________________
हेमप्र भा .
॥ ६१ ॥
मावित्येव सिद्धे कपीति करणं किमोऽपि परिग्रहार्थमिति न्यासः ॥ काक्षपथोः ॥ ३२ ॥ १३४ ॥ काशी कापबम् 1 अमीषदर्थं वचनम् ।। साकोऽपि भवति । पयीतिः निर्देशादव्युत्पन्नपयशब्देन कृपयः ॥ पुरुषे वा ॥ ३१२ 4. १३५ ॥ कोः का । कारुषः । पुरुषः । अनीषदर्थे इदम् । ईषदर्थे तु परस्काभित्यमेव । तत्रापि विकल्प एवेति क ॥ अल्पे ॥ ३ । २ । १३६ ।। कोहत्तरपदे का । कामधुरम् । स्वरादाषपि परस्वादीषदर्थे कादेश एव । कान्लम् ॥ काकषौ वोष्णे ॥ ३ । २ । १३७ ॥ को: । कोष्णम् । कवोष्णम् । पक्षे । यथाप्राप्तम् । कदुष्णम् । बहुवीही तु कृष्णो देशः । अभ्यस्वनावपीच्छति । काग्निः । कवाशिः । कदनिः ॥ कृत्येऽवश्यमो लुक् ॥ २ । २ । १३८ ।। अबकार्यम् । कृस्य इति किम् । अवश्यं लावकः ॥ समस्ततहिते वा ॥ ३ । २ । १३९ ॥ लुक् । सततम् । सन्ततम् । सहितम् | सहितम् ॥ तुम मनःकामे || ३ |२| १४०|| समय लुक् । भोक्तुमनाः । गन्तुकामः । समनाः । सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिद्वत्त्वर्थे वचनम् ॥ मांसस्यानङ्घनि पचि नवा ॥ ३ । २ । १४१ ॥ लुक् - मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः । अनङ्घनीति किम् । मांसपतिः ॥ दिक्शब्दात् तीरस्य तारः || ३ |२| १४२ ॥ वा । दक्षिणतारम् । दक्षिणतीरम् ॥ सहस्य सोऽन्यार्थे ॥३ । २ । १४३ ॥ उत्तरपदे वा ।। पुत्रेण सह पुत्रः । सहपुत्रः । अम्वार्थे किम् । सहजः । सहकृत्वभियः । प्रियसहकृस्वा इत्यत्र बहुव्रीहौ यदुत्तरपदं तस्मिन् परे विधानात् सादेशो न || नाम्नि ॥ ३ । २ । १४४ ॥ योगारम्भाद्वेति निहृत्तम् ॥ अन्यार्थे उत्तरपदे सहस्य सः । सा
वनम् । अन्यार्थ इत्येव । सहदेवः || अदृश्याधिके ।। ३ । २ । १४५ ।। उत्तरपदेऽन्यार्थे सहस्य सः । साग्निः कपोतः । सद्रोणा खारी । निश्यार्थमिदम् ॥ ग्रन्थान्ते ॥ ३ । २ । १४७ ॥ उत्तरपदेऽव्ययीभावे सहस्य सः । सकलं ज्योतिषमधीते । कलादिशब्दाः सहचाराद्रन्धवाचिनः । कालार्थमिदम् ॥ ना शिष्यगोवत्सहले ॥ २ । २ । १४८ ॥ उचरपदे सहस्य सः । खस्ति गुरखे सहशिष्याय । भई सहसङ्घायाचार्य्याय । आशिषि किम् । सपुत्रः । गवादिवर्जनं
समास धकरणम्.
11 & 2 11