________________
हेमप्रभा
॥६२॥
॥ ३ । ४ । ८७ ॥ एकधातौ कर्मस्थक्रियया पूर्वदृष्टया कर्मिकया सकर्मिकया वैकक्रिये कर्त्तरि कर्मकर्तृ रूपे विक्यात्मनेपदानि भवन्ति अपवादविषयं मुक्तत्वा । पच्यते अपाचि पक्ष्यते वा ओदनः स्वयमेव । दुग्धे अदोहि अदुग्ध धोक्ष्यवा गौः स्वयमेव । उदुम्बरः फलं पच्यते अपक्त वा स्वयमेव । दुग्धे अदुग्ध घोक्ष्यते वा पयो गौः स्वयमेव ॥ दुहिपच्योः कर्मणि विचः प्रतिषेधस्तथाऽविशेषेण दुहेर्निचो विकल्प: क्यस्य च प्रतिषेधो वक्ष्यते । अकर्मकस्य पूर्वेणैव सिद्धे सकर्मकार्थं वचनम् ॥ न कर्मणा त्रिच् ॥ ३ । ४ । ८८ ॥ पचिदुहेर्यो गनन्तरोक्ते कर्त्तरि । अपक्तोदुम्बरः फलं स्वयमेव । अदुग्ध गौः पयः स्वयमेव । अतन्तरोक्ते कर्तरीत्येव । अपाच्युदुम्बरः फलं वायुना ॥ रुधः ॥ ३ ॥ ४ | ८९ ॥ अनन्वरोक्ते कर्त्तरि विच् न । अरुद्ध गौः स्वयमेव । स्वरहो वा ॥ ३ । ४ । ९० ॥ अनन्तरोक्ते कर्त्तरि बिच् न । अकृत अकारि वा कटः स्वयमेव । अदुग्ध अदोहि वा गौः स्वयमेव । अनन्तरोक्ते कर्त्तरीत्येव । अका
चैत्रेण | स्नुियात्मनेपदाकर्मकात् ॥ ३ । ४ । ९२ || कर्मकर्त्तरि ञिच् न । अपीपचदोदनं चैत्रेण मैत्रः । atraaौदनः स्वयमेव । यदि वा स्वयमेव पश्यमान ओदनः स्वं प्रायुक्तेत्यर्थः । उभयत्र स्वयमेवापाचीत्यर्थः ॥ स्नोः॥ ४ । ४ । ५२ ॥ स्वाद्यशितोऽनात्मनेपदे आदिरिह । प्रस्नविष्यति । स्नौतेरिट् सिद्ध एव. आत्मनेपदे इनिवृत्यर्थ तु वचनम् । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यकार्षीत् सैन्धवं चैत्रः । वल्गयति स्मेत्यर्थः । व्यकृत सैन्धवः स्वयमेव । विकरोतिर्वल्गनेऽन्तभूतण्यर्थः कर्मस्थक्रियः । विच् प्रतिषेधात् विट् भवत्येव । पाचिता, पाचिषीष्ट ओदनः स्वयमेव । पृथग्योगादुत्तरेणापि ञिटः प्रतिषेधो न ॥ भूषाधंसन् किरादिभ्यश्च विक्यो | ३ | ४ | ९३ ॥ णिस्नुभचात्मनेपदाकर्मकेभ्यो धातुभ्यः कर्मकर्त्तरि न । अलंकुरुते कन्या स्वयमेव । अलमकृत । भूषयते कन्या स्वयमेव । अनूषत । भूषयिष्यते चिकीर्षते । अचिकीर्षिष्ट वा कटः स्वयमेव । किरते । अकीष्ट वा पांसुः स्वयमेव । गिरते अगीष्टे वा ग्रासः स्वयमेव । दुग्धे गौः स्वयमेव । ब्रूते अवोचत वा कथा स्वयमेव । श्रथ्नीते ग्रन्थीते वा माला स्व
कर्मकर्तृप्रक्रिया.
॥६२॥