________________
तुदा
क०
18 न्त्येके । तन्मते खनाति । चान्तोऽयमित्यन्ये । खस्याति । क्लिशौश विवाधने ३१ । क्लिश्नाति । अक्लेशीत् । इट
भावे सा । अक्लिक्षत् । क्लेशिता । क्लेष्टा । अशश् भोजने ३२ । अश्नाति । भाशीत् । इपश् आभीक्ष्ण्ये ३। एपिता । विषश् विप्रयोगे ३४ । ग्रुप प्लुष स्नेहसेचनपूरणेषु ३५। पुष्णाति । प्लुष्णाति । मुषश् स्तेये ३६ । मुष्णाति । अमोषीत् । पुषश् पुष्टौ ३७ । पुष्णाति । कुशश् निष्कर्षे ३८ । कुष्णाति ॥ निष्कुषः ॥४। ४ । १९॥ स्वाथशित आदिरिद् वा । निष्कोष्टा । निष्कोषिता । निरकोषीत् । निरकुक्षत् । निनिःसंबद्धात्कुष इति किम् ? । निर्गताः
काष्टा । निकापता रिकामा कोषितारोऽस्मानिष्कोषितृको देश इति नित्यमिट् । ध्रसूश् उञ्छे३९। ध्रस्नाति । ध्रसान । अध्रसीत् । अधासीत् । .
CRATHI धसशू इत्येके ॥ इति परस्मैपदिनः ॥ घृशू सम्भक्तौ ११ वृणीते । अवरीष्ठ । अवरिष्ट । अवृत ।। इति भीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीताधत्वादिगुणोपेतवृद्धिचन्द्रापरनामदिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकोविजयने. मिसूरिविरचित्तायां वृहद्धेमप्रभायां यादयः शितो धातवः॥
॥अथ चुरादयः॥ घुरण स्तैये १॥ चुरादिभ्यो णिच् ॥ ३।४।१७॥ स्वार्थे । चोरयति । णिश्रीति छः । अचूचुरत् । चोरयाञ्चकार । चाऱ्यात् । चोरयिता । अत्र णिचो गित्वाभावात्फलवति कर्त्तर्यात्मनेपदं नास्ति । केचित्तु णिचश्चेति सूत्रयन्नुभयपदमाहुः । केचित्तु णिविकल्पमिच्छन्ति । इह चितुपचुणपभृतीनां सनकासनर्देशमकृत्वा एदित्करणं णिचोऽनित्यत्वज्ञापकम् । तेन चोरति चिन्तति इत्यादि सिद्धम् । घुपेरविशन्दे इत्यत्र विशन्दमतिषेधोऽप्यत्र ज्ञापकः ॥ उपान्त्यस्येति ॥४।२ ३५ ॥ सूत्रे लघोदीर्घ इति ।।४।१।६४॥ सूत्रे च णित्वजात्यात्रयणात् णिजन्तात् णिग्यपि अचूचुरत ॥ पृण पूरणे २ । पारयति । अपीपरत् । घृण स्रवणे ३ । अजीघरत् । शुल्क
SHER