________________
क्षणिषीष्ट । क्षेणोति । संज्ञापूर्वको विधिरनित्य इति न प्रत्ययनिमित्तोपान्त्यगुणः इति केचित् । अक्षित । अक्षेणिष्ट । है अमुं न पठन्त्येके । ऋणूयी गतौ ४ । अर्णोति । तृणूयी अदने ५ । तर्णोति । घृणूयी दीप्तौ ६ । घर्णोति । इत्यु.
भयपदिनः ॥ वनूयि याचने १ । क्नुते । वनने । मजूयि बोधने २। मनुते । मेने । इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरि विजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रोविजयने. मिसूरिविरचितायां वृहद्धेमप्रमायां तनादयो यितो धातवः ।
॥ अथ यादयः॥ डक्रींगूथ द्रव्यविनिमये १ ॥क्रयादेः ॥ ३।४। ७९ ॥ कतरिविहिते शिति श्नाः। क्रीणाति । एषामीयं| अनेऽदः । क्रीणीतः । इनश्चातः । क्रीणन्ति । क्रीणीते । क्रीणीयान । क्रीणीत । अझैषीत । अक्रेष्ट । क्रेता । पिंगश बन्धने २ । सिनाति । असेष्ठ । सिपाय । पींग्श तृप्तिकान्त्योः ३ । मीणाति । प्रोणीते । श्रींग्श् पाके ४ । श्रीणाति । मींग्श् हिंसायाम् ५। मीनाति । प्रमीणाति । अमासीत् । ममौ । मिम्ये । मोयात् । प्रमीणीते । युंग्य बन्धने ६। युनोति । स्कुंग्श् आप्रवणे ७॥ स्तम्भूम्तम्भूस्कम्भूस्कुम्भूस्कोः श्ना च ॥३।४। ७९ ॥ चात् अनुः । स्तम्भ्वादयश्चत्वारः सौत्राःसर्वे रोधनार्थाः । सबै परस्मैपदिनः। प्रथमतृतीयौ स्तम्भार्थी । द्वितीयो निष्कोषणार्थः । तुर्यो धारणार्थ इत्येके । स्कुनाति । स्कुनीते । स्कुनोति । स्कृनुते । अस्कोपीत् । अस्कोष्ट ॥ अङप्रतिस्तब्धनिस्तम्धे स्तम्भः ॥२।३। ४१ ॥ उपसर्गस्थानाम्यादेः परस्य सस्य द्विवेऽप्यट्यपि षः । विष्टम्भ्नाति । व्यष्ट
भत् । व्यष्टम्भोत् । वितष्टम्भ । प्रत्यष्टभ्नात् । कादिवर्जनंकिम् ? न्यतस्तन्मत् । प्रतिस्तब्धः । निस्तब्धः ॥ अवा14चाश्रयोजाविदूरे ॥ २।३ । ४२ ॥ गम्यमाने स्तम्भः सस्य द्वित्वेऽप्यटयपिषः स्तम्भिर्नचेन्ङविषयः । भाश्रय
SHARE