SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ DR65RESHEREGU पर्वतमादिषु । भोगबगौरिमतो निः॥३।२।६५ ॥ जीमययस्य तरादिषु प्रसयेषु ब्रुवादिषु चौत्तपदेलेकाऔषु इस्त्रः । भोगवतितरा | गौरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमत्ता । भोमवतिहता । नाम्नीति किम् ? भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ नवैकस्वराणाम् ॥३२॥ ६६ ॥ जयन्तानां तरादिषु ब्रुवादिघूत्तरपदेषु च स्त्र्येकार्थेषु इस्वः। खितरा । स्त्रोतरा । एकस्वराणामिति किम् ? कुटीतरा । जय इत्येव । श्रीतरा । नित्यदितामनेकस्वराणामपीच्छन्सेके । तन्मते आमलकितरेयाद्यपि ॥ ऊङः॥३।२। ६.७ ।। तरादिषु ब्रुवादिघूत्तरपदेषु च स्त्र्येकार्थेषु वा इस्वः । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा ॥ हविष्यष्टनः कपाले ॥ ३ । २ । ७३ ॥ उत्तरपदे दीर्घः। अष्टाकपालं हविः । हविषीति किम् । अष्टकपालम् । कपाल इति किम् । अष्टपात्रं हविः । गवि युक्त ॥३।३ । ७४ ॥ अष्टन उत्तरपदे दीर्घः ॥ अष्टागवं शकटम् । अष्टौ गायो युक्ता अस्मिन्निति त्रिपदे बहुव्रीही उत्तरपदे द्वयोगुिः । तत्र दीर्घत्वेनैव युक्तार्थप्रतीतर्गतार्थवाधुक्त शब्दनित्तिः॥ अथवा समाहारद्विगुः । तयुक्तं शकटमष्टागवं साहचर्यादुपचारात् । युक्त इति किम् ? अष्टगवम् ॥ नाम्नि ॥३ ।२।७५ ॥ अष्टन उत्तरपदे दीर्घः । अष्टापदः कैलासः । नाम्नीति किम् ? अष्टदण्डः ॥ कोटरामश्रकासध्रकपुरगसारिकस्य वणे ॥ ३ ॥२ । ७६ ॥ उत्तरपदे दी? नाम्नि ॥ कोटरावणम् । एवं मिश्रकादीनां पूर्वपदस्थादिखेव णले सिद्ध कृतणत्वस्य वनशब्दस्य निर्देशो णत्वमात्वसभियोगे एवेति नियमार्थः । तेन कुबेवनम् ॥ अञ्जनादीनां गिरौ ॥३।२।.७७ ॥ उत्तरपदे दीर्घो नाम्नि । अञ्जनागिरिः। नाम्नीत्येव । अञ्जनस्य गिरिः अञ्जनगिरिः । बहुवचनमातिगणार्थम् ॥ कयौ विश्वस्य मित्रे ।।३।२।७९॥ उत्तरपदे नाम्नि दीर्घः। विश्वामित्रो नाम ऋषिः॥ मरे ॥३ । २ । ८० ॥ विश्वशब्दस्य उत्तरपदे नाम्नि दीर्घः ॥ विश्वानरो नाम कश्त् ि । नाम्नीत्येव । विश्वनरो रामा । चितेः कचि ॥ ३ ३ । ८३ ॥ दीर्घः । एकचितीकः ।। स्वामिचिह्नस्थाविष्टाष्ट MORRHPEPSI-SHREFBROBSES P
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy