________________
he
क.
CAUSHASTRAGRAMOEACERE
गार्गीपुत्रकायणिः । गार्गीपुत्रिः। अन्त्यस्वरात्परतः ककारविधानं नलोपार्थम् । न च परादिरेव क्रियतामिति वाच्यम् । पुंवद्भावासिद्धेः। चर्मिण्या अपत्यं चार्मिकायणिः ॥ अदोरायनिः प्रायः ॥६।१। ११३ ॥ अपत्ये वा ॥ ग्लुचुकायनिः । ग्लौचुकिः । प्रायः किम् ? । दाक्षिः । अदोरिति किम् ? । औपगविः ॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिर ॥६।१।११४॥यथासंख्यम् । विदेहानां राष्ट्रस्य राजा विदेहस्य राज्ञोऽपत्यं वा वैदेहः । वैदेही । विदेहाः राजानोऽपत्यानि वा ॥ ऐक्ष्वाकः । सरूपादिति किम् ? । दाशरथिः ॥ गान्धारिसाल्वेयाभ्याम् ॥६। १।११५ ॥ राष्ट्रक्षत्रियार्थाभ्यां सरूपाभ्यां राजापत्ये दिरञ् ।। गान्धारयः । साल्वेयाः । एकत्वद्वित्वयोस्तु अपत्यार्थविवक्षायाम् अब्राह्मणादिति लुब् न, विधानसामर्थ्यात् ॥ पुरुमगधकलिङ्गसूरमसद्विस्वरादण ॥ ६।१ । ११६ ॥ राष्ट्रक्षत्रियार्थात्सरूपाद्राजापत्ये दिः । पौरवः । मागधः । मगधाः । कालिङ्गः । सौरमसः । आङ्गः । पुरुग्रहणमसरूपार्थम् । तत्रौत्सर्गिकेणैवाऽणा सिद्धे बहुषु लुबर्थमिदमणविधानम् । अव सिद्धेऽविधान सङ्कायबाधनार्थम् । तेन पौरवकम् ॥ साल्वांशप्रत्यग्रथकालकूटाऽश्मकादिम् ॥६।१।११७ ॥ सरूपराष्ट्र क्षत्रियार्थाद्राजापत्ये दिः । औदुम्बरिः । उदुम्बराः । प्रात्यग्रथिः । कालकूटिः। आश्मकिः ॥ दुनादिकुर्वित्कोशलाजादाभ्यः ॥६।१।११८॥ सरूपराष्ट्रक्षत्रियार्थाद्राजापत्ये द्रिः! आम्बष्टयः । आम्बष्टाः । नैषध्यः । कौरव्यः । आवन्त्यः । कौशल्यः । आजायः ।। पाण्डोडचण् ॥६।१।११९ ॥ राष्ट्रक्षत्रियार्थात्सरूपाद्राजापत्ये द्विः ॥ पाण्डयः। पाण्डयौ । पाण्डवः॥ शकादिभ्यो नेलप ॥६।१। १२० ।। शकानां राजा शकस्यापत्यं वा शकः । यवनः। कुन्त्यवन्तेः स्त्रियाम् ॥ १।१।१२१॥ द्रेय॑स्य लुप् ॥ कुन्ती । अवन्ती। खियामिति किम् ?। कौन्त्यः । प्रकृतस्य लुंबविधानात कौन्ती॥ कुरोर्वा ॥६।१।१२२ ॥ यस्य त्रियां लुप् । कुरू:। कौरव्यायणी द्ररवणोप्राच्यभर्गादेः ॥६!१ १२३ ॥ स्त्रियां लुप् । शूरसेनी । मद्री । दरत् । मत्सी। अपाच्येत्यादि कि
GOROLAGEKAUSE
SUALLA