________________
२ | ४६ ॥ मत्वर्थे अः स्यात् ॥ अभ्रं नभः । अर्शसो मैत्रः ॥ अस्तपोमायामेवास्रजो विन् ॥ ७ । २ । ४७ ॥ मत्वर्थे । यशस्वी | यशस्वान् । तपस्वी । मायावी । मायावान् । मेधावी । स्रग्वी । ज्योत्स्नायणा बाधो मा भूदित्येवमर्थ तपसो ग्रहणम् || आमयाद्दीर्घश्च ॥ ७ । २ । ४८ ॥ मत्वर्थे विन् । आमयावी । आमयवान् ॥ स्वामिनीशे ॥ ७ । २ । ४९ ।। स्वशब्दान्मत्वर्थे मिन् दीर्घश्वास्य निपात्यते । स्वमस्यास्तीति स्वामी ॥ गोः ॥ ७ । २ । ५० ॥ मत्वर्थे मिन् स्यात् । गोमी । गोमान् ॥ ऊर्जा विन्वलावश्चान्तः ।। ७ । १ । ५१ ।। मत्वर्थे । ऊर्जस्वी । ऊर्जस्वलः । ऊन ॥ तमिस्रार्णवज्योत्स्नाः ॥ ७ । २ । ५२ ॥ एते मत्वर्थे निपात्याः । तमिस्रा रात्रिः । तमः शब्दाद्र उपा न्त्यस्येत्वं च निपात्यते । तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णसो वः प्रत्ययो ऽन्त्यलोपश्च । अर्णवः ॥ ज्योतिः शब्दान्न उपान्त्यलोपश्च । ज्योत्स्ना चन्द्रप्रभा ॥ गुणादिभ्यो यः ॥ ७ । २ । ५३ ।। मत्वर्थे । गुण्यो ना । हिम्यो गिरिः । हिमवान् ॥ रूपात् प्रशस्ताहतात् ॥ ७ । २ । ५४ ॥ प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वर्थे यः । रूप्यो गौः । रूप्यं कार्षापणम् । रूपवानन्यः ॥ पूर्णमासोऽणू ७ । २ । ५५ ॥ मत्वर्थे । पूर्णो माचन्द्रमा अस्यामिति पौर्णमासी ॥ गोपूर्वादत इकण् ॥ ७ । २ । ५६ ॥ मत्वर्थे | गौशतिकः । अत इति किम् ? । गोविंशतिमान् ॥ निष्कादेः शतसहस्त्रात् ॥ ७ । २ । ५७ ॥ मत्वर्थे इकण् । नैष्कशतिकः । नैष्कसहस्रिकः । आदेरिकिम् ? । स्वर्णनिष्कशतमस्यास्ति ॥ एकादेः कर्मधारयात् ॥ ७ । २ । ५८ ॥ अदन्तादिकण् । मत्वर्थे । ऐकगविकः ॥ सर्वादेरिन् । ७ । २ । ५९ ।। अदन्तात् कर्मधारयान्मत्वर्थे । सर्वधनी ॥ प्राणिस्थादस्वाङ्गाद् द्वन्द्वरुनिन्द्यात् ॥ ७ । २ । ६० ।। अदन्तादिन् । कटकवलयिनी । कुष्ठी । ककुदावर्त्ती । प्राणिस्थादिति किम् ? । पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? । स्तनकेशवती ॥ वातातीसारपिशाचात्कश्चान्तः ॥ ७ । २ । ६१ ।। वातकी । अतीसारकी । पिशाचकी ॥ पूरणाद्वयसि ॥ ७ । २ । ६२ ।। मत्वर्थे इम्मेव । पश्चमी बाकः ॥