________________
प्रक
१२८
|र्वाभ्यां पोंच अन्तकर्मणि, ओहांक त्यागे इत्येताभ्याम आः प्रत्ययो भवति । विसाः चन्द्रमाः बुद्धिश्च । तालव्यान्तोहेमप्रभाऽयमित्येके । विहाः विहगः स्वर्गश्च ॥ वृमिथिदिशिभ्यस्थयटयाश्चान्ताः॥६०१॥ एभ्यः किदाः प्रत्ययो भवति ।
लउणादयः यथासंख्यं कारयकारटचकाराश्चान्ता भवन्ति । दृगट वरणे । वृथा अनर्थकम् । मिथग मेधाहिसयोः । मिथ्या मृषा नि
फलं च । दिशीत् अतिसर्जने । दिष्टया प्रीतिवचनम् ॥ मुचिस्वदेधं च ॥ ६०२ ॥ आभ्यां किदाः प्रत्ययो धकाM रवान्तस्य भवति । मुच्छंती मोक्षणे । मुधा अनिमित्तम् । बदि आस्वादने । स्वधा पितृबलिः ॥ सोबॅग आह च P॥ ६०३ ॥ सुपूर्वात् बनेराः प्रत्ययोऽस्य चाहादेशो भवति । स्वाहा देवतातर्पणम ॥ सनिक्षमिदुषेः ॥ ६०४ ॥ ए
भ्यो धातुभ्य आः प्रत्ययो भवति । षणूयी दाने । सना नित्यम् । क्षमौषि सहने । क्षमा भूः क्षान्तिश्च । दुषंच वैकृत्ये दोषा रात्रिः॥ डित् ॥६०५॥ धातोबहुलमाः प्रत्ययः स च डिद्भवति । मनिच ज्ञाने। मा निषेधे ।षोंच अन्तकर्मणि
सा अवसानम् । अनक प्राणने । आ स्मरणादौ । पीच प्रीतौ ।पा स्मयने । हनक हिंसागत्योः । हा विषादे । बन भक्तौ । वा विकल्पे । रांक दाने । रा दीप्तिः । भांक दीप्ती । भा कान्तिः । सहपूर्वः सभा परिषत् । नाम्नीति | सहस्य सः ॥ स्वरेभ्य इः॥ ६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ. प्रत्ययो भवति । जि अभिभवे । जयिः राजा । हिंट गतिवृद्ध्यो। हयिः कामः रुक् शब्दे । रविः सूर्यः । कुंक शब्द । कविः काव्यकर्ता । ष्टुंगा स्तुतौ । स्तविः उद्गोता
लूग्थु छेदने । लविः दात्रम् । प्रश् पवने । पविः वायुः वज्रं पवित्रं च । भू सत्तायाम् । भविः सत्ता । चन्द्रः विधि६ । ऋक् गतौ । अरिः शत्रुः । हंग हरणे । हरिः इन्द्रः विष्णुः चन्दनम् मर्कटादिश्च । हरयः शक्राश्चाः । टुडु मुंगक
पोषणे च । भरिः वसुधा । सं गतौ । सरिः मेघः। पृथ् पालनपूरणयोः । परिः भूमिः । तृप्लवनतरणयोः । तरिः नौः दृश विदारणे । दरिः महाभिदा । मृश हिंसायाम् ण्यन्तः । मारिः अशिवम् । वृश वरणे । वरिः विष्णुः ।