________________
पल्कण भाषणे ४ । अशुशुल्कत् । नक धकण नाशने ५। चक्क चुकण व्यथने ६ । टकुण पन्धने ७ । टङ्कयति । अटरकत् । अर्कण स्तवने ८ । आचिकत । पिच्चण कुहने ९। पचुण विस्तारे १० । प्रयञ्चयति । म्लेच्छण म्लेच्छने ११ । म्लेच्छनमव्यक्ता वाक् । अभिम्लेच्छत् । ऊर्जण बलपाणनयोः १२ । ऊर्जयति । औजिंजत् । तुजु पिजुण हिंसाबलादाननिकेतनेषु १३ । क्षजुण कृच्छ्रजीवने । १४ । क्षायति । पूजण पूजायाम् । १५ । पूजयति । अपूपुजत् । गज माजण् शब्दे । १६ । मर्चमर्जावपि पठन्त्येके । तिजण निशाने । १७ । तेजयति । वज व्रजण मार्गणसंस्कारगस्योः।१८। गाजयति । रुजण हिंसायाम ॥९॥ नटण अवस्यन्दने ।२०। चौरस्योन्नाटयति । तुट चुट चुटु छुटुण छेदने ।२१। चुण्टयति । कुदृण कुत्सने च । २२। पुट चुट पुदृणू अल्पीभावे । २२ पुट मुटण संचूर्णने । २४ । अह स्मिटण अनादरे । २५ । न बदनं संयोगादिः॥४१।५॥ स्वरादेर्धातोद्वितीयकस्वरस्य द्विः । आहिटत ॥ अह अल्पीभाव इति केचित् । लुण्टण स्तेये च । २६ । अलुलुण्टत् । स्निटण स्नेहने । २७ । घण चलने । २८ । खण संवरणे । २९ । घट्ट स्फिटणू हिंसायाम् । ३० । प्रथमो बलादाननिकेतनेष्वपीति केचित् । द्विसीयोऽनादर इत्यन्ये । स्फुटण परिहासे । ३१ । कीटण वर्णने । ३२ । बन्ध इत्यपरे । वटुण विभाजने । ३३। वण्टयति । डान्तोऽयमिति केचित् । रुटमा रोपे। ३४ । रोटयति । शठ श्वठ श्वठुण संस्कारगत्योः ।३५ । शाठयति । श्वण्ठयति । शुटण आलस्ये । ३६ । शोठयति । शृठुण शोषणे । ३७ । गुठुण वेष्टने । ३८ । गुण्ठयति । अवगुण्ठति । लडण उपसेवायाम् । ३९ । लाडयति । लत्वे, लालयतीत्यपि। स्फुडुण परिहासे । ४० । ओळडुण उत्क्षेपे । ४१। भोलण्डयति । ओदिदयमित्यपरे । लण्डयति । पीडण् गहने ।४२। पीडयति । भ्राजभासभाषदीपपीडजीवमीलकणरणषणभणश्रणहेठलुटलुपलपां न वा ॥४।२ । ३६ ॥ परे णावुपान्त्यस्य इस्वः । अपीपिरत । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अबिभ्रसत् । अबभ्रासत् । इत्यादि
PERHKHERI