________________
ल शुण्ठिः विश्वमेषजम् । सुण्डिः आस्यम् प्रवृद्धा च नाभिः । कुण्डिः जलभाजनम् भण्डिः शकटम् । हुण्डिः पिण्डित ओदहेमप्रभान निः। हिण्डिः रात्रौ रक्षाचारः । पिण्डिः निष्पीडितस्नेहः पिण्डः । चुल्लिः रन्धनस्थानम् । बोधिः सम्यग् ज्ञानम् । मे.
रणादय: थिः खलमध्यस्थूणा । रोहिः सस्यं जन्म च । देविः । भूमिः कृतण संशब्दने णिजन्तः । कीर्तिः यशः । आदिग्रहणाद११२९।।
न्येऽपि॥नाम्युपान्त्यकृगृशृपपूछभ्यः कित् ।६०९॥नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे । लिखिः शिल्पम शुच् शोके ।शुचिः पूतः विद्वान् धर्म: आषाढश्च रुचि अभिप्रीत्यां च । रुचिःदीप्तिः अभिलापश्च ।भुजंए पालनाभ्यवहारयोः । भुजिः अग्निः राजा कुदिलं च । कुणत् शब्दोपकरणयोः । कुणिः विकलो इस्तः हस्त विकलश्च । मृजंद विसर्गे । मृजिः पन्थाः। द्युति दीप्तौ । द्युतिः दीप्तिः । ऋत् घृणागतिस्पर्धेषु ऋतिः यतिः । छिपी द्वैधीकरणे । छिदि छेत्ता पशुव । मुदि हर्षे । मुदिः बालः । भिदंपी विदारणे । भिदिः धन सूचकः भेत्ता | च । अदृपी दीप्तिदेवनयोः ।दिः रथकारः।लिपीत् उपदेहे लिपिः अक्षरजातिः ।तुर त्वरणे सौत्रातुरिः तन्तुवायो) पकरणम् ।डुलण उत्क्षेपे ।डुलिः कच्छपः ।त्विषीं दीप्तौ ।त्विषिः दीप्तिः विधिमान् राजवर्चस्वी च । कृषीत् विलेखनेकृषिः कर्षणम् कर्षणभूमिश्च । ऋषैत् गतौ । ऋषिः मुनिः वेदश्च । कुषश् निष्कर्षे । कुषिः शुषिरम् । शुपंच शोषणे । शु.
पिः छिद्रम् शोषणम् च । हृषू अलीके । दृषिः अलीकवादी दीप्तिः तुष्टिश्च । ष्णुहौच उगिरणे । स्नुहिः वृक्षः। B कृत् विक्षेपे । किरिः सूकरः मूषिकः गन्धर्वः गर्तश्च । मृत निगरणे । गिरिः नगः कन्दुकश्च । शृश् हिंसायाम् । शिरिः | हिंस्रः खड्गः शोकः पाषाणश्च । पृश् पालनपूरणयोः पुरिः नगरी राजा पूरयिता च । पूङ् पवने । पुविः वातः ॥ विदिवृतेर्वा ।। ६१० ।। आभ्यामिः प्रत्ययो भवति स च किद्वा । विदक् ज्ञाने । विदिः शिल्पी । वेदिः इज्यादिस्थानम् । वृतृक वर्तने । वृतिः कण्टकशाखावरणम् । निवृतिः सुखम् । वर्तिः द्रव्यं दीपाङ्गं च ॥ तृभ्रम्यद्यापिदम्भिभ्य.
HMM5451523925