________________
M
SSSSBLASASURE
म् ॥ अमोऽकम्यमिचमः ॥४।२।२६ ॥ णौ इस्वो अिणम्परे तु णौ वा दीर्घः। रमयति । गमयति । कथं संक्रामयति । संक्रामन्तं करोतीति शत्रन्ताणिजि भविष्यति । अकम्यमिचम इति किम् ?। कामयते । आमयति । आचामयति ॥ पर्ययात्स्खदः ॥४।२।२७ ॥ णौ इस्वो अिणम्परे तु वा दीर्घः। परिस्खदयति । अपस्व. दयति । घटादिपाठेन सिद्धे नियमार्थ वचनम् । अन्योपसर्गपूर्वस्य मा भूत् । प्रस्खादयति । अन्ये तु पर्यपपूर्वस्य स्खदेहस्व निषेधमिच्छन्ति । अवादप्यन्ये । अवस्खदयति । शमोऽदर्शने ॥ ४।२।२८ ॥ णौ इस्वो बिणम्परे तु वा दीर्घः । शमयति रोगम् । अदर्शनइति किम् ? । निशामयति रूपम् । दर्शन एवं केचिदिच्छत्ति ॥ ज्वलहलह्मलग्लास्नावनूवम्नमोऽनुपसर्गस्य वा ॥४।२।३२ ॥ णौ इस्वः । ज्वलयति । ज्वालयति । हलयति हालयति । मळयति । झालयति । ग्लपयति । ग्लापयति । स्नपयति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अनुपसर्गस्येति किम् ?। प्रज्वलयति । बिणम्परे दीर्घविकल्पस्तु सिद्ध एव । उभयत्र विभाषेयम् । नित्यादपि द्विवचनात्मागेवोपान्त्याहस्वः ओणेऋदित्करणाज्ज्ञापकात् । मा भवान् अटिटत् । मा भवानिदिधत् । मा भवान् प्रेदिधत् । आटिटत् । आशिशत् । भ्राजयति । भ्राजभासेति इस्वविकल्पः। अविभ्रजत् अवभ्राजत् । इत्यादि । वत्यति । ऋवर्णस्य । अवीतत् । अववतत् । अमीमृजत् । अममाजत् । घापयति ॥ जिघ्रतेरिः॥४॥२ । ३८॥ उपान्त्यस्य परे णौ वा । अजिघ्रिपत् । अजिघ्रपत् । तिनिदेशाद्यङ्लुपि न । अजाघ्रपत् ॥ तिष्ठतेः।। ४ । २ । ३९ ॥ उपान्त्यस्य परे णाविः। अतिष्ठिपत् । विनिर्देशाङ्लुपि न । अतास्थपत ।। योगविभागो नित्यार्थः ॥ ऊदुषो णौ ॥ ४ ॥ २॥ ४० ॥ उपान्त्यस्य । दूषयति । णाविति किम् ? दोषः । धातोः स्वरूपग्रहणे तत्पत्ययविज्ञानादिह न । दोषण दुटू भावे क्विप् । दुषमाचष्टे दुषयति । पुनर्णिग्रहणं निवृत्यर्थम् । डे हस्वे नेत्यन्ये । तन्मतसङ्ग्राहार्थमूकारः प्रश्लेष्यः ।। चित्ते वा ॥ ४ ॥२॥४१॥ चित्तविषयषस्य चितकर्तकस्य
45555+0530
*४२