________________
पभा
ENGALCHOREOGRECECX
७।३।२७॥ मत्वर्थे ॥ वलच्यपित्रादेः॥३।२।८२॥ दीर्घः । कृषीवल कुटुम्बी । कृषिमत् क्षेत्रम् । आसुतीवलः । कल्यपालः । आसुतिमान् । अपित्रादेरिति किम् ? । पितृवलः । मातृवलः ॥ लोमपिच्छादेः शेलम् ॥७॥२॥ २८ ॥ मत्वर्थे यथासंख्यम् । लोमशः । लोमवान् । गिरिशः । पिच्छिलः । पिच्छवान् । उरसिलः ॥ नोऽङ्गादेः ॥ ७॥२॥ २९ ॥ मत्वर्थे । अङ्गना चार्वङ्गी स्त्री । पामनः । पामवान् ॥ शाकीपलालीदवा इस्वश्च ॥ ७।२।३०॥ मत्वर्थे नश्च । शाकिनः । शाकीमान् । पलालिनः । दद्वणः ॥ विष्वचो विषुश्च ॥७।२।३१ ॥ मत्वर्थे नः । विषुणःरविर्वायुर्वा । विष्वग्वान् ॥ लक्ष्म्या अनः॥७॥२॥ ३२॥ मत्वर्थे । लक्ष्मणः । लक्ष्मीवान ॥
प्रज्ञाश्रहारीवृत्तेर्णः ॥७।२।३३ ॥ मत्वर्थे । माज्ञः । प्रज्ञावान् । श्राखः । श्रद्धावान् । थार्चः । अर्चावान् । वार्तः । वृत्तिमान् ॥ ज्योत्स्नादिभ्योऽण् ॥ ७ ॥ २॥ ३४ ॥ मत्वर्थे । ज्योत्स्नी रात्रिः । तामिस्री ॥ सिक. ताशर्करात् ॥ ७॥२॥ ३५॥ मत्वर्थे ऽण् । सैकतः । सिकतावान् । शार्करः॥ इलश्च देशे ॥७॥२॥ ३६॥ सिकताशर्कराभ्यां मत्वर्थे ऽण । सिकतिलः । सैकतः । सिकतावान् । शर्करिलः । शार्करो देशः॥ घुद्रोमः॥७॥ २।७॥ मत्वर्थे । धुमः । द्रुमः ॥ काण्डाण्डभाण्डादीरः ॥ ७ । २।३८ ॥ मत्वर्थे काण्डीरः । काण्डवान् । आण्डीरः। भाण्डीरः॥ कच्छ्वा हुरः॥७॥२ । ३९॥ कच्छुरः । कच्छ्मान् ॥ दन्तादुन्नतात् ॥७।२। ४०॥ उन्नत्युपाधेर्दन्ताड्डुरो मत्वर्थे । दन्तुरः । उन्नतादिवि किम् ? । दन्तवान् ॥ मेधारथानवेरः॥७॥२॥४१॥ मत्वर्थे । मेधिरः ॥ मेधावान् । पक्षे वक्षमाणो विन् । मेधावी । रथिरः । रथिकः । रथी॥ कृपाइदयादालुः॥७॥ २॥ ४२ ॥ मत्वर्थे । कृपालु: । हृदयालु: । हृदयी ॥ केशाबः॥७॥२॥४३॥ मत्वर्थे वा स्यात् । केशवः । केशवान् । केशी ॥ मण्यादिभ्यः ॥७।२।४४ ॥ मत्वर्थे वा स्यात् । मणिवः। हिरण्यवः । मणिमान् ॥ हीनात्स्वाङ्गादः ॥ ७॥२॥४५॥ मत्वर्थे । कणेः । हीनादिति किम् ? । कर्णवान् ॥ अभ्रादिभ्यः ॥ ७॥
BRURUIRESEARॐ
गन् । मालमत्वये वालादालुः