________________
हेमप्रभा
समास
EMALEGEORGURUKECOLORADAI
पञ्चभिन्नच्छिन्नच्छिद्रसवस्वास्तिकस्य कर्णे ॥३।२।८४॥ उत्तरपदे दीर्घः॥दात्राकणः पभुः। स्वामिचिह्नस्येति किम् । लम्बकर्णः । विष्टादिवर्जनं किम् । विष्टकर्णः ॥ गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौ कौ ॥३ ।२।८५॥ उत्तरपदे दीर्घः ॥ उपानत् । नीत् । प्राकृट् । श्वावित् । नीरुक् । ऋजीषट् । परीतत् । जलासट् । मतिकारकस्येति किम् । पटुरुक । केचित्तु रूजाविच्छन्ति न रुचौ । तेन रुजिरुच्योर्मतभेदेन विकल्पः । अविवाहणादन्यत्र धातुप्रहणे तदादिविधिस्तेनायस्कृतम् ॥ घञ्युपसर्गस्य बहुलम् ॥ ३ ॥२॥८६॥ उत्तरपदे दीयः । नीलेदः । कचिन्न । निषादः। कचिद्विकल्पः। प्रतीवेशः । प्रतिवेशः। प्रतीपादः कचिदिषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः । उपसगैस्येति किम् ? चन्दनसारः । घनीति किम् । अवसायः । बहुलवचनादनुपसर्गस्यापि अघव्यपि च । दक्षिणापथः ।कचिदनुत्तरपदेऽपि विकल्पः । पूरुषः । पुरुषः । काशशब्दे च घअन्ते विकल्पः । नीकाशः । निकाशः॥ नामिनः काशे ॥३।२।८७ ॥ उपसर्गस्याजन्ते उत्तरपदे दीर्घः । नीकाशः । बोकाशः । बहुलाधिकाराभिकाश इसपि । नामिन इति किम् । प्रकाशः॥ दस्ति ॥३।२।८८॥ नाम्यन्तस्योपसर्गस्य दीर्घः ॥ नीत्तम् । मूतम् । द इति किम । कितीणम् । तीति किम् । सुदचम् । नामिन इत्येव । प्रत्तम् ॥ अपील्वादेर्वहे ॥ ३ । २ । ८९ ॥ नाम्यन्तस्य उत्तरपदे दीर्घः । ऋषीवहम् । घान्ते तु ऋषीवहः । अपील्वादेरिति किम् । पीलुवहम् ॥ शुनः॥३।२।९०॥ उत्तरपदे दीधः। श्वादन्तः। बाहुलकात् कचिद्विकल्पः । श्वापुच्छम् । श्वपुग्यम् । कचिद्विषयान्तरे । श्वापदम् व्याघ्रादिः । शुनःपदं चपद चित्र । वकल्पः । श्वमुखः॥ एकादश षोडश षोडन् षोढा पड़ा ॥३।२।९१ ॥ द्वित्र्यष्टानां || दात्रयोऽष्टा: प्राक्शतादनशीतिबहुव्रीहौ ॥३।२।९२ ॥ सख्यायामुत्तरपदे । द्वादश । त्रयोविंशतिः। - टात्रिंशत् । द्वियनचीतीत्यादि किम् । यशीतिः। द्वित्राः । माक्शतादिति किम् । द्विशतम् ॥ चत्वारिंशदादौ वा ॥ ३।१।९३ ॥ द्विव्यष्टानां पाश्चतादुत्तरपदे द्वात्रपोष्टा इत्येते आदेशा वाऽनशीतिबहुव्रीहौ । वाचत्वारिंशत् । द्विचत्वा
TECRECECRECIESECREAMPIECPECTOBESon
॥
९
॥