________________
हेमप्रभा ।।२।११६:॥ प्रदमन्थः । उदकमन्थः । इत्यादि । अपूर्यार्थो' यनः नाम्न्युत्तरपदस्य च ।। ३१ समास
101139७॥ उदकस्य पूर्वपदस्योदः । उदमेघः। उदविः । लवणोदः । कालोदः ॥ ते लुग्मा ॥३।२।१०४ ॥ पूर्वो-| मकरणम्. ॥६०॥
वरपदे नानि । सत्यभामाः । सत्या । भामा । शनसाम्वेऽपि प्रकरणादेरर्थविशेषनिश्चयः ॥ दुष्यन्तरनवास
दप ईप ॥३।२।१०८॥ द्वीपम् । अन्तरीपम् ।नीपम् । समीपम् । उपसर्गादिति किम् । खापः । अनवणतिर किम् ? प्रापम् ॥ अनार्देश ऊप् ॥३।३ । ११० ॥ अपः । अन्पो देशः । देश इति किम् । अन्वीपं वनम् । कथं || कूपः सूपः यूपः। पृषोदरादित्वात् ।। खित्यनव्ययारुषो मोऽन्तो इस्वश्च ।। ३।२।१११ ॥ खरस्योत्तरपदे । झंमन्यः । पुंवद्भावो इस्वत्वेन परत्वाद् बाध्यते । कालिंमन्या । अरुंतुदः । खितीति किम् । ज्ञमानी । अनव्ययेति किम् । दोषामन्यमहः । अव्ययप्रतिषेधात् खिति तदन्तग्रहणम् । अस्यहणादनव्ययस्य व्यञ्जनान्तस्य न गीमन्यः। कृद्। हणे गतिकारकस्यापि ग्रहणात् कूलमुदुजः ॥ सत्यागदास्तो कारे ॥३।२।११२॥ मोन्तः । सत्यंकारः ।
अगदंकारः। अस्तुंकारः ॥ लोकम्पृणमध्यन्दिनानभ्याशामित्यम् ॥ ३।२।११३ ॥ एते कृतपूर्वपदमान्ता नि: पात्यन्ते । अन्ये तु पीणातेर्णिगन्तस्याचि इस्तवं निपात्य लोकपिण इत्युदाहरन्ति । कश्चित्त्वकृतहस्वमेव 'मन्यते लोकंमीण इति ॥ भ्राष्ट्राग्नेरिन्धे ।।३।२।११४ || मोऽन्तः। भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ अगिलागिलगिलगिलयोः३।२१११५ ॥ मोन्तः । तिमिशिलः । तिमिङ्गिलगिलः । अगिलादिति पर्युदासाद् व्यञ्जनान्तान । धूर्गिल: । अगिलादिति किम् । तिमिनिलगिलः । अमिलादिति तु निषेधो गिलान्तस्यापि निवृत्त्यर्थः ॥ भद्रोष्णात् करणे ॥ ३।२।११६ ॥मोन्तः । भरकरणम् । उष्णकरणम् ।। नवाऽखित्कृदन्ते रात्रेः ॥ ३।२।११७॥ मोऽन्तः । सचिरः। रात्रिचरः। रात्रिकरणम् । रात्रिकरणम् । खिर्जनं किम् । रात्रिम्मन्यमहः । कदन्तेति किम् । रात्रिमुखम् । अन्तेति किम् । रात्रयिता । इमेवान्तग्रहणं ज्ञापकम् । इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं न तदन्तस्य
RRIDOR-54-
5
EKASIRONOTERRORRONGS
-
5PER