________________
तद्धि
प्रक
04:564GESCORTISGRACREDIECP-90%ANG
संज्ञायां निपार यन्ते । चर्मणो न लोपाभावो णत्वं च । चर्मण्यती नाम नदी । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जानुः चऋशब्दस्य चक्रीभावः । चक्रीवान नाम खरः। चक्रीवान नाम राजा । कक्ष्याशब्दस्य कक्षीभावः । कक्षीवानाम ऋषिः । लवणशब्दस्य रुमणभावः । रुमण्वानाम पर्वतः । नाम्नीत्येव । चर्मवती । अस्थिमान् । चक्रवान् । कक्ष्यावान् । लवणवान् ॥ उदन्वानब्धौ च ॥२।१ । ९७ ।। नाम्नि निपात्यते । अब्धिर्जलाधारः । उदन्वान् घटः । उदन्वान् मेघः अब्धौ चेति किम् ? । उदकवान घटः । अत्र घटस्योदकसम्बन्धमा विवक्षितं न दधातीत्यर्थः॥ राजन्वान् सुराज्ञि ॥२१९८ ॥ निपात्यते । राजन्वान् देशः। राजन्वत्यः प्रजाः । सुराज्ञीति किम् ? । राजवान् ॥ नोम्योंदिभ्यः ॥२।१ । ९९ ॥ मतोर्मोवः । ऊर्मिमान् । दल्मिमान इत्यादि । बहुवचनमाकृतिगणार्थम् ।। आ यात् ।७।२।२॥"रूपात् प्रशस्ताहतात" इत्यायविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः, तदस्यास्ति तदस्मिन्नस्तीति विषये । । अपवादेर्वाधा माभूदिति वचनम् । कुमारीमान् । व्रीहिमान् ॥ नावादेरिकः॥७।२।३ ॥ मत्वर्थे । नाविकः । नौमान् । कुमारीकः । कुमारीमान् ॥ शिखादिभ्य इन् ॥७॥२॥ ४॥ मत्वर्थ । शिखी। शिखावान् । माली। मालावान् ॥ ब्रीह्यादिभ्यस्तो ॥७।२।५॥ मत्वर्थे । व्रीहिकः । बीही। बीहिमान् । मायिकः । मायी । मायावान् ॥ अतोऽनेकस्वरात् ।। ७।२।६॥ मत्वर्थे इकेनौ । दण्डिकः । दण्डी । दण्डवान् । अनेकस्वरादिति किम् ? । खरवान् । अभिधानार्थस्येति करणस्यानुवृत्तेः कृदन्तान राप्यवान् । क्वचिद्भवतः । कार्यिकः । कार्यो । जातिशब्देभ्यो न । व्याघवान्। क्वचिद्भवतः । तण्डुलिकः । तण्डली । सप्तम्यर्थं च न । दण्डवगृहम् । क्वचिद्भवतः । खलिनी भूमिः तदेवं व्यभिचारे मूत्रणादभिधानमेव श्रेयः ॥ अशिरसोऽशीर्षश्च ॥७॥२॥७॥ अस्मान्मत्वथै इकेनी मतुश्च । अशीपिकः । अशीर्षी । अशीर्षवान् ॥ अर्थार्थान्ताद्भावात् ॥ ७।२। ८॥ अर्थादर्थान्ताच भावार्थादेव इकेनावेव स्याताम । अर्थिकः । अर्थी । प्रत्यर्थिकः । प्रत्यर्थी । अत्र मतर्न । भावादिति किम् ? । धनार्थान्मतुरेव । अर्थवान् ।
NABALI