________________
हेमप्रभा.
कार
* भवेय इति किन् । बाहयति भार क्षेत्रेणीमाप्सर्वस्व मापणार्यस्य च बहे त्यत्वादकर्मकस्य च नित्याकर्मकत्वात् । पूर्वेण प्रासे नियमाव वचनम् । अविवालिवकर्मकस्य तु प विध्यर्थः वेदमा हनोवा २॥२॥८॥ अणिक्कर्ता । मौ कर्म स्यात् । मासाले चार्य विकल्पः । प्राप्त विझवति देशमाचार्यमाभर्येण वा । अब मत्यर्थत्वेन माप्ति। वि-1 कारयति सैन्धमान सैन्धवा । अमाले, हारयति व्यं चैत्र मैत्रेण वा कारयति कट चैत्र चैत्रेण
वायभिवदोसात्मने ॥२३९॥ अणिक्कर्ता यौ वा का दर्शवते राजा भृत्वान् मृत्यैर्वा । अभिवादयते शुरू शिष्यं शिष्येजया । आत्मने इति किम् । दर्शयति रूपत कापिणम् अभिवादयति सुरु शिष्येण । प्राप्ते चामाप्तेऽयं विकल्पः ॥ नायः॥२।२।१०॥आत्मनेपदविषयस्य व्याप्यं वा कर्म सर्पिषः सर्पिर्वा माथते । पक्षे षष्ठी । आत्मने इत्येवः।। पुषमुपनायति पाय ।। स्मृत्यर्थदयेशः ॥
२ १ ॥ व्याप्यं कर्ष वा । मातरं मातुर्वा हमरति । माता मातुर्वा | समयते । सर्पिषः सपिर्वा दयते । लोकानां लोकान्वेष्टे । यवनप्रष्ट्या मातुः स्मृतमित्यादी समासाभावाय नियमाथै च । वचनम् । तेनेषां कमैंव शेषत्वेन विवक्ष्यते । अतो मात्रा स्मृतम् ॥ क्रगः प्रतियो ॥२०१२-ना च्याप्प कमेचा । एधोदकस्योपस्कुरुते एषोदकं या बुद्धया । सतोगुणाधानन्यापायपरिहाराय बा । समीक्षायामिति किटं करोवि.॥ रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि ॥२॥२॥१३॥ व्याण का कर्मचौरस्य चौरं वा रुजति रोगः।पीडायस्य किम् । एति जीन्तमानन्दः। अज्यरिसन्तापेरिति किम् । आचूम ज्वरयति सन्तापयति वा रोगः । भावे करीबि-किम् । मैत्रं रूजति श्लेष्मा । चैत्रं रुजसत्यञ्चने
बारोमो व्यानिरामयः शिरर्चिरित्यादयो भावा ॥ जासनाटकाथपिषो हिंसायाम् ॥२।२।१४॥ व्याध्य कर्म वाचौस्य चौरं बोज्बासयति । नटण अवस्यन्दने साहचर्यात् । उनाटयति चौरस्य चौरं वा । चौरल्योकाययति चौरमुत्क्रपयति । चौरस्य चौरं वा पिनष्टि । आकारोपान्त्यनिर्देशादाकारश्रुती स्यात् तेन दस्युमुदनीजसत् । अत एव क्रायः कर्माभावे इखत्वाभावः । हिंसायामिति किम्
SAIRACTRICIRCTURERECRUCTEDCLC
चित्र रुजसत्यञ्चने
बानीरस्य चौरं बोजवा पिनष्टि । आका-६॥ २० ॥