________________
56- 1
MSCIENCER-
75
म् ? । पाञ्चाली । भार्गी । कारूषी ॥ बहुप्वस्त्रियाम् ॥६।१। १२४ ॥ यन्तस्य बर्थस्य यो द्रिस्तस्य लुप । पञ्चालाः । अस्त्रियामिति किम् ! । पाश्चाल्यः ॥ ॥ भृग्वगिरस्कुत्सवशिष्ठगोतमाऽः ॥६।१। १२८ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्यास्त्रियां लुप् ॥ भृगवः । अङ्गिरसः । कुत्साः । वशिष्ठाः । गोतमाः । अत्रयः ॥ प्राग्भरते बहुस्वरादिनः॥६।१।१२९ ॥ बहुषु गोत्रे यः स प्रत्ययस्तस्यास्त्रियां लुप । क्षीरकलम्भाः । उद्दालकाः । प्राग्भरत इति किम् ?। बालाकयः । बहुस्वरादिति किम् ! पौष्पयः॥ । वोपकादेः ॥६। १।१३०॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् ॥ उपकाः । औपकायनाः । लमकाः। लामकायनाः॥ तिककितवादी बन्द्वे ॥६।१।१३१ ।। यः स प्रत्ययस्तस्यास्त्रियां छप ॥ तिककितवाः । उब्जककुभाः॥ यादेस्तथा ॥६।१ । १३२ ।। द्रयादिप्रत्ययान्तानां बन्दे वह्वर्थे यः स यादिस्तस्य तथा लुप यथापूर्वम् ॥ अङ्गवासुमाः। वृकलोहध्वजकुण्डीविसाः । तथेति किम् ? । गार्गीवत्सवाजाः । तत्रानियामित्युक्तर्गार्गी त्यत्र न स्यात ॥ वाऽन्येन ॥६।१।१३३ ॥ द्यादेरन्येन सह द्रयादीनां द्वन्द्व बढथे यास द्यादिस्तस्यास्त्रियां तथा लुब् यथा पूर्वम् ॥ अङ्गवादाक्षयः। आङ्गवाङ्गदाक्षयः॥ दयेकेषु षष्ठयास्तत्पुरुषे यत्रादेर्वा ॥६।१।१३४ ॥ षष्ठीतत्पुरुषे यत्पदं षष्ठचा विषये बयोरेकस्मिश्च स्यात्तस्य यः स यादिस्तस्य तथा वा लुप ॥ गर्गकुलम् । गार्यकुलम् । विदकुलम् । बैदकुलम् । दूधेकेष्विति किम् ? । गर्गाणां कुलं गर्गकुलम् ॥ ॥न प्राग्जितीये स्वरे ॥६।१। १३५॥ गोत्रे उत्पन्नस्य बहुष्पित्यादिना या लुबुक्ता सा माग्जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् ॥ गणां छात्राः गार्गीयाः । आत्रेयीयाः । प्राग्जितीय इति किम् !। अत्रीयः । स्वर इति किम् ! । गर्गमयम् ॥ गर्गभागविका ६।१।१३६ ॥ द्वन्द्वात्माग्जितीये विवाहे योऽकल् तस्मिन्नणो लुबभावो निपात्यते ॥ गर्गभार्गविका ॥ ॥यनि लुप ॥६।१।१३७॥ विहितस्य प्रत्ययस्य माग्जितीयेऽर्थे स्वरादी प्रत्यये विषयभूते ॥ लुपि सत्यां यः प्राप्नोति
१३३॥ यादे तथेति किम् । नेवार्थ यः स यादि
8655-05-35
CAPACHERRIERE