________________
ण्यन्ताद्वारिः हस्तिवन्धनम् । वारि जलम् ॥ पदिपठिपचिस्थलिहलिकलिबलिवलिवल्लिपल्लिकटिचटिवटिव. घिगाध्यचिन्दिनन्धविवशिवाशिकाशिछदितन्त्रिमन्त्रिखण्डिमण्डिचण्डियत्यजिमस्यसिवनिध्वनिस . 8/ निगमितमिग्रन्धिश्रन्थिजनिमण्यादिभ्यः ॥६०७॥ पदिः राशिःमोक्षमार्गश्च । पठिः विद्वान् । पचिः अग्निः | स्थलि दानशाला । हलिः हलः । कलिः कलहः युगं च । पलिः देवतोपहारः दानवश्च । वलिः त्वक्तरकः । बरिल: हिरण्यशलाका लता च । पल्लिा मुनीनामाश्रमः व्याघसंस्त्यायश्च । करिः स्वाङ्गम । चरिः वर्णः । बरिः गुलिका त. न्तुः सूना च नाभिः वर्णश्च । बधिः क्रियाशब्दः । गाषिः विश्वामित्रपिता । अचिः अग्निशिखा । बन्दिः ग्रहणिः । नन्दिः ईश्वरमतीहारः भेरिश्च । अविः ऊर्णायुः । वशक कान्तौ । वशिः वशिवा । वाशिच शब्दे । वाशिः प्रकान्तिः | रश्मिः गोमायुः अग्निः शब्दः प्रजनप्राप्ता चतुष्पात् जलदश्च । काशर दीप्तौ । काशयः जनपदः छिर्दण् वमने छर्दिः बमनम् । तन्त्रि: वीणासूत्रम् । मन्त्रिः सचिवः । खण्डिः प्रबारम् । मण्डिः मृदभाजनपिधानम् । चण्डिः भामिनी । यतिः भिक्षुः । अभिः सज्जः पेषणी पेजः गतिश्च । सममिः शिश्नः । मसिः शस्त्री । असिः खड्गः । बनिः साधुः याया शकुनिः अग्निश्च । ध्वनिः नादः । सनिः संभक्ता पन्था दानं म्लेच्छः नदीतटं च । गमिः आचार्यः । तमिः अलसः । प्रन्थिः अन्थिश्च पर्व संध्यादि । जनिः वधूः कुलाङ्गना भगिनी प्रादुर्भावश्च । मणिः रत्नम् । आदिग्रहणात वहीं प्रापणे । वहिः अश्वः । खाट भक्षणे । खादिः श्वा । दधि धारणे । दधि क्षीरविकारः । खल संचये च । खलिः पिण्याकः । शचि व्यक्तायां वाचि । शची इन्द्राणी । ' इतोऽक्त्यर्थात् ' इति गौरादित्वाहा कीः इत्यादयोऽपि भवम्ति ॥ किलिपिलिपिशिचिटित्रुटिशुण्ठितुण्डिकुण्डिभण्डिहुण्डिहिण्डिपिण्डिचुल्लिवुधिमिथिरुहिदिविकीयादिभ्यः ६०८॥ केलिः क्रीडा । पेलिः क्षुद्रपेला । पेशिः मांसखण्डम् । चेटिः दारिका प्रेष्या च । बोटिः चञ्चुः ।