________________
हेमप्रभा
।। ५८ ।।
অ
भ्रातुरनपेक्ष्यत्वात् । मातापितरावित्यादौ तु स्वकर्मणि संहिता एव ते प्रवर्त्तन्ते इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति । पुत्रे ॥ ३ । २ । ४० ॥ उत्तरपदे विद्यायोनिसम्बन्धे निमित्ते सति ऋतामाः । मातापुत्रौ । होता पुत्रौ - वेदसहश्रुताववायुदेवतानाम् || ३ । २ । ४१ ।। द्वन्द्वे उत्तरपदे पूर्वपदस्यात् ॥ इन्द्रासोमो | सूर्या चन्द्रमसी । वेदेति किम् ? शिववेश्रवणौ । सदेति किम् ? विष्णुशक्रौ । श्रुताविति किम् । चन्द्रसूर्यौ । वायुवर्जनं किम् । अग्निवायू । वाय्वमी । देवतानामिति किम् । यूपचषालौ ॥ ईः षोमवरुणेऽग्नेः ॥ ३ । २ । ४२ ॥ वेद्रसहश्रुतायायुदेवतानां द्वन्द्वे उत्तरपदे ॥ षोमेतिनिर्देशात् ईसन्नियोगे पत्वं च निपात्यते । अग्नीषोमौ । अग्नीवरुणौ ॥ इडिमत्यविष्णौ ।। ३ । २ । ४३ ॥ उत्तरपदे देवताद्वन्द्वेः । ईकाराकारयोरपवादः । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीत्येव । अग्निवरुणौ । दिवो द्यावा ||३|२|४४ || देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । दिवस्दिवः पृथिव्यां वा ॥। ३ ।२ । ४६ ।। दिवो देवताद्वन्द्वे उत्तरपदं । दिवस्पृथिव्यौ । दिवःपृथिव्यौ । यावापृथिव्यौ । अत्र विसर्गान्तनिर्देशान सस्य रुत्वम् ॥ उषासोषसः ।। ३ । २ । ४६ ॥ देवताद्वन्द्वे उत्तदपदे । उपासासूर्य्यम् । सूर्यशब्दस्यापीति केचित् । उपासासोमौ ॥ मातरपितरं वा ॥ ३ । २ ।४७ ॥ द्वन्द्वे मातृपितृशब्दयोः पूर्वोत्तरपदयोर्ऋकारस्यार इति निपात्यते । मातरपितराभ्याम् । मातापितृभ्याम् । एकशेषे तु पितरौ । उत्तरपदस्यारं नेच्छन्त्यन्ये ॥ वर्चस्कादिष्ववस्करादयः ॥ ३ । २ । ४८ ।। कृतशपसायुत्तरपदाः साधवः । अवस्करोऽनमलम् । अनकरोऽन्यः । गोष्पदम् । गोपदम् । हरिश्चन्द्र ऋषिः । हरिचन्द्रोन्यः । बहुवचनमाकृतिगणत्वप्रतिपत्त्यर्थम् ॥ ऋदुदित्तरतमरूपकल्पब्रुवचेलद्गोत्रमतहते वा ।। ३ । २ । ६३ ॥ परतः स्त्री स्त्र्येकार्थेषूत्तरपदेषु चकारात् पुंबश्च । प्रचन्तितरा । पचत्तरा । पचन्तीतरा । एवं समादिषु । ब्रदादयः कुत्साशब्दाः । ऋदुदिति किम् ? कुमारितरा । एकार्थ इत्येव । पचन्तिता । ङयः ॥ ३ । २ । २६४ ॥ परतः खियास्तरादिषु वादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः । परखात् यथामासं पुंवद्भावं बाधते । गौरितरा ।
ससास प्रकरणम्.
॥ ५८॥