________________
RRBHASHA
परीता ॥ इत्युभयपदिनः॥ ज्यांथ हानी १ । वयोहानावित्यन्ये ॥ ज्याध्यध इति वृति ॥ दीर्घमवोऽन्त्यम् ॥ ४।१।१०३ ॥ धातोर्छन् । प्वादेरिति इस्वः । जिनाति । अज्यासीत् । जिज्यौ । जिभ्यतुः। जीवाव । ज्पाता। री गविरेषणयोः २ । रिणाति । अरैषीत् । कींश् श्लपणे ३ । लिनाति । ललौ । लिलाय । लेता । लाता । ब्ली परणे ४ । गतावित्यन्ये । ग्लिनाति । प्लीश गतौ ५ । प्लिनाति । कृ मृतृश हिंसायाम् ६ । शृणाति । अशारीत । शश्रतुः । शशरतुः । शरिता । शरीता ॥ पृश पालनपूरणयोः । पृणाति । पपार । पातुः । पपरतुः । वृश् परणे ८। भरणेऽपि । वृणाति । भृश भर्जने व ९। चकाराद्भरणे । भसन इत्यन्ये । भृणाति । दृश् विदारणे १०। भय इत्यन्ये । रणाति । ददार । दद्रतुः। ददरतुः। तृश् वयोहानौ ११। जुणाति । जरिता । जरीता । पञ्च इत्यन्ये । मृणाति । नृश् नये १२ । गुश शब्दे १३ । गृणाति । जगार । ऋदर गतौ १४ । ऋगाति । आरीत । आरिष्टाम् । अराश्चकार । इति । अरीता । बरिता । वृत् प्वादिर्बादिश्च । शांश अवबोधने १५ । जा ज्ञाजनोऽत्यादाविति जादेशे। नानाति । जानीतः। अज्ञासीत् । अज्ञौ । ज्ञायात् । ज्ञेयात् । सिंष्श् हिंसायाम् १६ । क्षिणाति । क्षेत्रा। वीं वरणे १७ । भ्रीं भरणे १८ । भ्रीणाति । हेठ भूतप्रादुर्भाये १९ । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः। तवर्गस्य टवर्गादेशे हेणाति । हेठान । हिटश इत्यन्ये । मुख्य सुखने २० । मृदणाति । ममई । अन्यश् विमोचनप्रतिहर्षयोः २१ । अध्नाति ॥वा अन्धग्रन्थो नलुक च ॥४।१।२७ ।। स्वरस्थाचिस्परोक्षासेट्योरेन च दिः । श्रेयतुः । शश्रन्यतुः । अध्यात् । मन्थच पिलोडने २२ । मध्नाति । मथान । ग्रन्थच संदर्भ २३ । अध्नाति । जग्रन्थ । ग्रेयतुः। जग्रन्यतुः । कन्या संक्लेशे २४ । कुथ्नाति । मृदश् क्षोदे २५ । मृनाति । गुघश रोपे २६ । बन्धंश बन्धने २७ । बध्नाति । अभान्सीत् । वन्धिय । बबन्छ । क्षुभश संचलने २८ । क्षुभूनाति । क्षुभाण । ण तुभश् हिंसायाम् २९ । नभ्नाति । प्रणभ्नाति । तुभ्नाति । खवा भूतमादुर्भाषे ३० । खौनाति । खौनीहि । अखावीत् । अखवीत् । ऊटं नेच्छ
ProREGGIOCK
S
CREEN