________________
S
HOCK8495
बीयर्थतुन्दादेरिलश्च ॥७॥२९॥ चादिकेनौ । शालिलः । शालिकः । शाली । शालिमान् । तुन्दिलः।। तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् ॥ स्वाङ्गाद्विवृद्धात्ते ॥ ७।२।१०॥ मत्वर्थे इलेकेनाः स्युः । कर्णितः । कर्णिकः । कर्णी । कर्णवान् ॥ वृन्दादारकः ॥७॥२॥११॥ मत्वर्थ । वृन्दारकः । वृन्दवान् ॥ शृङ्गात् ॥ ७।२।१२॥ मत्वर्थे आरकः । शृङ्गारकः । शृङ्गवान् ॥ फलबाँच्चेनः ॥ ७ ।२।१३॥ शृङ्गान्मत्वर्थे । फलिनः । फलवान् । बहिणः२ । भृङ्गिणः२। शिखादित्वात् फली। बीं।मलादीमसश्च।।२।१४॥ चादिनः । मलीमसः । मलिनः । मलवान् ॥ मरुत्पर्वणस्तः ॥ ७॥२॥१५॥ मत्वर्थे । मरुतः । पर्वतः । पक्षे मरुत्वान् । पर्ववान् ॥ वलिवरितुण्डेभः॥७।२।१६ ॥ मत्वर्थे । वलिभः । वटिभः । तुण्डिभः । बलिमान् ॥ ऊ
हंशुभमो युस।।१२।१७॥ मत्वर्थे । ऊणार्युः । अहंयुः । शुभंयुः ॥ कंशंभ्यां युस्तियस्तुतषभम् ॥७२॥१८॥ मत्वर्थे । कंयुः। शंयुः । कन्तिः । शन्तिः। कंयः । शंयः। कंतुः। शन्तुः। कन्तः । शन्तः । कंवः । शंव: । कंभः। शंभः ॥ बलवातदन्तललाटादूलः॥७।२।१९ ।। बलूलः । वातूलः । दन्तुलः । ललाटूलः । बलवान् ॥ प्राण्यङ्गादातोलः ॥७।२।२०॥ मत्वर्थे । चूडालः । चूडावान् । पाण्यङ्गादिति किम् ? । जावान् प्रासादः॥ सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥७॥ २॥ २१॥ मत्वर्थ लः । सिध्मलः । सिध्मवान् । वर्मल: यूकालः । मू
लः ॥ प्रज्ञापोंदकफेनाल्लेली ॥७॥२॥ २२ ॥ प्रज्ञालः । प्रशिळः । पर्णलः । पर्णिलः । उदकलः । उदकिल: । फेनलः । फेनिलः । फेनवान् ॥ कालाजटाघाटात् क्षेपे ॥ ७॥२॥२३॥ मत्वर्थे लेलो । काळाला। कालिला । जटाल: । जटिलः । घाटालः । घाटिलः । क्षेप इति किम् ?। कालावान् ॥ वाच आलाटो। ७।२।२४॥ मत्वर्थ क्षेपे । वाचालः । वाचाटः ॥ ग्मिन् ॥ ७॥२॥ २५ ॥ वाचो मत्वर्थे । वाग्म्मी । वाग्वान् ॥ मध्वादिभ्यो रः॥७।२।२६ ॥ मत्वर्थे । मधुरो रसः । खरो गर्दभः॥ कृष्यादिभ्यो वलच ॥
PRASHRUTVASAHE