________________
1 सेन काळाचनेत्यत्र न तदन्तग्रहणम् । योगविभागा तीर्थकर सीकर इत्यपि सिध्यति ॥ घेोर्भव्यायाम् ॥ ३ ॥ २ । ११८ ।। मोऽन्तो वा । धेनुंभव्या । धेनुभव्या । केचित्तु नित्यमिच्छन्ति । अषष्ठीतृतीयादम्यादो ऽयं ॥ ३ । २ । ११९ ॥ वा । अन्यदर्थः । अन्यार्थः । षष्ट्यादिवर्जनं किम् ? । अन्यस्य अन्येन वा अर्थः अन्यार्थः ॥ आशीराशास्थितास्थात्सुकोतिरागे ॥ ३ । २ । १२० ॥ वेति निवृत्तं पृथग्योगात् । अषष्ट्यतृतीयादन्यादः । अन्यदाशीः । अन्यदाशा | अन्यदास्थितः । अन्यदास्था । अन्यदुत्सुकः अन्यदूतिः । अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्यान्येन वाऽऽशीरन्याशीः ॥ ईधकारके ।। ३ । २ । १२१ ॥ पृथग्योगादषष्ठी तृतीयादिति निवृत्तम् । अन्याद् दोन्तः । अन्यदीयः । अन्यत्कारकः ।। नञत् || ३ | २ | ३२५ || उत्तरपदे | अचौरः । वकारः किम् ? । पामनपुत्रः । उत्तरपदे किम् । न भुङ्क्ते ॥ त्यादौ क्षेपे ।। ३ । २ । १२६ ।। पदे नवत् । अपचसि त्वं जाल्म । खादौ किम् ? । न पाचको जाल्मः । क्षेपे किम् ? । न पचति चैत्रः । क्षेपे नञः श्रवणनिवृत्त्यर्थमनुत्तरपदार्थ च वचनम् ॥ नगोऽप्राणिनि वा ॥३
। २ । १२७ ।। नगः । अगः । गिरिः । अमाणिनि किम् । अगोऽयं शीतेन ॥ नखादयः ।। ३ । २ । १२८ ॥ नखः । नभ्राट् । नवेदाः । नासत्यौ । न भ्राजते इति नम्राट् इति तु पृषोदरादित्वात् । एवं नपात्रपुंसकं नाचिकेत इसादयः । अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः, कित् ज्ञापनार्थो जुहोत्यादी, इत्यादि । बहुवचनादाकतिगणोऽयम् । तेन सात्विकः । नभ इत्यादि ॥ अन् स्वरे ।। ३ । २ । १२९ ।। नम उत्तरपदे । अनन्तो जिनः । अनादिः । अन् इति स्वरूपनिर्देशाद् द्विवनलोपो न ॥ कोः कतत्पुरुषे ।। ३ । २ । १३० || परे | कदवः तत्पु रुषे । कृष्ट्रोः देशः । खर इत्येव । मनः । रथवदे || ३।२।१३१ ॥ कोः कट् । कद्रयः । कद्रदः । तत्पुरुष एवेच्छन्त्येके । अन्यत्र कुरखो सभा ॥ तृणे जातौ ॥ ३ । २ । ११२ ॥ कीः कत् ॥ कचुणा रोहिपाल्पा दनजातिः
वि. किम् । कतुनानि ॥ कत्रिः ।। ३ । २ । १३३ ।। कः किमो वा । कत्रयः । किमो लम्बे । क्रित्रकः ।