________________
TECRUREGERMIRACK
रिंशत् । अयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अष्टचित्वारिंशत् । अष्टचत्वारिंशत् । अनशीविबहुव्रीहावित्येव । व्यशीतिः। पूर्वेण नित्यं प्राप्ते विकरपार्थम् ॥ हृदयस्य हलासलेखाण्ये ॥३।२।९४॥ल्लासः। हल्लेखः। अण्सविधानालेखशब्दोऽणन्तो गृह्यते । तेन पबन्ते इदयलेखा। हार्दम् । हृयः । अणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न । तेन हृदयपरमलेखः। खित्यनव्ययस्येत्यादौ तु असम्भवात् तदन्तविधिः। हृदयशब्दपर्यायेण हच्छन्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयंशब्दप्रयोगनिवृत्त्यर्थम् । अन्यत्र तूभयम् । सौहार्यम् । सौहदप्यम् ॥ पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पदाजिः । पदातिः । अत एव निर्देशादजेवीं न । पदगः। पदोपहतः । कथं दिग्धपादोपहत इति । उत्तरपदसनिधापितेन पूर्वपदेन पादशब्दस्य विशेषणात् ॥ हिमहति. काषिये पद् ॥३।२।९६ ॥ हिमादिपूत्तरपदेषु पादसम्बन्धिनि ये च पादस्य । पद्धिमम् । पद्धतिः । पत्काषी । पयाः शर्कराः । कथं पाथम् । पाचार्य इति निपातनात् । पादसम्बन्धिनि य इति किम् । द्विगुसमाससम्बन्धिनि मा भूत् । द्विायम् । यद्वा पाण्यावचनस्य पादशब्दस्यानुवर्तनान्न । अन्ये तु गोपहतयोरपीच्छन्ति । पद्गः। पदुषहतः। हास्तिपद इति तु कौपिञ्जलहास्तिपदादणिति निर्देशात् ॥ ऋचः शसि ॥३।२।९७॥ पादस्य पत् । गायत्री पच्छः अंसति । ऋच इति किम् । पादशः श्लोकं वक्ति । दिःशकारपाठात् ऋचः पादान् पश्येत्यत्र न ॥शब्दनिष्कघोषमिश्रे वा ॥ ३ ॥ २॥९८॥ पादस्य पत् । पच्छब्दः । पादशब्दः । पनिष्कः । पादनिष्कः । पद्धोषः। पादघोषः ॥ नस् नासिकायास्ताक्षुद्रे ॥३।२।९९ ॥ नस्तः। नाक्षुद्रः॥ उदकस्योदः पेषंधिवासवाहने ॥३।२ । १०४ ॥ उदपेषं पिनष्टि । उदधिर्घटः । उदवासः । उदवाहनः । अनामार्थ वचनम् । नाम्न्युत्तरेणैव सिद्धम् ॥ वैकव्यञ्जने पूयें ॥३।२।१०५ ॥ उत्तरपदे उदकस्योदः । उदकुम्भः । उदककुम्भः । व्यश्चन इति किम् । उदकामत्रम् । एकेति किम् । उदकस्थालम् । पूर्य इति किम् ? उदकदेशः॥ मन्यौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे
SHRSSPASSPEASADHNEE