवन विभूतयः ॥ नानद्यतन। प्रबन्धासक्योः ॥ ५।४।५॥ धात्वर्थस्य गम्पयोः प्रत्ययः । प्रबन्धः CG Page #454 -------------------------------------------------------------------------- ________________ हेमप्रभा-* ॥६५॥ सातत्यम् । बस्तनीश्वस्तन्यो प्रतिषेधोऽयम् । यावज्जीवं भृशमन्नमदादास्यति वा। आसत्तिः सामीप्यम् । बच्च सजातीयेन फालेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट । येयं पौर्णमास्यागामिनी एतस्यां जिनमहः प्रवर्तिष्यते । बौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ॥ एष्यत्यवधौ देशस्यार्वाग्भागे ॥५।४।६ ॥ देशस्य योऽवधिस्तदाचिन्यु लत्याद्यर्थ पपदे देशस्यैवार्वागभागे य एव्यन्नर्थस्तत्र वर्तमानाहातोरनद्यतनविहितः प्रत्ययो न । अप्रबन्धार्थमनासत्यर्थं च सूप्रम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः। योऽयमध्वा गन्तव्य आशयात् तस्य यदवरं वलभ्यास्तत्र बिरोदनं भोक्ष्यामहे । द्विः सक्तून् पास्यामः । एष्यतीति किम् ? । योऽयमध्वाऽतिक्रान्त आ शत्रुभयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? । योऽयमध्वा निरवधिको गन्तव्य. स्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अग्भिाग इति किम् ? । योयमध्वा गन्तव्य आ शञ्जयात् तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । द्विःसक्तून् पातास्मः ॥ कालस्यानहोरात्राणाम् ॥ ५।४।७॥ कालस्य योऽवधिस्तदाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानादातोरनघतनविहिता प्रत्ययो न, न चेसोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्वस्य यदवरं आग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । एष्यतीत्येव । योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्येमहि । अनहोरात्राणामिति किम्?योऽय मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्रयुक्ता द्विरध्येतास्महे । योगविभाग उत्तरार्थःगापरे वादा कालस्य योऽवधिस्तद्वाचिन्युपपदे काकस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यन्नस्तत्र वर्तमानाडातोरनयान विहितः प्रत्ययो न । आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् हिःसूत्रमध्येष्यामहे अध्येतास्महे । प्रबन्धासत्तिविवक्षायामपि ॥६५॥ परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्याग्रहायण्याः परस्तादविच्छिनं सूत्रमध्येष्यामहे अध्येतास्महे ॥ भूते ॥ Page #455 -------------------------------------------------------------------------- ________________ 5555555 ५।४।१॥ वर्तमानाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिविभक्तिभवति । सप्तम्युताप्योर्वाद इत्यारभ्यानेन विधानम् । दृष्टो मया चैत्रोऽन्नार्थी चंक्रम्यमाणः अपरश्वातिथ्यर्थी यदि स तेनाद्रक्ष्यत उताभोक्ष्यत अप्यभोक्ष्यत नतु दृष्टोऽन्येन पथा गत इति ॥ बोतात्माक ॥४१॥ सप्तम्युताप्योरित्यतः पाक सप्तमीनिमिते क्रि. यातिपत्तौ भतेऽर्थे वर्चमानाद्धातोर्वा क्रियातिपचिर्विभक्तिः कथं नाम संयतः सननागाहे तत्र भवान् आधायकृतम् असेविष्यत धिग्गहीमहे । पक्षे कथं सेवेत कथं सेवते घिग्गर्हामहे । उतात्प्रागिति किम् ? । कालो यदभोक्ष्यत भवान् ॥ क्षेपेऽपिजात्वोर्वर्तमाना ॥५।४।१२॥ गम्ये उपपदयोर्धातोर्वर्तमाना । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवान् जन्तून् हिनस्ति । जातु तत्र भवान् भूतानि हिनस्ति । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपचिन भवति ।। कमि सप्तमीच वा ।। ५।४ ।१३॥ उपपदे क्षेपे गम्ये कालत्रये वर्तमाना । कथं नाम तत्र भवान मांसं भक्षयेत् भक्षयति वा गर्हामहे । अन्याय्यमेतत् । पक्षे अवभक्षत् । अभक्षयत् । भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्रसप्तमी निमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्र भवान् मांसमभक्षयिष्यत् । पक्षे यथापाप्तम् । भविष्यति तु क्रियाति| पतने नित्यमेव सा । कथं नाम तत्र भवान् मासमभक्षयिष्यत् ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ॥५।४।१४॥ उपपदे क्षेपे गम्ये धातोः सर्वविभक्त्यपवादः। किं तत्र भवान् अनृतं ब्रूयात् । वक्ष्यति वा । कः कतर: कतमो वा नाम यस्मै तत्र भवाननृतं ब्रूयात् । वक्ष्यति वा । क्रियातिपत्तो पाग्वत् ॥ अश्रामर्षेऽन्यत्रापि ॥५॥४॥१५॥ उपपदे गये सप्तमीभविष्यन्त्यो । क्षेप इति निवृत्तम् । अश्रद्धाऽसंभावना । अमर्षोऽक्षमा । न श्रद्दधे न संभावयामि तत्र भवान्नामादत्तं ग्रण्डीयात ग्रहीष्यति वा । न श्रधे कि तत्र भवानदत्तमाददीत । आदास्यते वा । न मर्पयामि नक्षमे वा । तत्र भवान्नामादत्तं गृण्डीयात ग्रहीष्यति वा । क्रियातिपचिःप्राग्वत् ।। किदिलास्त्यर्थयोभविष्यन्तो दा . Page #456 -------------------------------------------------------------------------- ________________ B ये न मर्षयामि । किजातुयद्यदायदा क्रियातिपत्तिः प्राग्वत् . हेमप्रभा ॥६६॥ HARASSASSAR पदयोरश्रद्धामर्षयोर्गम्ययोः । न श्रद्दधे न मर्पयामि । किंकिल नाप तत्र भवान् परदारानुपकरिष्यते । न श्रद्दधे नए मर्षयामि अस्ति नाम भवति नाम तत्र भवान् परदारानुपकरिष्यते ॥ जातुयद्यदायदो सप्तमी ॥५।४ । १७॥ उपपदेऽश्रद्धामर्षयोः न श्रद्दधे न क्षमे वा जातु यद्यदा यदि वा तत्र भवान् मुरां पिवेत् । क्रियातिपत्तिः प्राग्वत् ॥ त्याद्यर्थ क्षेपे च यच्चयः ॥ ५। ४।१८॥ उपपदेऽश्रद्धामर्षयोः सप्तमी । अश्रडामर्षयोभविष्यन्त्याः क्षेपे तु सर्व विभक्तीनामपवादः । धिग् गर्हामहें यच्च यत्र वा तत्र भवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्र भवान् परिवादं कथयेव । क्रियातिपत्तिः प्राग्वत् ॥ चित्रे ।। ५।१ । १९ ॥ गम्ये यच्चयत्रयोरुपपदयोः सप्तमी। सर्वविभपत्यपदवाः । चित्रमाश्चर्य यच्च यत्र वा तत्र भवानकल्प्य सेवेत । अत्रापि क्रियातिपत्तिः माग्वत् ॥ शेषे भविष्यत्ययदौ ॥५॥४॥२०॥ उपपदे चित्रे गम्यमाने भविष्यन्ती । चित्रपाश्चर्यमन्पो नाम पर्वतमारोक्ष्यति । नात्र कियातिपत्तिः सप्तमी निमित्ताभावात् शेष इति किम्?। यच्चयत्रयोः पूर्वेण सप्तम्येप । अयदाविति किम् ?। आश्चर्य यदि स भुनीत । सप्तम्युताप्योढेि ॥ ५ ॥ ४ २१ ॥ उपपदयोः । उत अपि वा कुर्यात् । बाढं करिष्यतीत्यर्थः । बाढ इति किम् ?। उत दण्डः पतिष्यति । अपिधास्यति बारम् ।इत आरभ्य भूतेऽपि नित्यं क्रियातिपत्तिः ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ ।। ४ । २२ ॥ गम्ये सप्तमी ॥ शक्यसम्भावने, अपिमासमुपवसेत् । अशक्यसम्भावने, अपि शिरसा पर्वतं भिन्द्यात । अलमर्थ इति किम् ?।निर्देशस्थायी मे चैत्रः प्रायेण यास्यति । तदानुक्ताविति किम् ?। वसति चेत सुराष्टेषु वन्दिष्यतेऽलमुज्जयन्तम् |काकिन्या हेतोरपि मातुः स्तनं छिन्द्यादित्यत्र क्षेपेऽपिजात्वोरिति वर्तमानां चित्रमाश्चर्यमपि शिरसा मिरि भिन्द्यादित्यत्र तु शेषे भविष्यन्तीति भविष्यन्ती च बाधित्वा परन्वादनेन सप्तम्येव।।अयदि श्रद्धा धातौ न वा ॥५४॥२३॥ श्रद्धा सम्भावना तदर्थे धातावुपपदेऽळमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा न तु यच्छन्दे । पूर्वेण नित्ये प्राप्त विकल्पः । श्रद्दधे संभावयमि भुञ्जीत गवान् । पक्षे, भोक्ष्यते अभुक्त अभुक्त वा। अय Page #457 -------------------------------------------------------------------------- ________________ दीति किम् ? | संभावयामि यद् सुमीत भवान् । श्राधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥ सतीच्छाअर्थात् ।। ५ । ४ । २४ ॥ वर्त्तमानात् सप्तमी वा । इच्छेत् । इच्छति । उश्यात् । वष्टि । क्षेपेऽपिजात्वो वर्तमाना इत्यादावपि परत्वादयमेव । अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् इच्छति धिग्गहूमहे ॥ वत्स्र्यति हेतुफले ॥ ५ । ४ । २५ ॥ वर्त्तमानात् सप्तमी वा । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । वस्तीति किम् ? । दक्षिणेन चेद्यानि न शकट पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तम मन्यन्ते । हनिष्यतीति पलायिष्यते इत्यत्र तु इतिशब्देनैव हेतुफलभावस्य द्योतितत्वात्सप्तमी न ॥ कामोक्तावकच्चिति ॥ ५ । ४ । २६ । गम्यायां धातोः सप्तमी । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् ? । कच्चिज्जीवति मे माता ॥ इच्छार्थे सप्तमीपञ्चम्यौ || ५ | ४ | २७ ॥ धातावुपपदे कामोक्तो गम्यमानायाम् । सर्वविभक्त्यपवादः । इच्छामि भुञ्जीत भुङ्कां वा भवान् । कामोक्तावित्येव । इच्छया भुङ्क्ते । नात्र प्रयोक्तुः कामोक्तिः । अत्र सत्यपि सप्तमीनिमित्त इच्छा उपपदे कामोक्तौ क्रियातिपतनस्या सामर्थ्येनासम्भवात् क्रियातिपत्तिर्न । अन्ये तु सप्तम्युवाप्योरित्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति तत्रैव क्रियातिपतने क्रियातिपत्तिरिति मन्यन्ते । इच्छायें कर्मणः सप्तमी ।। ५ । ४ । ९९ ।। धातावुपपदे तुल्यकर्तृकार्थाडातोः सम्बन्धे । भुञ्जीयेतीच्छति कामयते वा । इच्छार्थ इति किम् ? । भोजको याति । कर्मण इति किपू १ । इच्छन् करोति । तुल्यकर्तृक इति किम् ? । इच्छामि भुक्तां भवान् ॥ "विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने || ५|४|२८||” सप्तमीपञ्चम्यौ । कर्ट कुर्यात् करोतु वा इत्यादि ॥ ससमी चोर्ध्वमोहति ॥५| ४ | ३० ॥ मैषादिषु गम्धेषु वर्त्तमानाडातोः कृत्यपश्चभ्यौ । ऊर्ध्वं मुहूर्त्ता भवान् कर्ट कुर्यात क रोतु वा । भवता कटः कार्यः । भवान् हि प्रेषितोऽनुज्ञानः ॥ भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी ॥ ५ । ४ । ३१ ॥ उपपदे मैषादिषु-गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे वचपानडातोः । कृत्यतम्यपवादः । ऊ मुहूर्ता भवान् क Page #458 -------------------------------------------------------------------------- ________________ . हेमप्रभा ॥६७॥ SHAHARASHTRAIRSS करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे । अधीष्टौ ॥५।४।१२॥ स्मे उपपदे गम्यायां पञ्चमी । पृथग्योगार्थ्यौ हृतिक इति निवृत्तम् । सप्तम्यपवादः। अङ्ग स्म विद्वन्नणुव्रतानि रक्ष ॥ सप्तमी यदि ॥ ५।४।३४॥ कालवेलासमयेधूपपदेषु । कालो यदधीशीत भवान् । घेला यद् भुञ्जीत । समयो यच्छयीन । बहु & त्याचर्य लाधिकारात्कालो यदध्ययनस्येत्यायपि भवाति ॥ शक्ताह कृत्याच ॥५॥४॥ ३५॥ कर्तरि गम्ये सप्तमी। प्रक्रिया स्वया भारो वाह्यः । उद्यत त्वं भारं वहेः त्वं हि शक्तः । त्वया खलु कन्या वोढव्या । उद्येनात्वं खलु कन्यां नहेः। त्वमेतदहेसि । सप्तम्या बाघो माभूदिति कृत्यग्रहणम् । बहुवचनमिहोत्तरत्र च यथासयनिकृपपर्थम् ॥धातोः सम्बन्धे प्रत्ययाः ॥५।४।११ ॥ अयथाकालमपि साधवः । विश्वश्वाऽस्य पुत्रो भविता । कुतः कटः नो भविता । वि. शेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते । तेन विपर्ययो न । तथा त्याद्यन्तमपि यदा परं त्याची प्रति विशेषणत्वेनोपादी. यते तदा तस्यापि समुदायवाक्यापेक्षया कालान्यत्वं भवत्येव । साटोपमुर्वीमनिशं नदन्तो यैः प्लाविष्यन्ति समन्ततोऽमी। तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श । अत्र प्लावयिष्यन्तीति भविष्यदर्थस्य ददश्रुति भूतानुगमः । बहुवचनादधात्वधिकारविहिता अपि प्रत्यया धातुसंबन्धे कालभेदे भवति । गोमानासीत् । अत्र चास्तिविवक्षायामुक्ताऽपि मतु भूते ॥ भृशाभीक्ष्ण्ये हि स्वो यथाविधि तध्वमौ च तयुष्मदि ॥५।४। ४२॥ भृशाभीक्ष्ण्यविशिष्टे सर्वकाले वर्तमानाद्धातोः सर्वविभक्तिसर्ववचनविषये हिस्तौ पञ्चपीसम्बन्धिनी भवतः, यथाविधि धातोः सम्बन्धे यत एव धातोर्यस्मिन्नेव कारके हिस्वी विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धेऽनु प्रयोगरूपे सति, तथा तध्वमौ हिस्वसाहचर्यात पञ्चम्या एवं सम्बन्धिनौ तवमोः सम्बन्धी बदुत्वविशिष्टो यो युष्मदर्थस्तस्मिन्नभिधेये भवतः चकार डिस्वौ च यथाविधि धातोः सम्बन्धे ॥ भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमवादेः ॥ ७॥ ७४।७३ ॥ योत्ये पदं वाक्यं वा । क्रियाया अवयवक्रियाणां कात्य भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रि SUCCECONOGES Page #459 -------------------------------------------------------------------------- ________________ यान्तराव्यवधानमविच्छेदः । लुनीहि लुनीहीत्येवायं लुनाति । अनुप्रयोगात्कालवचनभेदोऽभिव्यज्यते । भृशत्ववि - शिष्टम् आभीक्ष्ण्यविशिष्टं वा लवनं ह्यन्तस्यार्थः । एककर्तृकं वर्त्तमानकालिकं लवनं लुनातीत्यस्य, इति शब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं लुनीतः लुनन्ति इत्यादि । लुनीहि लुनीहीत्येवायमलावीत् । एवमधीष्वाधीष्वेत्येवायमधीते । इत्यादि । लुनीत लुनीतेत्येव यूयं लुनीथ । लुनीहि लुनीहीत्येव यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमघीध्ये। अघावाधीष्वेत्येवं यूयमधीध्ये । यथाविधीति किम ? | लुनीहि लुनोहीत्येवायं लुनाति छिनत्ति लूयते वेति धातोः सम्बन्ध मा भूत् । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विर्वचनम् । पुनः पुनः पचति । प्राक् तमबादेरिति कि ? | पचति पचतितमाम् ॥ प्रचये वा सामान्यार्थस्य ॥ ५ । ४ । ४३ ॥ गम्ये सम्बन्धे धातोः परौ rिeat aant च युष्मदि । श्रीहीन् वप लुनीहि पुनीहीत्येवं यतते यत्यते वा । अत्र समुच्चीयमानविशेषाणामनु प्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे व्रीहीन् वपति लुनाति पुनातीत्येव यनते यस्यते वा । सूत्रमधीष्व निर्युक्तिमधी भाष्यमधीष्वेत्येवमधीते पठ्यते वा । पक्षे सूत्रमधीते निर्युक्तिमधीते भाष्यमत्रीते इत्येवमधीते पठयते वा । व्रीडन् वपत लुनीन पुनीतेत्येवं यतध्वे । ब्रोहीन् वप लुनीहि पुनोहोत्येवं चेष्टध्ये पक्षे व्रीहीन् वपथ लुनोथ पुनीथेत्येवं यतध्ये । सूत्रधीवं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवमधीध्ये | सूत्रमधीष्व निर्युक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्वे । पक्षे सू श्रमधीध्ये नियुक्तिपत्र ध्वे भाष्यमत्रीध्ये इत्येवमधीध्ये । सामान्यार्थस्येति किम १ । व्रीहीन वप लुनीहि पुनीहि इत्येवं पति लुनाति पुनातीति मा भूत् ॥ ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंह रिपपरम्पप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमल मिलिन्दायमानान्तेवासि संविनशास्त्रीयतपोगच्छाचार्य भट्टारक श्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां त्याद्यर्थप्रक्रिया | Page #460 -------------------------------------------------------------------------- ________________ ॥ अथ कृदन्तप्रकरणम् ॥ हेमप्रभा-ल दन्तः प्रक्रिया REACHERE ॥ आतुमोऽत्यादिः कृत् ॥ १॥धातोविधीय गो वक्ष्यमाणः । घनघात्यः । उदकेविशीर्णम् । अत्यादिरिति किम् ? । पणिस्ते ॥ बटुलम् ॥५ ॥२॥ अधिकारोऽयम् । कृत्प्रत्ययो यथानिर्दिष्टादशंदेरन्यत्रापि बहुलम् । पादाभ्यां हियते पादहारकः । मुख्य पत्यनेनालेति माहनी की। सम्पदीयतेऽस्मा इति सम्पदानम् ।। कतरि ।।५। १।३॥ कृत्मत्ययोऽर्थ विशेषोक्ति विना । कर्ता ॥ व्याप्ये घुर के लिमकृष्टपच्यम् ॥३।१।४ ॥ कर्तरि घुरो वक्ष्यते । केलिमोऽत एव वचनाजू ज्ञायते । कृष्टपच्ये यश्च । भङ्गुरं काष्ठम् । एवं भिदुरः कुशूलः । छिदुरा रज्जुः । भासमिदविदा कत्तयव घुरः करकषुरसम्भवात केचिच्छिदिभिदोरपि कर्तरि घुरमिच्छन्ति । पचेलिमा माषाः । भिदेलिमास्तण्डुलाः । कृष्टपच्याः शालयः ॥ सङ्गतेजरम् ॥५।१।५॥ सङ्गत सङ्गमनम् । तस्मिन् कर्त्तयभिधेये नस्पू. ज्जिीयतेर्यप्रत्ययो निपात्यते । अजयंमार्यसङ्गतम् । सामान्यविशेषभावेन चोभयोरपि प्रयोगः । तेन सङ्गनमार्येण रामाजय कुरु द्रुतम् । सङ्गत इति किम् ? । अजरः पटः । कर्चरीत्येव । अजायं सङ्गतेन ॥ रुच्याव्यथ्यवास्तव्यम् ।। ६.१६॥ एते कर्तरि निपास्यन्ते । हव्यो मोदको मैत्राय । अव्यथ्यो मुनिः । इह पूर्वत्र च क्या । वास्तव्यः । अत्र नव्यणाभन्यगेयजन्यरम्यापास्याप्लान्य नवा ॥ ५॥१७॥ कर्तरि निपात्यते । भवतीति भव्यः पक्षे भाज्यमनेन । गेयो माणवका साम्नाम् । गेयानि माणवकेन सामानि । जायतेऽसाविति जन्यः । जन्यमनेन। रमयतीत्यसौ रम्यः । र. म्यते इति रम्या । आपतत्यसावापास्यः । आपात्यमनेन । आप्लवतेऽसावाप्लाव्यः । आप्लाव्यमनेन ॥ प्रवचनीयादयः ॥५।१।८॥ अमीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते । प्रवचनोपो गुरुः शास्त्रस्य प्रवचनीयं गुरुणा शाखम् उपस्थानीयः शिष्यो गुरोः। उपस्थानीयः शिष्येण गुरुः । एवं रमणीयो देशः । मदनीया योपित । दाप ४२११९२४२२१२९६ Page #461 -------------------------------------------------------------------------- ________________ ममतायन: । अनन्वरो मैमतिः।। भागयित्तितार्णविन्दवाऽऽकशापयानिन्दायामिकण वा॥६।१।१०५. सीवीरेषु यो वृद्धस्तत्र वर्तमानाथूनि ॥ भागवित्तिकः ।भागावित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविः। आकशापेयिकः। आकशापेयिः ॥ निन्दायामिति किम् ? । अन्यत्र भागवित्तायन: ॥ सौयामायनियामुन्दायनिवा ायणेरीयश्च वा ॥६।१।१०६॥ सौवीरवृद्धवृत्तयूनीकण निन्दायाम् । सौयामायनीयः। सौयामायनिकः। सौया- द मायनिर्वा निन्द्यो युवा । यामुन्दायनीयः। यामुन्दायनिकः। यामुन्दायनिः । वार्ष्यायणीयः। वार्ष्यायणिकः । वार्ष्यायणिः ॥ निन्दायामित्येव । सौयामायनिः॥ तिकादेरायनि ।। ६।१। १०७॥ अपत्ये । इबादेसवादः । तैकायनिः । कैतवायनिः॥दगुकोशलकारच्छागवृषाद्यादिः ।।६।१।१०८॥ अपत्ये आयनिन् । दागव्यायनिः। कौशल्यायनिः। कार्माायणिः। छाग्यायनिः । वाक्यणिः॥ द्विस्वरादणः॥६॥१।१०९ ॥ अपत्ये आयनिञ् ॥ कायणिः । द्विस्वरादिति किम् ? । औपगविः । अण इति किम् ? दाक्षायणः । वृद्धादेवाय विधिः, अवृद्धातूत्तरेण विकल्पः। अङ्गानां राजा आङ्गः तस्याङ्गिः । आङ्गायनिर्वा ॥ वृद्धिर्यस्य स्वरेष्वादिः॥ ६।१।८॥ स दुसंज्ञः ॥ अवृद्धाद्दोन्नवा ॥६।१। ११० ।। अपत्ये आयनिञ् ॥ आम्रगुप्तायनिः। आम्रगुप्तिः ॥ अवृडादिति किम् ? । दाक्षायणः । दोरिति किम् ?। आकम्पनिः॥ वाशिन आयनौ ॥ ७।४।४६॥ अन्त्यस्वरादे ग न ॥वाशिनायनिः॥पुत्रान्तात् ॥६।१।१११॥दोरपत्ये आयनिञ् वा॥ गार्गीपुत्रायणिः । गार्गीपुत्रिः। उत्तरसूत्रपासकागमाभावार्थ वचनम् । पक्षे उत्तरेण कागमोऽपि । गार्गीपुत्रकायणिः ॥ चमिवर्मिगारेटकार्कटयकाकलङ्कावाकिनाच कश्चान्तोऽन्त्यस्वरात् ॥६।१।११२॥ पुत्रान्ताहोरायनिज वा ॥ चार्मिकायणिः। चार्मिणः । वार्मिकायणिः । वार्मिणः । गारेटकायनिः । गारेटिः। कार्कटयकायनिः । कार्कटयायनः । यदा तु अव्युत्पन्नः काफैटयशब्दस्तदा पक्षे इव । काककायनिः । काकिः । लाङ्काकायनिः । लाङ्केयः । वाकिनकायनिः । वाकिनिः । ALIGEOCHUDAECECREAAAA Page #462 -------------------------------------------------------------------------- ________________ he क. CAUSHASTRAGRAMOEACERE गार्गीपुत्रकायणिः । गार्गीपुत्रिः। अन्त्यस्वरात्परतः ककारविधानं नलोपार्थम् । न च परादिरेव क्रियतामिति वाच्यम् । पुंवद्भावासिद्धेः। चर्मिण्या अपत्यं चार्मिकायणिः ॥ अदोरायनिः प्रायः ॥६।१। ११३ ॥ अपत्ये वा ॥ ग्लुचुकायनिः । ग्लौचुकिः । प्रायः किम् ? । दाक्षिः । अदोरिति किम् ? । औपगविः ॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिर ॥६।१।११४॥यथासंख्यम् । विदेहानां राष्ट्रस्य राजा विदेहस्य राज्ञोऽपत्यं वा वैदेहः । वैदेही । विदेहाः राजानोऽपत्यानि वा ॥ ऐक्ष्वाकः । सरूपादिति किम् ? । दाशरथिः ॥ गान्धारिसाल्वेयाभ्याम् ॥६। १।११५ ॥ राष्ट्रक्षत्रियार्थाभ्यां सरूपाभ्यां राजापत्ये दिरञ् ।। गान्धारयः । साल्वेयाः । एकत्वद्वित्वयोस्तु अपत्यार्थविवक्षायाम् अब्राह्मणादिति लुब् न, विधानसामर्थ्यात् ॥ पुरुमगधकलिङ्गसूरमसद्विस्वरादण ॥ ६।१ । ११६ ॥ राष्ट्रक्षत्रियार्थात्सरूपाद्राजापत्ये दिः । पौरवः । मागधः । मगधाः । कालिङ्गः । सौरमसः । आङ्गः । पुरुग्रहणमसरूपार्थम् । तत्रौत्सर्गिकेणैवाऽणा सिद्धे बहुषु लुबर्थमिदमणविधानम् । अव सिद्धेऽविधान सङ्कायबाधनार्थम् । तेन पौरवकम् ॥ साल्वांशप्रत्यग्रथकालकूटाऽश्मकादिम् ॥६।१।११७ ॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये दिः । औदुम्बरिः । उदुम्बराः । प्रात्यग्रथिः । कालकूटिः। आश्मकिः ॥ दुनादिकुर्वित्कोशलाजादाभ्यः ॥६।१।११८॥ सरूपराष्ट्रक्षत्रियार्थाद्राजापत्ये द्रिः! आम्बष्टयः । आम्बष्टाः । नैषध्यः । कौरव्यः । आवन्त्यः । कौशल्यः । आजायः ।। पाण्डोडचण् ॥६।१।११९ ॥ राष्ट्रक्षत्रियार्थात्सरूपाद्राजापत्ये द्विः ॥ पाण्डयः। पाण्डयौ । पाण्डवः॥ शकादिभ्यो नेलप ॥६।१। १२० ।। शकानां राजा शकस्यापत्यं वा शकः । यवनः। कुन्त्यवन्तेः स्त्रियाम् ॥ १।१।१२१॥ द्रेय॑स्य लुप् ॥ कुन्ती । अवन्ती। खियामिति किम् ?। कौन्त्यः । प्रकृतस्य लुंबविधानात कौन्ती॥ कुरोर्वा ॥६।१।१२२ ॥ यस्य त्रियां लुप् । कुरू:। कौरव्यायणी द्ररवणोप्राच्यभर्गादेः ॥६!१ १२३ ॥ स्त्रियां लुप् । शूरसेनी । मद्री । दरत् । मत्सी। अपाच्येत्यादि कि GOROLAGEKAUSE SUALLA Page #463 -------------------------------------------------------------------------- ________________ 56- 1 MSCIENCER- 75 म् ? । पाञ्चाली । भार्गी । कारूषी ॥ बहुप्वस्त्रियाम् ॥६।१। १२४ ॥ यन्तस्य बर्थस्य यो द्रिस्तस्य लुप । पञ्चालाः । अस्त्रियामिति किम् ! । पाश्चाल्यः ॥ ॥ भृग्वगिरस्कुत्सवशिष्ठगोतमाऽः ॥६।१। १२८ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप् ॥ भृगवः । अङ्गिरसः । कुत्साः । वशिष्ठाः । गोतमाः । अत्रयः ॥ प्राग्भरते बहुस्वरादिनः॥६।१।१२९ ॥ बहुषु गोत्रे यः स प्रत्ययस्तस्यास्त्रियां लुप । क्षीरकलम्भाः । उद्दालकाः । प्राग्भरत इति किम् ?। बालाकयः । बहुस्वरादिति किम् ! पौष्पयः॥ । वोपकादेः ॥६। १।१३०॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् ॥ उपकाः । औपकायनाः । लमकाः। लामकायनाः॥ तिककितवादी बन्द्वे ॥६।१।१३१ ।। यः स प्रत्ययस्तस्यास्त्रियां छप ॥ तिककितवाः । उब्जककुभाः॥ यादेस्तथा ॥६।१ । १३२ ।। द्रयादिप्रत्ययान्तानां बन्दे वह्वर्थे यः स यादिस्तस्य तथा लुप यथापूर्वम् ॥ अङ्गवासुमाः। वृकलोहध्वजकुण्डीविसाः । तथेति किम् ? । गार्गीवत्सवाजाः । तत्रानियामित्युक्तर्गार्गी त्यत्र न स्यात ॥ वाऽन्येन ॥६।१।१३३ ॥ द्यादेरन्येन सह द्रयादीनां द्वन्द्व बढथे यास द्यादिस्तस्यास्त्रियां तथा लुब् यथा पूर्वम् ॥ अङ्गवादाक्षयः। आङ्गवाङ्गदाक्षयः॥ दयेकेषु षष्ठयास्तत्पुरुषे यत्रादेर्वा ॥६।१।१३४ ॥ षष्ठीतत्पुरुषे यत्पदं षष्ठचा विषये बयोरेकस्मिश्च स्यात्तस्य यः स यादिस्तस्य तथा वा लुप ॥ गर्गकुलम् । गार्यकुलम् । विदकुलम् । बैदकुलम् । दूधेकेष्विति किम् ? । गर्गाणां कुलं गर्गकुलम् ॥ ॥न प्राग्जितीये स्वरे ॥६।१। १३५॥ गोत्रे उत्पन्नस्य बहुष्पित्यादिना या लुबुक्ता सा माग्जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् ॥ गणां छात्राः गार्गीयाः । आत्रेयीयाः । प्राग्जितीय इति किम् !। अत्रीयः । स्वर इति किम् ! । गर्गमयम् ॥ गर्गभागविका ६।१।१३६ ॥ द्वन्द्वात्माग्जितीये विवाहे योऽकल् तस्मिन्नणो लुबभावो निपात्यते ॥ गर्गभार्गविका ॥ ॥यनि लुप ॥६।१।१३७॥ विहितस्य प्रत्ययस्य माग्जितीयेऽर्थे स्वरादी प्रत्यये विषयभूते ॥ लुपि सत्यां यः प्राप्नोति १३३॥ यादे तथेति किम् । नेवार्थ यः स यादि 8655-05-35 CAPACHERRIERE Page #464 -------------------------------------------------------------------------- ________________ हेम ७० , प्रा स स्यादित्यर्थः । पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाष्टाहृतः, तस्यच्छात्रा इति प्राग्जितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णस्य लुप् ततो दृद्धेन इत्यन् पाण्टाहृताः ॥ वाssयनणाऽऽयनिञोः ।। ६ । १ । १३८ ॥ वार्थयोः प्राजितीये स्वरादौ विषये लुप् ॥ गार्गीयाः । गार्ग्यायणीयाः । हौत्रीयाः । हौत्रायणीयाः ॥ द्रीमो वा ।। ६ । १ । १३९ ।। युवार्थस्य लुप् ॥ औदुम्बरि: । औदुम्बरायणः ॥ अब्राह्मणात् ॥ ६ । १ । १४१ ।। वृद्धप्रत्ययान्ताद्यवार्थस्य लुप् ॥ आङ्गः पिता । आङ्गः पुत्रः । अब्राह्मणादिति किम् । गार्ग्यः पिता । गार्ग्यायणः पुत्रः पैलादेः || ६ । १ । १४२ ॥ यूनि प्रत्ययस्य लुप | पैलः पिता पुत्रश्च । शालङ्किः पिता पुत्रश्च ॥ च्येोsaौल्बल्यादेः || ६ । १ । १४३ ॥ यूनि प्रत्ययस्य लुप् । पान्नागारिः पिता पुत्रश्च । मान्थरपेणिः पिता पुत्रश्च । प्राच्येति किम् ? । दाक्षिः पिता । दाक्षायणः पुत्रः । तौल्बल्यादिवर्जनं किम् ? । तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥ इत्यपत्याधिकारः ॥ ॥ अथ रक्ताद्यर्थकाः ॥ रागाट्टो रक्ते ६।२।१ ॥ रज्यते येन कुसुम्भादिना तदर्थातृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः । कुसुम्भेन रक्तं कौसुम्भं वासः । एवं काषायम् । रागादिति किम् ? । चैत्रेण रक्तम् । अत्र कुसुम्भादयो रागा ग्राह्यास्तेनेह न । कृष्णेन रक्तमित्यादि । एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः । काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति तूपमानोपमेभावेन तद्गुणारोपाद्भविष्यति ॥ लाक्षारोचनादिकण || ६ । २ । २ ॥ टान्ताद्रक्ते । लाक्षिकम् । रौचनिकम् ॥ शककर्दमाद् वा ।। ६ । २ । ३ || टान्ताद्रक्त इकण् । शाकलिकम् । शाकलम् । कार्दमिकम् । कार्दमम् ॥ नीलपीतादकम् ।। ६ । २ । ४ ॥ टान्ताद्रक्ते यथासंख्यम् । नीलेन लिङ्गविशिष्टपरिभाषया नील्या वा रक्तं नीलम् । पीतउदितगुरोर्भादे ।। ६ । २ । ५ । टान्ताद्यथाविहितं प्रत्ययः । पौषं वर्षम् । भादिति किम् ? । उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम || चन्द्रयुक्तात्काले लुत्वप्रयुक्तं ।। ६ । २ । ६ । टान्ताद्भायुक्ते यथावि कम् ॥ तद्धि प्रक० ७० Page #465 -------------------------------------------------------------------------- ________________ रात्रिः । अद्य पुष्यः ॥ द्वन्द्वादीयः ॥। ६ । २ । ७ । टान्ताच्चन्द्रयुक्तभायुक्त श्रवणाश्वत्थान्नाम्न्यः ।। ६ । २ । ८ ।। टान्ताच्चन्द्रयुक्तार्थायुक्ते काले । श्रवणा नाम्नीति किम् ? | श्रावणमहः । आश्वत्थमहः ॥ षष्ठयाः समूहे ॥। ६ । २ । ९॥ यथाविहितं प्रत्ययाः । चापम् । स्त्रैणम् । पञ्चकुमारीत्यत्र तु न तद्धितः । समासेन समूहार्थस्योक्तत्वात् । तेन ङीनिवृत्तिर्न ॥ भिक्षादेः ।। ६ । २ । १० ।। षष्ठ्यन्तात्समूहे यथाविहितं प्रत्ययाः । भैक्षम् ॥ अनपत्ये ॥ ७ । ४ । ६६ ।। इन्नन्तस्याण्यन्त्यस्वरादेर्लुग् न । गार्भिणम् । यौवतम् । क्षेत्रम । पुंवद्भावबाधनार्थोऽस्य पाठः । अन्ये तु युवतिशब्दं न पठन्ति । तन्मते यौवनम् ॥ क्षुद्रकमालवात्सेनानाम्नि । ६ । २ । ११ ॥ षष्ठ्यन्तात्समूहे ऽण् ॥ क्षौद्र मालवी सेना । गोत्राकबाधनार्थ वचनम् । समूहाधिकारे हि धेनोरनत्र इति प्रतिषेधात्तदन्तग्रहणम् ॥ गोप्रोक्षवत्सोष्ट्रवृडाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ।। ६ । २ । १२ ।। समूहे । गार्गकम् । औक्षकम् । वात्सकम् । औष्ट्कम् । वार्द्धकम् । आजकम् । औरभ्रकम् ॥ न राजन्यमनुष्ययोरके ॥ : । ४ । ८४ ॥ यो लुक् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् || केदाराण्ण्यश्च ॥। ६ । २ । १३ ॥ समुहे कञ् । कैदार्यम् । कैदारकम् ॥ कवचिहस्त्यचिन्ताच्चेकण् ॥। ६ । २ । १४ ॥ केदारात्समूहे । कावचिकम् । हास्तिकम् । आपूपिकम् । शाष्कुलिकम् । कैदारिकम् । ण्याकञ्भ्यां बाधा मा भूदितीकविधानम् ॥ धेनोरनमः ॥ ६ ॥ २ । १५ ॥ समूहे इकण । ऋवर्णो वर्णदोसिसु सशश्वदकस्मात्त इकस्येतो लुक् ॥ ७ । ४ । ७१ ।। धेनुकम् । अन इति किम् ? | धनवम् ॥ ब्राह्मणमाणववाडवाद्यः ।। ६ । २ । १६ ।। समूहे । ब्राह्मण्यम् । माणव्यम् । वाढव्यम् ॥ गणिकाया ण्यः ॥। ६ । २ । १७ ॥ समूहे । गाणिक्यम् । ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् । तेन ब्राह्मण्ययात्रः । ये हि पुंवद्भावो न स्यात् ॥ केशाद्वा ।। ६ । २ । १८ ।। समूहे ण्यः । कैश्यम् । कैशिकम् ॥ हितं प्रत्ययः । पौषमहः । पौषी काले । राधानुराधीयमहः ॥ रात्रिः । अश्वत्था पौर्णमासी । Page #466 -------------------------------------------------------------------------- ________________ DINT हेम प्रभा वाऽश्वादीयः॥६।२।१९॥ समूहे । अश्वीयम् । आश्चम् ॥ पर्वा ड्वण ॥६।२।२० ॥ समूहे । पाचम् ॥ ईनोलः क्रतो॥६।२।२१॥ समूहे । अहीनः क्रतुः। क्रताविति किम् ? । आह्वम् ॥ अनीनाट्यहोऽतः ॥७।४।६६॥ अपदस्य तद्धिते लुक् । इत्यतो लुक्॥ पृष्ठाद्यः॥६।२ । २२ ॥ समूहे ऋतौ । पृष्ठयः । ऋतावित्येव । पाष्टिकम् ॥ चरणाद्धर्मवत् ॥ ६।२। २३ ॥ समूहे प्रत्ययाः । कठानां धर्मः काठकम् । तथा समूहेऽपि ॥ गोरथवातात्क टयलूलम् ॥६।२।२॥ समूहे यथासंख्यम् । गोत्रा। रथकटया । वातूलः॥ पाशादेव ल्यः ॥६।२।२५॥ गवादेः समूहे । पाश्या । तृण्या । गव्या । रथ्या । वात्या ॥ श्वादिभ्योऽञ् ।। ६।२।२६ ॥ समूहे । शौवम् । आइम् ॥ खलादिभ्यो लिन् ॥ ६।२। २७ ॥ समूहे । खलिनी । पाशादित्वाल्ल्योऽपि । खल्यः । ऊकिनी ॥ ग्रामजनबन्धुगजसहायात्तल ॥ ६ २। २८ । समूहे। ग्रामता । जनता । बन्धुता । गजसा । सहायता ॥ पुरुषात्कृतहितवधधिकारे चैयन् ॥ ६।२। २९॥ समूहे । पौरपेयो ग्रन्थः । पौरुषेयमाईतं शासनम् । पौरुषेयो वधो विकारो वा । पौरुषेयम् ॥ विकारे ॥६।२।३० ॥ षष्ठचन्ताद् यथाविहितं प्रत्ययाः॥ वाऽश्मनो विकारे ।।७।४। ६३ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलक। आश्मः । आश्मनः ॥ चर्मशुनः कोशसकोचे ॥७।४।६४ ॥ अपदस्य यथासकुख्यं तडितेऽन्त्यस्वरादेलक।चामः कोशः। कोशादन्यत्र चार्मणः। शुनोऽय शौवः संकोचः । अन्यत्र शौवनः । शौचं मांसमित्यादि तु हेमादित्वादवि नोऽपदस्येति भविष्यति ॥ पदस्यानिति वा ।।७।४। १२ ।। श्वादेणिति तद्धिते वकारात्मागौकारः। श्वापदम् । शोवापदम् । अनितीति किम् ? । श्वापदिकः॥ प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२।३॥ षष्ठचन्तेभ्यो विकारे यथाविहितं प्रत्ययाः। कापोतं सक्थि मांसं वा। दौवम् । बेल्वं काण्ड भस्म वा । इतः परं विकारे प्राण्योषधिक्षेभ्योऽवयवे चेनि द्वयमप्यधिक्रियते । तेनोत्तरे प्रत्य HURTIGRINGOS RINK RODICNING Page #467 -------------------------------------------------------------------------- ________________ 9%84-% ॐASTERS- याः प्राण्योषधिवृक्षेभ्योऽवयव विकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वंदितव्यम् । पाणिग्रहणेनेह असा एवं गृह्यन्ते ॥ तालानुषि ॥६।२ । ३२ ॥ विकारेऽण् । तालं धनुः । धनुपीति किम् । तालमयं काण्डम् ॥ अपुजतोः षोन्तश्च ॥६॥२॥ ३३ ॥ विकारेऽणू | पापुषम् । जासुषम् ।। शभ्याश्च लः ॥६।२।३४॥ विकारेऽवयव चाण | शामील भस्म । शामीली शाखा॥ पयोद्रोर्यः ॥६।२ । ३५॥ विकारे । पयस्यम् । द्रव्यम् ॥ उष्ट्रादकम् ॥६। २ । ३६॥ विकारेऽवयवे च । औष्ट्रकं माममङ्ग वा ॥ उमोर्णाद्वा ॥६॥२॥३७॥ विकारेऽवयवे चाकञ् । औमकम् । औमम् । और्णकम् । ओणः कम्बलः ॥ एण्या एयञ् ॥६॥२॥३८॥ विकारेऽवयवे च । ऐणेयं मांसमझं वा। स्त्रीलिङ्गनिर्देशात्पुंलिङ्गादणेव । ऐण मांसम् ॥ कौशेयम् ॥ ६।२। ३९॥ कौशेयं वस्त्रं सूत्र वा । मिपातनं रूढयर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र न । परशब्याचलुच॥६।२। ४०॥ विकारेऽण । पारशवम् । यग्रहणं यस्य समुदायस्य लोपार्थम् । तेन कांस्यमित्यत्रावर्णेवर्णस्येतीकारलोपः॥ कंसीया श्यः ॥६।२।४१॥ विकारे सयोगे यलुक् च । कास्यम् ॥ हेमार्थान्माने ॥६।२।४२ ॥ विकारेऽण् । हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः॥६२॥४३॥ माने विकारे । दुवयं मानम् ॥ मानाक्रीतवत् ॥६।२।४४ ॥ विकारे । मानं संख्यादि । शतेनं क्रीतं शत्यम् । शतिकम् । एवं विकारेऽपि । वग्रहणालबादिकस्याप्यतिदेशः । तेत द्विशत इत्यादि ॥ हेमादिभ्योऽम् ॥ ६॥२॥४५॥ विकारेऽवयवे च यथायोगम् । हैमम् । राजतः॥ अभक्ष्याच्छादने वा मयट ६।२।४६॥ विकारेऽवयवे च यथायोगम् । भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम !। मौद्गः सूपः । कार्पासः परः । भक्ष्याच्छादनयोर्मयभावपक्षे च तालानुषि इत्यादिको विधिः सावकाशः। अयं च भस्ममयमित्यादौ । वनोपयमाप्तौ परत्वादनेन मयट । तालमयं धनुः । एके तु तालाडनुषि द्रोः पाणिवाचिभ्यश्च मयटं नेच्छन्ति ॥ शरदर्भकूदी AAAAA Page #468 -------------------------------------------------------------------------- ________________ प्रक० HOCIEDOGEOGR तृणसोमबल्बजात् ॥ ६।२।४७ । अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् । शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥ एकस्वरात् ॥६।२।४८॥ नाम्नोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयत् । वाङ्मयम् ॥ दोरमाणिनः ॥ ६॥ २॥ ४९ ॥ अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अमाणिन इति किम् ? । शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥६॥२ ० ॥ नित्यं मयट । गोमयम् । पयस्तु गव्यम् । पुरीपे नियमार्थ वचनम् ॥ बोहेः पुरोडाशे ६।२।५१॥ विकारे नित्यं मयट । ब्रीहिमयः पुरोडाशः। पुरोडाश इति किम् ? । ह ओहनः । वेहं भस्म ॥ तिलयवादनाम्नि ॥६॥२॥५२॥ विकारेऽवयवे च मयट । तिलमयम् । यवमयम् । अनाम्नीति किम् ? । तैलम् । यावः ॥ पिष्टात् ६।२।५३॥ विकारेऽनाम्नि मयट् । पिष्टमयम् ॥ नाम्नि कः ६ । २।५४ ॥ पिष्टाद्विकारे । पिष्टिका ॥ योगोहादीन हियडन्गुश्चास्य ।। ६।२।५५॥ विकारे नाम्नि ।हैयङ्गवीनं नवनीतं घृतं वा । नाम्नोत्येव । यौगोदोहं तक्रम् ॥ अपो यञ् वा ॥६।२।५६ ॥ विकारे । आप्यम् । अम्मयम् ॥ लुब्बहुलं पुष्पमूले ॥६।२।५७ ॥ विकारावयवार्थस्य प्रत्ययस्य ॥ यदेगौंणस्याक्विपस्तडितलुक्यगोणीसूच्योः २।४।८५ लुक् । सप्तकुमारः। पश्चन्द्रः । पञ्चयुवा । द्विपङ्गुः 1गौणस्येति किम् ? । अवन्ती । अक्विप इनि किम् ! | पञ्चकुमारी। अगोणीसूच्योरिति किम् ?। पश्चगोणिः । दशमूचिः ॥ अनेन स्त्रीप्रत्ययनिवृतौ " हरीतक्यादिप्रकृतिन लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात पुनः स्त्रीमत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । क्वचिन्न । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । क्वचिद्विकल्पः । शिरीषाणि शैरीपाणि पुष्पाणि । हीराणि हैवेराणि मूलानि । क्वचिदन्यत्रापि । आमलकी वृक्षः ॥ फले ॥६।२।५८ ॥ विकारेऽवयवे चार्थे प्रत्ययस्य लुप् । आमलकम् ॥ प्लक्षादेरण ॥६॥२॥ ५९॥ विकारेऽवयवे वा फले । विधानसामर्थ्याच्चास्य न लुप् । प्लाक्षम् । अश्वत्थम् ॥ RELEASURES49 ESSESEGINAROKARANG Page #469 -------------------------------------------------------------------------- ________________ HOURSA-PURSEX न्यग्रोधस्य केवलस्य ॥७।४।७॥ यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य बुद्धिमाप्तौ तस्मादेव यः प्रागैत् | द्र णिति तद्धिते । नयग्रोधम् । केवलस्ये ति किम् ? न्याग्रोधमूला: शालयः ॥ जम्ब्वा वा ॥ ६ । २। ६०॥ विकारेऽवयवयोः वा फले । जाम्बवम् । जम्बु । जम्बूः । लुपि स्त्रीनपुंसकते ॥ न बिरद्वयगोमयफलात् ।। ६। २.६१। विकाराऽवयवोः प्रत्ययः । कापोतस्य विकाराऽवयवो वेति न मयट । अदुवयेत्यादि किम् ! द्रौवयं खण्डम् । गौमयं भस्म . कापित्योरसः ॥ पितृमातुव्य डलं भ्रातरि ॥६।२।६. ॥ यथासंख्यम् । पितृव्यः । मातुलः ॥ पित्रोर्डामहट् ॥ ६।२। ६॥ पितृमातुः । पितापहः । पितामही । मातामहः । मातामही ॥ अवेटुग्धे सोढदूसमरीमम् ॥६।२।६४॥ अविसोढम् । अविद्सम् । अविमरीसम् ॥ राष्ट्रेऽनकादिभ्यः ॥ ६।२।६५॥ षष्ठयन्तेभ्योऽण् । शैवम् । अङ्गादिवजनं किम् ? । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ।। केचित्तु अङ्गादिप्रतिषेधं नेच्छन्ति ॥ राजन्यादिभ्योऽक ॥६।२।६६॥ राष्ट्र । राजन्यकम् । दैवयातवकम् ॥ वसातेवा ॥६।२।६७॥ राष्ट्र कञ् । वासातकम् । वासातम् ॥ भौरिक्यैषुकार्यादेविंधभक्तम् ॥ ६।२।६८॥ राष्ट्रे यथासङ्ख्यम् । भौरिकिविधम् । भौलिकिविधम् । एषुकारिभक्तम् । सारसायनभक्तम् ॥ निवासादूरभवे इति देशे नाम्नि ॥ ६ । २ । ६९ ॥ षष्ठयन्ताद्ययाविहितं प्रत्ययः । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयं न सङ्गीते । आर्जुनावः । शैवम् । वैदिशं पुरम् ॥ तत्रास्ति ॥६॥ २। ७०॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः। प्रथमान्तं चेदस्तीति प्रत्ययान्तश्चेदेशनाम् । अत्रापीति करणोऽनुवर्तते । तेन प्रसिद्ध नाम्नि भूभादौ चार्थे भवति । अत एव चोभयप्राप्ती परोऽपि मत्वर्थीयोऽनेन बाध्यते । औदुम्बरं नगरम् ॥ तेन निर्वते च ॥६।२।७१ ॥ तेनेति तृतीयान्तानि तेऽथै देशे नाम्नि यथाविहितं प्रत्ययः । कौशाम्बी नगरी । चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्यर्थः । नयाँ मतुः ॥ ६ । २ । ७२ ॥ CONCEREMOCRACINGERY Page #470 -------------------------------------------------------------------------- ________________ RESTEDGADGEDESHISHUNDICES निवासाद्यर्थचतुष्के यथायोग देशनाम्नि ॥ नाम्नि ॥२।१।८५॥ मतोमा॑वः ।। अनजिरादियहृस्वरशरादीनां मतौ ॥ २॥२॥ ७८ ।। नाम्नि दीर्घः । उदम्बरावती । शरावती । अहीवती । मुनीवती । अनजिरादीति किम् !। अजिरवती । हिरण्यवती ॥ मध्यादेः ॥६।२।७३ ॥ चातुरर्थिको मतुर्देशनाम्नि ॥ मधुमान् । विसवान् ॥ नडकुमुदवेतसमहिषाडित् ॥६।२।७४ ॥ मतुश्चातुरर्थिको देशे नाम्नि । नड्वान् । कुमुद्वान् नस्तं मत्वर्थ ॥ १।१ । २३ ॥॥ नाम यदम् वेतस्वान् । महिष्मान् ॥ नडशादाबलः ॥३।२।७॥ चातुरर्थिको देशनाम्नि डित् । नड्वलम् । शार्लम् ।। शिखायाः॥ ६।२।७६ ।। चातुरथिको वल: देशे ना. म्नि । शिखावलं नगरम् ॥ शिरीषादिककणौ ६।२।७७ चातुरथिको देशे नाम्नि । शिरीपिकः । शैरीपिकः॥ शर्कराया इकणीयाण च ।। ६।२ । ७८ ॥ चातुरर्थिक इककण देशे नाम्नि । शार्करिकः । शकरीयः। शाकरः । शर्करिकः । शार्करकः ॥ रोऽश्मादेः॥६।२।७१ ॥ चातुरथिको देशे नाम्नि । अश्मरः । यूपरः ॥ प्रेक्षादेरिन् ॥ ६।। ८० ॥ चातुरर्थिको देशे नाम्नि ॥ प्रेक्षी । फलका ॥ तृणादेः सल ।।६।२।८१॥ चातुरथिको देशे नाम्नि । तृणसा नदसा | काशादेरिलः ॥६।२। ८२ ।। चातुरथिको देशे नाम्नि । का. शिलम् । वाशिलम् ॥ अरीहणादेरकण् ।।६।२।८३ । चातुरथिको देशे नाम्नि । आरोहणकम । खाण्डवकम् ॥ सुपन्ध्यादेश्यः।। ६।३। ८४ ॥ चातुरर्थिका देशे नाम्नि सौंपन्थ्यम् । सौवन्ध्यम् । अत एव निपातना. सुपाचनशब्दस्य नागमः पस्य च वा वकारः सुतं गमादेरिब् । ६।२।८५ ।। चातुरर्थिको देशे नाम्नि । सौतंगमिः । मौनिवित्तिः ॥ पवादेयः॥ २॥८६॥ चातुरथिको देशे नाम्नि । बल्यम् । पुल्यम् ॥ अहरादिभ्योऽक् ।।६।२।८७ ।। चातुरथिको देशे नाम्नि । आहुम् । लोमा कालेकणोऽपकादः॥ सख्यादेरेयण ॥६।२८८॥ चातुरथिको देशे नाम्नि । साखेयः । साखिदनेयः ॥पन्ध्यादेरायनण।। ६।२।८। चातुरथिको ACRECIGAGGEDAIEXECUREGReck Page #471 -------------------------------------------------------------------------- ________________ ড देशे नाम्नि । पान्यायनः । निपातनान्नागमः । वाज्ञायणः ॥ कर्णादेशयनि ॥ ६ । २ । ९० ॥ चातुरर्थिको देशे नाम्नि । कार्णायनिः । वासिष्ठायनिः ॥ उत्करारादेरीयः ।। ६ । २ । ९१ ॥ चातुरर्थिको देशे नाम्नि ॥ उत्करीयः । सङ्करोयः ॥ नडादेः कीयः ॥। ६ । २ । ९२ ॥ चातुरर्थिको दे नाम्नि नडकीयः । प्लक्षकीयः । बिल्वकीया नाम नदी . बिल्वकोयादेरीयस्व ।। २ । ४ । ९३ ।। तद्धितयस्वरे लुक् बैल्वकाः । एवं वैणुकाः बिल्वकोयादेरिति किन ? | नाटकीयः ॥ कुशाश्वादेशेयम् ।। ६ । २ । ९३ । चातुरर्थिको देशे नाम्नि । कार्शाश्वीयः । आरिष्टयः ॥ ऋश्यादेः कः ।। ६ । २ । ९४ । चातुरर्थिको देशे नाम्नि । ऋश्यकः । न्यग्रोधकः ॥ वराहादेः कण् ।। ६ । २ । ९५ ।। चातुरर्थिको देशे नाम्नि । वाराहकः । पालाशकः । कुमुदादेरिकः ॥। ६ । २ । ९६ ॥ चातुरर्थिको देशे नाम्नि | कुमुदिकम् । इवकटिक ॥ अश्वत्थादेरिकण् || ६ । २ । ९७ ॥ चातुरर्थिका देशे नाम्नि | आश्वत्थकम् । कौमुदिकम् सास्य पौर्णमासी ॥। ६ । २ । ९८ ॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः प्रयमान्तं चेत्यौर्णमासी । पौषो मासोऽर्धमासो वा । माघः । नाम्नीति किम् १ । पौषी पौर्णमासी अस्य पञ्चरात्रस्येति वाक्यमेव ॥ आग्रहायण्यश्वत्थादिकण || ६ । २ । ९९ ॥ प्रथमान्तात् षष्ठयर्थे त चेत् पौर्णमासी नाम्नि । आग्रहायणको मासोऽर्जुमासा वा । आश्वस्थिकः । अन्ये तु अश्वत्थशम्दममत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति ॥ चैत्री कार्त्तिकीफाल्गुनीश्रवणाद्वा ॥ ६ । २ । १०० ॥ सास्य पौर्णमासीत्य.: स्मिन् विषये नाम्निकण् ॥ चैत्रीकः चैत्र मासो ऽर्धमासा वा । एवं कार्त्तिकिकः । कार्त्तिकः । फाल्गुनिकः । फाल्गुनः श्रावणिकः श्रावणः ॥ देवता ६ । २ । १०१ ॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः । जैनः । आग्नेयः | आदित्यः ॥ देवतानामात्वादी ॥ ७ । ४ । २८ ।। पूर्वोत्तरपदयोः स्वरेष्वादेर्व्वडिति तडिते । आग्नावैष्णवं सूक्तम् । आत्वादाविति किपू । ब्राह्मनजापत्यम् ॥ आतो नेन्दवरुगस्थ ॥ ७ । ४ । ३९ ॥ पूर्वपदात्प Page #472 -------------------------------------------------------------------------- ________________ हेम प्रभा ७४ रस्योत्तरपदस्य स्वरेष्वादेर्बुद्धि | आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आत इति किम् ? । आग्निवारुणम् ॥ पैङ्गाक्षीपुत्रादेयः ॥ ३ । २ । १०२ ॥ सास्य देवतेति विषये । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयं हविः ॥ शुक्रादियः ।। ६ । २ । १०३ ।। सास्य देवतैति विषये । शुक्रियं हविः ॥ शतरुद्रात्तौ ।। ६ । २ । १०४ ॥ सास्य देवतेति विषये । शतरुद्रीयम् । शतरुद्रियम् ॥ अपोनपादपानपातस्तृचातः ॥। ६ । २ । १०५ ॥ सास्य देवतेति विषये । ईय इयक्ष | अपोनप्त्रीयम् । अपोनत्रियम् । अमनप्त्रीयम् अपान्नत्रियम् ॥ महेन्द्राद्वा ।। ६ । २ । १०६ ॥ सास्यंदेवतेति विषये तौ । महेन्द्रीयम । महेन्द्रियम् । माहेन्द्रं हविः ॥ कसोमायण ॥। ६ । २ । १०७ ॥ सास्य देवतेति विषये । कार्य हविः । पित्ववैयर्थ्यादा लोपो न । सौम्यं हविः ॥ द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्पतिगृह मेधादीवयों ।। ६ । २ । १०८ ।। सास्य देवतेति विषये । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासोयम् । शुनासीर्यम् । अग्नीषोमोयम् । अग्नीषोम्यम् । मरुत्वतीयम् मरुत्वत्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ वाय्वृतुपिनुषसो यः ।। ६ । २ । १०९ ।। सास्य देवतेति विषये । वायव्यम् । ऋतव्यम् । पित्र्यम् । उपस्थम् ॥ महाराजप्रोष्ठपदादिकण् ॥। ६ । २ । ११० ।। सास्य देवतेति विषये । महाराजकः । प्रौपदिकः ॥ कालाद्भववत् ॥ ६ ॥ १११ ॥ कालविशेषवाचिभ्यो यथा भवे प्रत्ययास्तथा सास्य देवतेति विषयेऽपि स्युः । यथा मासे भवं मासिकम् प्रावृषि प्रावृषेण्यम् । तथा मासप्रावृड् देवताकमपि ॥ आदेश्छन्दतः प्रगाये ।। ६ । २ । ११२ ॥ प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः । प्राङ्क्तः प्रगाथः । आदेरिति किम् ? । अनुष्टुब् मध्यमस्य प्रगाथस्य ॥ योध्धृप्रयोजनाद्युद्ध ॥। ६ । २ । ११० ॥ प्रथमान्तात्षष्ठ्यर्थे युद्धे य. थाfafe प्रत्ययः । वैद्याधरं युद्धम् । सौभद्रं युद्धम् ॥ भाववनोऽस्यां पाः ।। ६ । २ । ११४ ॥ प्रथमान्तात् । मापातातिथिः । भावेति किम् ? । प्राकारोऽस्याम् ॥ इयैनंपाता तैलंपाता । ६ । २ । ११५ ॥ श्येन तिलयोः वद्धि प्रक० ७४ Page #473 -------------------------------------------------------------------------- ________________ भावन्ते पातशब्दे मोन्तो निपात्यते । श्यैनंपाता । तैलंपाता । तिथिः क्रिया भूमिः क्रीडा वा ॥ प्रहरणात् क्रीणः || ६ | २ | ११६ ॥ प्रथमान्तात्सप्तम्यर्थे । दाण्डा क्रीडा । क्रीडायामिति किंम् ? । खङ्गः प्रहरणमस्यां सेनायाम् ॥ तद्वेश्यधीते ।। ६ । २ । ११७ द्वितीयान्ताद् यथाविहितं प्रत्ययः । मौहूर्त्तः नैमित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति । तन्मते मौहूर्तिकः । नैमित्तिकः । छान्दसः । वैयाकरणः । नैरुक्तः । घटं वेत्तीत्यादावनभिधानान्न । केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति । तन्मते अग्निष्टोमं यज्ञं बेतीत्यादावपि प्रत्ययो न ॥ न्यायादेरिकण || ६ । २ । ११८ ॥ वेश्यधीते वेत्यर्थे । नैयायिकः । नैयासिकः । ऐतिहासिकः ॥ इकण्यथर्षणः ॥ ७ । ४ । ४९ ।। अन्त्यस्वरादेर्लुग्न । आथर्वणिकः ॥ पदकल्पलक्षणान्तक्रत्वारूपानाख्यायिकात् ॥ ६ । २ । ११९ ॥ वेश्यधीते वेत्यर्थे इकणू । पौर्वपदिकः । मातृकल्पिकः । गौलक्षणिकः । आग्निष्टोमिकः । यावक्रीतिकः । वासवदत्तिकः ॥ अकल्पात् सूत्रात् ।। ६ । २१२० ।। वेस्यधीते वेत्यर्थे इकण् । वार्त्तिमूत्रिकः । अकल्पादिति किम् ? | सौत्रः । काल्पसौत्रः ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ । २ । १२१ ॥ वेश्य धीतेवेत्यर्थे इक | वायस विधिकः । अधर्मादेरिति किम् । वैद्यः । धार्मविद्यः । क्षात्रविद्यः । त्रैविद्यः । सांसर्गविद्यः । आङ्गवियः ॥ याज्ञिकौ क्थिकलौकायितिकम् || ६ । २ । १२२ ॥ एते वेश्यधीते वेत्यर्थे इकणन्ता निपात्यन्ते । याज्ञिकेति यज्ञशब्दाद्याज्ञिकाशब्दाचेकणि निपात्यते । याज्ञिकः । औक्थिकः । लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात् ॥ अनुब्राह्मणादिन् ।। ६ । २१२३ ॥ वेश्यधीते वेत्यर्थे अनुब्राह्मणी । मत्वर्थीयेनैवेना सिद्धेऽनभिधानाकस्यावृत्तावबाधनार्थमिदम् ॥ शतषष्टः पथ इकट् || ६ | २ | १२४ ॥ वेश्याधीते वेत्यर्थे । चतपथिकः । शपथिक । षष्टिपथिकः । षष्टिपथिकी ॥ पदोत्तरपदेभ्य इकः ।। ६ । २ । १२५ ॥ वेश्यधीते वेत्यर्थे । पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥ पदक्रमशिक्षामीमांसासाम्नोऽकः ।। ६ । २ । १२६ ।। स्यधीते वेत्यर्थे । पदकः Page #474 -------------------------------------------------------------------------- ________________ हम प्रभा ७५ । क्रमकः । शिक्षकः । मीमांसकः । सामकः ॥ ससर्वपूर्वाल्लुप् । ६ । २ । १२७ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य । सवार्त्तिकः । सर्ववेदः ॥ संख्याकात् सूत्रे । ६ । २ । १२८ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य लुप् । अष्टकाः पाणिनीयाः । दशका उमास्वातीयाः । द्वादशका आर्हताः । संख्याग्रहणं किम् ! माहावार्तिकाः । कादिति किम् ? | चतुष्टयाः || प्रोक्तात् || ६ । २ । १२९ ॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्यधीते वेत्यर्थे प्रत्ययस्य लुप । गोतमेन प्रोक्तं गौतमम् । तद्वेश्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्म सौधर्मणं वा । तद्वेश्यधीते वा । सौधर्मः । सौधर्मणः । एवं भाद्रबाहवः । स्त्रियां विशेषः । गौतमा स्त्रीत्यादि ॥ वेदेनब्राह्मणमत्रैव ॥ ६ । २ । १३० ॥ प्रोक्तप्रत्ययान्तं प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः । ब्राह्मणेऽमिन्नन्तस्य नियमनिवृत्यर्थमिन्ब्राह्मणग्रहणम् । उभयावधारणार्थमेवकारः । प्रोक्तप्रत्ययान्तस्याचैव वृत्तिनन्यित्र तथात्र वृत्तिरेव न केवलस्यावस्थानम् । अन्यत्रत्वनियमात् क्वचित् स्वातन्त्र्यम् । अर्हता प्रोक्तमार्हतं शास्त्रम् । क्वचिदुपाध्यन्तरयोगः । आर्हतं महत्सुविहितम् । क्वचिद्वाक्यम् । आईतमधीते । क्वचिद्वृत्तिः । आईत इति । इह पुनर्नियमाद्युगपदेव विग्रहः । कठेन प्रोक्तमधीयते कठा इति ॥ तेनच्छन्ने रथे ॥। ६ । २ । १३१ ॥ तृतीयान्ताद्यथाविहितं प्रत्ययः । वास्त्रो रथः । काम्बलः । द्वैपः । वैयाघ्रः कौमारः पतिरिति तु भवार्थकेऽणि बोध्यम् । धवयोगे तु start भात्यपि ॥ पाण्डुकम्बलादिन् ६ । २ । १३२ ।। टान्ताच्छन्ने रथे । पाण्डुकम्बली रथः ॥ दृष्टे सानि नाम्नि ।। ६ । २ । १३३ ।। टान्ताद्यथाविहितं प्रत्ययः । क्रौञ्चं साम । वाशिष्टम् । कालेयम् ॥ गोत्रादकवत् ॥ ६ । २ । १३४ ॥ टान्ताद् दृष्टे साम्नि प्रत्ययः । औपगवकं साम ॥ वामदेवाद्यः || ६ । २ । १३६ ।। टान्ताद् सानि । वामदेव्यं साम || डिहाणू ।। ६ । २ । १३६ ।। दृष्टे साम्नि । औशनम् । औशनसम् ॥ तत्रोधृते पात्रेभ्यः ॥ ६ ॥ २ । १३८ ।। तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृते यथाविहितं प्रत्ययः । शाराव ओदनः । ७-७८३७ तद्धि प्रक० Page #475 -------------------------------------------------------------------------- ________________ बहुवचनं पात्रविशेषपरिग्रहार्थम् ॥ स्थण्डिलाच्छेते व्रती ॥। ६ । २ । १३९ ।। सप्तम्यन्ताद् ययाविहितं प्रत्ययः । स्थाfest भिक्षुः ॥ संस्कृते भक्ष्ये ॥। ६ । २ । १४० ॥ सप्तम्यन्ताद् यथाविहितं प्रत्ययः । भ्राष्ट्रा अपूपाः ॥ शूलोखायः ।। ६ । २ । १४१ ।। सप्तम्यन्ताद् संस्कृते भध्ये शूल्यम् । उख्यं मांसम् ॥ क्षीरादेयण ॥ ॥। ६ । २ । १४२ ।। सप्तम्यन्तात्संस्कृते भक्ष्ये । क्षरेयी यवागूः ॥ दन इकण् ।। ६ । २ । १४३ ॥ सप्तम्यन्तात् संस्कृते भक्ष्ये । दाधिकम् । वोदश्वितः । ६ । २ । १४४ ॥ सप्तम्यन्तात्संस्कृते भक्ष्ये इकण् । उदकेन श्वयति उयश्वित्तक्रम् । तत्र संस्कृतं भक्ष्यमौदश्वित्कम् औदश्वितम् ॥ क्वचित् । ६ । २ । १४५ ॥ अपत्यादिभ्योऽन्यत्रायर्थे यथाविहितं प्रत्ययः । चाक्षुषं रूपम् । आश्वोरथः । साम्प्रतम् । साम्प्रतः ॥ इतिरक्ताद्यर्थकाः ॥ ॥ शेषे ॥। ६ । ३ । १ ॥ अधिकारोऽयम् । अपत्यादिभ्योऽन्यस्मिन प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदित व्यम् । इदं विशेषेष्वपत्य समूहादिष्वेयणाद्यभावार्थं प्राग्जितात् कृतादिषु सर्वेष्वर्थेषु प्रत्यया यथा स्युरित्येवमर्थं च शेषवचनम् || नचादेरेय || ६ । ३ । २ । प्राग्जितीये शेषेऽर्थे । नादेयः । वानेयः । शेष इति किम् !। समूहे नादिकम् ॥ राष्ट्रादियः || ६ | ३ | ३ || प्राग्जितीये शेषेऽर्थे । राष्ट्रियः ॥ दूरादित्यः ।। ६ । ३ | ४ ॥ शेषेऽर्थे । दूरेत्यः ॥ उत्तरादाहन् ।। ६ । ३ । ५ ।। शेषे । औत्तराहः ॥ पारावारादीनः ॥। ६ । ३ । ६ ॥ शेषे ॥ पारावारीणः ॥ व्यस्त त्यस्तात् ॥। ६ । ३ । ७ ॥ पारावाराच्छेषे ईनः ॥ पारीणः । अवारीणः । अवारपारीणः ॥ युप्रागपागुदक्प्रतीचो यः ॥। ६ । ३ । ८ ।। अव्ययानव्ययाच्छेषेऽर्थे । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । कालवृत्तेस्तु माचिकं प्राक्तनम् ॥ ग्रामादीनव् च ।। ६ । ३ । ८ ॥ शेषे यः । ग्रामीणः । ग्राम्यः । अकारः पुंवद्भावप्रतिषेधार्थः । ग्रामीणाभार्यः ॥ कत्र्यादेश् यक ॥। ६ । ३ । १० ।। ग्रामाच्छेषे । कात्रेयकः । पौष्करेयकः । ग्रामेयकः ॥ कुण्डयादिभ्यो घलुक् च ॥ ६ । ३ । ११ ।। शेषे एयकञ् । कौण्डेयकः । कौणेयकः । 1 Page #476 -------------------------------------------------------------------------- ________________ NCRECORDCRACTICECAUGk बहुवचनं प्रयोगानुसरणार्थम् ॥ कुलकुक्षिग्रीवाच्छ्वाऽस्यलारे ॥६।३। १२ ॥ शेषे यथासंख्यमेयकम् ।। अणोऽपवादः । कौलेयकः श्वा । कौक्षेयकोऽसिः । वेयकोऽलङ्कारः ॥ दक्षिणापा पुरसरत्यण ॥ ६।३। १३ ॥ शेपे । दाक्षिणात्यः। पाश्चात्यः । पौरस्त्यः । साहचर्याइक्षिणा इति दिक्शब्दोऽव्ययं वा गृह्यते । तेनेह न दाक्षिणानि जुहोति । अव्ययादेवेच्छन्त्येके ॥ वल्धर्दिपर्दिकापियाष्टायनण ॥६।३।१४॥ शेषे । वाल्हायनः। और्दायनः । पार्दायनः । कापिशायनी द्राक्षा ॥ रङ्कोः प्राणिनि वा ॥६।३।१५ ॥ शेषे । रायन । राङ्कचायणः । रावो गौः । कम्बलस्तु राङ्कचः । मनुष्ये तु कच्छादिपाठादकञ् रावको मनुष्यः ॥ पवेहामात्रतसस्त्यच् ॥ ६।३।१६ ॥ शेषे । क्वत्यः । इहत्यः अमात्यः । तत्रत्यः । कुतस्त्यः । चकारस्त्यणत्य चोः सामान्यग्रहणाभिघातार्थः ॥ नेधुवे ॥६।।। १७ ॥ त्यच् । नित्यं ध्रुवम् ॥ निसो गते ॥६।३।१८ ॥ शेषे त्यच्च ॥ हस्वाभाम्नस्ति ॥ २ । ३ । ३४ ॥ विहिते प्रत्यये नामिनः परस्य सः ष । निष्टयश्चाण्डालः । बहिरङ्गत्वेन 'लुतस्यासिद्धबादिहापि स्यात् । सपि ३ व । नामिन इत्येव । तेजस्ता । ना-| म्न इति किम् ? । भिन्दुस्तराम् । विहितविशेषणं किम् ? । सर्पिस्तत्र ॥ ऐषमोह्यःश्वसोवा ॥ १९॥ शेषे त्यच । ऐषमस्त्यम् । ऐषमस्तनम् । बस्त्यम् बस्तनम् । श्वस्त्यम् । श्वस्तनम् । श्ववसस्तादिरितीकणपि । शौवस्तिकम् ॥ काथाया इकण ॥६।३।२०॥ शेषे । कान्थिकः ॥ वर्णावकञ् ॥६।३।२१॥ कन्थायाः शेषे । कान्थकः ॥ रूप्योत्तरपदारण्याण्णः ॥६।३।२२ ॥३षे । वार्य रूप्यः । आरप्या: सुमनसः। माणिरुप्यकत्यत्र तु परत्वाकदवेव ॥ दिक्पूर्वपदादनाम्नः ॥६।३।२३॥ शेषे णः॥ पौर्वशालः । अनाम्न इति किम् । पूर्वेषुकामशमः ॥ मद्राद ॥ ६ । ३ । २४ ॥ दिकपूर्वपदाच्छेपे । पौर्वमद्री । बहुविषयेभ्य इत्यकप्राप्तस्तदपवादे वृजिमदादितिके प्राप्ते अवचनम् । केवलादेव मद्रादककविधिरिति चेत् तर्हि इदमेव सापकं मुसधिदिकश ACCORIESwaste Page #477 -------------------------------------------------------------------------- ________________ HOSAROBARE-1534505 ब्देभ्यो जनपदस्येति तदन्त विधेः । तेन सुपाञ्चालक इत्यादि सिद्धम् ॥ उदग्ग्रामाद्यकृल्लोम्नः॥६।३।२५ शेषेऽत्र । याकृल्लोमः । उदग्ग्रामादिति किम् ? । अन्यस्मादण् । याकृल्लोमनः ॥. गोष्ठीतकीनकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् ॥ ६।३ । २६ ॥ शेपेऽञ् । गौष्ठः । तैकः । नैकेता गौमतः । शौरसेनः । वाहीकः । रौमकः । पाटच्चरः॥ शकलादेर्यत्रः ॥६।३ । २७॥ शेषेऽन् । शाकलाः । काष्ठाः । यत्र इति किम् ? । शाकलीयम् ॥ वृद्धः ॥ ६।३ । २८ ॥ शेषेऽ । दाक्षाः । वृद्धेति किम् ?। सौतङ्गमीयः॥ न द्विस्वरात्प्राग्भरतात् ॥६।३।२९ ॥ वृद्धअन्ताद । चैङ्कीयाः । काशीयाः। द्विस्वरादिति किम् ? । पानागाराः। प्राग्ग्रहणे भरतानामग्रहणात्स्वशब्देन ग्रहणम् ॥ भरतोरिकणीयसौ ॥६।३।३०॥ शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान । भावतम् ॥ परजनराज्ञोऽकीयः॥ ६।३।३१॥ शेषे । परकीयः। जनकीयः । राजकीयः । अकारः पुंवद्भावार्थः । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां सौवं दैवमायुरित्यादि न सिध्यति । स्वकीयं देवकीयमिति तु स्वकदेवकयोगहादित्वात् सिद्धम् ॥ संज्ञा दुर्वा ॥६॥१६॥ या संज्ञा संव्यवहाराय हठानियुज्यते सा दुसंज्ञा वा ॥ त्यदादिः ॥६।१।३॥ दुः॥माग्देवो ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोद्धा स इयादौ विधेये दुः। देश एवेतिनियमनिवृत्यर्थं वचनम् ॥ दोरीयः॥६।३। ३२ ॥ शेषे । देवदत्तीयः । तदीयः । शालीयः । मालीयः । एणीपचनीयः । गोनीयः । दोरिति किम् ! । साभासन्नयनः॥ उष्णादिभ्यः कालात् ॥ ६॥३॥ ३३ ॥ शेषे ईयः । उष्णकालीयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ व्यादिभ्यो णिकेकणी ।।६।३।३४ ॥ कालाच्छेषे । उभयोः स्त्रियां विशेषः । वैकालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥ काश्यादेः॥६॥३॥३५॥दोः शेषे णिकेकणी । काशिका । काशिकी । चैदिका । चैदिकी ॥ दोरित्येव देवदत्तं नामवाहीकग्रामस्तत्र जातो देवदत्तः । प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भव AMORCHASECRETIRECRUGR MOM Page #478 -------------------------------------------------------------------------- ________________ तद्धि प्रक० CELECIASCCASION त्येव । दैवदत्तिका । देवदत्तिकी ॥ वाहीकेषु ग्रामात् ॥६।३।३६ ॥ दोः शेषे णिकेकणौ ॥ कारन्सपिका । कारन्तपिकी ॥ एदोद्देश एवेयादौ ॥६।१।८॥ देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधातव्ये दुः। सैपुरिकः । स्कौनगरिका । स्कौनगरिकी ॥ बोशीनरेषु ॥६।३ । ३७ ।। ग्रामार्थाद्दोः शेषे णिकेकणौ । आह्वजालिका । आह्वजालिकी । आह्वजालीयः ॥ वृजिमद्राद्देशात्कः॥६।३।३८ ॥ शेष । राष्टाकोऽपवादः । वृजिकः । मद्रकः । सुमद्रकः । इत्यादि । उवर्णादिकण ॥६।३।३९॥ देशवाचिनः शेषे । अणोऽपवादः । परत्वादीयणिकेकणोऽपि बाधते । शाबरजम्बुकः॥ दोरेव प्राचः॥६।३।४०॥ उवर्णान्तादिकण् । आषाढजम्बुकः । पूर्वेणैव सिद्धे, नियमार्थ वचनम् । तेनेह न । माल्लवास्तवः । एवकार इष्टावधारणाथः । दो पाच एवेति नियमो मा भूत् ॥ईतोऽकञ् ।।६।३। ४१ ॥ पाग्देशवाचिनो दोशेषे । काकन्दकः ।। रोपान्त्यात् ॥६।३।४२ ॥ प्राचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६।३।४३॥ देशहत्तेर्दोः शेषेऽकञ् । धन्वन् शब्दो मरुदेशवाची । मालामस्थकः । नान्दीपुरकः । पैलुबहकः । सांकाश्यकः । पारेधन्वकः । अपारधन्वकः ॥ राष्ट्रेभ्यः ॥६।३।४४ ॥ दुभ्यः शेषेऽक । आभिसारकः । आद. शकः । बहुवचनमकत्रः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति । अभिसारगर्तकः ॥ वहुविषयेभ्य ॥६।३।४५॥ राष्ट्रेभ्यः शेषेऽका । आङ्गकः। विषयग्रहणमनन्यत्र भावार्थम । तेन य एकत्वद्विचयोरपि वर्तते ततो माभूत् । वार्तनः ॥ सुसर्वार्धाद्राष्ट्रस्य ॥ ७॥ ४ ॥ १५ ॥ उत्तरपदस्य मिणति तखिते स्वरेष्वादेः स्वरस्यं वृद्धिः । सुपाञ्चालकः । सर्वपाश्चालक । अर्धपाञ्चालकः ॥ अमद्रस्य दिशः॥७।४ । १६॥ राष्टस्य मिति तन्हिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाश्चालकः ॥ धूमादेः॥६।३। ४६ ॥ देशवृत्तेः शेषेऽकञ् ।। धौमकः । पाडण्डकः । सौवीरेषु कूलात् ॥ ६।३। ४७ ॥ शेषेऽकञ् । कौलकः सौ LADEGUSARMOLECTEGLECREGLECOM Page #479 -------------------------------------------------------------------------- ________________ वीरेषु | कौलोsन्यत्र ॥ समुद्रान्नृनावोः ।। ६ । ३ । ४८ ॥ देशार्थाच्छेषेऽकन । सामुद्रको ना । सामुद्रिका नौः । | सामुद्रमन्यत् ॥ नगरात्कुत्सादाक्ष्ये ॥ ६ । ३ । ४९ ।। देशार्थाच्छेषेऽकन । चौरा हि नागरकाः । दक्षा हि नागरकाः । नागरोऽन्यः । संज्ञाशब्दात्तु कत्र्यादिपाठादेयकञ । नागरेयकः । कच्छाग्निवक्त्रवत्तत्तरपदात् ॥ ६ । ३ । ५० ॥ देशार्थाच्छेषेऽकन । भारुकच्छकः । काण्डाग्नकः । एन्दुवक्त्रकः । बाहुवर्त्तकः । उत्तरपदग्रहणमबहुप्रश्ययपूर्वार्धम् ॥ अरण्यात्पथिन्यायाध्यायेभनरविहारे ।। ६ । ३ । ५१ ॥ देशार्थाच्छेषेऽकत्र | आरण्यकः । पन्या न्यायोsध्याय इभोविहारो वा ॥ गोमये वा ।। ६ । ३ । ५२ ॥ अरण्याद्देशार्थाच्छेषेऽकन । आरण्यका गोमयाः । आरण्या वा । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति । एके तु नरवर्ज पूर्वसूत्रेऽपि विकल्पमाहुः ॥ कुरुयुगन्धराद्वा||६ | ३ |५३॥ देशार्थाच्छेषेऽकन् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । साल्बाङ्गोयवाग्वपत्तौ ॥ ६ । ३ । ५४ || देशार्थान्मनुष्ये शेषेऽकञ् । साल्वको गौः । साल्विका यवागूः । साल्वको ना । गोयवागूग्रहणं प्रतिप्रसवार्थम् । नरि नियमार्थमपत्तिग्रहणम् ॥ कच्छादेनृनृस्ये ।। ६ । ३ । ५५ ।। देशार्थाच्छेषेऽकय् । काच्छको ना काच्छकमस्य स्मितम् । सेन्धवकः ॥ कोपान्त्याचाण । ६ । ३ । ५६ ।। कच्छादेर्देशार्थाच्छेषे । भार्षिकः । | काच्छः | सैन्धवः ॥ गर्त्तोत्तरपदादीयः ॥ ६ । ३ । ५७ ॥ देशार्थाच्छेषे । श्वाविद्गर्त्तीयः ॥ कटपूर्वात्प्राचः ।। ६ । ३ । ५८ ॥ देशार्थाच्छेषे ईयः । कटग्रामीयः ॥ कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाद्दोः ॥ ६ । ३ । ५९ ।। देशार्थाच्छेषे इयः । आरोहणकीयः । कौटशिखीयः । दाक्षिकन्थीयः । दाक्षिगलदीयः । दाक्षिनगरीयः । माहकिग्रामीयः । दाक्षिहृदीयः । दोरिति किम् ? । आर्षिकः । माडनगरः ॥ पर्वतात् ॥ ६ ॥ ३ ॥ ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा || अनरे वा || ६| ३ | ६१ || पर्वतादेशार्थादीयः । पर्वतीयानि पार्वतानि फलानि ॥ पर्णकृकणाद्भारद्वाजात् ||६ | ३ |६२ || शेषे ईयः । पर्णीयः । कृकणीयः । भारद्वाजादिति किम् ? । पार्णः कार्कणः ॥ Page #480 -------------------------------------------------------------------------- ________________ C CHECRECRAT गहादिभ्यः ।६।३।६३॥ यथासम्भवं देशवाचिभ्यः शेषे ईयः । गहीयः। अन्तःस्थीयः। बहुवचनमाकृतिगणार्थम् ॥ पृथिबीमध्यान्मध्यमश्चास्य ॥ ६।३।६४॥ देशार्थाच्छेषे ईयः । मध्यमीयः ॥ निवासाचरणेऽण ॥६।३। ६५ ॥ पृथिवीमध्यादेशार्थानिवस्तरि शेषे मध्यमादेशश्चास्य । माध्यमाश्चरणाः। चरण इति किम् ?। मध्यमीयः शूद्रः ।। वेणुकादिभ्यः ईयण ॥ ६ । ३ । ६६ ॥ यथायोग देशार्थेभ्यः शेषे । वैणुकीयः। चैत्रकीयः ॥ वा युष्मदस्मदोऽजीनी युष्माकास्माको चास्यकत्वे तु तवकममकम् ॥६।३।६७ ॥ शेषे यौष्माकः। यौष्माकीणः । आस्माकः। आस्माकीनः । पक्षे युष्मदीयः। अस्मदीयः । तावकः । तावकीनः । मामकः । मामकीनः । त्वदीयः । मदीयः ॥ द्वीपादनुसमुद्रं ण्यः ॥ ६।३। ६८ ॥ शेषे द्वैप्यो ना तद्वासो वा अनुसमुद्रमिति किम् ? । द्वैपको व्यासः ॥ अर्धायः ।। ६ । ३ । ६९ ॥ शेषे । अयम् ॥ सपूर्वादिकण् ॥६।३ । ७० ॥ अर्धांच्छेपे । पौकराडिकः ॥ दिक्पूर्वपदात्तौ ॥६। ३ । ७१॥ अर्डाच्छेषे । पूर्वायम् । पौर्वाधिकम् ॥ ग्रामराष्ट्रांशादणिकणौ ॥ ६।६।७२ ॥ दिक्पूर्वादर्धाच्छेपे । ग्रामस्य राष्ट्रस्य वा पूर्वाध भवः पौर्षिः पौर्वाधिकः ॥ परावराधमोत्तमादेयः ॥ ६ । ३ । ७३ ॥ अर्थाच्छेपे । पराय॑म् । अवराय॑म् । अधमार्यम् । उत्तमाध्यम् ॥ अमोऽन्तावोऽधसः ॥६।३ । ७४ ॥ शेषे । अन्तमः । अवमः । अधमः । पश्चादाद्यन्ताग्रादिमः ॥६।३।७ ॥ शेषे । पश्चिमः । आदिमः । अन्तिमः । अग्रिमः । आद्यन्ताभ्यां भवादन्यत्राय विधिः । भवे तु परत्वाद्य एव ॥ मध्यानमः। ६।३ । ७६ ॥ शेषे । मध्यमः ॥ मध्य उत्कर्षापकर्षयोरः ॥६।३ । ७७ मध्याच्छेपे । नात्युस्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः । यद्यपि मध्यशन्दो मध्यपरिमाणवाच्यपि वर्त्तते तथाप्यवस्थाव स्थावतोः स्याद्वादानेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे मो मा भूदिति वचनम् ॥ अध्यात्मादिभ्य || इकण । ६।३१७८ ।। शेषे ।। आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । औदमिकः । औदमिकः । औ ARRECTROPHIRECRUCIENCE EMEMES Page #481 -------------------------------------------------------------------------- ________________ 5 -4- देहिकः । औचंदेहिकः । अत एव पाठादूर्ध्वशब्दस्य दमदेहयो; मोऽन्तः । केचिचेनावनुशतिकादिषु पठन्ति । ऊ | मौहर्तिकः । सप्तमी चोर्ध्वमौहर्तिके इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । आकम्मिकम् । आमुष्मिकम् । आमुत्रिकम् ।। पारत्रिकम् । ऐहिकम् । शपिकम् । पाठसामर्थ्यात्सप्तम्या अलुप् ॥ समान पूर्वलोकोत्तरपदात् ॥ ६।३।७९ ॥ शेपे इकण् । सामानग्रामिकः । सामानदेशिकः । ऐहलौकिक: पारलौकिकः । योगदयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ।। वर्षाकालेभ्यः ॥६।३।८० ॥ शेषे इकम् । वार्षिक: । कालभन्दः कालविशेषवाची । मासिकः। बहुवचनं यथाकथंचित्कालवृत्तिप्रत्ययप्रापगार्थन । नैशिकः । प्रादोषिक: । कादम्बपुष्पिकम् । ढहिपलालिकम् । ऋतो. गित्यत्ययस्तदाबादे ऋत्वन्तादपि भवत्यभिधानात् ॥ अंशाहतोः ॥७॥४।१४.॥ उत्तरपदस्य स्वरेष्वादेः स्वरस्य गिति तद्धिते वृद्धिः । पूर्ववार्षिक: । अपरवार्षिकः । अंशादिति किम् ? । सौवर्षिक:॥ शरदः श्राद्दे कर्मणि ।। ६ । ३।८१ ॥ शेषे इकण् । शारदिकं श्राद्धम् ॥ नवा रोगातपे ॥ ६।३।८२ ॥ शरदः शेषे इकण् । शारदिकः शारदो रोग आतपो वा॥ निशाप्रदोषात् ॥६।३। ८३ ॥ शेषे इकण वा । नैशिकः । नेशः । प्रादोषिकः । प्रादोपः॥ श्वसस्तादिः॥ ६।३। ८४ ॥ कालार्थाच्छपे इकण पा । शौवस्तिकः । श्वस्त्यः। श्वस्तनः ॥ चिरपरुत्परारेस्त्नः ॥६।३ । ८५ ॥ शेषे वा। चिरत्नम् । परुत्नम् । परारित्नम् । पक्षे सायमि| त्यादिना तनट् । चिरन्तनमित्यादि । परुपरारिभ्यां विकल्प नेच्छन्त्यन्ये । केचित्तु परुत्परायॊस्तिनट्यन्त्यस्वरात परं म्यागममिच्छन्ति ॥ पुगेनः ॥६।३ । ८६ ॥ कालार्थाच्छेपे वा । पुराणम् । पुरातनम् ॥ पूर्वाहापसह्वात्तनट् ॥ ६।३।८७॥ शेषे वा । पूर्वाह्नेतनः २ । अपराह्नेतनः २ । जपिनि वाच्चै व्यवस्थितविभाषाविज्ञाना-. नित्यं सतम्या लुर् । पौर्वाह्निकः । आपराह्निकः॥ सायचिरंमाहेप्रगेऽव्ययात् ॥६।३।८८ ॥ कालार्थाच्छेषे नित्यं तनट् । सायन्तनम् । चिरन्तनम् माढेतनम् । प्रगेतनम् । दिवातनम् । दोणतनम् । कालेम्य इत्येव । MUSICALCUC-ICI0 Page #482 -------------------------------------------------------------------------- ________________ हेम प्रभा ७९ । सौवम् । कालेकण्बाधनार्थं सायमादिग्रहणम् ॥ भर्तुसंध्यादेरन् ॥ ६ । ३ । ८९ ।। कालार्थाच्छेषे । पौषः । ग्रैष्मः । सान्ध्यः । आमावास्यः । एकदेशविकृतत्वादमावस्याशब्दादपि । आमावस्यः । शाश्वतम् । ऋवर्णोवर्णादितिसूत्रे ऽशश्वदिति प्रतिषेधादिकणपि शाश्वतिकम् । अण्ग्रहणं स्वात्यादिभ्य ईय बाधनार्थम् । कालेभ्य इत्येव । स्वातीयम् ॥ संवत्सरार फलपर्वणोः ।। ६ । ३ । ९० ॥ शेषेणू | सांवत्सरं फलं पर्व वा । फलपर्वणोरिति किम् ? । सांवत्सरिकं श्राद्धम || हेमन्ताद्वा तलुक् च ॥। ६ । ३ । ९१ ॥ शेषेण । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्वमनम् ॥ प्रावृष एण्यः ।। ६ । ३ । ९२ ।। शेषे प्रावृषेण्यः । एण्ये णकारो निर्निमित्तकः । प्रावृषेण्ययतीति ण्यन्तात् क्विपि प्रावृषेण इति मूर्धन्यार्थः ॥ स्थामाजिनाः ताल्लुप् ।। ६ । ३ । ९३ ॥ शैषिकस्य । अश्वत्थामा । सिंहाजिनः । भवाथस्यैव लुपमिच्छन्त्यन्ये ॥ तत्र कृतलब्धक्रीतसंभूते । ६ । ३ । ९४ ।। यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । वाहीकः । नादेयः । राष्ट्रियः ॥ कुशले ॥ ६ ॥ ३ । ९५ ।। सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः योगविभाग उत्तरार्थः ॥ पथोऽकः || ६ | ३ | ९६ || सप्तम्यन्तात् कुशले | पथकः ॥ कोऽइमादेः || ६ । ३ । ९७ ॥ सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥ जाते ।। ६ । ३ । ९८ ॥ सप्तम्यन्ताद्यथाविहितमणेणयणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ पोष्टभद्राज्जातेः ॥ ७ । ४ । १३ || पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य व्णिति तडिते दृद्धिः । प्रोष्ठपादः । भद्रपादो बहुः ॥ प्रावृष इकः ।। ६ । ३ । ९९ ॥ सप्तम्यन्ताज्जाते । प्रावृषिकः ॥ नाम्नि शरदोऽकञ् ।। ६ । ३ । १०० ॥ सप्तम्यन्ताज्जाते । शारदका दर्भाः । नाम्नीति किम् ? । शारदं सस्यम् ॥ सिन्ध्वपकरात्काणौ ॥। ६ । ३ । १०१. सप्तम्यन्ताज्जाते नाम्नि । सिन्धुकः । सैन्धवः । अपकरकः । आपकरः ॥ पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करादकः ।। ६ । ३ । १०२ ॥ सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । तद्धि प्रक ७९ Page #483 -------------------------------------------------------------------------- ________________ CIENCE क- अवरकरकः । केन सिद्धेकविधानमाद्रिकेत्येवमर्थम् ॥ पथः पन्थ च ॥ ६।३।१०३॥ सप्तम्यन्ताज्जातेऽको ना. म्नि । पन्थकः ॥ अश्च वामावास्यायाः ॥६।३। १०४ ॥ अस्मात्सप्तम्यन्ताज्जाते अः. अकश्च नाम्नि । अमावास्यः । अमावास्यकः । आमावास्यः। अमावस्यः । अविष्टाषाठादीयण च ॥६॥१०६|| सप्तम्यन्ताज्जाते अ. नाम्नि । श्राविष्टीयः । श्रविष्ठः । आषादीयः । आषाढः । अणमपीच्छन्त्यके ॥ फल्गुन्याष्टः ॥६।३।१०६ सप्तम्यन्ताया जाते नाम्नि । फल्गुनः । फल्गुनी । स्त्री। अणमपीच्छन्त्यके ॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेलुप ॥६।३ । १०७ ॥ सप्तम्यन्ताद्भाणो जाते नाम्नि । बहुलः । अनुराधः। पुष्यः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८॥ एभ्यः सप्तम्यन्तेभ्यो जाते नाम्नि स्त्रियां लु । चित्रा । रेवती। रोहिणी । पुंस्येषां विकल्प इत्येके ।। बहुलमन्येभ्यः ॥ ६ । ३ । १०९ ॥ सप्तम्यन्तेभ्यो भाणो जाते लुप नाम्नि । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । क्यचिन्नित्यम् । अश्विनः । क्वचिन्न । माघः॥ वा जाते द्विः॥६।२ । १३७ ॥ योऽण् सडिदा । शातभिषः। शातभिषजः । द्विरिति किम् ।। हैमवतः॥ स्थानान्तगोशालखरशालात् ॥६।३।११०॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः । खरशालः शिशुः॥ वत्सशालाद्वा ॥ ३ ॥३।१११ ॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥ सोदयसमानोदयौं ॥६।३।११२॥ जाते निपात्येते । सोदयः । समानोदर्यों भ्राता ॥ कालाद्देये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् । आधमासिकम् । ऋण इति किम् ! | मासे देया भिक्षा । कलाप्यश्वत्थयवबुसोमाब्यासैषमसोऽकः ॥६।३।११४ ।। कालार्थात् सप्तम्यन्ता देये ऋणे । कलापकम् । अश्वत्थकम् । यवघुसकम् । उमाव्यासकम । ऐषमकमृणम् ॥ ग्रीष्मावरसमादकञ् ॥ ६।३।११५॥ कालार्थात्सप्तम्यन्ताद्वैये ऋणे । ग्रे LOCALCURVASANAMONOMOUe - रन क Page #484 -------------------------------------------------------------------------- ________________ STAGRADHAADHAR MUS. प्मकम् । आवरसमकमृणम् । अपरसमादपीच्छन्त्यके ॥ संवत्सराग्रहायण्या इकण च ॥६।३।११६॥ आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकणकञ् च । सांवत्सरिकम् । सांवत्सरकं । फलं पर्ववा । आग्रहायणिकम् । आग्रहायणकम् । वेत्यकृत्येकण चेति विधानमण्वाधनार्थम् ॥ साधुपुष्यरपच्यमाने ॥ ६।३।११७ ॥ सप्तम्यतात्कालविशेषार्थाद्यथाविहितं प्रत्ययाः । हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वासन्त्यः कुन्दलताः । गृष्मः पाटलाः । शारदाः शालयः॥ उप्ते ॥६।३ । ११८ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । शारदा यवाः । हैमनाः ॥ आश्वयुज्या अकञ् ॥६।३।११९॥ अस्मात्सप्तम्यन्तादुप्तेऽकञ् । आश्वयुजका भाषाः॥ ग्रीप्मवसन्ताद्वा ॥ ६।३।१२० ॥ सप्तम्यन्तादुप्तेऽकञ् । ग्रष्मकं ग्रेष्मं सस्यम् । वासन्तकम् । वासन्तम् ॥ व्याहरति मृगे ॥६।३।१२१ ॥ सप्तम्यन्तात्कालार्थाद्यथा विहितं प्रत्ययः । शिको नैशो वा शृगालः । मादाषिकः । पादोषो वा । मृग इति किम् ? । वसन्ते व्याहरति कोकिलः ॥ जयिनि च ।।६।३।१२२ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । निशाभवमध्ययनं निशा । तत्र जयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। वार्षिकः । चकार: कालादित्यनुकर्षणार्थः । तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्तते ॥ भवे ॥६।३ । १२३ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । सौनः । औत्सः । नादेयः । ग्राम्यः । ग्रामीणः ॥ देविकाशिंशपादीर्घसत्रयसस्तत्प्राप्तायाः ॥७॥ ४ ॥३॥ ९षां स्वरेष्वादेः स्वरस्य ठिणति तद्धिते वृद्धिप्राप्तावाः । दाविकमुदकम् । दाविकाकूला: शालयः । शांशपः स्तम्भः । दार्घसत्रम । श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम : । सौदेबिक इत्यत्र निषेधार्थ पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थ च । तेन पूर्वदाविकः । अत्र प्राग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः॥ प्राग्रामाणाम् ॥ ७।४। १७ । माग्देशग्रामवाचिनां योऽवयवो दिग्याची ततः परस्यावयवस्य दिशः परेषां च प्राग्रामवाचिनां णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वकाष्णमृत्तिकः । पूवैषुकामशमः । पूर्वकान्यकुब्जः ॥ NorRONG at Page #485 -------------------------------------------------------------------------- ________________ P dewa %-8%AA % जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७।४।२४ ॥ आदेठिणनि नहिते म्वरेष्वादेः म्वरग्य नित्यं वृद्धिः । कौरुजङ्गलः । कौरुजाङ्गलः । वैश्वधेनवः । वैश्वधेनवः । सौवर्णवलजः । सौवर्णवालजः॥ प्राचा नगरस्य ॥७॥ ४।२६॥ माग्देशार्थस्य नगरान्तस्य णिति सद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः । सौम्झनागरः । प्राचामिति किम् ? । माडनगरः ॥ दिगादिदेहांशायः ॥६।३। १२४ ॥ सप्तम्यन्ताद्भवे । दिश्यः । अप्सव्यः । मूधन्यः । देहांशात्तदन्तादपीच्छन्त्येके ॥ येऽवर्ण ॥३।२।१०० ॥ प्रत्यये नासिकाया नम् । नस्यम् ॥ शिरसः शीर्षन् ॥३२॥१०१ ॥ ये । शीर्षण्यः स्वरः ॥ केशे वा ॥३।२।१०२ ॥ ये शिरसः शीर्षन् । । शीर्षण्याः शिरस्याः केशाः ॥ नाम्न्युदकात् ।।६।३।१२ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वलानाम्नीति किम् ? । औदको मत्स्यः॥ मध्याहिनाणेया मोऽन्तश्च ॥६।।१२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः । अन्ये तु दिनं णितं नेच्छन्ति ॥ जिह्वामूलाङ्गुले श्रेयः ॥ ६।३ । १२७॥ मध्याद्भवे । जिह्वामूलीयः । अङ्गुलीयः। मध्यीयः॥ वर्गान्तात् ॥ ६।३। १२८ ।। सप्तम्यन्ताद्भवे हयः । कवर्गीयो वर्णः ॥ ईनयो चाशब्दे ॥६।३ । १२९ ॥ वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतकयः। भरतवर्गीयः । शब्दे तु कवर्गीयः ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण ॥६।३।१३० ॥ सप्तम्यन्ताद्भवे । दात्तयं जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् । वास्तेयं पुरीषम | आहेय विषम || आस्तेयम् ॥ ६।३१३१ । अस्तेर्धनविद्यमानार्थात्तत्र भवे एयण अमृजो वास्त्यादेशश्च । आस्तेयम् ॥ ग्रीवातोऽण च ॥६।।१३२ ॥ भवे एयग् । अवम् । अत्रयम् ॥ चतुर्मासानाम्नि ॥६।३ । १३३ ॥ तत्र भवे अण । चातुर्मासी । आषाढादिपौर्णमासी । अत्र द्विगोरनपत्य इत्यादिना लुब न विधानसामथ्यात् । नाम्नीति किम ? । चतुर्मासः॥ यज्ञेयः॥ ॥६।३।१३४॥ चतुर्मासात्तत्र भवे । चातुर्मास्यानि यज्ञकर्माणि ॥ गम्भीरपञ्चजनबहिवात् ।। ROPERCURRECIRCUR .99-2018 Page #486 -------------------------------------------------------------------------- ________________ GHUCHES-10%A4-0491%e0% १३५ ॥ तत्र भवे व्यः। गाम्भीर्यः । पाञ्चजन्यः । वाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाञ्चजनः । दिगौ तु पश्चजनः । वाहीकः । देवः । भवेऽपि बाहीक इत्यके ॥ परिमुखादेरव्ययीभावात् ॥ ६ । ३ । १३६ ॥ तत्र भवे व्यः । पारिमुख्यः। पारिहनव्यः ॥ अन्तःपूर्वादिकण् ॥ ६।३।१३७ ॥ अव्ययीभावाचत्र भवे । आन्तरगारिकः । पर्यनोमात् ॥ ६।३ । १३८ ॥ अव्ययीभावात्तत्र भवे इकण् । पारिग्रामिकः । आनुग्रामिकः ॥ उपाजानुनीविकर्णात् प्रायेण ॥ ६।३। १३९ ।। अव्ययीभावादिकण् तत्रभवे । औपजानुकः । सेवकः । औपनीविकं ग्रीवादाम । औपकर्णिकः सूचकः । प्रायेणेति किम् ? ! नित्यं भवे मा भूत् । औपजानवं मांसम् ॥ रूढावन्तःपुरादिकः॥६।३ । १४० ॥ तत्र भवे । अन्त:पुरिका खो। रूढाविति किम् ? । आन्तःपुरः॥ कर्णललाटात्कल् ।। ६।३ । १४१ ॥ तत्र भवे तदन्तस्य रूढी । कर्णिका कर्णाभरणम् । ललाटिका ललामण्डनम् । लकारः स्त्रीत्वाथः । रूढावित्येव । कर्ण्यम् ॥ तस्य व्याख्याने च ग्रन्थात् ॥६।३।१४२ ॥ तत्र भवे ययाविहितं प्रत्ययः । कार्तम् । प्रातिपदिकीयं व्याख्यानं भवं वा । 'तस्येदम्' 'भवे' इत्याभ्यां सिद्धे । वक्ष्यमाणः सकलोऽप्ययवादविधिरनयोरथेयोयथा स्यादित्येवमर्थ सूत्रम् ॥ प्रायोवहस्वरादिकम् ॥६।३। १४३ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्र भवे च । पात्वणत्विकम् । प्रायोवचनात सांहितम् ॥ ऋगृस्विरयागेभ्यः ॥६।३ । १४४ ॥ ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चेकण । आर्चिकम् । चातु)तक्रम् । आह्निकम् । राजमूयिकम् । ऋयागग्रहण पूर्वस्यैव प्रपश्चः ॥ ऋषेरध्याये॥६।३।१४५॥ ग्रन्धवृत्तस्तस्य व्याख्याने तत्र भये चेकण । वासिष्टिकोऽध्यायः । अध्याय इति किम् ? । वासिष्ठी ऋक । प्रायोबहस्वरादिति मायोग्रहणादमाप्तिकरानायां विध्यर्थम् । प्राप्तिकल्पनायामध्याय एवेति नियमार्थ वचनम् ॥ पुरोडाशपौरोडाशादिकेकटौ ॥६।३।१४६ ॥ ग्रन्थार्थाचस्य व्याख्याने तत्रभवे | च । पुरोडाशिका । पुरोडाशिकी । पौरोडाशिका । पौरोडाशिकी ॥ छन्दसोयः॥६।३।१४७॥ ग्रन्थार्थात REALUAECRUKELA- GURURRECT Aies Page #487 -------------------------------------------------------------------------- ________________ स्य व्याख्याने तत्रभवे च । छन्दस्यः॥ शिक्षादेवाण ॥६।३।१४८ ॥ छन्दसो ग्रन्थार्थात्तस्य व्यख्याने तत्रभवे च । शैक्षः। आर्गवनः । छान्दसः॥ तत आगते ।।६।३ । १४९॥ यथाविहितमणेयणादयः । सौनः। गव्यः । नादेयः । ग्राग्यः । मुख्यापादानग्रहानान्तरीयकापादानान ॥ विद्यायोनिसंबन्धादक ॥६।३।१५०॥ तत आगते । आचार्यकम् । औपाध्यायकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैतृकम् ॥ शत इकण ॥६।३।१५२ ॥ विद्यायोनिसम्बन्धात्तत आगते । हौतकम् । मातृकम् ॥ आयस्थानात् ॥६।३।१५३ ॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदात्तत आगते इकण् । आतरिकम् ॥ शुण्डिकादेरण ॥ ६ । ३ । १५४ ॥ तत आगते । शोण्डिकम् । औदपानम् ॥ गोत्रादकवत् ॥ ६।३।१५५ ॥ तत आगते प्रत्ययः । बैदम् । अङ्कग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते । तेनाकमोऽप्यतिदेशः । औपगवकम् ॥ नृहेतुभ्यो रूप्यमयटौवा ॥६।३।१५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । क्षेत्रीयम् । समरूप्यम् सममयम् । समीयम् ॥प्रभवति ।।६।३।१५७ ॥ पञ्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा । अन्ये जायमाने इत्याहुः ॥ वैडूर्यः ॥ ६।३ । १५८ ॥ निपात्यते । वैडूर्यो मणिः॥ त्यदादेमयट् ॥ ६।३।१५९ ॥ ततः प्रभवति । तन्मयम् । भवन्मयी ॥ तस्येदम् ॥ ६।३ । १६० ॥ षष्ठचन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः । औपगवम् । दैत्यम् । कालेयम् । नादेयम् । पारीणः । भानवीयः॥ गोत्रोत्तरपदाद्गोत्रादिवाऽजिलाकात्यहरितकात्यात् ।।६।१।१२ ।। गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः । यथा चारायणीयास्तथा कम्बलचारायणीयाः । अजिहेत्यादि किम् !। यथेह कातीयाः न तया जैहाकाताः । हारितकाताः॥ उक्ष्णो लुक् ।। ७।४। ५६ ॥ अनपत्येऽण्यन्त्यस्वरादेः । औक्षं पदम् । अनपत्य इत्येव । उक्ष्णोऽपत्यमौक्ष्णः ॥ ब्रह्मणः॥७।४।५७॥ अनपत्येऽण्यन्त्यस्वरादेर्लुक् । ब्राझमस्त्रम् ॥ जातौ ॥७॥४५८ PORRORRERASACROREKKRK it%A4%-545 Page #488 -------------------------------------------------------------------------- ________________ H Recei- प . i :04: ॥ ब्रह्मणो नपत्येऽण्यन्त्यस्वरादेलु । ब्राह्मी औषधिः । जातानपत्ये एवेति नियमार्थ वचनम् । तेन ब्रह्मणोऽपत्यं ग्रा. ह्मणः । जाताविति किम ? ब्रिाह्मो नारदः॥ यतोर्वा ॥ ७॥४॥८॥णित तडिते यात्मागैत । नैयङ्कवम् । न्याङ्करम् ॥ नत्र क्षेत्रज्ञेदवरकूशलचपलनिपुणशुः ॥ ७॥ ४॥ २३ ॥ णिति तहिते स्वरेष्वादेखि अस्तु वा । अक्षत्रज्ञम् । आक्षेत्रज्ञमं । अश्वरम् । आनेश्वरम् । अकौशलम् । आकौशलम । अचापलम । आचापलम् । अ. नपुणम् । आनपुणम् । अशौचम् । आशौचम् । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति तु प्रत्ययान्तेन समासः । एषमाययापुर्वम् । अयाथापुयम् । यथााचतुर्यम् । अचातुर्यमिति । यथा तथा यथापुरा इत्यखण्डम . व्ययं वा नाम नाम्नेति वा समासा यथाऽथा इनि अव्ययीभावो वाऽकागन्ताः ॥ हलसीरादिकण ॥ ६।३। १६१॥ तस्येदमित्यर्थे । हालिकन । सरिकम् ॥ समिध आधाने टेन्यग ६।३। १६२ ॥ तस्येदमित्यय । सामिधेन्यो मन्त्रः । मामिधेनी ऋक् ॥ विवाहे वाहादकल ॥ ६।३ . १६३ ॥ तभ्येटमित्यर्थे । अत्रिभरबाजिका ॥ अदेवासुरादिभ्यो वैरे ॥६।३।१६४ ॥ द्वन्द्वेभ्यस्तस्येदमर्थे विवाहे ऽकल् । बाभ्रवशालङ्कायनिका। अदेवादीति किम ! | देवासुरम् । क्षासुरम् ॥ नटानृत्ते ध्यः ॥६।३।०६५ ।। तस्येटमर्थे । नटानामि नृत्य नाटय. म् ॥ छन्दोगौविस्थकयाज्ञिकबहुवृचाच धर्मनाम्नायसंघे ॥ ६।३।१६६ ।। नटान्तस्येदम ज्यः । छान्दोमधर्मादि । औ विथक्यम् । याज्ञिक्यम् । बहुवृत्यम् । नाटयम् || आथर्वणिकादणिकलुक्च ।। ६।। १६७॥ तस्येदर्थे धर्मादौ । आथर्वणः ॥ चरणादकञ् ।। ६ । ३ । १६८ ॥ तस्ये मर्थे धर्मादौ । काठको धर्मादिः । चारककः ॥ गोत्राददण्डमाण्.वशिष्ये ॥ ६।३ । १६९ ।। तस्येदमर्थेऽकञ् । औरगवकम् । अदण्डेन्यादि किम् ?। काण्वा दण्डमाणवाः शिष्या वा॥ रवतिकारोयः॥६।३।७०॥ गात्रार्थात्तस्येदपित्यः । रेवतिकीयाः शिप्याः । गौरग्रीवीयं शकटम् ।। कोपिञ्जलहस्तिपदादण ॥ ६॥ ३२१७१ ।। गोत्रात्तस्येदमित्यर्थे । कोपिलाः % 41NEUMEtc Page #489 -------------------------------------------------------------------------- ________________ ANIMAL HEAS%25ASI-ASE शिष्याः । हास्तिपदाः । णित्वं ड्यथै पुंवद्भावाभावार्थ च । कौपिजलीस्थूणः ॥ संघघोषाङ्कलक्षणेऽञ्यवित्रः॥ ६।३३१७२॥ गोत्रार्यात्तस्येदमित्यर्थेऽण् । बेदः सङ्घादिः । बैदं लक्षणम्। एवं गार्गः।गार्गम् । दाक्षः । दाक्षम् | लक्ष्यस्यैव स्वं लक्षणम् । यथा शिखादि । स्वामिविशेषविज्ञापकोऽङ्कः स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वम् ॥शाकलादक च ।।६।३।१७३॥ तस्येदमित्यर्थे सङ्घादावण् । शाकलकः । शाकलः । सङ्घादिः। शाकलकम् । शाकलं लक्षणम् ॥गृहेऽग्नीधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ रथात्सादेश्च वोटुङ्गे ॥६।३ । १७५॥ तस्येदमित्यर्थे प्रत्ययः। रथ्योऽश्वः । रथ्यं चक्रम् । द्विरथोऽश्वः । द्विरयं चक्रम् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति तन्मते द्विरथ्यः । आश्वरथं चक्रम् । बोने एवेति नियमादन्यत्र वाक्यमेव ॥ यः॥ ६।३ । १७६ ॥ रथात्सादेव तस्येदमथे। रथ्यः । द्विरथः । पत्रपूर्वाद ॥६।३ । १७७॥ रथात्तस्येदमर्थे । पत्रं वाहनम् । आश्चरथं चक्रम् ॥ वाहनात् ॥ ६ । ३ । १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रो रथः । हास्तः ॥ वाह्यपथ्युपकरणे ॥६।३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादाषेव । आश्वो रथः । पन्था वा । आश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः ॥ वहेस्तुरिश्चादिः ॥ ६ । ३ । १८० ॥ तस्येदमर्थेऽञ् । सांवहित्रम् ॥ तेन प्रोक्ते ॥६। ३।१८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षण व्याख्यातमध्यापितं वा प्रोक्तं न तु कृतम् । भाद्रबाइवान्युत्तराध्ययनानि । गणधरमत्येकयुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । पाणिनीयम् । बार्हस्पत्यम् ॥ कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसमसुपर्वणः ॥७।४।६२ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः । तैतलाः । जाजलाः। काङ्गलाः। शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसाः। सौकरसद्याः । सौपर्वाः ॥मौदादिभ्यः॥६।१८२॥ तेन प्रोक्ते यथाविहितमण । मौदेन प्रोक्तं वेद विदन्त्यधीयते वा मौदाः।वेदेन्ब्राह्मणमत्रैवेति नियमात् वेदिबध्येविषय एवाण । पैष्पालादाः ॥कठादिभ्यो वेदे लप्॥६॥१८॥ UMAMALADAK Page #490 -------------------------------------------------------------------------- ________________ NAGAD-RESHEMEDitieD-100 प्रोक्तमन्य यस्य । कठाः । चरकाः ॥ तित्तिरिवरतन्तुस्खण्डिकोखा दियण ॥६॥३॥१८४॥ तेन प्रोक्ते वेदे । तैत्तिरियाः। चारतन्तबीयाः । खाण्डिकीयाः । औरखीयाः । वेदे इत्येव । तैत्तिराः श्लोकाः ॥ छगलिनो यिन् । ६३ । १८५॥ तेने प्रोक्ते वेदे । छागलेयिनः॥ शौनकादिभ्यो णिन् ॥ ६।३।१८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाङ्गरविणः । आकृतिगणोऽयम् ॥ पुराणे कल्पे ॥६।३।१८७ ॥ टान्तात्मोक्ते णिन् । पैङ्गीकल्पः ॥ काश्यपकौशिकाद्वेदवच ।। ६।३।१८८ ॥ तेन मोक्त पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काश्यपको धर्मादिः॥ शिलालिपाराशर्यानटभिक्षुसूत्रे ॥ ६।३ । १८९ ॥ तेन प्रोक्ते णिन् वेदवच्च कार्यमस्मिन् । शौलालिनी नटाः । पाराशरिणो भिक्षवः ॥ कृशाश्वकर्मन्दादिन ॥६।३ । १९० ॥ तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च। वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटाः कर्मन्दिनो भिक्षवः । अतिदेशादकञ् च । काश्विकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके ॥ उपज्ञाते ॥ ६।३ । १९१ ॥ टान्ताद्यथाविहितं प्रत्ययः । पाणिनीय शास्त्रम् ।। कृते ॥ टान्ताद्यथाविहितं प्रत्ययः । शैवो ग्रन्थः । सिद्धसेनीयः स्तवः । कृते ग्रन्थे एवेछन्त्यन्ये ॥ नाम्नि मक्षिकादिभ्यः।। ६।३ । १९३ ॥ रान्तभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारघम् ॥ कुलालादेरकञ् ॥६।३ । १९४ ॥ तेन कृते नाम्नि । कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥ सर्वचर्मण ईनेनो ॥६।३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्माणः ॥ उरसो याणी ॥ ६।३ । १९६ ॥ तेन कृते नाम्नि । उरस्थः। औरसः॥ छन्दस्यः ॥ ६।३ । १९७ ॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥ अमोऽधिकृत्य ग्रन्थें ॥६।३।१९८ ॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः । कथं वासवदत्ता आख्यायिकेति । उपचाराद् ग्रन्थे ताच्छब्धम् ॥ ज्योतिष्यम् ॥ ६।३ । १९९ ॥ ज्योतिषोऽमोधिकृत्य कृते ग्रन्थे ऽण् वृद्ध्यभावश्च निपात्यः ॥ शिशुक्रन्दादिभ्य ईयः ।।६।३ । २०० ॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभी NACIOUGGEOGORAGEEKEKC Page #491 -------------------------------------------------------------------------- ________________ A% E यो ग्रन्थः । शिशुक्रन्दशब्दात्केचिनेच्छन्ति । द्वन्द्वात्प्रायः ॥६।३।२०१॥ अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम । प्राय इति किम् ? । दैवासुरम् ॥ अभिनिष्क्रामति द्वारे ॥ ६।३ । २०२ ॥ अमन्तायथोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥ गच्छति पथि दृते ॥६।३।२०३ ॥ अमन्ताधयोक्तं प्रत्ययः । सौघ्नः पन्था दूतो वा । ग्राम्यः ॥ भजति ६।३।२०४ ।। अमो यथोक्तं प्रत्ययः । सौनः। राष्ट्रियः॥ महाराजादिकः ॥ ६।३ । २०५॥ अमो भजति । माहाराजिकः ॥ अचित्ताददेशकालात् ॥ ६।३ । २०६॥ अमो भजतीकण् । आपूपिकः । अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः॥ वासुदेवार्जुनादकः ॥ ६ ३ ॥२०७॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥गोत्रक्षत्रियेभ्योऽका प्रायः॥६॥ ३ । २०८ ॥ अमन्तेभ्यो भजति । औपगवकः । नाकुलकः । प्राय इति किम् ? | पाणिनीयः ॥ सरूपाद्रेः सर्व राष्ट्रवत् ॥ ६ । ३ । २०९ ॥ राष्टक्षत्रियार्थादमो भजति । वृजिकः । मद्रकः । पाण्डवकः । सरूपादिति किम् ?। || पौरवीयः॥ दस्तुल्यदिशि ॥ ६।३।२१० ॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥ तसिः ॥ ६।३। २११॥ टान्तातुल्यदिके । सुदामतो विद्युत् ॥ यश्चोरसः ॥ ६ ।३।२१२ ॥ टान्तात्तुल्यदिके तसि। उरस्यः । उरस्तः ॥ सेनिवासादस्य ॥६।३।२१३ ॥ यथोक्तं प्रत्ययः । सौनः। नादेयः ॥ आभिजनात् ॥ ६॥ ३ ॥ २१४ ॥ आभिजनाः पूर्वबान्धवास्तनिवासात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययः । सौनः । राष्ट्रियः ॥ शण्डिकादेयः॥ ६ । ३ । २१५ ॥ स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः॥ सिन्ध्वादेर ॥ ६ । ३ । २१६ ॥ स्यन्तादाभिजननिवासात्विष्टयर्थे । सैन्धवः । वार्णवः ॥ सलातुरादीयण ॥६।३। २१७ ॥ स्यन्तादाभिजननिवासार्थाषष्ठ्यर्थे । सालातुरीयः। पाणिनिः॥ तूदीवर्मत्या एयण ॥६।३।२१८ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्टयर्थे एयण । तौदेयः । वामतेयः॥ गिरेरीयोऽनाजीवे ॥६।३ Page #492 -------------------------------------------------------------------------- ________________ प्रभा ॥२१९॥ गिरेर्य आभिजनो निवासस्तदर्थात्स्यन्तात् षष्ठयर्थेऽस्राजीवे ईयः । हृद्गोलीयः । गिरेरिति किम ! । सांकाश्यकोsस्त्राजीवः । अत्राजीव इति किम् ? । आक्षदो ब्राह्मणः । पार्थिवः ॥ इति शैषिकाः ॥ इक ॥। ६ । ४ । १ । आपादान्तायदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खननु ॥ ६ । ४ । २ ।। इक । आक्षिकम् | आक्षिकः । अभ्रिकः । इह तेनेति करणे तृतीया नान्यत्रानभिधानात् तेन देवदत्तेन जितं धनेन जितमित्यत्र न । बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् ॥ संस्कृते ॥ ६ | ४ | ३ || टान्तादिकण् । दाधिकम् । वैधिकम् | योगविभाग उत्तरार्थः ॥ कुलत्थकोपान्त्यादण् ।। ६ । ४ । ४ । तेन संस्कृते । कौलत्थम् । तैत्तिडीकम् ॥ संसृष्टे ।। ६ । ४ । ५ ।। टान्तादिकण् । दाधिकम् ॥ लवणादः ।। ६ । ४ । ६ ॥ तेन संसृष्टे । लवणः सूपः ॥ चूर्णमुद्गाभ्यामिनणौ । ६ । ४ । ७ ॥ तेन संसृष्टे । चूर्णिनोऽपूपाः । मौही यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते || ६ | ४ | ८ || टान्तेभ्य इकण् । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थ वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥ तरति ॥ ६ । ४ । ९ ॥ यन्तादिकण् । औडपिकः ॥ नौद्विस्वरादिकः । ६ । ४ । १० ॥ टान्तात्तरति । नाविकः । बाहुका स्त्री ॥ चरति ।। ६ । ४ । ११ ।। टान्तादिकण् | दास्तिकः । दाधिकः ॥ पर्पादेरिकट् । ६ । ४ । १२ ।। टान्ताच्चरति । पर्षिकी । अश्विकी ॥ पदिकः । ६ । ४ । १३ || पादाच्चरतीकट् पच्चास्य | पदिकः ॥ श्वगणाद्वा ।। ६ । ४ । १४ ।। चरतीकट् । श्वग णिकी । श्वगणिकः ॥ वेतनादेर्जीवति ॥ ६ । ४ । १५ ।। टान्तादिकण् । वैतनिकः । वाहिकः ॥ व्यस्ताच क्रयविक्रयादिकः || ६ | ४ | १६ || समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ वस्नात् ।। ६ । ४ । १७ ।। तेन जीवतीकः । वस्निकः ॥ आयुधादीयश्च ।। ६ । ४ । १८ ॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ॥ व्रातादीनञ् ।। ६ । ३ । १९ ।। तेन जीवति त्रातीनाभार्यः ॥ निर्वृत्तेऽक्षद्यूतादेः ॥ 1 तडि प्रक० ८४ Page #493 -------------------------------------------------------------------------- ________________ COM SAGATECHERE. ६।४।२०॥ टान्तादिकण् । आक्षतिकम् । जाडामहविकं चरम | भावादिमः॥६।४।२१।। तेन निते पाकिमम् ॥ याचितापमित्यारकण ॥६॥४॥२२॥ तेन निर्वते याचितकम् । आपमित्यकम् ॥ हरत्युत्सगादेः ॥ ६।४ । २३ ॥ टान्तादिकम् । औत्सडिकः । औडुपिकः ॥ भनादेरिकट् ॥६।३।२४ ॥ टान्ताहरति । भखिकी । भरटिकी ॥ विवधवीवधाद्वा ॥६।४।२५ ॥ तेन इरतीकट् । विवधिकी । वीवधिकी। वैवधिकः ॥ कुटिलिकाया अण् ६।४।२६ ॥ अस्माहान्ताद्धरति । कौटिलकः । कर्मारादिः॥ ओजासहोम्भसो वर्तते ॥ ६।४।२७ ॥ टान्तादिकण् । औजसिकः । साहसिकः । आम्भसिकः ॥ लं प्रत्यनोलोमेपकूलात् ॥ ६। ४ । २८॥ वर्त्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । भान्वीपिकः । प्रा. तिकूलिकः । आनुकूलिकः । अकर्मकस्यापि वृत्तेोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया ॥ परेर्मुखपाश्र्वात् ॥६॥ ४॥ २९ ॥ तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपाश्चिकः॥ रक्षदुञ्छतोः ॥ ६।४ । ३० ॥ द्वितीयान्तादिकण् । सामाजिकः । नागरिकः । बादरिकः ॥ पक्षिमत्स्यमृगार्थाघ्नति ॥ ६॥ ४।३१॥ द्वितीयान्तादिकण । पाक्षिकः । मात्स्यिकः । मार्गिकः । अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च भवति ॥ परिपन्थात्तिष्ठति च ॥६।४। ३२ ॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः । अत एव निर्देशात्परिपथशब्दस्येकणोडन्यत्रापि वा परिपन्थदेशः । तेन परिपन्थं गच्छति ॥ परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ॥ अवृद्धग्रहति गयें ॥६। ४ । ३४ ॥ द्वितीयान्तादिकण् । द्वैगुणिकः । अवृद्धेरिति किम् ? । - हिं गृहातीति वाक्यमेव ॥ कुसीदादिकट ॥६॥ ४॥ ३५ ॥ द्वितीयान्ताद् ग. गृहति । कुसीदिकी॥ दशै. कादशादिकश्च ।। ६।४।३६ ।। द्वितीयान्ताभिन्ये गृहृतीकट । दशैकादशिका । दशेकादशिकी । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान् गृह्णाति । अन्ये दशैकादशटलातीति MUSICALCULARAMPULAR Page #494 -------------------------------------------------------------------------- ________________ MISSISectrocodese विगृह्णन्ति । तदपि अबाधकान्यपि निपातनानीति न्यायादुपपद्यते ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥ ६ । ४ । ३७ ॥ द्वितीयान्ताद् गृह्णतीकण् । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न प्रतिगतः कण्ठः प्रतिकण्ठस्तं गृण्डाति ॥ परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥ प्रतिपथादिकश्च ।। ६।४ । ३९ ॥ द्वितीयान्ताद्च्छतीकण् । प्रतिपथिकः । प्रातिपथिकः ॥ माथोत्तरपदपव्याक्रन्दाद्धावति ।६।४।४० ।। द्वितीयान्तादिकण । दा. ण्डमाथकः । पादविकः । आक्रन्दिकः ॥ पश्चात्यनुपदात् ।। ६।४।४१॥ द्वितीयान्ताहावतीकण् । आनुपदिकः।। सुलातादिभ्यः पृच्छति ॥६।४।४२॥ द्वितीयान्तेभ्य इकण् । सौस्नातिकः । सौखरात्रिकः ॥ प्रभूतादिभ्यो बुवति ॥ ६।४। ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणादयमिष्यते तेनेह न । प्रभूतमर्थ ब्रुते इति । क्वचिदक्रियाविशेषणादपि । सौवर्गपनिकः ॥ माशब्द इत्यादिभ्यः ॥६।४।४४ ॥ ब्रवतीकण । माशब्दिकः । कार्यशब्दिकः ॥ शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६ ॥ ३ ॥ ४५ ॥ इक प्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दादुरिको वादित्रकृत् । लालांटिकः प्रमत्तः सेवाकृत् । कौवकुटिको भिक्षुः ॥ समूहात्समवेते ॥६। ४।४६॥ द्वितीयान्तादिकण् । सामूहिकः । सामाजिकः॥ पर्षदो ण्यः ॥६।४। ४७॥ अस्माद् द्वितीयान्तात् समवेते ण्यः । पार्षद्यः । परिपच्छब्दादपीच्छन्त्यन्ये । पारिषद्यः ॥ सेनाया वा॥६।४।४८॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः॥ धर्माधर्माचरति ॥६।४।४९ ॥ द्वितीयान्तादिकण् । धार्मिकः । आधर्मिकः ॥ षष्ठचा धर्म्य ॥ ६।४ । ५०॥ इकण् । शौल्कशालिकम् ॥ ऋबरादेरण ॥ ६।४।५१ ॥ षष्ठयन्ताडयें । नारं नुधर्म्यम् । पैत्रम् । नारम् । नृशब्देनैव सिद्धे नरशब्दादिकण मा भूदिति तद्ग्रहणम् । माहिषम् ॥ विभाजयितृविशसितुर्णीङलुक् च ॥६। ४ । ५२॥ षष्ठचन्ताद् धर्येऽण् । वै| RECEMCARECHGUAGENCOURAGES Page #495 -------------------------------------------------------------------------- ________________ 60 4 7 भाजित्रम् । वैशस्त्रम् ॥ अवक्रये ॥६।४।५३॥ षचन्तादिकण । आपणिका। लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धर्माद्भिद्यते ॥ तदस्य पण्यम ॥६।४ । ५४ ॥ इकण् । आपूपिकः ॥ किशरादेरिकट ।। ॥६।४। ५५ ॥ तदस्य पण्यमिति विषये । कोशरिकी । तगरिकी ॥ शलालुनो वा ॥ ६ । ४ । ५६ ॥ तद स्य पण्य मिति विषये इकट । शलालुको । शालालकी । शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ॥ ६।४ । ५७ 41॥ सदस्येत्यर्थ इकण तरिछल्पं चेत् । नात्तिकः । मादकः । मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति न द्रव्य वृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न अत एव कुम्भकारादावभिधेये मृदङ्गकरणादिभ्य एव प्रत्ययः । मादकरणिकः ॥ मड्डुकझझराद्वाऽण ॥ ६।४।५८॥ तदस्य शिल्पमिति विषये । मादृटुकः । माइडकिकः । झाझरः। झाझरिकः ॥ शीलम् ॥ ६।४। ५९ ॥ सदस्येत्यर्थे इकण । आपूपिकः ॥ अस्थाच्छन्त्रादेरञ् ॥ ६ । ४ । ६० ॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः॥ तूष्णीकः ॥६।४ । ६१॥ तूष्णीमस्तदस्य शीलमिति विपये को मूलुप च निपात्यते । तूष्णीकः॥ प्रहरणम् ॥ ६।४। ६२ ॥ तदस्येत्यथ इकण् । तत्पहरणं चेत् । आसिकः ॥ परश्वधादाण् ॥६।४।६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्चधिकः ॥ शक्तियष्टेष्टीकण ॥ ६।४।६४॥ तदस्य प्रहरणमिति विषये | शाक्तीकी । याष्टीकी॥ वेष्टयादिभ्यः॥६॥ ४।६५ ॥ तदस्यपहरणमित्यर्थे टीकण् । ऐष्टीकी । ऐष्टिकी । ऐषीकी । ऐषिकी ॥ नास्तिकास्तिकदैष्टिकम् ॥ ६॥ ४ । ६६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः । दैष्टिकः ॥ वृत्तोऽपपाठोऽनुयोगे ॥ ६।४। ६७ ॥ तदस्त्यर्थे इकण । ऐकान्यिकः । वृत्त इति किम् ? । वर्तमाने वय॑ति च न भवति । अपपाठ इति किम् ?। एकमन्यदस्य दुःखमनुयोगे । वृत्तम् । अनुयोग इति किम् ? । स्वैराध्ययने मा भूत् । अन्ये तु अपपाठादन्यत्राप्यध्ययनगाने प्रत्ययमिच्छन्ति ॥ बहुस्वरपूर्वादिकः॥६।४।६८॥ प्रथमान्तात्षष्ठ्यर्थे तच्चत्परीक्षायां वृत्तोऽपपाठः । ए RECECRECEOHOREOGREACCIDE बाऊन्छन -ECORDER Page #496 -------------------------------------------------------------------------- ________________ G BBCHCRORESEARSHA कादशान्यिकः । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादशरूपिकः॥ भक्ष्यं हितमस्मै ॥ ६।४।६९ ॥ इकण् । आपूपिकः ॥ नियुक्तं दीयते ॥६।४ । ७० ॥ प्रथमान्ताचतुर्थ्यर्थ इकण । तचेन्नियुक्तमव्यभिचारेण नित्य वा दीयते । आग्रभोजनिकः ॥ श्राणामांसौदनादिको वा ।।६।४। ७१ ॥ तदस्मै नियुक्तं दीयते इति विषये । श्राणिका । मांसौदनिका । पक्षे इकण् । श्राणिकी । मांसौदनिकी । अन्ये त्विकं नेच्छन्ति ॥ भक्तौदनाबाणिकट ॥६। ४ । ७२ ॥ तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । ओदनिकी । भाक्तिकः । औदनीकः ॥ ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते ॥६।४।७३ ॥ इकण । नावयज्ञिकः । पाकयज्ञिकः॥ तत्र नियुक्ते ॥६। ४ । ७४ ॥ इकण् । शौल्कशालिकः । दौवारिकः ॥ अगारान्तादिकः ॥ ६।४।७५ ॥ | तत्र नियुक्ते । देवागारिकः। अदेशकालादध्यायिनि ॥ ६ । ४ । ७६ ॥ सप्तम्यन्तादिकण ।। आशूचिकः । सानिध्वकः । अदेशकालादिति किम् ? । स्वाध्यायभूमावध्यायी ॥ निकटादिषु वसति ॥६।४। ७७ ॥ इकण् । नैकटिकः । आरण्यिको भिक्षुः । वासंमूलिकः ॥ सतीर्थ्यः॥ ६।४ । ७८ ॥ समानतीर्थात्तत्र वसत्यर्थ यो निपात्यते समानस्य च सभावः । सतीर्थ्यः॥ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥६। ४ । ७९॥ इकण् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः । बहुवचन कठिनान्तेति स्वरूपग्रहणव्युदासार्थ रूढयर्थं च । प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति ॥ संख्यादेश्चाहंदलुचः॥६।४ । ८० ॥ वक्ष्यमाणः प्रत्ययः स्यात् । चान्द्रायणिकः । द्वैचन्द्रायणिकः । संख्यादेरिति किम् ! । परमपारायणमधीते । चकारः केवलार्थः । आईदित्यत्राकारोऽभिविधौ । तेनाईदर्थेऽपि भवति । द्विसाहस्रः। अलुच इति किम् ? । द्विशूर्पण क्रीतेन क्रीतं द्विशौर्पिकम् ॥ गोदानादीनां ब्रह्मचर्य ॥ ६ ॥ ४॥ ८१॥ इकण । गौदानिकम् । आदित्यवतिकम् | Fi चन्द्रायणं च चरति ॥ ६ । ४ । ८२ ॥ अस्माद् द्वितीयान्ताद् गोदानादेश्च श्वरत्यर्थे इकण् । चान्द्रायणिकः । AUGEEGLEAGUGUGUARAN Page #497 -------------------------------------------------------------------------- ________________ गौदानिकः ॥ देवत्रतादीन् डिन् । ६ । ४ । ८३ ।। चरति । देवत्रती । महाव्रती ॥ डकचाष्टाचत्वारिंशतं वर्षाणाम् ।। ६ । ४ । ८४ ॥ चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ।। ६ । ४ । ८५ ।। चरति । चातुर्मासकः । चातुर्मासी ॥ क्रोशयोजनपूर्वाच्छतायोजनाच्चाभिगमाई ।। ६ । ४ ॥८६॥ पञ्चम्यन्तादिकण् । कौशशतिको मुनिः। यौजनशतिकः । यौजनिको दूतः ॥ तथात्येभ्यः || ६ । ४ । ८७ ॥ इकण् । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः ॥ पथ इकट् ॥ ६ । ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी | कटमकृत्वा इकड्वचनं परत्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ॥ नित्यं णः पन्थश्च ॥ ६ ॥ ४ । ८९ ।। पथो याति । पान्थः । द्वैपन्थः ॥ शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च । ६ । ४ । ९० ॥ पथिन्नन्ताद् याति चार्थे इकण् । शाङ्कपथिकः । औत्तरपथिकः । कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जाङ्गलपथिकः ॥ स्थलादेर्मधुकमरिचेऽण् ॥। ६ । ४ । ९१ ॥ पथिन्नन्तादाहृते । स्थालपथं । मधुकं मरिचं वा । मधुकमरिच इति किम १ । स्थालपथिकमन्यत् ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६ । ४ः ॥ ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः ॥ संशयं प्राप्ते ज्ञेये ॥। ६ । ४ । ९३ ॥ इकण् । सांशयिकोऽर्थः । ज्ञेय इति किम ।। संशयितरि मा भूत् ॥ तस्मै योगादेः शक्ते ॥ ६ ॥ ४ ॥ ९४ ॥ इक | यौगिकः । सान्तापिकः ॥ योगकर्मभ्यां योकनौ । ६ । ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥ यज्ञानां दक्षिणायाम् ॥। ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥ तेषु देये ॥। ६ । ४ । ९७ ॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण् । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥ काले कार्ये च भववत् । ६ । ४ । ९८ ।। देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् । तथा कार्य देयं च । प्रत्ययस्य भावोऽत्रातिदिश्यते । नाभाव इति द्विगोः परस्य लुब्न | द्वैमासिकम् ॥ व्युष्टादिष्वण् ।। ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् || बहुवचनादाकृतिगणो Page #498 -------------------------------------------------------------------------- ________________ CHECRECRUCISHR ऽयम् ॥ यथाकथाचाण्णः ॥६।४।१००॥ देये कार्ये च । याथाकथाचम् तेन हस्ताद्यः ॥६।४। १०१ ॥ देये कार्ये च । हस्त्यम् ॥ शोभमाने ॥६।४।१०२ ॥ टान्तादिकण् । काणवेष्टकिकं मुखम् । असमर्थनसमासोऽप्यस्मिन् विषये भवति । कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टफिकम् ॥ कर्मवेषाधः ॥ ६।४।१०३॥ टान्ताच्छोभमाने । कर्मण्यम् । शौर्यम् । वेष्यो नटः । पूर्षवनसमासः । अकर्मण्यः । केचिषद्वेस्थाने वेशं पठन्ति । येश्या नर्तकी ॥ कालात्परिजय्यलभ्यकार्यसुकरे ॥६।४।१०४ ॥ टाम्तादिकण् । मासिको व्याधिः परः चान्द्रायणं प्रासादो वा । कालादिति किम् ? । चैत्रेण परिजय्यम् ॥ निवृत्ते ॥ ६।४।१०५॥ कालाहान्तादिकण् आह्निकम् ॥ भाविभूते ॥ ६।४ । १०६॥ कालार्थादिकम् । मासिक उत्सवः ॥ तस्मै भृताधीष्टे च ॥ ६।४।१०७ ॥ कालार्थादिकण । मासिकः कर्मकर उपाध्यायो वा ॥ षण्मासादययसि ण्येको ।। ६।४। १०८॥ कालार्थात्तेन निवृत्ते तं भाविनि भूते तस्मै भृताधीष्टे चेति विषये । पाण्मास्यः । षण्मासिकः। अवयसीति किम् ? । षण्मास्यः ॥ समाया ईनः ॥६।४।१०९ ॥ तेन निवृत्त इत्यादिपञ्चकविषये ईनः । समीनः ॥ राव्यहःसंवत्सराच द्विगोर्वा ॥६।४।११०॥ समान्तात्तेन निवृत्ते इत्यादिपश्चक विषये ईनः । द्विरात्रीणः । यहीनः । विसंवत्सरीणः । द्विसमीनः । पक्षे इकण् । द्वैरात्रिकः । द्वैयन्हिकः । यहिक इति तु दहशब्दात्समाहारद्विगोरिकणि । राज्यन्तादहरन्ताच परमपि समासान्तं बाधित्वानवकाशत्वादीन एव । तथा च समासान्तसंनियोगे उच्यमानो नादेशो न ॥ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि ॥ ७॥ ४ ॥ १९ ॥ संख्यार्थाधिकाभ्यां परस्य णिति तद्धिते स्वरेवादेः स्वरस्य रद्धिः । द्विकौडविकः । अधिककौडविकः । द्विषाष्टिकः । विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? वैशाणम् । द्वैकुलिजिकं । अनाम्नीति किम् !। पाश्चळोहितिकम् ।समिकः ॥ वर्षादश्च वा ॥६।४।१११ || कालवाचिनो द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषये ईनः । द्विवर्षः। द्विवर्षीणः ॥ संख्याधिकाभ्यां वर्षस्या AMORMANGALORICALCCASEX U AEESCOOLA ८७ Page #499 -------------------------------------------------------------------------- ________________ भाविनि ॥७।४।१८॥ णिति तहिते स्वरेवादेः स्वरस्य वृद्धिः। द्विवार्षिकः। अधिकवार्षिक: । अभाविनीति किम् ? । द्वैवार्षिकं धान्यम् । अधीष्टभृतयोः प्रत्ययो न भाविनीति प्रतिषेधो न । गम्यते यत्र भविष्यत्ता न तु प्रत्ययार्थः ॥ प्राणिनि भूते ६।४ । ११२॥ कालार्थवर्षान्ताद् द्विगोरः। द्विवर्षों वत्सः । पाणिनीति किम् ?। द्विवर्षः। द्विवर्षीणः । द्विवार्षीकः सरकः॥ मासाद्वयसि यः ।।६। ४ । ११३ ॥ द्विगोभूते । द्विमास्यःशिशुः । वयसीति किम् ? । द्वैमासिको व्याधिः ॥ईन च ॥६।४।११४ ॥ मासाद्भूते यो वयसि । मासीनो मास्यो दोरकः । अकारो दृद्धिहेतुत्वेन पुंवद्भावाभावार्थः ॥ षण्मासाद्ययणिकण् ॥ ६।४ । ११५॥ कालार्थाद् भूते वयसि। षण्मास्यः । पाण्मास्यः । पाण्मासिकः शिशुः ॥ सोऽस्यब्रह्मचर्यतद्वतोः ॥ ६।४ । ११६ ॥ प्रथमान्तात् का. लार्थात् इकण् । मासिकं ब्रह्मचर्यम् । मासिकस्तद्वान् ॥ प्रयोजनम् ॥६। ४ । ११७ ॥ तदस्येकण् ॥ जैनमहिक देवागमनम् ॥ एकागाराचौरे ॥ ६।४।११८ ॥ तदस्य प्रयोजनमिति विषये इकण् । ऐकागारिकः । चौरे नियमार्थ वचनम् । तेनेह न एकागारं प्रयोजनमस्य भिक्षोः॥ चूदादिभ्योऽण् ॥ ६॥ ४ ॥११९ ॥ सदस्य प्रयोजनमिति विषये । चौडम् । श्राद्धम् ॥ विशाखाषाढान्मन्थदण्हे ॥६।४।१२०॥ तदस्य प्रयोजनमिति वि. पये यथासंख्यमण् । वैशाखोमन्थः । आषाढो दण्डः॥ उत्थापनादेरीयः॥६।४।१२१ ॥ तदस्य प्रयो- ||* जनमिति विषये । उत्थापनीयः । उपस्थापनीयः ॥ विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ।। ६।४। १२२ ॥ तदस्य प्रयोजनमिति विषये ईयः । गृहप्रवेशनीयम् । आरोहणीयम् । गोपपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥६।४।१२३ ॥ सदस्य प्रयोजनमित्यय यथासंख्यम् । स्वर्ग्यम् । आयुष्यम् । स्वस्तिवाचनम् । शान्तिवाचनम् । अत्रेकणो लप् ॥ समयात् प्राप्तः॥६।४।१२४ ॥ प्रथमान्तात्षष्ठ्यर्थे इकण चेत् समयः सामयिकं कार्य ॥ ऋत्वादिभ्योऽण् ॥ ६ । ४ । १२५ ॥ प्रथमान्तेभ्यः सोऽ. RECORRUKALAKAMANANK Page #500 -------------------------------------------------------------------------- ________________ OGOSTOGAS **** ऽस्य प्राप्त इत्यर्थे । आर्तवं फलम् । औपवस्त्रम ॥ कालाधः॥६।४। १२६ ॥ सोऽस्य प्राप्त इत्यर्थे काल्यस्तापसः । काल्या मेघाः ॥ दीर्घः ॥ ३ । ४ । १२७ ॥ कालात्पथमान्तादस्येत्यर्थे इकण प्रथमान्तश्चेद्दीर्घः । कालिकमणम् । योगविभागादिकण् ॥ आकालिकमिकश्चाद्यन्ते ॥६।४।१२८ ॥ आकालादिक इकण च भवत्यर्थे आदिरेव यद्यन्तः । आकालिकोऽनध्यायः । पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेशुरप्यातस्मात् कालाद्भवतीत्यर्थः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव स्याज्जन्मानन्तरनाशिनीत्यर्थः॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहैदर्थे ।। ६ । ४ । १२९ ॥ त्रिंशकम् । विंशकम् । त्रिंशकः । विंशक: आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् ? । त्रिंशत्कम् । विंशतिकम् :॥ संख्याडतेश्चाशत्तिष्टेः कः ॥६।४।१३० ॥ त्रिशविंशतिभ्यामाईदर्थे द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम । षाष्टिकम् ॥ कसमासेऽध्यधः॥१।१।४१॥ संख्यावत् । अध्यकम् । अध्यधशुर्पम् ॥ अर्धपूर्वपदः पूरणः ॥१।१॥ ४२ ॥ कसमासे संख्यावत् । अर्धपश्चकम् । अर्धपश्चमशूर्पम् ॥ शतात्केवलादतस्मिन्येको ।। ६।४।१३१॥ आईदर्थे । शत्यम् । शतिकम् । केवलादिति किम् । द्विशतकम् । अतस्मिन्निति किम् । शतकं स्तोत्रम् । अत्रहि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते अन्यस्मिस्तु शते भवत्येव शत्यं शतिकं शाकटशतम् ॥ वातोरिकः ।।६।४।१३२ ॥ संख्याया आईदर्थे । यावतिकम् । यावत्कम् । विधानसामर्थ्यादिकारलोपोन ॥ कार्षापणादिकट प्रतिश्चास्य वा ॥ ६।४।१३३ ॥ आदर्थे । कार्षापणिकी। प्रतिकी। अर्धा-पलकंसकर्षात् ॥६।४ । १३४॥ आईदर्थे इकट । अधपलिकम् । अधेकसिकम् । अर्धकर्षिकी। कंसार्धात् ।।६।४। १३५॥ आदर्थ इकट् । कसिकी। अधिको । सहनशतमानादण् ।। ६।४।१३६ ॥ आईदर्थे । केकणोरपवादः । साहस्त्रः । शातमानः । वसनादित्यत्र सहस्त्रश REOGREACTRONGERRECECRELALA GALOGOSTOSTECH Page #501 -------------------------------------------------------------------------- ________________ 1 तमानग्रहणमकृत्वा ऽण्वचनं नवाण इत्येवमर्थम् ॥ शूर्पाद्वान् || ६ । ४ । १३७ ॥ आदर्थे । शौर्पम् । शौपिंकम् ॥ यसनात् ।। ६ । ४ । १३८ || आईदर्थेऽम् । वासनम् ॥ विंशतिकात् ॥ ६ ॥ ४ । १३९ ॥ आदर्थेऽम् । वैशविकम || द्विगोरीनः || ६ । ४ । १४० ॥ विंशतिकशब्दान्तादाईदर्थे । द्विविंशतिकीनम् । विधानसामर्थ्याल्लुपू न ॥ अनाम्न्यद्विः लुप् । ६ । ४ । १४१ ॥ द्विगोरार्हदर्थे जातस्य प्रत्ययस्य । द्विकंसम् । अनाम्नीति किम् ! | पाचलोहितिकस । अद्धिरिति किम ! | द्विशुर्पेण क्रीतम् । द्विशौपिकम् । संख्यान्ताद् द्विगोर्लुपं नेच्छन्त्येके || क्यङ्मानिपित्तद्धिते ॥ ३ । २ । ६० ॥ परतः स्त्री पुंवदनूङ् । श्येतायते । दर्शनीयमानी । पञ्चगर्गः ॥ नवाऽणः ॥ ६ ॥ ४ | १४२ ॥ द्विगोः परस्यार्हदर्थे पिल्लुव न तु द्विः । द्विसहस्रम् । द्विसाहस्रम् ॥ सुवर्णकार्षापणात् । ६ । ४ । १४३ ॥ द्विगोः परस्यार्हदर्थे प्रत्ययस्य वा लुप् न तु द्विः । द्विसुवर्णम् । द्विसौवर्णिकम् । द्विकार्षापणम् । द्विकापणिकम् । द्विप्रति । द्विप्रतिकम् ॥ द्वित्रिबहोर्निष्क विस्तात् || ६ | ३ | १४४ द्विगोराईदर्थे प्रत्ययस्य लुब् वा न तु द्विः । द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम | बहुनिष्कम | बहुनैष्किकम । द्विविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । बहुविस्तम् । बहुवैस्तिकम् || शताद्यः || ६ |४ | १४५ ॥ द्विगोरार्हदर्थे वा । द्विशत्यम् । द्विशतम् ॥ शाणात् । ६ । ४ । १४६ ॥ द्विगोराईदर्थे यो वा । पश्चशाण्यम् । पञ्चशाणम् ॥ द्वित्र्यादेर्याण वा ॥। ६ । ४ । १४७ ॥ शाणान्तात् द्विगोरार्हदर्थे । वाग्रहणमुत्तरत्र वा निवृयम् । द्विशाण्यम् । द्वैशाणम् । द्विशाणम् । त्रिंशाष्यम् । त्रैशाणम् । त्रिशाणम् ॥ पणपादमाषाद्यः ॥। ६ । ४ । १४८ ॥ द्विगोरार्हदर्थे यः । विधानसामर्थ्यान लुप् । द्विपण्यम् । द्विपाद्यम् । अध्यर्धमाध्यम् ॥ खारीकाकणीभ्यः कच् || ६ । ४ । १४९ ॥ एतदन्ताद् द्विगोराभ्यां चादर्थे कच् । द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ मूल्यैः क्रीते ॥ ६ । ४ । १५० । यथोक्तं प्रत्ययाः । प्रास्थिकम् । त्रिंशकम् वृत्तौ संख्याविशेषानवगमाद् द्विवचन बहुवचनान्तान्न । मस्थाभ्यां मस्थैर्वा क्रीत Page #502 -------------------------------------------------------------------------- ________________ XALAUKSER मिति । यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । माषिकम् ॥ अर्धात्परिमाणस्थानतो वा त्वादेः॥ ७।४।२०॥ णिति तद्धिते स्वरेण्यादेः स्वरस्य वृद्धिः। अर्धकौडविकम् । आर्द्धकौडविकम । अनत इति किम् ?। अर्धपस्थिकम् । आर्द्धपस्थिकम् । आदिविकल्प उत्तरवृद्धयनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिः स्यादेव । तेनार्धखारीभार्य इत्यत्र पुंवद्भावो न ॥ तस्य वापे ।। ६।४।१११॥ यथोक्तमिकणादयः । प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥६।४।१५२ ॥ षष्ठयन्ताद्यथोक्तमिकण् । वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ॥ हेतौ संयोगोत्पाते ॥६।४। १५३ ॥ षष्ठयन्तायथोक्तं प्रत्ययाः । शत्यः । शतिको दातृसंयोगः। सौमग्रहणिको भूमिकम्पः ॥ पुत्राधेयौ ॥ ६।४।१५४ ॥ षष्टयन्ताडेतौ चेद्धेनुः संयोग उत्पातो वा । पुत्र्यः। पुत्रीयः॥ द्विस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणाश्वादेः ॥६।४।१५५ ॥ - ट्यन्ताद्धेतौ संयोगोत्पाते । धन्यः । ब्रह्मवर्चस्यः । गव्य इति तु गोस्वरे य इति भविष्यति । संख्यादिवर्जन किम् ? । पञ्चकः । मास्थिकः । आश्विकः ।गाणिकः॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चात्र ॥ ६।४ । १५६॥ षष्ठयन्तात्तस्य हेतुः संयोगोत्पात इति विषये । पार्थिवः । सार्वभौमः । ईशो शातः संयोगोत्पातरूपो हेतुर्वा ॥ लोकसर्वलोका. ज्ज्ञाते।६।४ । १५७ ॥ षष्ठयन्तादिकण । लौकिकः । सार्वलौकिकः ॥ तदबास्मै वा वृद्धयायलाभोपदाशुल्कं देयम् ॥६।४ । १५८ ॥ यथोक्तं प्रत्ययः॥ वृद्धिः, पञ्चकं शतम् । आयः, पञ्चको ग्रामः । लाभः, पश्चकः। पटः । उपदा लञ्चा, पञ्चको व्यवहारः । शुल्कम, पञ्चकं शतम् । एवं शत्यं शतिकम् । पञ्चको देवदत्तः। वृद्धयादिग्रहण किम् ? । पश्चमूल्यमस्मिन्नस्मै वा दीयते ॥ पूरणा दिकः ॥६।४।१५९ ॥ प्रथमान्तादस्मिनस्मै वा दीयते इत्यर्थयोः प्रथमान्तं दृद्धयादि । इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृयादि देयम् । द्वितीयिकः। अर्षिकः॥ भागाधेको ॥६। ४ । १६० ॥ तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमिति विषये । भाग्यः । भागिकः ॥ RECAKKES RESUGG Page #503 -------------------------------------------------------------------------- ________________ तं पचति द्रोणाद्वा ॥। ६ । ४ । १६१ ॥ द्रौणी | द्रौणिकी स्थाली गृहिणी वा ॥ संभवदवहरतोश्च ॥ ६ ॥ ४ । १६२ ॥ द्वितीयान्तात्पचति यथोक्तं प्रत्ययः । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । प्रास्थिकी स्थाली । पात्राचितादकादीनो वा ॥ ६ | ४ | १६३ ॥ द्वितीयान्तात् पचदाद्यर्थे । पात्रीणा । पात्रिकी । आचतीना । आचितिकी । आढकीना । आढकिकी ॥ द्विगोरीनेकटौ वा ॥। ६ । ४ । १६४ ॥ पात्राचिताढकान्ताद् द्वितीयान्तात्पचदाद्यर्थे । पक्षे इकण् तस्य चानाम्नीत्यादिना लुप् नानयोर्विधानबलात् । द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । द्वयाचितीना । द्वद्याचितिकी । ट्र्याचिता । द्वयाढकीना । द्वयाढकिकी । ट्र्याढकी ॥ कुलिजाद्वा लुप् च ।। ६ । ४ । १६५ ॥ द्विगोद्वितीयान्तात्पचदाचर्थे ईनेकटौ वा । पक्षे इकण् तस्य च वा लुप् । द्विकुलिजीना । द्विकुलिजिकी । द्विकुलिजी । द्वैकुलिजिकी । अन्ये तु लुव विकल्पं न मन्यन्ते ॥ वंशादेर्भाराडरद्वहदायहत्सु ।। ६ । ४ । १६६ ॥ वंशादेः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्ययः । वांशभारिकः । कौभारिकः । भारादिति किम ! | वंशं इरतिः । अपरोऽर्थो भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो हरदादिष्वर्थेषु यथोक्तं प्रत्ययः । वांशिकः । कौटिकः । वाल्वजिकः । भारादिति किम ! । एकं वंश हरति ॥ द्रव्यवस्नात्केकम् ॥ ६ । ४ । १६७ ।। द्वितीयान्ताद्धरत्याद्यर्थे यथासंख्यम् । द्रव्यकः । वस्निकः ॥ सोऽस्य भृतिवस्नांशम् ॥ ६ । ४ । १६८ ।। यथाविहितं प्रत्ययः । पश्चकः कर्मकरः पटोग्रामो वा साहस्रः ॥ मानम् ।। ६ । ४ । १६९ ॥ प्रथमान्तात्षष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् । द्रौणिकः । खारीको राशिः । मानसंवत्सरेत्यादौ संवत्सरग्रहणात् ॥ कालो न मानग्रहणेन गृह्यते । तेन मासोमानमस्येत्यादौ न प्रत्ययः ॥ जीवितस्य सन् । ६ । ४ । १७० ॥ जीवितमानात्यन्तात्यर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । पाष्टिकः । द्विषाष्टिको ना । वृत्तौ वर्षशब्दलोपात्षष्ठयादयो rofaneri भवन्ति । यथा शतायुर्वै पुरुष इति । मानमित्यनेनैव सिद्धे प्रास्थिक इत्यादौ व्रीह्मादय एव मेयास्त एव च Page #504 -------------------------------------------------------------------------- ________________ प्रेम प्रभा० ९० प्रत्ययार्थः अत्र तु जीवितं मेयं पुरुषस्तु प्रत्ययार्थ इत्येतदर्थं लुबभावार्थ चेदम् ॥ संख्यायाः संघसूत्रपाठे ॥ ६ ॥ ४|१७१ ॥ अस्मात्स्यन्तादस्य मानमित्यर्थे यथोक्तं प्रत्ययः षष्ठयर्थचेत्सङ्गः सूत्रं पाठो वा । पश्चकः संघः । अष्टकं पा णिनीयं सूत्रम् । अष्टकः पाठः । संघसूत्रपाठ इति किम ! पञ्चतयं पदम् । तयड् बाधनार्थे वचनम् । अभेदरूपापन्ने संघादौ तयायोर्वाधकमिदम् । भेदरूपापन्ने तु तथडेवं । स्याद्वादाश्रयणाचात्र भेदाभेदयोः सम्भवः ॥ नाम्नि ॥ ६ ॥ ४ । १७२ ॥ संख्यार्थात्तदस्य मानमित्यर्थे प्रत्ययः । पश्चकाः शकुनयः । योगविभागकरणात पञ्चकास्त्रिका इति स्वार्थे एव वा प्रत्ययः ॥ विंशत्यादयः ।। ६ । ४ । १७३ || सदस्य मानमित्यर्थे साधवो नाग्नि । द्वौ दश तौ मानमेषां विंशतिः । त्रिंशत् । चत्वारिंशत् । पश्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः । शतम् । सहस्रम । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । न्यर्बुदम् । बहुवचनाल्लक्ष्यकोटिखर्वनिखर्वादयः पङ्क्तिः । पङ्क्ति छन्दः । यदत्र लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । लिङ्गसंख्यानियमश्च विंशत्याद्याशतादिति सिद्धः ॥ त्रैशं चात्वारिंशम् ॥ ॥ ६ ॥ ४ । १७४ ॥ त्रिंशचत्वारिंशदित्येताभ्यां तदस्यमानमित्यर्थे ऽण् नाग्नि शानि । चात्वारिंशानि ब्राह्मणानि || पश्चद्दशद्वर्गे वा || ६ |४| १७५ ॥ एतौ तदस्य मानमित्यर्थे वर्गेऽर्थे वा डत्प्रत्ययान्तौ निपात्येते । पञ्चत् । दशत् । पश्चपश्चकः । दशको वर्गः ॥ स्तोमे डट् । ६ । ४ । १७६ || संख्यार्थात्तदस्य मानमिति विषये । विंशः स्तोमः ॥ त मर्हति ॥ ६ ॥ ४ । १७७ ॥ यथाविधि प्रत्ययः । वैषिकः । साहस्रः । भोजनमर्हतीत्यादावनभिधानान्न ॥ दण्डादेर्यः ।। ६ । ४ । १७८ ॥ द्वितीयान्तादर्हति । दण्डचः । मुसल्यः । अर्घ्यः ॥ यज्ञादियः ।। ६ । ४ । १७९ ।। द्वितीयान्तादर्हति । यज्ञियो देशः ॥ पात्रान्तौ ॥। ६ । ४ । १८० ॥ द्वितीयान्तादर्हति । पात्रय' । पात्रियः ॥ दक्षिणाकडङ्गरस्थालीबिलादीययौ । ६ । ४ । १८१ ॥ द्वितीयान्तादईति । दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयो कटझर्यो गौः । कडङ्गरं मापादिकाष्टम् । स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः ॥ छेदादेर्नित्यम् ॥ ६ ॥ ४ । १२८ ॥ तदि पक ० P Page #505 -------------------------------------------------------------------------- ________________ ARCHECERCISEARCARECARALA | द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । नित्यमित्यर्हतीत्यस्य विशेषणम् । छैदिकः । भैदिकः॥ विरागाद् विरङ्गश्च ॥ ।४। १८३ ॥ द्वितीयान्तानित्यमहत्यर्थे ययाविधि प्रत्ययः । वैरङ्गिकः ॥ शीर्षच्छेदाद्यो वा ॥६।४ १८४॥ द्वितीयान्तानित्यमहत्यर्थे । शीर्षश्छेद्यश्चौरः । शैपच्छेदिकः॥ शालोनकौपीनात्विजीनम् ।। ६।४।१८५ ॥ एते तमहतीत्यर्थे ईनअन्ता निपात्याः । शालीनोऽधृष्टः । अकारस्य वृद्धिनिमित्तत्वात्पुंवद्भावो न । शालीनाभार्यः । कौपीनं पापकर्मेति । आत्विजीनो यजमानः ऋत्विग वा ॥इतीकणधिकार॥ ॥ यः॥७।१।१॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रेयादग् य इत्यधिकृतं ज्ञेयम् ॥ वहतिरथयुगप्रासङ्गात् ॥ ७।१।२।। तमित्यनुवर्तते । द्वितीयान्ताद्यः। रथ्यः। द्विरथ्यः । युग्यः । इहानभिधानान कालसंज्ञकं युगंवहति राजा । इदमर्थविवक्षायामणवाधनार्य युगग्रहणम् । पासङ्गो वत्सदमनस्कम्धकाष्ठम् । पासङ्गयः । यत्त्वन्यत् यत्मसङ्गादागतं मासङ्गमिति तद्वइति न भवत्यनभिधानात । अलबर्थ रथग्रहणम् । तेम द्विगौ रूपवयं संपनम् ॥ धुरो येयण ॥७।१।३॥ द्वितीयान्ताहति ॥ न यि तद्धिते ॥२।१।६५॥ौंः परयो मिनो दीर्घः। धुर्यः । यिति किम् ? । गीर्वत् । तद्धित इति किम् ? । गीर्यति । गीयते । कीर्यते । केचित्तु क्यनक्योरपि प्रतिपेधमिच्छन्ति । पुर्यामित्यादौ तु बहिरणस्य यत्वस्यासिद्धत्वान्न भवति । धोरेयः ॥ वामाचादेरीनः ॥७।१। ४ ॥ धुरन्तादमन्ताद्वहति । वामधुरीणः । सर्वधुरीणः ॥ अश्चैकादेः ॥ ७ । १ । ५ ॥ धुरन्तादम न्तद्विहत्यर्थ ईनः । एकधरः । एकधुरीणः ॥ हलसीरादिकण ।। ७ । १ । ६ ॥ ते बहत्यर्थे । हालिकः । सैरिकः ॥ शकटादण् ॥७।१।७ ॥ तं वहत्यर्थे । शाकटो गौः । नमु तस्येदमिति शकटादण् हलसीरादिकण इति हलसीराभ्यामिकणू च सिज एव । सत्यम् । रथवदेव तदन्तार्थमुपादानम् । तेमात्रापि द्विगों रूपद्वयम् । अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न पहत्यर्थे । हलसीराभ्यां तु तदन्तविधि नेच्छ IAAAAAAEEGMAIडल Page #506 -------------------------------------------------------------------------- ________________ ther -: 8CGK-CUSSSUGUSRUS न्त्येव ॥ विध्यस्यनन्येन ॥७॥१॥ ८॥ द्वितीयान्ताधः। पद्याः शर्कराः । अनन्येनेति किम् ।। चौरं विष्यति चैत्रः । पादौ विध्यन्ति शर्कराः मुखेनेत्यत्र तु अप्रधानस्य सापेक्षत्वान्न । साधनप्रधाने हि तद्धिते क्रियाऽप्रधानमेष । अनभिधानाद्वा । मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सह योगो वा प्रतीयते न व्यवनं प्रति करणत्वम् ॥ पनगणाल्लब्धरि ॥ ७।१।९॥ अमन्ताद्यः। धन्यः । गण्यः ॥ णोऽमात् ॥७।१।१०॥ अमन्ताल्लब्धरि । आनः ॥ हृद्यपद्यतुल्यमूल्यवश्यपध्यवयस्यधेनुष्यागाईपत्यजन्यधर्म्यम् ७।१।११॥ एतेऽर्थविशेषेषु यान्ता निपात्याः । हृधमौषधम् । पयः । पङ्कः । तुल्यं भाण्डम् । मूल्यं धान्यम् । वइयो गौः । पथ्यमोदनादि । वयस्यः सखा । धेनुष्याः पीतदुग्धा गौः । गाईपस्यो नामाग्मिः । जन्या वरवयस्याः। धय मुखम् नौविषेण तार्यवध्ये ॥ ७।१।१२॥ यथासंख्यं यः । नाच्या नदी । विष्यो गजः ॥ न्यायार्थादनपेते ॥ ७।१।१३॥ यः । न्याय्यम् । अर्थ्यम् ॥ मतमदम्य करणे ॥७।१।१४॥ यः । करणं साधकतमं कृतिर्वा । मत्यम् । मद्यम् ॥ तत्र साधो॥७।१ । १५ ॥ यः। सभ्यः ॥ पथ्यतिथिवसतिस्वपतेरेपण ॥७।१।१६ ॥ तत्र सायौ । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ भक्ताण्णः ॥७।१।१७ ।। तत्र साधौ । भाक्तः शा. लिः॥ पर्षदो ण्यणी ॥ ७॥१॥१८॥ तत्र साधौ । पार्षवः ।पार्षदः । परिषदोऽपीच्छन्स्यन्ये ॥ सर्वजनापण्येनयौ ॥ ७।१।१९ ॥ तत्र साधौ । सार्वजन्यः । सार्वजनीनः॥ प्रतिजनादेरीनम् ॥७१।२०॥ तत्र साधी । प्रातिजनीनः भानुजनीनः ॥ कथादेरिकण् ॥७।१।२१ ।। तत्र साधौ । काथिकः । वैकथिकः ॥ देवतान्तात्तदर्थ ॥ ७।१ । २२ ।। यः । अग्निदेवत्यं हविः॥ पाधाये ।। ७।१।२३ ॥ एतौ तदर्थे यान्तौ निपात्यो । पाथम् । अय॑म् ॥ एयोऽतिथेः ॥७।१।२४ ॥ तदर्थेऽर्थे । आतिथ्यम् ॥ साश्चात ॥७।१।२५॥ अधिकारोऽयम् । केवलस्य वक्ष्यमाणो विधिर्वेदितव्यः ॥ हलस्य कर्षे ॥७॥१॥ २६॥ यः Page #507 -------------------------------------------------------------------------- ________________ है । हल्या। द्विहल्या ॥ सीतया संगते ॥ ७॥१॥२७॥ यः । सीत्यम् । द्विसीत्यम् । इति याधिकारः ॥ ईयः ।। ७।१।२८ ॥ आतदोऽर्थेष्वधिकृतो वेदितव्यः॥ हविरबभेदापूपादेयों वा ॥७।१।२९॥ भातदोऽर्थेवधिक्रियते । ईयापवादः । आमिक्ष्यम् । आमिक्षीयम् । ओदन्याः । ओदनीयास्तण्डुलाः । अपूप्यम् । अपूपीयम् । यघापूप्यम् । यवापूपीयम् । अपूपादिपु येऽनभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येनार्थान्तरवृत्तौ प्रत्ययार्थपादानम् । केचित्त्वपूपादिपठितान्नभेदव्यतिरिक्तानामन्त्रभेदानां तदन्तविधि नेच्छन्ति ॥ उवर्णयुगादेयः ॥ ७॥ १॥ ३० ॥ आतदोऽर्थे । शङ्कव्यं दारु । युम्मम् । हविष्यम् । गव्यम् । सुयुग्मम् । गोग्रहण तदन्तार्थम् । इह यग्रहणं वाधकबाधनार्थम् । सनङ्गव्य चर्म ॥ नाभेर्न वाऽदेहाशात् ।। ७।३।३१॥ आतदोऽर्थेषु यः । नभ्यमननम् । अदेहाशादिति किम् ? । नाभ्यं तैलम् ॥ न चोधसः ॥ ७॥१॥ ३२ ॥ आतदोऽर्थेषु यः । ऊधन्यम् ॥ शुनो वचोदृत् ॥ ७॥ १॥ ३३ ॥ आसदोऽर्थेषु यः । अभेदनिर्देशः सर्वादेशार्थः । शुन्यम् । शून्यम् ॥ कम्बलानाम्नि ॥ ७।१।३४ ॥ आतदोऽर्थेषु यः । कम्बल्यमूर्णापलनतम् । अशीतिशतमित्यन्ये । पटपष्टिशतमित्यपरे । नाम्नीति किम् ? । कम्बलीयोर्णा ॥ तस्मै हिते॥७॥१॥ ३५॥ यथाऽधिकृतं प्रत्ययः । वत्सीयः । आमिक्ष्यः । आमिझो. यः। युग्यः ॥ न राजाचार्यब्राह्मणवृष्णः ॥ ॥७।१। ३६ ॥ चतुर्थ्यन्तात्तद्धितेऽधिकृतः प्रत्ययः । राज्ञे आचार्याय ब्राह्मणाय वृष्णे वा हितमिति वाक्यमेव ॥ प्राण्यङ्गस्य खलतिलयषषब्रह्ममाषायः ॥७।१।१७ ॥ चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खस्यम् । तिल्यम् । यच्यम् । वृष्यम् । ब्रह्मण्यो देशः । माष्यः । राजमाष्यः ॥ अव्यजास्थ्यप् ॥ ७।१।३८॥ तस्मै हिते । अविध्यम् । अजथ्यम् । पित्वं वद्भावार्थम् । भनथ्या यूतिः॥ चरकमाणवादीनम् ॥७।१।१ ॥ तस्मै हिते । चारकीणः । माणवीनः ॥ भोगोत्तरपदात्मभ्यामीनः ॥७।१।४०॥ तस्मै हिते । मातृभोगीणः ॥ शुभ्नादीनाम् ॥२।३।९६ ॥ नाण न । भाचा UPPRPB Page #508 -------------------------------------------------------------------------- ________________ प्रक० SHRSHURDASHRA 125ECOGEOGURUCHACHCHECEOGADC यंभोगीनः॥ ईनेऽध्वात्मनोः॥७।४। ४८ ॥ अन्त्यस्वरादेर्लुग्न । आत्मनीनः ॥ पञ्चसर्वविश्वाजनात्कमधारये ॥ ७ ॥ १।४१॥ तस्मै हिते । ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । कर्मधारय इति किम् । ! पश्चानाअनाय हितः पञ्जजनीयः॥ महत्सर्वादिकम् ॥७॥१॥ ४२ ॥ जनात्कर्मधारयवृत्तेस्तस्मै हिते । माहाजनिकः । सार्वजनिकः ॥ सर्वाणो वा ॥ ७।१ । ४३ ॥ तस्मै हिते । सार्वः। सर्वीयः॥ परिणामिनि तदर्थे ॥७।१।४४ ॥ चतुर्थ्यन्ताद्धेतौ यथाधिकृतं प्रत्ययः । अङ्गारीयाणि काष्ठानि । शंकव्यं दारु । परिणामिनीति किम् ?। उदकाय कूपः । तदर्थे इति किम् ! । मूत्राय यवागूः । यवागूमूत्रतया परिणमते न तु तदर्था अथवा तदर्थइति चतुर्थीविशेषणम् । तदर्थ या चतुर्थी तदन्तात्प्रत्ययः । इह तु सम्पद्यतौ चतुर्थीति न भवति ॥ चर्मण्यञ् ॥ ७ १। ४५ । चतुर्थ्यन्तात्तदर्थे परिणामिनि । वाघ्रं चर्म ॥ ऋषभोपानहायः ॥ ७।१।४६ ॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । आर्षभ्यो वत्सः । औपानयो मुझः । चर्मण्यपि परिणामिनि परत्वादयमेव । औपाना चर्म ॥ छदिवलेरेयण ॥७।१।४७॥ चतुर्थ्यन्तात्परिणामिनि तदर्थे । छादिपेयाणि तृणानि । वालेयास्तण्डुलाः । चर्मण्यपि परत्वादयमेव । छादिषय चर्म । औपधेय इति तूपधेयशब्दात्स्वार्थिक प्रज्ञायणि भविष्यति । अत उपधेः स्वार्थ एयणिति नारम्भणीयम् । परिवाऽस्य स्यात् ।। ७।१।४८ ॥ अस्मात्स्यन्तात्षष्ठयर्थे परिणामिनि एयण सा चेत्सम्भाव्या । पारिखेय्य इष्टकाः । पारिणामिनीत्येव । परिखास्य नगरस्य स्यात् ।। अत्र च ॥७॥१॥ ४९ ।। परिखायाः स्यादिति सम्भाध्यायाः स्यन्तायाः सप्तम्यर्थे एयण् । पारिखेयी भूमिः ॥ तद् ॥ ७।१।५० ॥ स्यन्तात्स्यादिति संभाव्यात्पष्ठधर्थे परिणामिनि सप्तम्यर्थं च यथाधिकृतं प्रत्ययः । प्राकारीया इष्टकाः। परशव्यमयः। मासादीयो देशः॥ ॥ इतीयाधिकारः॥ तस्याहे क्रियायां वत् ॥७।१।१॥राजवद्वन्तं राज्ञः । क्रियायामिति किम् ? । राज्ञोऽहोमणिः । Page #509 -------------------------------------------------------------------------- ________________ ShetSHESHSHRUGAG राशि एकस्मिन् उपमानोपमेयभावाभावादुत्तरेण न सिध्यतीति वचनम् । यदा तु सगरादे राज्ञो वृत्तस्याई इदानीन्तन: कश्चिद्राजेति भेदविवक्षा तदोत्तरेणैव सिद्धम् ॥ स्यादेरिवे ॥७।११५२ ॥ क्रियायां यत् । अश्ववद्याति चैत्रः। देववत् पश्यन्ति मुनिम् । क्रियायामित्येव । गौरिव गवयः । देवदत्तवत्स्थूलः इत्यादि तु तुल्यायामस्तो भवतौ पाध्याह्रियमाणायां भविष्यति । ऋचं ब्राह्मणवदयं गाथामधीत इत्यत्र तु सापेक्षत्वान्न प्रत्ययः ॥ मनुर्नभोऽगिरो वति ॥ १।१ । २४॥ पदं न मनुष्वत् । नभस्वत् । अकिरस्वत् ॥ तत्र ।।७।१ । ५३ ॥ इवाथै वत्स्यात् । घुघ्नवरसाकेते परिखा । अक्रियार्थ आरम्भः ॥ तस्य ॥७॥१ ४॥ इवार्थे वत । चैत्रबन्मत्रस्य भूः। अक्रियाविषयसारख्याथ आरम्भः ॥ भावे त्वतल् ॥ ७॥१॥ ५५॥ षष्ठचन्तात् । भवतोऽस्मात् अभिधानप्रत्ययाविति भावः शब्दस्य प्रवृत्तिनिमित्तम् । द्रव्यसंसर्गी भेदको गुणः । तत्र जातिगुणाज्जातिगुणे गोत्वम् । गोता शुक्लत्वम् । शुक्लता । समासकुत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढचभिन्नरूपा व्यभिचरितसम्बन्धेभ्यः । राजपुरुषत्वम् । पाचकत्वम् । औपगवत्वम् । रूढयादी तु जातिरेवाभीधीयते । गौरखरस्वम् । गर्गत्वम् । पञ्चालस्वम् । युगपदपत्यजनपदाभिषायिनः पश्चालशब्दानु भावप्रत्ययेन जातिसंहविरभिधीयते । यथा धवखदिरत्वमिति आतिसंहतिः । सत्त्वम् । सत्ता । डित्यादेः स्वरूपे । रित्थत्वम् । एवं गोजाते वो गोत्वं गोतेति गोशब्दस्य स्वरूपम् । एवं देवदत्तत्वं चन्द्रत्वं सूर्यत्वं दिक्त्वमाकाशत्वमभावत्वमिति स्वरूपमेवोच्यते एके तु यहच्छाशब्देषु शम्दस्वरूपं संज्ञासंझिसम्बन्धो वा प्रतिनिमित्त मिति मन्यन्ते । अन्ये तु रित्यत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिभव्यक्तिसमवेत सामान्य चन्द्रत्वं सूर्यत्वमिति काळापस्थाभेदभिव्यक्तिसमवेतं सामान्य दिक्त्वमाकाशत्वमभावत्वमिति उपचरितमेदव्यक्तिसमवेतं सामान्य प्रत्ययार्थ इति वदन्तोऽप्रापि जातिमेव त्वतलादिमत्ययप्रवृत्तिनिमित्तमभिदधति ॥ त्वते गुणः ॥३॥२॥ ५९॥ परतः स्यनूर पुंवत् पट्ट्या भावः पटुत्वम् । पटुता ॥ प्राक् त्वादगडलादेः ।।७।१।५६ ॥ त्वतलावधिकृतौ ज्ञेयो । तत्रैवो PRAPURPREPAR 9 5 % Page #510 -------------------------------------------------------------------------- ________________ सहि प्रक० REGLECRECRUARCOACCURAL दाहरिष्यते । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः । अगडलादेरिति किम् ? । गाडुल्यम् । कामण्डलवम् । गहुलादेरपि केचिदिच्छन्ति । नञ्तत्पुरुषादबुधादेः ॥७।१।५७॥ प्राक्त्वावतलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुक्लता अपतित्वम् । अपतिता । अबुधादेरिति किम् !। आवुध्यम् । आचतुर्यम् । अबौध्यमिति नअसमासो भवतीत्येके । न भवतीत्यन्ये । ट्यणादिवाधनार्थ सूत्रम् ॥ पृथ्व्यादेरिमन् वा ॥७।१। | ५८ ॥ भावे माक्त्वादित्यधिकारावतलौ च । वावचनादणादिरपि ।। पृथुमृदुभृशकृशदृढपरिवृतस्य ऋतो र: ॥७।४।१९॥ इमनि णीष्ठेयसुषु च । केचित्तु वृढशब्दस्यापीच्छन्ति । अन्त्यस्वरादेः ।। ७।४।४३ ॥ इमनि णीष्ठेयसुषु च लुक् । प्रथिमा । पृथुत्वम् । पृथुता । पार्थवम् । म्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ॥ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबहनपद्राघवर्षवृन्दम् ॥७।४। | ३८ ॥ यथासम्भवं णीष्ठेयसुषु । प्रेमा । दृढादेराकृतिगणात्वादिमन् स्थेमा । वरिमा । गरिमा । बहिमा । त्रपिमा । द्राधिमा । वर्षिमा । वृन्दिमा ॥ स्थूलदरयुवइस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः॥ ७।४ । ४२ ॥ यथासम्भवमिमनि णीष्ठेयसुषु च लुक । इसिमा । क्षेपिमा । क्षोदिमा । उत्तरेणान्त्यस्वरस्यानेनार्यादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ! । अन्त्यस्वरादिलोपं बाधित्वाऽनेनान्तस्थाया एव लोपो माभूत् । केचित्तु स्थूलदरयूनां करोत्यर्थे जो नेच्छन्ति ॥ भूलक चेवर्णस्य ॥७॥ ४ । ४१ ॥ बहोरीयसाविम्नि च ॥ भूमा ॥ वर्णहहादिभ्यष्टयण च वा ॥७।१।५९॥ भावे इमन् । शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता। शैत्यम् । शितिमा । शितित्वम् । शितिता । शैतम् । दाढर्यम् । इढिमा । दृढत्वम् । दृढता । वाढयम् । बढिमा । दृढत्वम् । वृढता। वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥७॥ २।६०॥ तस्य भावे टयण । आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवमाधिराज्यम् ३ । मौढयम् ३ । राज्य AURAB9%855 ९३ Page #511 -------------------------------------------------------------------------- ________________ भू ३ । काव्यम् ३ । राजादिराकृतिगणः ॥ अर्हतस्तो न्त् च ॥ ७ । १ । ६१ । तस्य भावे कर्मणि च टचगू | आ ६न्त्यम् | अर्हन्ती । अश्वम् । आईत्ता ।। सहायावा || ७ | १ | ६२ ॥ तस्य भावे कर्मणि च यण् । साहायम् । पक्षे साहायकम् । माक्त्वादिति त्वतलौ सहायत्वम् । सहायता ॥ मस्विवणिग्दूतायः ॥ ७ । १ । ६३ ॥ तस्य भावे कर्मणि च । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणिज्यम् । वणिक्त्वम् । वणिक्ता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूतता । दौत्यम् ॥ स्तेनान्नलुक् च ॥ ७|१|६४ ॥ तस्य भावे कर्मणि च यः । स्तेयम् ४॥ कपिज्ञातेरेयण् ॥ ७ । १ । ६५ ।। तस्य भावे कर्मणि च । कापेयम् । कपिता कपित्वम् । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता ॥ प्राणिजातिवयोऽर्थादम् ॥ ७ । १ । ६६ ॥ तस्य भावे कर्मणि च । आश्वम् ३ । कौमारम् ३ ॥ युवादेरन् ॥ ७ । १ । ६७ ॥ तस्य भावे कर्मणि च । यूनो लिंगविशिष्टस्य ग्रहणाद् युवते भावः कर्म वा यौवनम् । युवत्क्म । युवता । स्थाविरम् । स्थविरश्यम् । स्थविरता ॥ हायनान्तात् ।। ७ । १ । ६८ ।। द्वैहायनम् ३ । द्विहायनत्वम् द्विहायता । वयसि तु पूर्वेणाम् || वृवर्णाल्लध्यादेः ॥ ७ । १ । ६९ ।। तस्य भावे कर्मणि चाण । शौचम् ३ । हारीतकम् ३ । पाटवम् ३ । वाधवम् ३ । पैत्रम् ३ । लघ्वादेरिति किम् ? । पाण्डुत्वम् । पुरुषहृदयादसमासे ॥ ७ ॥१॥ ७० ॥ तस्य भावे कर्मणि चाणू || पौरुषम् ३ । हार्दम् ३ । असमास इति किम् ? । परमपुरुषत्वम् । परमपौरुषमिति मा भूत् ॥ श्रोत्रियाद्य लुक् च ॥ ७ । १ । ७१ ॥ तस्य भावे कर्मणि चाण् । श्रौत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । | चौरादिपाठादकमपि । श्रोत्रियकम् ॥ योपान्त्या गुरूपोत्तमाद सुप्रख्यादकम् ॥ ७ । १ । ७२ ॥ तस्य भावे कर्मणि च । अन्त्यस्य समीपमुपोत्तमम् । रामणीयकम् । रमणीयत्वम् । रमणीयता । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । आचार्यकम् । गुरूपोत्तमादिति किम् ? | क्षत्रियत्वम् । कायत्वम् । असुमख्यादिति किम् ? । सुप्रख्यत्वम् । सौख्यम् || चौरादेः ॥ ७ । १ । ७३ ॥ तस्य भावे कर्मणि चाकसू । चौरिका । चौरत्वम् । चौरता । एवं धौर्ति Page #512 -------------------------------------------------------------------------- ________________ प्रक० %-REFERECRUCIECTEKARKARIOR का ३॥ यूनोऽके ॥७।४।६०॥ अन्त्यस्वरादेलुगम । पौषमिका ॥ बन्दालित् ॥७।१।७४॥ तस्स भावे कर्मणि चाकम् । गोपालपशुपालिका ३॥ गोत्रचरणालापाऽत्याकारप्राप्त्यषगमे ।।७।१।७५ ।। तस्य भावे कर्मणि च लिदकम् । श्लाघा विकत्यनम् । अत्याकारः पराधिपः । गार्गिकया श्लाघते अस्पाकुरुते था। गार्गिको प्राप्तोऽवगतो वा । एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? । गार्गम् । काठम् ॥होत्राभ्यईपः॥ ७।१।७६ ॥ तस्य भावे कर्मणि च । होत्रा ऋत्विग्विशेषः । मैत्रावरुणीयम् । त्यसकावपि ॥ ब्रह्मणस्था ॥७॥ ११७७ ॥ ऋत्विगत्तस्य भावे कर्मणि च । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । इति भावकर्थािः ॥ शाकटशाकिनौ क्षेत्रे ॥७।१।७८ ॥ षष्ठयन्तात् । इथूणां क्षेत्रम् । इक्षुशाकरम् । शाकशाकिनम् ॥धान्येभ्य ईनम् ॥ ॥७॥१॥ ७९ ॥ षष्ठचन्तेभ्यः क्षेत्रे ॥ मौद्गीनम् । क्रौद्रवीणम् ॥ ब्रीहिशाले रेषण ॥७।१। ८. ॥ तस्य क्षेत्रे । वैहेयम् । शालेयम् ॥ यवयवकषष्टिकायः॥७।१।८१॥ तस्य क्षेत्रे । यव्यम् । यवक्यम् । पष्टिक्यम् ॥ वाणुमाषात् ॥ ७।१।८२॥ तस्य क्षेत्रेऽर्थे यः । अणव्यम् । आणवीनम् । माष्यम् । माषीणम् ॥ वोमाभनातिलात् ॥७।१।८३॥ सस्य क्षेत्रेऽयं यः । उम्यम् । भौमीनम् । भणयम् । भाङ्गीनम् । सिस्यम् । तैलोनम् ॥ अलाव्वाश्च कटो रजसि ॥७।१।८४॥ षष्ठचन्तादुमादेः। अलावूकरम् । उमाकरम् । भङ्गाकटम् । तिलकटकम् ॥ अन्हा गम्येऽश्वादीनथ् ॥ ७।१।८५ ॥ षष्ठचन्तात् । आश्चीनोऽध्वा ॥कुलाजल्पे ॥७॥१८॥ षष्ठयन्तादिनम् । कौलीमम् ॥ पील्बादेः कुणः पाके ॥७।१।८७॥ षष्ठचन्तात् । पीलकुणः । शमीकुणः ॥ कर्णावमूले जाहः । ७।१।८८ ॥ षष्टयम्तात् । कर्णजाहम् । असिजाहम् ।। पक्षात्तिः ॥ ७ । १।८९॥ तस्य मृसे ॥ पक्षतिः ॥ हिमादेलुः सहे ॥७।१।९० ॥ षष्ठयन्तात् । हिमेल्लुः ॥ बलवातादूलः ॥ ७।१।९१॥ तस्य सहे । बलूलः । वातूलः ॥ शीतोष्णतृमादालुरसहे ॥७।१ ९२ ॥ षष्ठयन्तात् । शीतालुः उष्णाः । AAAAAAA Page #513 -------------------------------------------------------------------------- ________________ । मालुः ॥ तुमं दुःखम् ॥ यथामुखसम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७ । १ । ९३ ॥ यथामुखं प्रतिबिम्बम | • यथामुखीनः । सम्मुखीनः । अत एव निपातनादव्ययीभावः समोऽन्तलोपश्च ॥ सर्वादेः पथ्यङ्गकर्मपत्र पात्रशरा•वं व्याप्नोति ॥ ७ । १ । ९४ ॥ ईनः । सर्वपथीनो रथः । सर्वाङ्गीणस्तापः । सर्वकर्मीणोना । सर्वपत्राणो यन्ता । सर्वपात्रीणं भक्तम् । सर्वशरावीणः ओदनः || आप्रपदम् । ७ । १ । ९५ ॥ अस्मादमन्ताद् व्याप्नोतीत्यर्थे ईनः । आपदीनः पटः ॥ अनुपदं बखा ।। ७ । १ । ९६ ।। ईनः । अनुपदीना उपानत् ॥ अयानयं नेयः ॥ ७ ॥ १ | ९७ ॥ ईनः | अयानयीनः ॥ सर्वानमन्ति ॥ ७ । १ । ९८ ॥ ईनः । सर्वाभीनो भिक्षुः ॥ परोवरीणपरंपरी पुत्रपौत्रीणम् ॥ ७ । १ ९९ ॥ एतेऽनुभवत्यर्थे ईनान्ता निपात्याः । परोवरीणः अवरस्येत्वं । निपातनात् । परंपरीणः । पुत्रपौत्रीणः ॥ यथाकामानुकामात्यन्तं गामिनि ॥ ७ । १ । १०० ॥ ईनः । यथाकामीनः । अनुकामीनः । अत्यन्तीनः ॥ पारावारं व्यस्तव्यत्यस्तं च ॥ ७ । १ । १०१ ॥ गामिनीनः । पारावारीणः । पारीणः । अवारीणः । अवारपारीणः ॥ अनुग्बलम् ॥ ७ । १ । १८२ ॥ गामिनीनः । अनुगवीनो गोपः ॥ अभ्यमित्रमोयश्च ॥ ७ । - १ । १०४ ॥ अलंगामिनी । येनौ च । अभ्यमित्रीयः । अभ्यमित्रयः । अभ्यमित्रीणः ॥ समांसमीनाद्यश्वीनाथप्रातीनागवीनसाप्तपदीनम् ॥ ७ । १ । १०५।। एते ईना निपात्याः । साप्तपदीनस्त्वीन अन्तः । समांसमीना गौः अद्यश्वीना गौः । अद्यप्रातीनो लाभः । आगवीनः कर्मकृत् । साप्तपदीनं सख्यम् ॥ अषडक्षाशितंग्वलं कर्मालंपुरुपादीनः ॥ ७ । १ । १०६ ॥ स्वार्थे । अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः । आशितं गवीनमरण्यम् । अलंकर्मणः । अलपुरुषीणः ॥ अदिक् स्त्रियां वाश्चः ॥ ७ । १ । १०७ || नाम्नः स्वार्थे ईनः । प्राचीनम् । प्राक् । प्राचीना शाखा । प्राची | अदिस्त्रियामिति किम १ । प्राची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥ ७ ॥ अध्वानं येनौ ॥ ७ । १ । १०३ ॥ अलंगामिनि । अध्वन्यः । अध्वनीनः ॥ Page #514 -------------------------------------------------------------------------- ________________ हेम प्रभा ९५ 11:56 १ | १०८ ॥ अश्वकः । अश्वकं रूपम् ॥ न नृपूजार्थध्वजचित्र ॥ ७ । १ । १०९ ॥ कः । चश्चातुल्यः पुरुष श्रश्वा | अर्हन् । ध्वजे सिंहः । चित्रे भीमः ॥ अपण्ये जीवनेः ॥ ७ । १ । ११० । को न । शिवशदृशः शिवः । अपण्य इति किम् ? । हस्तिकान् विक्रीणीते ॥ देवपथादिभ्यः ॥ ७ । १ । १११ ॥ संज्ञामतिकृत्योः को न तुल्ये । देवपथः । हंसपथः ॥ बस्तेरेयन् । ७ । १ । ११२ ॥ तस्य तुल्ये । वास्तेयी प्रणालिका ॥ शिलाया एयच ॥ ७ । १ । ११३ ॥ एयन् । शिलेयम् । शैलेयम् ॥ . शाखादेर्यः ॥ ७ । १ । ११४ ॥ तस्य तुल्ये । शाख्यः । मुख्यः ॥ द्रोर्भव्ये ॥ ७ । १ । ११५ ॥ तस्य तुल्ये यः । द्रव्यमयं ना स्वर्णावि च ॥ कुशाप्रादीयः ॥ ७ । १ । ११६ । तस्य तुल्ये । कुशाग्रीया बुद्धिः ॥ काकतालीयादयः ॥ ७ । १ । १२७ ॥ तस्य तुल्ये ईयान्ताः साधवः । काकतालीयम् । खछति बिस्वीयम् | अन्धकवर्तिकीयम् । अजाकृपाणीयम् । बहुवचनाद् घुणाक्षरीयमित्यादि ॥ श र्करादेरण || ७ । १ । ११८ ॥ तस्य तुल्ये । शार्करं दधि । कापालीकम् ॥ अः रूपल्याः ॥ ७ । १ । ११९ ॥ तस्य तुल्ये । सपत्नः ॥ एक. शलाकाया इकः ॥ ७ । १ । १२० ॥ तस्य तुल्ये । एकशालिकम | गोण्यादेश्चक‍ ।। ७ । १ । १२१ ॥ एकशालायास्तस्य तुल्ये । गौणिकम् । आङ्गुलिकम् । ऐकशालीकम || कर्कलोहिताहीकण च ।। ७ । १ । १२२ ।। तस्य तुल्ये इण् । शुवलोऽश्वः कर्कः । तस्य तुल्यः काकः । कार्किकः । लौहितीकः । लौहितिकः । वेविस्तृते शालशङ्कयौ ।। ७ । १ । १२३ ।। विशाल: । विशङ्कटः । कटः ।। ७ । १ । १२४ ॥ ६त्रिस्तृते । विकटः ॥ संप्रोःनेः सङ्कीर्णप्रकाशाधिक. समीपे ॥ ७ । १ । १२५ ॥ यथासंख्यं कटः । सङ्कटः । कः | उत्कटः । निकटः ॥ अवात्कुटारश्वावनते ।। ७ । १ । १२६ ॥ कटः । अवकुटारः । अवकटः ॥ नासानतितद्यतोष्टीटनारभ्रटम् ॥ ७ । १ । १२७ ॥ अवटीटम् । अवनाटम् । अवभ्रटं । नामानमनम् । तद्वद्वा नासादि ॥ arravaaefaeचिकश्चास्य ।। ७ । १ । १२८ ॥ नासानतौ तद्वति च । चिकिनम् । चिपिटम् चिक्कं । तडि प्रक० ९५ Page #515 -------------------------------------------------------------------------- ________________ PERHGR1104618%AF%ER.Re-5 नासानमनं नासादि च ॥ विडथिरीसौ नीरन्ध्रे च ॥७।१ । १२९ ॥ नासानतितहतोः । निबिडम् । निविरीसं नासानमनं नासादि च ॥ क्लिन्नाल्लश्चक्षुषि चिल् पिल् चुल् चास्य ॥७।१।१३० ॥ चिल्लम् । पिलम् । चुल्लम् । चक्षुः ॥ उपत्यकाधित्यके ॥ ७।१।१३१॥ एतौ निपात्येते । उपत्यका गिर्यासन्ना भूः । अधित्यका पर्वताधिरूढा भूः॥ अवेस्संघातविस्तारे कटपटम् ।। ७ । १ । १३२ ॥ यथासंख्यम् । अविकटः संघातः । अविपटो विस्तारः ॥ पशुभ्यः स्थाने गोष्टः॥७।१ । १३३ ॥ गोगोष्ठम् । महिषीगोष्ठम् ॥ द्विवे गोयुगः ॥ ७।१।१३४ : पश्वर्थभ्यः । गोगोयुगम् ॥ षट्वे षड्गवः ॥७।१ । १३५ ॥ पश्वर्थेभ्यः । उष्ट्रपड्गवम् ॥ तिलादिभ्यः स्नेहे तैलः ॥७।१।१३६ ॥ तिलतैलः । सर्षपतैलः ॥ तत्र घटते कर्मणष्ठः ॥ ७।१।१३७ ॥ कर्मठः ॥ तदस्य सञ्जातं तारकादिभ्य इतः ॥७॥ १ ८ ॥ तारकितं नमः । पुपितस्तरुः । बहुवचनमाकृतिगणार्थम् ।। गर्भादप्राणिनि ॥७।१।१३९ । तदस्य सञ्जातमित्यर्थे इतः । गर्भितो ब्रीहिः ॥ प्रमाणान् मात्रट ॥७।१।१४० ॥ स्यन्तात्पष्टयर्थे । जानुमात्रमुदकम् । तन्मात्री भूः॥ हस्तिपुरुषाद्वाण ॥ ७ ॥ १।१४१ ॥ स्यन्तापमाणाषिष्टयर्थे । हास्तिनम् । हस्तिमात्रम् । हस्तिदघ्नम् । इस्तिद्वयसं जलम् । एवं पौरुषम् ॥ वोय दन्नट् द्वयसट् ॥७।१।१४२ ॥ ऊर्ध्वप्रमाणार्थात्स्यन्तात्पष्ठ्यर्थे । ऊल्दघ्नम् । ऊरुदयसम् । उरुमात्रम् | ऊर्ध्वमिति किम् ? । रज्जुमात्री भूः॥ मानादसंशये लुप ॥७।१।१४३ ॥ मानार्थ एव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिर्न तु रज्वादिः तस्मात्प्रस्तुतस्य मात्रडादेः । हस्तः । वितस्तिः । मानादिति ||* किम् ? । ऊरूमानं जलम् । असंशय इनि किम् ? | शममात्रं स्यात् ।। दिगोः संशये च ॥७।१।१४४ ॥ मा. नान्तादसंशये प्रस्तुतमात्रडादेलूप् । द्विवितस्तिः। द्विपस्थः स्यात् ॥ मात्रट् ॥७।१।१४५ ॥ प्रथमान्तान्मानार्याषष्ठ्यर्थे संशये । प्रस्थमात्र धान्यम् ॥ शनशविंशतेः॥७॥ १। १४६ ॥ शन्नन्ताच्छदन्ताच संख्याशब्दाविंशति %96-9ARSHAN.ARUARY Page #516 -------------------------------------------------------------------------- ________________ REGERMIREMERICHARACT शब्दाच मानवृत्तेः स्यन्तारषष्ठ्यर्थे मात्रट । दशमात्राः । पञ्चदशमात्राः । त्रिंशन्मात्राः । त्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ डिन् ॥७।१।१४७॥ शन् शद विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठयर्थे । संशय इति निवृत्त ॥ पञ्चदश्यर्धमासः । त्रिंशी । विशिनो भवनेन्द्राः॥ इदंकिमोऽतुरिय किय् चास्य ॥७।१।१४८ ॥ मानार्थात्पष्टयर्थे मेये । इयान् । कियान् । पटः॥ यत्तदेतदो डावादिः ॥७।१.१४९ ।। मानार्थात्षष्ट्यर्थ मेये डतुः। यावान् । तावान् । एतावान् । धान्यराशिः॥ यत्तत्किमः सख्याया डतिर्वा ।।७।१।१५०॥ मानास्पष्टयर्थे संख्येये । यति । यावन्तः ।। एवं तति । तावन्तः । कति । कियन्तः। एतौ चातुडतिप्रत्ययौ स्वभावादहुवचनविषयायेव ॥ अवयवात्तयट् ॥ ७।१।१५१ ॥ संख्यात्स्यन्तात्षष्ठयर्थेऽवपविनि । चतुष्टयी शब्दानां प्रवृत्तिः । पश्चतयो यमः॥ द्वित्रिभ्यामयटू वा ॥७।१।१५२ ॥ स्यन्तात्तष्ठयर्थे । इयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ बयादेर्गुणान्मूल्यकेये मयट् ॥ ७॥१॥ ५३ ॥ स्यन्तात्पष्ठयर्थे । बिमयमुदश्विद्यवानाम् । एवं त्रिमयम् । दिमया यवा उदश्चितः। एवं त्रिमयाः । गुणादिति किम् ? । द्वौ व्रीहियवौ मूल्यमस्योदश्चितः ॥अधिकं तत्सयमस्मिन् शतसहस्रे शतिशद्दशान्ताया डः॥७।१।१५४॥ स्यन्तायाः संख्यायाः। विशं योजनशतं योजनसहस्रं वा । एवं त्रिंशतम् । एकादशम् । तत्संख्यमिति किम् ? । विंशतिदंण्डा अधिका अस्मिन् योजनशते ॥ संख्यापूरणेऽट ॥७।१।१५५॥ संख्यायाः। एकादशी । संख्येति किम् ? । एकादशानामुष्ट्रिकाणां पुराणो घटः ॥ विंशत्यादेर्वा तमट ||७।१।१५६ ॥ संख्यायाः संख्यापूरणे । विशतितमः । विशः। शित्तमः । प्रिंशः ॥ शतादिमासार्द्धमाससंवत्सरात् ।। ७।१।१५७।। संख्यापूरणे तम् । शततमी सहस्रतमी। मासतमः । अर्डमासतमः। संवत्सरतमो दिवसः॥ षष्ठयादेरसंख्यादेः ॥७।१।१५८ ॥ संख्यापूरणे तमट् । षष्टीतमः । सप्ततितमः । अमे. ख्यादेरिति किम् । एकपष्ठः ॥ नो मट् ॥७।१।१५९ ॥ असंख्यादेः सख्यायाः संख्यापूरणे । पञ्चमी । असं Page #517 -------------------------------------------------------------------------- ________________ ख्यादेरित्येव । बादशः॥ पित्तिथट बहुगणपूगसंघात् ॥ ७।१।१६० ॥ संख्यापूरणे । बहुतिथी । गणतियः । पुगतिथः । संघलिथः । पित्करणं पुंचद्भावार्थम् ॥ अतोरिथट् ॥ ७ ॥ १।१६१ ॥ संख्यापूरणे । इयतिथः । तावतिथः ॥ षटकतिकतिपयात् थट् ॥ ७।१।१६२॥ संख्यापूरणे । षष्ठी । कतिथः । कतिपयथः ।। चतुरः॥७॥ १। १६३॥ संख्यापूरणे थट् । चतुर्थी । योगविभाग उत्तरार्थः ॥ येयौ च लुक् च ॥ ७।१।१६४ ॥ चतुरः । संख्यापूरणे । तुर्यः । तुरीयः ॥ देस्तीयः ॥ ७।१।१६५ ॥ संख्यापूरणे । द्वितीयः॥ ब्रेस्तृ च ॥७॥१॥ १६६ ॥ संख्यापूरणे तीयः । तृतीयः॥ पूर्वमनेन सादेश्चन् ॥७।१।१६७ ॥ पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् केवलान् साश्च तृतीयाथै कर्तरि इन् । पूर्वी । कृतपूर्वी ॥ इष्टादेः॥७।१ । १६८ ॥ स्यन्ताहार्थे कतरीन् इष्टी । पूर्ती । श्राद्धे व्याप्ये क्तेन इति सप्तमी ॥ श्राहमद्य भुक्तमिकेनौ ।। ७।१।१६९ ॥ कर्तरि । श्राद्धमनेनाद्य भुक्तं श्राद्धिकः । श्राद्धी। श्राडशब्दः कर्मसाधने द्रव्ये वर्तते ॥ अनुपद्यन्वेष्टा ॥ ७।१।१७० ॥ अनुपदमन्वेष्टा अनुपदी गवाम् ॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥ ७॥ १।१७१ ॥ एते ययायोगमिकण्कान्ता निपात्याः अन्येष्टर्यर्थे । दाण्डाजिनिको दाम्भिकः । आयाशूलिकः । तीक्ष्णोपायोऽर्थान्वेष्टा । पार्श्वकोऽनृतपायः स एव ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः ॥ ७।१।१७२ ॥ सप्तम्यन्तात्क्षेत्रशब्दात् । अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः जारश्च ॥ छन्दोऽधीते श्रोत्रश्च वा ॥ ७।१।१७३ ॥ इयः । छन्दोऽधीते श्रोत्रियः । पक्षे छान्दसः ॥ इन्द्रियम् ॥ ७।१।१७४ ॥ इन्द्रादियो निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ।। तेन वित्ते चञ्चुचणी ॥७॥ १। १७५ ॥ विद्याचञ्चुः । विद्याचणः । केशचणः॥ पूरणाद् ग्रन्थस्य ग्राहके को लुक चास्य ॥७॥ १।१७६।। तृतीयान्तात् । द्विका शिष्यः ॥ ग्रहणाबा ॥७।१।१७७॥ गृह्यतेऽनेनेति ग्रहणम् रूपादि । ग्रन्थस्य ग्रहणार्थोत्पूरणप्रत्ययान्तात्कः स्वार्थ तद्योगे च पूरणार्थस्य लुग्वा । दिकं द्वितीयकं वा अन्धग्रहणम् ॥ सस्याद् गुणात्परिजाते॥ RSSASSAURRIP Page #518 -------------------------------------------------------------------------- ________________ हेम प्रभा ९७ ७ । १ । १७८ तेन कः । सस्यकः शालिः । गुणादिति किम् ? । सस्येन परिजातं क्षेत्रम् ॥ धनहिरण्ये कामे ॥ ७ । १ । १७९ ॥ कः । धनकः । हिरण्यको मैत्रस्य ॥ स्वाङ्गेषु सक्ते ॥ ७ । १ । १८० ॥ कः । नखकः । केशनखकः । दन्तौष्ठकः ॥ उदरे विकणाद्यूने ॥ ७ । १ । १८२ ॥ सक्ते । औदरिकः । अन्यत्रोदरकः ॥ अंशं हारिणिकः ॥ ७ । १ । १८२ ॥ अंशको दायादः ॥ तन्त्रादचिरोद्धृते ।। ७ । १ । १८३॥ कः तन्त्रकः पटः ॥ ब्राह्मणानाम्नि ॥ ७ । १ । १८४ ॥ अचिरोद्धृते कः । ब्राह्मणको नाम देशः । यत्रायुधजीवि - नः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये ॥ उष्णात् ।। ७ । १ । १८५ ॥ अचिरोधृतेऽर्थे को नाम्नि । उष्णिका यवागूः ॥ शीताच्च कारिणि ॥ ७ । १ । १८६ ॥ उष्णादमन्तात्क नाम्नि । शीतं मन्दं करोति शीतकोऽलसः । उष्णको दक्षः ॥ अधेरारूढे || ७ | १ | १८७ ।। वर्तमानात्स्वार्थे कः । आरुशब्दे कर्त्तरि कर्मणि च क्तः । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ अनोः कमितरि ॥ ७ । १ । १८८ ।। कः । अनुकामयतेऽनुकः || अभेरीश्च वा ।। ७ । १ । १८९ ॥ कः समुदायेन चेत् कमिता गम्यते । अभिकः । अभीकः ॥ सोऽस्य मुख्यः ।। ७ । १ । १९० ॥ कः । देवदत्तकः संघः । मुख्य इति किम् ? । देवदत्तः शत्रुरेषाम् ॥ शृङ्खलकः करभे ।। ७ । १ । १९१ ॥ कप्रत्ययान्तो निपात्यते । शृङ्खलकः करभः ॥ उदुत्सोरुन्मनसि || ७ | १ | १९२ ॥ उत्कः । उत्सुकः । कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स्यन्तादस्येतिकः । द्वितीयको ज्वरः । पर्वतको रोगः । शीतको ज्वरः ॥ प्रायोऽन्नमस्मिन्नाम्नि ॥ ७ । १ । १९४ ॥ स्यन्तात्कः । गुडापूपिका पौर्णमासी ॥ कुल्माषादण् ॥ ७ । १ । १९५ ॥ स्यन्तात्प्रायो ऽन्नमस्मिन्नित्यर्थे नाम्नि । कौल्माषी पौर्णमासी ॥ वटकादिन || ७ | १ | १९६ ।। स्यन्तात्प्रायो ऽन्नमस्मिन्नित्यर्थे नाम्नि । वटकिनी पौर्णमासी ॥ साक्षाद्द्द्रष्टा ।। ७ । १ । १९७ || इन् नाम्नि | साक्षी । प्रायोऽव्ययस्येत्यन्तस्वरादिलोपः ॥ इति क्षेत्राद्यर्थकाः ॥ तडि प्रक० ९७ Page #519 -------------------------------------------------------------------------- ________________ RECIPEARE I . ॥ अथ मत्वर्थीयाः॥ तदस्यास्त्यस्मिमिति मतुः॥७॥२॥१॥ प्रथमान्तात् पष्ठ्यर्थे सप्तम्यर्थे वा मतुः । तत्पथमान्तमस्तीति चेद्भवति अस्ति समानाधिकरणं भवतीत्यर्थः । गोमान् । यवमान् । वृक्षवान् पर्वतः । अस्तिमान् । अस्तीति वर्तमानकालोपादानाद्वर्तमानसत्तायां भवति न भूतभविष्यत्सत्तायां । गावोऽस्यासन् गावोऽस्य भवितार इति । इतिकरणो विवक्षार्थः। तेन भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः ।। भूम्नि, गोमान्। निन्दायाम, शङ्खोदकी। प्रशंसायाम, रूपवती कन्या । नित्ययोगे, क्षीरिणो वृक्षाः । अतिशायन, उदरिणी कन्या । बलवान् मल्लः । संसर्गे, दण्डी । प्रायिकमेतद्भूमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते। व्याघवान् पर्वतः । तथा मत्वर्थान्मत्वर्थीयः सरूपो न भवति । गोमन्तोऽस्य सन्तीति मतुर्न भवति । विरूपस्तु स्यादेव । दण्डिमती शाला । विरूपोऽपि समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिनः दण्डिका वा । दण्डिनो दण्डिका वाऽस्य सन्तीति नेन्मत् । शैषिकाच्छेकिको नेष्टः सरूपः प्रत्ययः क्वचित् । समानवृत्तौ मत्वर्थान्मत्वर्थीयोऽपि नेष्यते ।। क्वचिदिति समानायामसमानायां च वृत्तौ । शाली यस्यायं शालीये भवो वेति पुनरीयो न भवति । विरूपस्तु स्यादेव आहिच्छत्रीयः। तथा असंज्ञाभतात्कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्तीति । अत्र बहुव्रीहेरेव भवति । संज्ञायास्तु भवत्येव । गौरखरवदरण्यकम् । कथमेकगविकः सर्वधनीति । एकादेः कर्मधारयात् इत्याद्यारम्भसामर्थ्याद्भविष्यति । तथा | गुणे गुणिनि च वर्तमानेभ्यो गुणशब्देभ्यो न भवति । शुक्लः पटः । प्रत्ययमन्तरेणापि हि शुक्लादि शब्दानां तदभिधाने सामर्थ्यम् ॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मों वः ॥२।१।९४ ॥ किंवान् । शमीवान् । वृक्षवान् । मालावान् । अर्वान् । भास्वान् । मरुत्वान् ॥ चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् ॥२।१।९६॥ एते 999999SASHISHASUSHAN MERCISCIECCAS Page #520 -------------------------------------------------------------------------- ________________ तद्धि प्रक 04:564GESCORTISGRACREDIECP-90%ANG संज्ञायां निपार यन्ते । चर्मणो न लोपाभावो णत्वं च । चर्मण्यती नाम नदी । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जानुः चऋशब्दस्य चक्रीभावः । चक्रीवान नाम खरः। चक्रीवान नाम राजा । कक्ष्याशब्दस्य कक्षीभावः । कक्षीवानाम ऋषिः । लवणशब्दस्य रुमणभावः । रुमण्वानाम पर्वतः । नाम्नीत्येव । चर्मवती । अस्थिमान् । चक्रवान् । कक्ष्यावान् । लवणवान् ॥ उदन्वानब्धौ च ॥२।१ । ९७ ।। नाम्नि निपात्यते । अब्धिर्जलाधारः । उदन्वान् घटः । उदन्वान् मेघः अब्धौ चेति किम् ? । उदकवान घटः । अत्र घटस्योदकसम्बन्धमा विवक्षितं न दधातीत्यर्थः॥ राजन्वान् सुराज्ञि ॥२१९८ ॥ निपात्यते । राजन्वान् देशः। राजन्वत्यः प्रजाः । सुराज्ञीति किम् ? । राजवान् ॥ नोम्योंदिभ्यः ॥२।१ । ९९ ॥ मतोर्मोवः । ऊर्मिमान् । दल्मिमान इत्यादि । बहुवचनमाकृतिगणार्थम् ।। आ यात् ।७।२।२॥"रूपात् प्रशस्ताहतात" इत्यायविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः, तदस्यास्ति तदस्मिन्नस्तीति विषये । । अपवादेर्वाधा माभूदिति वचनम् । कुमारीमान् । व्रीहिमान् ॥ नावादेरिकः॥७।२।३ ॥ मत्वर्थे । नाविकः । नौमान् । कुमारीकः । कुमारीमान् ॥ शिखादिभ्य इन् ॥७॥२॥ ४॥ मत्वर्थ । शिखी। शिखावान् । माली। मालावान् ॥ ब्रीह्यादिभ्यस्तो ॥७।२।५॥ मत्वर्थे । व्रीहिकः । बीही। बीहिमान् । मायिकः । मायी । मायावान् ॥ अतोऽनेकस्वरात् ।। ७।२।६॥ मत्वर्थे इकेनौ । दण्डिकः । दण्डी । दण्डवान् । अनेकस्वरादिति किम् ? । खरवान् । अभिधानार्थस्येति करणस्यानुवृत्तेः कृदन्तान राप्यवान् । क्वचिद्भवतः । कार्यिकः । कार्यो । जातिशब्देभ्यो न । व्याघवान्। क्वचिद्भवतः । तण्डुलिकः । तण्डली । सप्तम्यर्थं च न । दण्डवगृहम् । क्वचिद्भवतः । खलिनी भूमिः तदेवं व्यभिचारे मूत्रणादभिधानमेव श्रेयः ॥ अशिरसोऽशीर्षश्च ॥७॥२॥७॥ अस्मान्मत्वथै इकेनी मतुश्च । अशीपिकः । अशीर्षी । अशीर्षवान् ॥ अर्थार्थान्ताद्भावात् ॥ ७।२। ८॥ अर्थादर्थान्ताच भावार्थादेव इकेनावेव स्याताम । अर्थिकः । अर्थी । प्रत्यर्थिकः । प्रत्यर्थी । अत्र मतर्न । भावादिति किम् ? । धनार्थान्मतुरेव । अर्थवान् । NABALI Page #521 -------------------------------------------------------------------------- ________________ S HOCK8495 बीयर्थतुन्दादेरिलश्च ॥७॥२९॥ चादिकेनौ । शालिलः । शालिकः । शाली । शालिमान् । तुन्दिलः।। तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् ॥ स्वाङ्गाद्विवृद्धात्ते ॥ ७।२।१०॥ मत्वर्थे इलेकेनाः स्युः । कर्णितः । कर्णिकः । कर्णी । कर्णवान् ॥ वृन्दादारकः ॥७॥२॥११॥ मत्वर्थ । वृन्दारकः । वृन्दवान् ॥ शृङ्गात् ॥ ७।२।१२॥ मत्वर्थे आरकः । शृङ्गारकः । शृङ्गवान् ॥ फलबाँच्चेनः ॥ ७ ।२।१३॥ शृङ्गान्मत्वर्थे । फलिनः । फलवान् । बहिणः२ । भृङ्गिणः२। शिखादित्वात् फली। बीं।मलादीमसश्च।।२।१४॥ चादिनः । मलीमसः । मलिनः । मलवान् ॥ मरुत्पर्वणस्तः ॥ ७॥२॥१५॥ मत्वर्थे । मरुतः । पर्वतः । पक्षे मरुत्वान् । पर्ववान् ॥ वलिवरितुण्डेभः॥७।२।१६ ॥ मत्वर्थे । वलिभः । वटिभः । तुण्डिभः । बलिमान् ॥ ऊ हंशुभमो युस।।१२।१७॥ मत्वर्थे । ऊणार्युः । अहंयुः । शुभंयुः ॥ कंशंभ्यां युस्तियस्तुतषभम् ॥७२॥१८॥ मत्वर्थे । कंयुः। शंयुः । कन्तिः । शन्तिः। कंयः । शंयः। कंतुः। शन्तुः। कन्तः । शन्तः । कंवः । शंव: । कंभः। शंभः ॥ बलवातदन्तललाटादूलः॥७।२।१९ ।। बलूलः । वातूलः । दन्तुलः । ललाटूलः । बलवान् ॥ प्राण्यङ्गादातोलः ॥७।२।२०॥ मत्वर्थे । चूडालः । चूडावान् । पाण्यङ्गादिति किम् ? । जावान् प्रासादः॥ सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥७॥ २॥ २१॥ मत्वर्थ लः । सिध्मलः । सिध्मवान् । वर्मल: यूकालः । मू लः ॥ प्रज्ञापोंदकफेनाल्लेली ॥७॥२॥ २२ ॥ प्रज्ञालः । प्रशिळः । पर्णलः । पर्णिलः । उदकलः । उदकिल: । फेनलः । फेनिलः । फेनवान् ॥ कालाजटाघाटात् क्षेपे ॥ ७॥२॥२३॥ मत्वर्थे लेलो । काळाला। कालिला । जटाल: । जटिलः । घाटालः । घाटिलः । क्षेप इति किम् ?। कालावान् ॥ वाच आलाटो। ७।२।२४॥ मत्वर्थ क्षेपे । वाचालः । वाचाटः ॥ ग्मिन् ॥ ७॥२॥ २५ ॥ वाचो मत्वर्थे । वाग्म्मी । वाग्वान् ॥ मध्वादिभ्यो रः॥७।२।२६ ॥ मत्वर्थे । मधुरो रसः । खरो गर्दभः॥ कृष्यादिभ्यो वलच ॥ PRASHRUTVASAHE Page #522 -------------------------------------------------------------------------- ________________ पभा ENGALCHOREOGRECECX ७।३।२७॥ मत्वर्थे ॥ वलच्यपित्रादेः॥३।२।८२॥ दीर्घः । कृषीवल कुटुम्बी । कृषिमत् क्षेत्रम् । आसुतीवलः । कल्यपालः । आसुतिमान् । अपित्रादेरिति किम् ? । पितृवलः । मातृवलः ॥ लोमपिच्छादेः शेलम् ॥७॥२॥ २८ ॥ मत्वर्थे यथासंख्यम् । लोमशः । लोमवान् । गिरिशः । पिच्छिलः । पिच्छवान् । उरसिलः ॥ नोऽङ्गादेः ॥ ७॥२॥ २९ ॥ मत्वर्थे । अङ्गना चार्वङ्गी स्त्री । पामनः । पामवान् ॥ शाकीपलालीदवा इस्वश्च ॥ ७।२।३०॥ मत्वर्थे नश्च । शाकिनः । शाकीमान् । पलालिनः । दद्वणः ॥ विष्वचो विषुश्च ॥७।२।३१ ॥ मत्वर्थे नः । विषुणःरविर्वायुर्वा । विष्वग्वान् ॥ लक्ष्म्या अनः॥७॥२॥ ३२॥ मत्वर्थे । लक्ष्मणः । लक्ष्मीवान ॥ प्रज्ञाश्रहारीवृत्तेर्णः ॥७।२।३३ ॥ मत्वर्थे । माज्ञः । प्रज्ञावान् । श्राखः । श्रद्धावान् । थार्चः । अर्चावान् । वार्तः । वृत्तिमान् ॥ ज्योत्स्नादिभ्योऽण् ॥ ७ ॥ २॥ ३४ ॥ मत्वर्थे । ज्योत्स्नी रात्रिः । तामिस्री ॥ सिक. ताशर्करात् ॥ ७॥२॥ ३५॥ मत्वर्थे ऽण् । सैकतः । सिकतावान् । शार्करः॥ इलश्च देशे ॥७॥२॥ ३६॥ सिकताशर्कराभ्यां मत्वर्थे ऽण । सिकतिलः । सैकतः । सिकतावान् । शर्करिलः । शार्करो देशः॥ घुद्रोमः॥७॥ २।७॥ मत्वर्थे । धुमः । द्रुमः ॥ काण्डाण्डभाण्डादीरः ॥ ७ । २।३८ ॥ मत्वर्थे काण्डीरः । काण्डवान् । आण्डीरः। भाण्डीरः॥ कच्छ्वा हुरः॥७॥२ । ३९॥ कच्छुरः । कच्छ्मान् ॥ दन्तादुन्नतात् ॥७।२। ४०॥ उन्नत्युपाधेर्दन्ताड्डुरो मत्वर्थे । दन्तुरः । उन्नतादिवि किम् ? । दन्तवान् ॥ मेधारथानवेरः॥७॥२॥४१॥ मत्वर्थे । मेधिरः ॥ मेधावान् । पक्षे वक्षमाणो विन् । मेधावी । रथिरः । रथिकः । रथी॥ कृपाइदयादालुः॥७॥ २॥ ४२ ॥ मत्वर्थे । कृपालु: । हृदयालु: । हृदयी ॥ केशाबः॥७॥२॥४३॥ मत्वर्थे वा स्यात् । केशवः । केशवान् । केशी ॥ मण्यादिभ्यः ॥७।२।४४ ॥ मत्वर्थे वा स्यात् । मणिवः। हिरण्यवः । मणिमान् ॥ हीनात्स्वाङ्गादः ॥ ७॥२॥४५॥ मत्वर्थे । कणेः । हीनादिति किम् ? । कर्णवान् ॥ अभ्रादिभ्यः ॥ ७॥ BRURUIRESEARॐ गन् । मालमत्वये वालादालुः Page #523 -------------------------------------------------------------------------- ________________ २ | ४६ ॥ मत्वर्थे अः स्यात् ॥ अभ्रं नभः । अर्शसो मैत्रः ॥ अस्तपोमायामेवास्रजो विन् ॥ ७ । २ । ४७ ॥ मत्वर्थे । यशस्वी | यशस्वान् । तपस्वी । मायावी । मायावान् । मेधावी । स्रग्वी । ज्योत्स्नायणा बाधो मा भूदित्येवमर्थ तपसो ग्रहणम् || आमयाद्दीर्घश्च ॥ ७ । २ । ४८ ॥ मत्वर्थे विन् । आमयावी । आमयवान् ॥ स्वामिनीशे ॥ ७ । २ । ४९ ।। स्वशब्दान्मत्वर्थे मिन् दीर्घश्वास्य निपात्यते । स्वमस्यास्तीति स्वामी ॥ गोः ॥ ७ । २ । ५० ॥ मत्वर्थे मिन् स्यात् । गोमी । गोमान् ॥ ऊर्जा विन्वलावश्चान्तः ।। ७ । १ । ५१ ।। मत्वर्थे । ऊर्जस्वी । ऊर्जस्वलः । ऊन ॥ तमिस्रार्णवज्योत्स्नाः ॥ ७ । २ । ५२ ॥ एते मत्वर्थे निपात्याः । तमिस्रा रात्रिः । तमः शब्दाद्र उपा न्त्यस्येत्वं च निपात्यते । तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णसो वः प्रत्ययो ऽन्त्यलोपश्च । अर्णवः ॥ ज्योतिः शब्दान्न उपान्त्यलोपश्च । ज्योत्स्ना चन्द्रप्रभा ॥ गुणादिभ्यो यः ॥ ७ । २ । ५३ ।। मत्वर्थे । गुण्यो ना । हिम्यो गिरिः । हिमवान् ॥ रूपात् प्रशस्ताहतात् ॥ ७ । २ । ५४ ॥ प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वर्थे यः । रूप्यो गौः । रूप्यं कार्षापणम् । रूपवानन्यः ॥ पूर्णमासोऽणू ७ । २ । ५५ ॥ मत्वर्थे । पूर्णो माचन्द्रमा अस्यामिति पौर्णमासी ॥ गोपूर्वादत इकण् ॥ ७ । २ । ५६ ॥ मत्वर्थे | गौशतिकः । अत इति किम् ? । गोविंशतिमान् ॥ निष्कादेः शतसहस्त्रात् ॥ ७ । २ । ५७ ॥ मत्वर्थे इकण् । नैष्कशतिकः । नैष्कसहस्रिकः । आदेरिकिम् ? । स्वर्णनिष्कशतमस्यास्ति ॥ एकादेः कर्मधारयात् ॥ ७ । २ । ५८ ॥ अदन्तादिकण् । मत्वर्थे । ऐकगविकः ॥ सर्वादेरिन् । ७ । २ । ५९ ।। अदन्तात् कर्मधारयान्मत्वर्थे । सर्वधनी ॥ प्राणिस्थादस्वाङ्गाद् द्वन्द्वरुनिन्द्यात् ॥ ७ । २ । ६० ।। अदन्तादिन् । कटकवलयिनी । कुष्ठी । ककुदावर्त्ती । प्राणिस्थादिति किम् ? । पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? । स्तनकेशवती ॥ वातातीसारपिशाचात्कश्चान्तः ॥ ७ । २ । ६१ ।। वातकी । अतीसारकी । पिशाचकी ॥ पूरणाद्वयसि ॥ ७ । २ । ६२ ।। मत्वर्थे इम्मेव । पश्चमी बाकः ॥ Page #524 -------------------------------------------------------------------------- ________________ -BRTNGRECORRECENGAGRECOGA सुखादेः॥७।२।६३ ॥ मत्वर्थे । इन्नेव । सुखी । दुःखी ॥ मालायाः क्षेपे ॥ ७॥२॥६४॥ मत्वर्थ इन्नेव । माली । क्षेप इति किम् ? । मालावान् ॥ धर्मशीलवर्णान्तात् ॥७॥२॥६५॥ मत्वर्थे इन्नेव । मुनिधर्मी । यतिशीली । ब्राह्मणवर्णी ॥ बाहूर्वादेबलात् ॥७।२।६६ ॥ मत्वर्थे इन्नेव । बाहुबली । ऊरुबली ॥ मन्माब्जादेर्नाम्नि ।। ७।२।६७ ॥ मत्वर्थे इन्नेव । दामिनी । सोमिनी । अब्जिनी । कमलिनी ॥ हस्तदन्तकराज्जातौ ॥ ७।२।६८ ॥ मत्वर्थे इन्नेव । हस्ती । दन्ती । करी ॥ वर्णाद्ब्रह्मचारिणि ॥ ७।२। ६९ ॥ मत्वर्थे इन्नेव । वर्णी । ब्रह्मचारीत्यर्थः । वर्णवानन्यः ॥ पुष्करादेर्देशे ॥ ७॥२॥ ७० ॥ मत्वर्थे इन्नेव । पुष्करिणी पद्मिनी । देश इति किम् ? । पुष्करवान् हस्ती ॥ सूक्तसाम्नोरीयः॥ ७॥२।७१ ॥ मत्वर्थे । अच्छावाकीयं मूक्तम् । यज्ञायज्ञीय साम ॥ लुब् वाऽध्यायानुवाके ।। ७।२। ७२ । मत्वर्थे ईयस्य । लुविधेरेवेयोऽनुमीयते । गर्दभाण्डः । गर्दभाण्डीयोऽध्यायोऽनुवाको वा ॥विमुक्तादेरण् ॥ ७॥२।७३॥ मत्वर्थेऽध्यायानुवाकयोः । वैमुक्तः । दैवासुरः अध्यायोऽनुवाको वा॥ घोषदादेरकः ॥ ७।२।७४ ॥ मत्वर्थेऽध्यायानुवाकयोः । घोषदकः । गोपदकः अध्यायोऽनुवाको वा ॥ प्रकारे जातीयर् ।। ७।२ । ७५॥ प्रथमान्तात् षष्ठ्यर्थे । सामान्यस्य विशेषो विशेषान्तरानुपवृत्तः प्रकारः । पटुजातीयः ॥ रिति ॥३।२। ५८॥ परतः स्यनूपुंवत् । पटवी प्रकारोऽस्याः पटुजातीया ॥ कोऽण्वादेः ।।७।२। ७६ ॥ पूर्वमूत्रविषये । अणुकः । स्थूलकः परः ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिब्रीहितिले ॥७।२ । ७७॥ तदस्य प्रकार इति विषये कः । जोर्णकाशालिः।गोमूत्रकमाच्छादनम् । अवदातिका सुरा । सुरकोऽहिः । यवकोऽहिः । यवको व्रीहिः । कृष्णकास्तिलाः ॥ ।। इति मत्वर्थीयाः॥ RAJASRHANPUR Page #525 -------------------------------------------------------------------------- ________________ ॥ अथ स्वार्थिकाः ॥ भूतपूर्वेच्चरद् || ७|२|७८ || अतः परं प्रायः स्वार्थिकाः प्रत्ययाः । तत्रोपाधिः प्रततेर्विज्ञायते स च प्रत्ययस्य द्योत्यः तत्र वर्तमानानाम्नः प्चर । पूर्वं भूतो भूतपूर्वः । भूतपूर्व आढ्य आढचचरः । आढश्चरी । टकारो ङयर्थः पकारः पुंवद्भावार्थ: । भूतशब्दो वर्त्तमानेऽप्यस्ति शब्दो दिगादावपीति अतिक्रान्त कालप्रतिपश्यर्थमुभयोरुपादानम् । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वत्वेऽयं प्रत्ययः तेनेह नार्जुनो माहिष्मत्यां भूतपूर्व इति ॥ गोष्ठादीनम् ।। ७ । २ । ७९ ॥ भूतपूर्वे । गोष्ठीनो देशः ॥ षष्ठधा रूप्य प्परट् ॥ ७२॥८०॥ भूतपूर्व । देवदत्तरुप्यो गौः । देवदतरः ॥ ध्याश्रये तसुः ॥ ७७२२८१ ॥ षष्यन्तानानापक्षाश्रये गम्ये तसुः । देवा अर्जुनतोऽभवन् । रविः कर्णतोऽभवत् ॥ रोगात्प्रतीकारे ॥७१२२८२ ॥ षष्यन्तादपनयने गम्ये तसुः । प्रवाहिकासः कुरु तच्चिकित्सां कुर्वित्यर्थः ॥ पर्यभेः सर्वोभये ||७|२|८३|| यथासंख्यं वसुः । परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । सर्वोभय इति किम् ? | वृक्षं परि अभि बा ॥ आधादिभ्यः ॥ ७२८४|| सम्भवद्विभक्तम्यन्तेभ्यस्तसुः । आदौ आदेव आदितः । अन्ततः । मध्यतः ॥ क्षेपातिग्रहाध्यथेष्वव सुरतृतीयायाः||७७२।८५|| तस्रः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः वृत्ततोऽतिगृह्यते । साधुचोऽन्यानतिक्रम्यवृत्तेन गृह्यते । साध्वाचार इति सम्भाव्यत इत्यर्थः । वृत्ततो न व्यथते न चलति न विमेति चेत्यर्थः । सुरिति किम् ? | मैत्रेण क्षिप्तः || पापीय मानेन ||७|२| ८६ ॥ योगे तृतीयान्तादक र्तुस्तसुः । वृत्ततः पापः । ततो हीयते । प्रतिना पश्चम्याः ॥ ७ । २ । ८७ ॥ प्रतिमा योगे या पश्चमी विहिता तदन्तात्सर्वा । अभिमन्युरर्जुनादबर्जुमतो वा प्रति || अहीयरुहोऽपादांने ॥ ७ । २ । ८८ ।। पञ्चम्यन्तात्तसु । ग्रामाद् ग्रामतो वैति । अहमराह इति किम् ? । सार्याडीनः गिरेरबरोहति ॥ किमयादिसर्वोच्चवैपुल्यबहोः पित् तस् ॥ ७ । २ । ८९॥ पञ्चम्यन्तात् ॥ 1 Page #526 -------------------------------------------------------------------------- ________________ GIRARKIRNort इतोऽतः कुतः॥७।२।९०॥ एते सरुन्ता निपात्यन्ते । इदमः सर्वादशः । इतः । एतद अः सर्यादेशः । अतः । किमः । कुतः । सर्वतः । भारः । यतः । ततः। बहुतः । इचादिवर्जनं किम् ? । न्याभ्यां । त्वत् । भवैपुस्येति किम् ? । बहोः सूपात् ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् ॥७।२।९१॥ किमयादिसर्वायवैपुल्यवहो सर्वधिभक्तचन्तास्पित्तसू वा। स भवान् ततोभवान् । ते भवन्त: सतोभवन्तः। स आयुष्मान् तत्तआयुष्मान् । स दीर्घायुः सतोदीर्घायुः । तं देवानांप्रियं ततोदेवानांप्रियम् ॥ श्रच ॥ ७॥२ । ९२ ॥ भवत्वाथैः समानाधिकरणात् किमयादिसर्वाधवैपुल्यबहोः सर्वस्याचन्ताद् वा । स भवान् । तत्रभवान् । ततोभवान् । तस्मिन् भवति । तत्रभवति ततोभवति । आयुष्मदादिनाऽप्येषम् ॥ सप्तम्याः ॥७२।९४ ॥ किमयादिसर्वायवेपुल्यपहोत्रप् ॥ क्ष कुत्रात्रेह ॥ ७॥२ । ९३ एते प्रबन्ता निपात्याः। किमः वादेशलपोऽकारः । पष । किमः । कुन । पतदोऽकारः । अत्र । इदम इकारादेशस्तपो हादेशः । इस । प्रन्मात्रे चैते भादेशाः । तेन भषदादियोगेऽपि । क्ष भवान् । कुत्र भवान् ॥ किं यत्तत्सबकायारकाले दा॥७।२।९५॥ सप्तम्यन्तात् । कस्मिन् कासे कदा। यदा । तदा । सर्वदा । एकदा । अन्यदा ॥ सदाऽधुनेदानींसदानीमेतहिं ॥७॥२॥८६॥ एते काले बाध्ये निपात्यन्ते । सर्वशन्दादापत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा । इदमोऽधुमा प्रत्ययोऽकारादेशश्च । अस्मिम कालेऽधुना । इदमोदानी प्रत्यय इकारादेशश्च । इदानीम् । तदोदानी प्रत्ययः । सदानीम् । इदमोहिः एतादेशश्च । एताई सियोऽधपरेचव्यहि॥७२।९७॥ एतेऽहि काले निपात्यासमानेऽहि सधः । समानशब्दात् सप्तम्यन्तात् घस प्रत्ययः समानस्प सभावश्च । अस्मिनहनि मद्य । इदमोघः प्रत्ययः अकारादेशश्चास्य । परस्मिनहनि परेचवि । परशम्दात् एचपिः प्रत्ययः । सघ इति केचित् कालमा निपातयन्ति ॥ पूर्वापराघरोत्तरान्यान्यत्तरेतरादेयुस ॥७।२।९८॥ महि कासे । पूर्वस्मिनहमि पूर्वेषुः । अपरेघुः । अपरेछुः । उत्तरेयुः। भन्येषुः । अन्यतरेयुः । इतरेषुः ॥ उभया शुध WROCHIRIGIRIORTURIORITE Page #527 -------------------------------------------------------------------------- ________________ ७।२।९५॥एस अति उभयपः । उभये ॥ ऐषमापात्परारि वर्षे ॥७।२।१०० ॥ निपात्यते । अस्मिन् संवत्सरे एषमः । इदमशम्दात्समसण प्रत्ययः इदमश्चकारादेशः । पूर्वस्मिन् परस्मिन् वा संवत्सरे पक्त् । पूर्व शब्दास्परशब्दाद्वा उत्पत्ययः तस्य च परादेशः । पूर्वतरे परतरेवा संवत्सरे परारि । पूर्वतरशब्दात्परतरशब्दाद्वा आरि प्रत्ययः प्रकृतेः परादेशश्च ॥ अनघतने हिः ॥ ७ । २ । १.१॥ सप्तम्यन्तात् काले वतमायथासम्भवं किमयादिसर्वाधवैपुल्यवहोकस्मिभद्यतने काले कर्हि । यहि । तर्हि । बहुर्हि ॥ प्रकारे था ॥७।२ । १०२ ॥ सम्भवद्विभवसयन्तास्किमयादिसर्वाधवैपुरयबहो। सर्वथा । अन्यथा ॥ कथमिस्थम् ॥ ७।२।१०३॥ एतौ प्रकारे निपात्यो । किमस्थापवादस्थम् । कथम् । इदम् एसदो वा थम् । इदादेशश्च । इत्थम् ॥ सङ्ख्याया धा ।। ७।२।१०४ ॥ प्रकारे । एकपा । विधा । कतिषा ॥ विचाले च ॥ ७।२।१०५ ॥ एकस्यानेकीभावोऽनेक स्य चैकीभाषो विचालः । तस्मिन् गम्ये संख्याया था था । एको राशिद्वौं दिधा वा क्रियते । भनेकमेकमेकपा पा करोनति ॥ वैकाडयमम् ॥७।२।१.६॥ संख्यात्मकारहत्तेर्विचाले च गम्ये । ऐकण्यम् एकपा वा भुस्यते । अनेकमेकं करोति ऐकध्यम् । एकथा वा करोति ॥ विवेमधौ वा ॥७॥२।१०७॥ प्रकारार्थाद्विचाले गम्ये । वैधम् । त्रैषम् । देषा । था। विधा । विधा । मुक्ते । एकराशिं दो करोति द्वधम् । श्रेषम् देगा। धा । द्विधा । त्रिधा । करोति ॥ तदति धण ॥ ७।३।१०८ ॥ द्वित्रिभ्याम् । वैधानि पैधानि ॥ पारे रुत्वम् ॥ ७।२।१०९ ॥ वारो धात्वर्थस्यायोगपद्येन वृत्तिः तत्कालो वा । तदृत्तेः संख्यार्थाद्वारवति धात्वर्थे कृत्वस । पत्रकृत्वो भुङ्क्ते ॥ वित्रिचतुरः सुर ।।७।२।११०॥ वारार्थेभ्यस्तवति । विः । त्रिः । चतुःशुल्क्ते ॥ एकात्सकृचास्य ॥७।२।१११ ॥ वारातिद्वति मुच् । सद्भुक्ते ॥बहोर्धाऽऽसन्ने ॥ ७।३।११२॥ बहोः संख्यायौददुरबारात्तद्वति धा । बहुधा सुरक्ते ॥ द्विक्शन्दादिग्देशकालेषु प्रथमापश्चमीसप्तम्याः॥७॥२॥ detectorate LANGRAHUAAAAE Page #528 -------------------------------------------------------------------------- ________________ केम प्रभा 1 ११३ ॥ वर्तमानात्स्वार्थेधा ॥ लुबञ्चेः ॥ ७ । २ । १२३ ।। दिक्शब्दाद्दिगादिवृत्तेः प्रथमाद्यन्ताद्विहितो या घर एतो वा तस्य । प्राची दिक रम्या प्रारम्यम् । माङ् देशः कालो वा रम्यः प्राग्रम्यम् । माध्या दिशो देशात्कालाद्वा आगतः गतः । प्राभ्यां दिशि माचोर्देशकालयोर्वा वासः प्राग्वासः ॥ ऊर्ध्यादिरिष्टातावश्चास्य । ७२ | ११४ ॥ दिग्देशकालार्थात्प्रथमाद्यन्तात् । उपरि उपरिष्टाद्रम्यम् । आगतो वासो वा ॥ पूर्वावराधरेभ्यो ऽसतातो पुरवधश्चैषाम् ॥ ७ । २ । ११५ || दिगादिवृत्तिभ्यः प्रयमान्तेभ्यः । पुरः । अवः । अधः । पुरस्तात् । अवरस्वात् । अधरस्तात् । रम्यमागतो वासो वा ॥ परावरात्स्तात् ।। ७ । २ । ११६ ।। द्विगाधर्थात् प्रथमान्तात्स्वार्थे परस्तात् । अवरस्तात् । रम्यमागतो वासो वा ॥ दक्षिणोत्तराचातम् ॥ ७ । २ । ११७ ॥ चात्परावराभ्यां च दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे । दक्षिणतः । उत्तरतः परतः । अवरतः । रम्यमागतो वासो वा ॥ अधरापरायात् ।। ७ । २ । ११८ | दक्षिणोत्तराभ्यां च दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां । अधरात् ॥ पचोsपरस्य दिपूर्वस्य चाति ॥ ७ । २ । १२४ । पश्चात् । दक्षिणपश्चात् । दक्षिणात् । उत्तरात् । यमागतो वासो वा ॥ वादक्षिणात् प्रथमासप्तम्या आः ॥ ७ । २ । ११९ ॥ दिगाद्यर्था । दक्षिणा । दक्षिणतः । दक्षिणाद्रम्यं वासो वा ॥ आही दूरे ।। ७ । २ । १२० ।। दूरदिग्देशार्थाव प्रथमासप्तम्यन्ताद्दक्षिणादा आहिश्र स्यात् । ग्रामाद्दक्षिणा दक्षिणाहि रम्यं वासो वा ॥ वोत्तरात् ।। ७ । २ । १२१ ॥ दिगाद्यर्थात् सिज्यन्तादा आहिश्च वा । उत्तरा । उत्तराहि । उत्तरतः । उत्तरात् रम्यं वासो वा ॥ अदूरे एनः ॥ ७ । २ । १२२ ।। दिक्शब्दाददूरदिगाद्यर्थात् सिङयन्तादेनः । पूर्वेणास्य रम्थं वसति वा ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतस्वेच्विः ॥ ७ । २ । १२६ ।। कर्मार्थात्कुगा योगे कर्त्रर्थाभ्वस्तियोगे गम्ये चिः ॥ ईश्वषावर्णस्यानव्ययस्य || ४ | ३ | १११ ॥ शुक्लीकरोति पथम । प्रागशुक्लं शुक्लं करोतीत्यर्थः । शुक्ली भवति । शुक्ली स्यात् परः । अनव्ययस्येति किम् ? दिवाभूता रात्रिः । पूर्वसूत्रे प्रागिति कि तडि प्रक० १०२ Page #529 -------------------------------------------------------------------------- ________________ म ? | अशुक्लं शुक्लं करोत्येकदा ॥ दीर्घवियङ्यक्क्येषु च ॥ ४ । ३ । १०८ ॥ यादावाशिपि च दीर्घः । शुचीकरोति ॥ अरुर्मनश्चक्षुश्चंतोरहोरजसां लुक् च्छौ । ७ । २ । १२७ ।। अरूस्यात् । बहुवचनात्तदन्तानामपि ग्रहणम् । महारूस्यात् । उन्मनास्यात् । चक्षूस्यात् । चेतीस्यात् । रहीस्यात् । रजीस्यात् " इसुसोबहुलम् ॥ ७ । २ । १२८ ।। छौं लुक् । सर्पीकरोति नवनीतम् । धनूस्यात् । न च भवति । सर्पिर्भवति । धनुर्भवति ॥ व्यअनस्यान्त ईः ॥ ७ । २ । १२९ ।। चौ बहुलम् । दृषदीभवति शिला । न च भवति । दृषद् भवति शिला || आपत्यस्य क्यच्च्योः ।। २ । ४ । ९१ ॥ व्यञ्जनायो लुक । गार्गीभवति । आपत्यस्येति किम् ? | साङ्काश्योयति । व्यञ्जनादित्येव । कारिकेयीवति ॥ ऋनो रोः ॥ ४ । ३ । १०९ ।। वियङ्ग्यक्येषु । पित्रीस्यात् ॥ व्याप्तौ स्सात् ॥ ७ । २ । १३० ॥ कृभ्वस्तिभ्यां योगे कर्मकर्तृभ्यां प्राग्न तत्र इति विषये सादिः सात् प्रागतश्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । द्विसकानिर्देशान पः | अग्निसात् काष्ठं करोति । अग्निमाद्भवति । अग्निसात्स्यात् ॥ जातेः संपदा च ।। ७ । २ । १३२ ।। कृभ्वस्तिभिर्योगे कृकर्मणो भ्वस्तिसम्पत्क मागततन सामान्यस्य व्याप्तौ स्सात् । अस्यां सेनायां सर्वे शस्त्रमग्निसात्करोति दैवम् | अग्निसाद्भवति । अग्निसात्स्यात् | अग्निसात्सम्पद्यते ॥ तत्राधीने ॥ ७ । २ । १३२ ।। तत्रेति सप्तम्यन्तात् कभवति संपद्योगे स्सात् । राजसात् करोति । राजसाद्भवति | राजसात्स्यात् I राजसात्सम्पद्यते 11 देये श्रा च ॥ ७ । २ । १३३ ॥ सप्तम्यन्तादधीने कृभ्वस्तिसंपद्योगे । चकारः कृभ्वस्तिभ्यां सम्पदा चेत्यस्यानुकर्षणार्थी न तु स्सातः । तेनोत्तरत्र नानुवर्त्तते । देवत्राकरोति द्रव्यम् । विप्रत्राभवति स्यात् सम्यते वा देय इति किम् ? | राजसात् स्यात् राष्ट्रम् ॥ सप्तमी द्वितीयाद्देवादिभ्यः ।। ७ । २ । १३४ ॥ स्वार्थे त्रा । देवत्रा वसेत् भवेत् स्यात् करोति वा एवं मनुष्यत्रा ॥ तीयशम्यबीजाकृगा कृषी डाच् ॥ ७ । २ । Page #530 -------------------------------------------------------------------------- ________________ तडि COACAAAAA १३५ ॥ द्वितीयं वारं करोति द्वितीयाकरोति क्षेत्रम् । द्वितीयं वारं कृषतीत्यर्थः । एवं तृतीया करोति । शम्बा कोरो ति क्षेत्रम् । अनुलोमकृष्ट पुनस्तिर्यक कृषतीत्यर्थः । अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृषतीत्यर्थः । बी&|| जाकरोति । सप्ते पश्चादबीजेन सह कृपतीत्यर्थः । कृगेति किम् ? । द्वितीयं वारं कृषति । कृषाविति किम् ? । द्वि तीयं पटं करोति ॥ संख्यादेर्गुणात् ॥ ७।२।१३६ ॥ कृग्योगे कृषिविषये डाच । द्विगुणा करोति क्षेत्रम् । द्विगुणं कृषतीत्यर्थः ॥ समयाद्यापनायाम् ।। ७।२।१३७ । कृग्योगे डाच् । समया करोति । कालं क्षिपतीत्यर्थः ।। सपत्रनिष्पत्रादतिव्यथने ॥ ७।२।१३८॥ गम्ये कृग्योगे डान् । सपत्राकरोति मृगम् । पत्रं शरस्तेन सहितं करोति । शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्रा करोति । शरमस्यापरपान निष्क्रमयतीत्यर्थः । सपनाकरोति वृक्ष वायुः । निष्पत्राकरोति । अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण निष्पत्राकरणमेवोच्यते । यथा दोपो नन्दतीति विध्वंसः । भतिव्यथन इति किम् ? । सपन्न करोति वृक्षं सेकः ॥ निष्कुलानिएकोषणे॥8 ७।२।१३८॥ कुग्योगे डान् । निष्कुला करोति दाडिमम् । अन्तरवयवान् बहिनिःसारयतीत्यर्थः । निष्कोपण इति किम् ? । निष्कुलं करोति शत्रुम् ॥ प्रियसुखादानुकूल्ये ॥ ७।२।१४० ॥ गम्ये कृग्योगे हाच । प्रियाकरोति गुरुम् । सुखाकरोति । गुरोरानुक्ल्यं करोति तमाराधयतीत्यर्थः । आनुकूल्य इप्ति किम् ? । प्रियं करोति साम । मुख करोत्यौषधपानम् ॥ दुःखात्मातिकूल्ये ॥ ७ ॥ २॥१४१ ॥ गम्ये कग्योगे टाच । दुःखाकरोति शत्रुम । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः । प्रातिकूल्य इति किम् ? । दुःखं करोति रोगः ॥ शूलापाके ॥७।२। १४२ ॥ कृग्योगे डाच । शृलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥ सत्यादशपथे ।। ७।२।१४३॥ कम्योगे डाच । सत्याकरोति वणिग्भाण्डम् । कापणादिदानेन मयावश्यमेतत् क्रेतव्यमिति विक्रेतारं प्रत्याययतीत्यर्थः । अशपथ इति किम ? । सत्यं करोति । शपथमित्यर्थः । मद्रमद्राद्वपने ॥ ७।२।१४४ ।। कृग्योगे हाच । महाक A.COACHAARAAAAA Page #531 -------------------------------------------------------------------------- ________________ ICALACESAMAHARACTER रोति भद्राकरोति नापितः । शिशोङ्गिल्य केशच्छदनं करोतीत्यर्थः । वपन इति किम् ? । मद्रं करोति साधुः॥ अव्यक्तानुकरणादनकस्तरात्कृभ्वस्तिनाऽनितौ विश्व ॥ ७।२।१४५॥ डाज् वा यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः ॥ डाच्यादौ ॥७॥२। १४९ ॥ अव्यक्तानुकरणस्याने कस्वरस्याच्छन्दान्तस्य द्विस्ये सति तो लुक । पटपटाकरोति भवेत् स्यादा । आदाविति किम् ? । पतपताकरोति । पूर्वसूत्रेऽनेकस्वरादिति किम् ? । खाट् करोति । अनिताविति किम् ? । परिति करोति ॥ वह्वल्पार्थात्कारकादिष्टानिष्टे प्शम् ॥ ७।२।१५०॥ यथासंख्यम् । इष्ट पाशित्रादि । अनिष्ट श्राद्धादि । ग्रामे बहवो बहुशो वा ददाति । एवं भूरिशः । अल्पमल्पशो वा दत्ते श्राद्धे । एवं स्तोकशः । इष्टानिष्ट इति किम् ? । बहुदत्ते श्राद्धे । अल्पं पाशित्रे ॥ सङ्ख्यैकार्थाद्वीप्सायां शस ७ । २ । १५१ ॥ कारकाद् वा । एकेकमेकशो वा दत्ते । मापं माष माषशो वा देहि । संख्यैकार्थादिति किम् । माषौ माषौ दत्ते । वीप्सायामिति किम् ? । द्वौ दत्ते ॥ सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक च ॥ ७॥ २।१५२ ॥ वीप्सायां विषये तद्योगे च प्रकृतेरन्तस्य । द्वौ द्वौ पादौ इति द्विपदिकां दत्ते दण्डितो भुङ्क्ते वा । एवं द्विशतिकाम् ॥ तीयाहीकण न विद्या चेत् ॥७।२।१५३ ।। तीयान्तादविद्यार्थात् स्वार्थे टीकण वा । द्वितीयम् द्वतीयीकम् । विद्या तु द्वितीया ॥ निष्फले तिलापिञ्जयेजो ॥ ७।२।१५४ ॥ निष्फलस्तिलः तिलपेजः । तिलपिनः । प्रायोऽतोयसट मात्र ॥७।२।१५५ ॥ स्वार्थे । यावद् यसम् । यावन्मात्रम् । पायोग्रहणं प्रयोगानुसरणार्थम् ॥ वर्णाव्ययात् स्वरूपे कारः॥ ७।२।१५६ ।। स्वार्थे वा । अकारः । ककारः । आँकारः। स्वरूप इति किम् ? । अः विष्णुः ॥रादेफः ॥ ७॥२।१५७॥ वा स्यात् । रेफः । प्रायोऽधिकाराद्रकार इत्यपि ॥ नामरूपभागादेयः॥ ७।२।१५८ ॥ स्वार्थे । नामधेयम् । रूपधेयम् । भागधेयम् ॥ मर्तादिभ्यो यः ॥ ७।२। १५९ ॥ स्वार्थे । मर्त्यः । सूर्यः॥ नवादीनतननं च नू चास्य । ७।२।१६० ॥ स्वार्थ यो वा । नवीनम् । न A%AECEKALAKAALCALCISHIELHI Page #532 -------------------------------------------------------------------------- ________________ हेम प्रभा१०४ तनम् । नूत्नम् । नव्यम् || प्रात्पुराणे नश्च ।। ७२ । १६१ ।। इनतनत्नाः । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् । पुराणमित्यर्थः ॥ देवा ।। ७ । २ । १६२ || स्वार्थे वा । देवता ॥ होत्राया ईयः ॥ ७ । २ । १६३ || स्वार्थे वा | होत्रीयम् || भेषजादिभ्यष्टद्यण् ॥ ७ । २ । १६४ ।। स्वार्थे वा । भैषज्यम् । आनन्त्यम् ॥ प्रज्ञादिभ्योऽण् ।। ७ । २ । १६५ ।। स्वार्थे वा । प्राज्ञः । वाणिजः ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ।। ७ । २ । १६६ ॥ यथासंख्यं स्वार्थेऽण् वा । श्रौत्र वपुः । औषधं भेषजम् । काष्ण मृगः ॥ कर्मणः सन्दिष्टे ॥ ७ । १ । १६७ ॥ स्वार्थेऽण वा । अन्येनान्योऽन्यस्मै यदाह स्वयेदं कार्यमिति तत्सन्दिष्टं कर्म । कार्मणं करोति । सन्दिष्टं कर्म करोतीत्ययैः ॥ वाच इकण् ॥ ७ । २ । १६८ ॥ सन्दिष्टे | वाचिकं वक्ति ॥ विनयादिभ्यः । ७ । २ । १६९ ॥ स्वार्थे इकण वा । वैनयिकम् । सामयिकम् । उपायाद् हस्वश्च ।। ७ । २ । १७० ॥ स्वार्थे इकण वा । औपयिकम् ॥ मृदस्तिकः ॥ ७ । २ । १७१ ।। स्वार्थे वा । मृत्तिका । मृत् ॥ सस्नौ प्रशस्ते ॥ ७ । २ । १७२ ॥ मृदो वा । मृत्सा मृत्स्ना || प्रकृते मयट् ॥ ७ । ३ । १ ॥ स्वार्थे प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । अन्नमयम् । पूजामयम् । अस्मिन् ॥ ७ । ३ । २ । प्रकृतार्थान्मयटू । अन्नमयं भोजनम् ॥ तयोः समूहवच्च बहुषु ।। ७ । ३ । ३॥ प्रकृतेऽस्मिन् इत्येतयोर्विषययोर्मयट् । आपू पकम् । अपूपमयम् अपूपास्तत्पर्व वा ॥ निन्द्य पाश ॥ ७ । ३ । ४ । स्वार्थे । वैयाकरणपाशः ॥ प्रकृष्टे तम ॥ ७ । ३ । ५ ॥ सुकुपारतमः । कारकनमः । पकारः पुंवद्भावार्थः ॥ वान्तिततमान्तितोऽन्तियान्तिषद् ।। ७ । ४ । ३१ ॥ एते तमवाद्यन्नाः कृततिकादिलोपादयो वा निपात्यन्ते । अतिशयेनान्तिक अन्तमः । अत्र तिकशब्दलोपो नो मशान इति सच्चाभावश्च निपात्यने । पक्षे अन्तिकतमः । अन्तिमः । अत्र कं शब्दस्य लोप: । अन्तिकतमः । अन्तितः। अपादानलक्षणे तसौ कस्य लोपः । अन्तिकतः । अन्तिके साधुः । अन्तियः । कलोप इकारस्य च लोपाभावः । अन्तिकथः। अन्तिके सीइति अन्तिपत् । अत्र कलोपः सस्य पत्वं च । पक्षे अन्ति तद्धि प्रक० १०४ Page #533 -------------------------------------------------------------------------- ________________ कसत् ॥बयोर्षिभज्ये च तरप् ॥ ७ ॥३॥६॥ योर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात्तरप् । पटुतरः। एवं साङ्काश्यकेभ्यः पाटलिपुत्रका आढचतराः॥ क्वचित् ॥ ७॥३॥७॥ स्वार्थेऽपि तरप् । अभिन्नमेव अभिन्नतरकम् । उच्चस्तराम् । क्वचिद्ग्रहणं शिष्टप्रयोगानुसरणार्थ ॥ किं त्याद्येऽव्ययादसत्वे तयोरन्तस्याम् ॥ ७ । ३।८॥ तमप्तरपोः । किंतराम् । किंतमाम् । पचतितराम् । पचतितमाम् । अपराण्हेतराम् । अपराण्हेतमाम् । नितराम् । नित्तमाम् । सखे तु उच्चैस्तमस्तरुः ॥ गुणाङ्गाबेष्ठेयम् ।। ७।३।९॥ तमप्तरपोर्विषये यथासंख्यम् । पक्षे यथाप्राप्तं तमप्तरपी पटिष्टुः । पटुतमः । पटीयान् । पटुतरः। गुणग्रहणं किम् ? गौतमः । गोतरः । अङ्गग्रहणं किम् ? शुक्लतमम् । कतर रूपम् । चिन्मतोणीष्टेयसी लुप् ॥ ७॥४।॥ ॥ नैकस्बरस्य ॥ ७॥४॥४४॥ अन्त्यस्वरादेरिनिण्यादौ च लुक् । स्त्रजिष्ठः । सजीयान् । त्वचिष्ठः । त्वचीयान् ॥ अल्पयूनोः कन् वा ॥ ७॥ ४ । ३३ ॥ णीष्ठेयसी कनिष्ठः । कनीयान् । अल्पिष्ठः । अल्पीयान् । यविष्ठः । यवीयान् ॥ प्रशस्यस्य श्रः॥७।४ । ३४॥ णीष्ठेयसी। श्रेष्ठः। श्रेयान् ॥धृद्धस्य च ज्यः ॥ ४॥३५॥ प्रशस्यस्य णीष्ठेयसौ । ज्येष्ठः ॥ ज्यायान् ॥७॥ ४।४६॥ निपात्यते । ज्यायान् ॥बाान्तिकयोः साधनेदौ ॥७॥४॥३७॥णीष्ठेयसी ॥ साधिष्ठः। ना साधीयान् । नेदिष्टः । नेदीयान् । प्रियस्थिरेति प्रादय आदेशाः। मेष्ठः । प्रेयान् । स्येष्ठः । स्थेयान् । स्फेष्ठः । स्फेया Pन् । वरिष्ठः । वरीयानित्यादि । पृथुमृदुभृशेत्यादिना ऋकारस्य । प्रथिष्ठः । प्रथीयान् । म्रदिष्ठः । म्रदीपान् इ त्यादि ॥ बहोर्णीष्ठे भूय ॥७।४।४०॥ भूयिष्ठः।' भूलक चेवर्णस्य ' भूयान् । भूऊ इत्यूकारप्रश्लेषादवादेशा | न । स्थूलदूरेत्यादिनान्तस्थादिलोपे गुणे च । स्थविष्ठः । स्थवीयान् । विष्ठः । दवीयान् । हसिष्ठः इसीयान् । क्षेपिष्ठः । क्षेपीयान् । क्षोदिष्ठः । क्षोदीयान् । उयन्तस्वरादेः करिष्ठः । करीयाम् ॥स्यादेश्च प्रशस्ते रूपम् ॥ ७॥ ३।१०॥ नाम्नः। पचतिरूपम् । त्याद्यन्तानो क्रियाप्रधानत्वात् साध्यत्वेन लिङ्गसंख्याधनन्धयात् रूपयन्तस्यौत्सर्गिक. AAAAAA Page #534 -------------------------------------------------------------------------- ________________ *R ASAHABARADARASA मेकवचनं नपुंसकलिङ्गं च । पण्डितरूपः॥ अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयट् ॥७।३।११॥ त्याद्यन्तानाम्नश्च । ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम् । पचसिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशी-| या ॥ नाम्नः प्राग्बहुवी ॥७।३।१२॥ ईषदसमाप्ते ॥ बहुपटुः । पटुकल्पः ॥न समवादिः कपोऽच्छिमादिभ्यः॥७।३।१३ ॥ अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ? । छिन्नकतमः ।। अनत्यन्ते ॥७।३।१४॥ कबन्तात्तमवादिन ॥ छिन्नाद्यर्थ वचनम् । इदमेषामनयोर्वा प्रकृष्टं छिन्नकं । भिन्नकम ॥ यावादिभ्य कः। ७।३। १५॥ स्वार्थे । यावकः । मणिकः। यावादिराकृतिगणस्तेनाभिन्नतरकम् । बहुतरकमित्यादि सिद्धम् ।। कुमारीकीडनेयसोः।७।३।१६ ॥ स्वार्थ का॥ कन्दुकः ॥ श्रेयस्कः ॥ लोहितान्मणी ॥ ७।३।१७॥ स्वार्थे को वा। लोहितको लोहितो मणिः ॥ रक्तानित्यवर्णयोः॥७।३।१८॥ लोहितात को वा ॥ लोहितका पटः । लोहितकमक्षिकोपेन ॥कालात ॥७।३।१९ ॥ कज्जलादिरक्तनित्यवणे च वत्तेमानात् को वा । कालकः पटः । कालकं मुखं वैलक्ष्येण ॥ शीतोष्णाहती।।७।३।२०|| को वा । शीतक ऋतुः । उष्णक ऋतुः । ऋताविति किम ? शीतो वायुः । उष्णः स्पर्शः॥लनवियातात्पशी ॥७॥३॥ २१॥ को वा। लूनकः । वियातकः पशुः ॥ स्नानाद्वेदसमाप्तौ ॥ ७।३।२२॥ गम्यायो स्नातात्कः । वेदं समाप्य स्नातः स्नातकः ॥ ॥ तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ।।७।३।२॥ यथासंख्य का। तनुकं सूत्रम् । पुत्रका कृत्रिमः । अणुकः । बृहतिका आच्छादनविशेषः । शून्यको रिक्तः ॥ भागेऽष्टमाः ॥७।३।२४॥ वा। आष्टमो भागः ॥ षष्ठात् ॥७॥३॥ २५॥ भागे ओ वा । पाष्ठो भागः। योगविभाग उत्तरार्थः ॥माने कश्च।। ७।३।२६ । भागे षष्ठाज् यो वा । चेत् षष्ठकः पाष्ठो भागः मानम् ॥ एकादाकिन् चासहाये ॥७॥३॥ २७॥ कर। एकाकी । एककः ॥ असहाय इति किम् ? एक आचार्याः ॥ प्राग्नित्यात्कपू ॥७॥ ३ ॥ २८॥ नित्यश OCTSAGEOG-%EGEGESGARH Page #535 -------------------------------------------------------------------------- ________________ R-PAP BिABABIECOREAAR ब्दसंकीर्तनात्याय येास्तेषु द्योत्येषु कबधिकृतो ज्ञेयः । कुत्सिताऽल्पोऽज्ञातो वाऽश्वोऽश्वकः । पकारः पुंवद्भावार्थः॥ त्यादिसदिः स्वरेष्वन्त्यात्पूर्वोऽक्॥७।३।२९ : प्राग्नित्यात् । कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके ॥ युष्मदस्मदोऽसोभादिस्यादेः॥ ७।३ । ३०॥ स्वरेष्वन्त्यात्पूर्वोऽक् । त्वयका । मयका । असोभादिस्यादेरिति किम् ? युष्मकामु । युवकयोः। युवकाभ्यां ॥अव्ययस्य को च॥७।३।३१॥माग्नित्यायेास्तेषु घोत्येषु स्वरोत्पूर्वोऽक् तत्सभियोगे । कुत्सितमुच्चैः । उच्चकैः । नीच्चकैः । धकित् ॥ पृथकद् ॥ तूष्णीकाम् ॥७।३ । ३२ ॥ तूष्णीमो मायाक्का इत्यन्तो निपात्यते प्राग्नित्यात् । कुत्सितादि तूष्णी तूष्णीकामास्ते ॥ कुत्सिताल्पाज्ञाते ॥७।३।३३॥ यथायोगं कबादयः। अश्वकः । पचतकिः । उच्चकैः ॥ अनुकम्पात उक्तनीत्योः॥७।३ । ३४॥ गम्ययोर्यथायोगं कबादयः । पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः । स्वपिपकि । पू. त्रक एहकि उत्साह के उपविश । कर्दमकेनासि दिग्धकः ॥ अजातेन॒नाम्नो बहुस्वरादियेकेलं वा ॥७।३।१५॥ अनुकम्पायर्या गम्यायाम् । तद्युक्तनीताविति न वर्तते अनुकम्प्ययादेव प्रत्ययविधानात् ॥ द्वितीयात्स्वराय॥ ७।३।४१॥ अनुकम्पार्या विहिते स्वरादौ प्रत्यये शब्दस्वरूपस्य लुक् । देवियः। देविकः । देविलः । देवदत्तकः । अजादेरिति किम् ? । महिषकः ॥ वोपादेरडाको च ॥ ७।३।३६ ॥ अजातेमनुष्यनामधेयाबहुस्वरादुनुकम्पायामियेकेलाः । अनुकम्पित उपेन्द्रदत्त उपडः । उपकः । उपियः । उपिकः । उपिलः । उपेन्द्रदत्तकः ॥ऋवर्णावत्स्वरादेरादेलक प्रकृत्या च ॥७।३।३७ ॥ अनुकम्पोत्पन्नस्य प्रत्ययस्य । मातृयः । मातृकः । मातृलः । वायुयः । पायुकः । वायुलः । स्वरादेरिति किम् ? । मद्रबाहुकः ॥ लुक्युत्तरपदस्य का न॥७।३ । ३८॥ नृनाम्नोऽनुकम्प.यां गम्योपाम् । देवदत्तो देवः । ते लुग्वेत्युत्तरपदलोपः । अनुकम्पितो देवो देवकः । देवका । उत्तरपदस्येति किम् ? दत्तिका ॥ लुक् चाजिनान्तात् ॥७।३।१९॥ मनुष्यनाम्नः क न तत्सन्नियोगे लुगुत्तरपदस्य । म्याप्रकः॥ ER Page #536 -------------------------------------------------------------------------- ________________ K A SARAIBARDASAR षड्वजैकस्वरपूर्वपदस्य स्वरे ॥७॥३॥ ४०॥ उत्तरपदस्यानुकम्पार्थे प्रत्यये लुक् ॥ उत्तरसूत्रस्यापवादः । अनु-ल कम्पितो वागाशीर्वाग्दत्तो वागाशीर्दत्तो वा वाचियः । वाचिकः । वाचिलः । षड्वर्जेत्यादि किम् ? अनुकम्पित उपेन्द्रदत्त उपदः ॥ षडङ्गुलि पडियः । स्वर इति किम् ? वागाशीर्दत्तकः ॥ द्वितीयात्स्वरादूर्ध्वम् ॥७।३। ४१॥ अनुकम्पार्थे स्वरादौ प्रत्यये लुक । देवियः ॥ सन्ध्यक्षरात्तेम ॥ ७॥३॥ ४२ ॥ अनुकम्पार्थे स्वरादौ प्रत्य-| ये प्रकृतेर्द्वितीयात्स्वरावं लुक् ॥ कुबेरदत्तः कृषियः । कुविकः । कुबिलः । सन्ध्यक्षरादिति किम् ? अनुकम्पितो | गुरुदत्तो गुरुयः ॥शेवलाद्यादेस्तृतीयात् ॥७॥३। ४३ ॥ मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये स्वराक्षं लुक् ॥ शेवलियः । शेलिकः । शेवलिलः ॥ क्वचितुर्यात् ॥ ७।३।४४ ॥ एवं सुपरिय इत्यादि बृहस्पतियः॥ पूर्वपदस्य वा ॥७।३।४५ ॥ दत्तियः । दत्तिकः । दत्तलः । वा वचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः ॥ हस्खे ॥७।३।४६॥ यथायोग कवादयः । पटकः । पचतकि ॥कुटीशुण्डाद्रः॥७।३। ४७ ।। हस्वे ॥ कुटीरः । शुण्डारः ॥ शम्या करौ॥ ७ । ३ । ४८ ॥ इस्वे ॥ शमीरुः । शमीरः ॥ कुत्वा हुपः॥ ७।३। ४९ । इस्वे ॥ कुतुपः । कुतूरिति चर्ममय तैलाधावपनमुच्यते ॥ कासूगोणीभ्यां तरट ।। ७ । ३ । ५०॥ इथे । कोमूतरी। गोणीतरी । कामू: शक्ति मायुधम् । गोणी धान्याचपनम् ॥ वत्सोक्षाश्चर्षभाद् हासे पित् । ७।३ । ५१॥ स्वप्रवृत्तिनिमित्तस्य गम्ये तरट् ॥ वत्सरः । उक्षतरः। अश्वतरः। ऋषभतरः ॥ वैकाद् योनिहार्य उत्तरः॥७।३। ५२ ॥ वा। समुदायादेकदेशा ज्ञातिगुणक्रियासंज्ञाद्रव्यनिष्कृष्य बुड्या पृथक्त्रियमाणो नि र्यः । एकतरो भवतोः कटः । पटुर्गन्ता देवदत्तो दण्डी वा । पक्षे एककः ॥ यत्तस्किमन्यात् ॥ ७।३।५३ ॥ बयोरेकस्मिनिर्धाय स्तरः । यतरो भवतोः कादिस्ततर आगच्छेत । एवं कतरः । अन्यतरः। बहूनां प्रश्ने दतमव वा ॥७।३।५४ ॥ यदादिभ्यो निर्भार्ये उत्तरः॥ यतमो यतरो या भवतां कटस्तत्तमस्तरो वा यात । एवं *CIA- MASTI-SHAHARASHTRA F Page #537 -------------------------------------------------------------------------- ________________ कतमः । कतरः । अन्यतमः । अन्यतरः । पक्षे यको यो वा । सकः स वा भवतां कठ इत्यादि । वैकात् ॥ ७ । ३ । ५५ ।। बहूनामेकस्मिन्निधायें डतमः । एकतमः । एककः । एको वा भवतां कटः ॥ क्तात्तमयादेश्वानत्यन्ते ॥ ७ ॥ ३ । ५६ ।। कप् । अनत्यन्तं भिन्नं । भिन्नकम् । भिनतमकम् । भिन्नतरकम् ॥ न सामिबचने ॥ ७ । ३ । ५७ ॥ उपपदे अनत्यन्तार्थात् कान्तात् केवलात्समवाद्यन्ताच कप् ॥ सामि अनत्यन्तं भिन्नम् । अर्धमनत्यन्तं भिन्नम् ॥ नित्यं अभिनोऽण् ॥ ७ । ३ । ५८ || स्वार्थे । नित्यग्रहणान्महाविभाषा निवृत्ता । व्यावक्रोशी । सां कूटिनम् । विसारिणो मत्स्ये ॥ ७ । ३ । ५९ || स्वार्थेऽण् । विसरतीति विसारी । ग्रहादित्वाण्णिन् । वैसारिणो मत्स्यः । विसारी अन्यः ॥ पूगादमुख्यकाञ्ञ्ज्यो द्रिः ॥ ७ । ३ । ६० ॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचिनो नान्नः स्वार्थे यः स च द्रिसंज्ञः, न चेत्पूगार्थ मुख्यार्थकान्तम् । लौहध्वण्यः । लोहध्वजाः पूगाः । अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥ व्रातादखियाम् ॥ ७ । ३ । ६१ ॥ नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा व्राताः, तदर्थात्स्वार्थे ज्यो द्रिः ॥ कापोतपाक्यः । अखियामिति किम् ? । कपोतपाका ॥ शत्रजीविसंघाज्यड् वा ॥ ७ । ३ । ६२ ॥ स्वार्थे, स च द्रिः । शावर्यः । शबराः । पुलिन्दाः । पक्षे शरः । संघ किम् ? वागुरः ॥ वाहीकेष्वब्राह्मण राजन्येभ्यः ॥ ७ । ३ । ६३ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे ष्यटू स द्रिः । कौण्डीविश्यः । कुण्डीविशाः । अब्राह्मणेत्यादिति कि ? गौपालिः । राजन्यः ॥ घृकाट्टेण्ण् ॥ ७ । ३ । ६४ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे स च द्रिः । वार्केण्यः । वृकाः । वाहीकने नित्यमवाहकत्वे तु विकल्पेन यटि प्राप्ते वचनम् । एवमुत्तरसूत्रत्रयमपि ॥ यौधेयादेरन् ॥ ७ । ३ । ६५ । शस्त्रजीविसंघार्थाद् द्रिः । यौधेयः । घार्त्तयः ॥ पर्श्वदेरणू ॥ ७ । ३ । ६६ ॥ शखजीविसंघार्थात् स्वार्थे द्विः । पार्शवः । राक्षसः । स्त्रियां तु पशुः । ब्रेरमणोऽप्राच्यभर्गादेरित्यणो लुपि उतोऽप्राणिनश्चेत्यादि नोङ् ॥ दामन्यादेरीयः ॥ ७ । ३ । ६७ ॥ शस्त्रजीवि - Page #538 -------------------------------------------------------------------------- ________________ संघार्थाद् द्रिः । दामनीयः। औलपीयः । श्रुमच्छमीवच्छिखावच्छालादृवर्णावविदभृदभिजितो गोत्रेऽणो ||* यञ् ॥ ७।३ । ६८ ॥ स्वार्थ स च द्रिः ॥ श्रुमतोऽपत्यमण् तदन्ताय । श्रीमत्यः। शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । आभिजित्यः । गोत्र इति किम् ? । श्रुमते इदं श्रीमतम् ॥ इति स्वार्थिकाः॥ तडिइति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्य पक० भट्टारकश्रीविजयनेमिमूरिविरचितायो वृहत्हेमप्रभायां तडितप्रकरणम् ॥ ॐ%- 57-%- *SHREFRHEREFREMIERHITTORRE छ ॥ अथ द्विरुक्तप्रक्रिया ॥ ॥असत्कृत्सम्भ्रमे ॥ ७४/७२ ॥ पदं वाक्यं वा प्रयुज्यते । अहिरहिः । बुध्यस्व बुध्यस्व । अहि बुध्यस्व बुध्यस्व बुध्यस्व । हस्त्यागच्छति हस्त्यागच्छति । लघुपलायध्वं लघुपलायध्वम् ॥ नानावधारणे ॥ ७४७४ ॥ नानाभसानामियत्तपरिच्छेदे गम्ये शब्दो द्विः । अस्मात्कार्षापणादिह भवद्भयां मापं मापं देहि । अत्र बार सम्बन्धिनो माषा न साकल्येन द्दित्सिताः किन्तु प्रत्येकं माषमात्रमेवेति न वीप्साऽस्ति । अवधारण इति किसी अस्मात्कापिणादिह भवद्भयां माष द्वौ त्रीन् वा देहि ।। आधिक्यानुपूर्व्य ॥ ७।४।७५॥ मुले २ स्थूलाः ॥डतरडतमो समानां स्त्रीभावप्रश्ने ॥ ७॥ ४॥ ७६ ॥ उमाविमावाघोबत रायता । कतमा कतमा एषामाद्यता । भावेनि किम ? उभाविमौ लक्ष्मीवन्ती कतरानयोर्लक्ष्मी तिशये ॥७।४। ७७ ।। स्वार्थस्य द्योत्ये द्विः॥ आतिशायिकापवादः। पूर्व पूर्वं पुष्यन्ति । प्रथा प्रोपोत्सं पादपूरणे ॥७॥४। ७८ ॥ द्विः ॥ प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् । उदुज्वलं तपो यस्य स संश छर Page #539 -------------------------------------------------------------------------- ________________ PERSA-%E CHAR- ८ ॥ वीप्सायां द्विरुक्तस्य ॥ यो का । एक एका । विरामे विवक्षित SAKAAREEEG यत तं जिनम् । सामीप्येऽधोऽध्युपरि ॥ ७॥ ४॥ ७९ ॥ द्विः॥ अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् ॥ वीप्सायाम् ॥ ७ । ४ । ८० । वर्तमानं द्विः॥ पृथक् संख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येक क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुाप्तुमिच्छा वीप्सा ॥ वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥ प्लुप् चादावेकस्य स्यादेः ॥ ७ । ४ । ८१॥ वीप्सायां द्विरुक्तस्य ॥ पित्करणादतडितेऽपि लपि प्रवदावः । एकैका । एक एका । विरामे विवक्षिते सन्धिर्नभवति । आदिपदस्य स्यादेः प्लुत्युत्तरेणाभेदाश्रयणे स्याद्यन्तत्वात सर्वादयो स्यादाविनि पूंवद्भावो न प्राप्नोतीति लुपः पिच विधीयते । इह द्विवंचनं पूर्वेणैव सिद्धं प्लब्मानं विधीयते । आदाविति किम ? उत्तरोक्तो माभूत् ॥ बन्दै वा॥ ७ ॥ ४॥ ८२ ॥ वीप्सायां द्विरुक्तस्य द्वरादेः स्यादेः 'लुप एश्चाम, उत्तरप्रेनोपचं स्यादेचाम्भावी वा निपात्यते द्वन्द्वंद्वी दी वा तिष्ठतः ।। रहस्यमयाँदोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे॥ ॥७।४।८३॥ वीप्सायामिति निवृत्तम् । द्विवचनं शेषं पूर्ववनिपात्यते । द्वन्द्वं मन्त्रयन्ते । पशवो टन्ट मिथनायते । द्वन्द्वं व्युत्क्रान्ताः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ लोकज्ञातेऽत्यन्तसाहचर्य ।। ७।४।८४॥ द्योत मिति निपात्यते । द्वन्द्र रामलक्ष्मणौ । द्वन्द्रं बलदेववासुदेवौं । आवाधे ॥ ७॥ ४॥ ८५ ।। द्विरादौ स्यादेश्च प्लप ॥ रुक रुक । गतगतः ॥ नवा गुणसहोरित् ॥७॥४॥८६॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो दिवा आदौ स्यादेः प्लूप् सा च रित् ॥ रित्करणं प्रतिषिद्धस्यापि पुवावस्य रितीति विधानार्थम् ॥ शुक्लं शक्लं रूपम् । कालककालिका । पक्षे शुक्लजातीयम् ॥प्रियसुखं चाकृच्छ्॥ ७।४।८७॥ वा विरादौ स्यादेः प्लप च॥ प्रियप्रियेण प्रियेण वा दत्ते ॥ सुखसुखेन वाऽधीते ॥ वाक्यस्य परिर्वजने ॥७॥ ४ ॥ ८८॥ वर्जनाणे वाक्यांश: परिर्वा द्विः॥ परिपरि परि वा त्रिगर्तेभ्यो दृष्टो मेघः।। वाक्यस्येति किम् ? परित्रिगर्त वृटो मेघ र ऽन्येतरेतरस्याम् स्यादेर्वापुंसि ।।३।२।१॥ प्रयुज्यमानस्य सम्बन्धिनः ॥ इमे सरव्यो कुले वा परस्परां परस्प ॐॐॐॐॐ Page #540 -------------------------------------------------------------------------- ________________ * रम् अन्योन्याम् / अन्योन्यम् अन्योन्यम् इतरेतराम इतरैतरम् भोजयतः / आभिः सखीभिः कुलैर्वा परस्परां परस्परेण | अन्योन्याम् अन्योन्येन इतरेतराम इतरेतरेण भोज्यते / अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति / अपरोऽर्थः / परस्परादीनामसि प्रयुज्यमानाना सम्बन्धिनः स्यादेरम् वा / अभिः सखीभिः कुलैर्वा परस्परं परस्परेण भोज्यते पुंसीतिच्छित्वा अम्बिधानमपि एभिर्नरैः परस्परं परस्परेण वा भोज्यते / इमे परस्परादयः :शब्दाः स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः / अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां विर्वचनादि निपात्यते // इति // सद्धि + ॥इति विरुक्तप्रक्रिया // HARASHREAKISTA-TAURAHAR इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीमद्विजयनेमिसूरिविरचितायां वृहत्हेमप्रभायां पूर्वाई सम्पूर्णम् //