________________
आलम्बनम् । दुर्गमवष्टश्नाति । अवतष्टम्भ । अवाष्टभ्नात् । ऊर्ज और्जित्यम् । अहो वृषभस्यावष्टम्भः । अविदूरमासनमदूरासन्नं च । अवष्टब्धा शरत् । अवष्टब्धा सेना । अङ इत्यस्यानुवृत्यर्थोऽनुक्तसमुच्चयार्थश्च चकारः । तेन उपष्टब्धः । चकारेण सूचनपनित्यत्वार्थम् । तेनोपस्तब्ध इत्यपि । अङ इत्येव । भवातस्तम्भत् । रुकनाति ॥ हकभ्नः ।। २ । ३ । ५५ ।। वेः सस्य षः । वेति नानुवर्त्तते, वेः स्कश्नयेत्येव कर्त्तव्ये पृथग्योगारम्भात् । विष्कम्भ्नाति । क्षुम्नादित्वाणत्वं न । विस्तभ्नोति । इनाप्रत्ययेन निर्देशादिह न षः ॥ व्यञ्जनान्नाहेर नः ॥ ३ । ४ । ८० ।। धातोः ॥ स्वभान । स्तुभान । विष्कभाण । स्कुभान । उत्तमान । व्यञ्जनादिति किम् ? । लुनीहि । इनारिति किम् ? | अश्नाति । उत्तभ्नुहि । शब्दे ८ । ब्रू हिंसायाम् ९ । गतावित्यन्ये । दूणाति । ग्रहीश उपादाने १० | ग्रहश्चेति हृत् । गृहाति । गृहीते । गृहाण ॥ गृण्होऽपरोक्षायां दीर्घः ॥ ४ । ४ । ३४ ॥ विहितस्येटः । अग्रहीत् । दीर्घस्य स्थानिवद्भावात् सिज्लुक् । इट इति रूपाश्रयत्वादस्य वर्णविधित्वाभावात् । अग्रहीष्टाम् । विहितविशेषणं किम् ?। जरीगृहिता । लुप्तति निर्देशाद्य लुपि न । जरीगर्हिता । जग्राह । जगृहतुः । जग्रहिथ । जगृहे । गृह्यात् । पूपवने ११ ॥ प्वादेर्हस्वः ॥ ४ । २ । १०५ ॥ अस्यादौ शिति । पुनाति । पुनीते । इत आरभ्य दृस्करणपयन्ताः च्वादयः । प्वादरिति किम् ? । व्रीणाति । भ्रीणाति । आ गणान्तात्वादय इत्यन्ये । वृत्करणं खादिपरिसमाप्त्यर्थं मन्यन्ते । तन्मते व्रिणाति भ्रिणातीत्येव । जानातीत्यत्र तु विधानसामर्थ्यान ह्रस्वः ॥ अपावीत् । अपविष्ट । पूयात् । पविषीष्ट । लूग् छेदने । १२ । लुनाति । लुनीते । धूग्घ् कम्पने १३ । धुनाति । धुनीते । धूग्मुस्तोः परस्मै । अत्रावीत् । अत्रविष्ट । अवष्ट । स्य आच्छादने १४ । स्तृणाति । स्तृणीते । अस्तारीत् । अस्तरीष्ट । अस्वरिष्ट । अस्तीष्ट । स्वीर्यात् । स्तरिषीष्ट । स्वीर्षीष्ट । कृग्शू हिंसायाम १५ । कृणाति । कृणीते । वृ ृगश् वरणे १६ । अवारीत् । अवारिष्टाम् । अवरीष्ट । अवरिष्ट । अवृष्टे । वूर्यात् । वरिषीष्ट । वूर्षीष्ट । वरिता ।
खुदाप्रक०
३४