________________
ममतायन: । अनन्वरो मैमतिः।। भागयित्तितार्णविन्दवाऽऽकशापयानिन्दायामिकण वा॥६।१।१०५. सीवीरेषु यो वृद्धस्तत्र वर्तमानाथूनि ॥ भागवित्तिकः ।भागावित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविः। आकशापेयिकः। आकशापेयिः ॥ निन्दायामिति किम् ? । अन्यत्र भागवित्तायन: ॥ सौयामायनियामुन्दायनिवा
ायणेरीयश्च वा ॥६।१।१०६॥ सौवीरवृद्धवृत्तयूनीकण निन्दायाम् । सौयामायनीयः। सौयामायनिकः। सौया- द मायनिर्वा निन्द्यो युवा । यामुन्दायनीयः। यामुन्दायनिकः। यामुन्दायनिः । वार्ष्यायणीयः। वार्ष्यायणिकः । वार्ष्यायणिः ॥ निन्दायामित्येव । सौयामायनिः॥ तिकादेरायनि ।। ६।१। १०७॥ अपत्ये । इबादेसवादः । तैकायनिः । कैतवायनिः॥दगुकोशलकारच्छागवृषाद्यादिः ।।६।१।१०८॥ अपत्ये आयनिन् । दागव्यायनिः। कौशल्यायनिः। कार्माायणिः। छाग्यायनिः । वाक्यणिः॥ द्विस्वरादणः॥६॥१।१०९ ॥ अपत्ये आयनिञ् ॥ कायणिः । द्विस्वरादिति किम् ? । औपगविः । अण इति किम् ? दाक्षायणः । वृद्धादेवाय विधिः, अवृद्धातूत्तरेण विकल्पः। अङ्गानां राजा आङ्गः तस्याङ्गिः । आङ्गायनिर्वा ॥ वृद्धिर्यस्य स्वरेष्वादिः॥ ६।१।८॥ स दुसंज्ञः ॥ अवृद्धाद्दोन्नवा ॥६।१। ११० ।। अपत्ये आयनिञ् ॥ आम्रगुप्तायनिः। आम्रगुप्तिः ॥ अवृडादिति किम् ? । दाक्षायणः । दोरिति किम् ?। आकम्पनिः॥ वाशिन आयनौ ॥ ७।४।४६॥ अन्त्यस्वरादे ग न ॥वाशिनायनिः॥पुत्रान्तात् ॥६।१।१११॥दोरपत्ये आयनिञ् वा॥ गार्गीपुत्रायणिः । गार्गीपुत्रिः। उत्तरसूत्रपासकागमाभावार्थ वचनम् । पक्षे उत्तरेण कागमोऽपि । गार्गीपुत्रकायणिः ॥ चमिवर्मिगारेटकार्कटयकाकलङ्कावाकिनाच कश्चान्तोऽन्त्यस्वरात् ॥६।१।११२॥ पुत्रान्ताहोरायनिज वा ॥ चार्मिकायणिः। चार्मिणः । वार्मिकायणिः । वार्मिणः । गारेटकायनिः । गारेटिः। कार्कटयकायनिः । कार्कटयायनः । यदा तु अव्युत्पन्नः काफैटयशब्दस्तदा पक्षे इव । काककायनिः । काकिः । लाङ्काकायनिः । लाङ्केयः । वाकिनकायनिः । वाकिनिः ।
ALIGEOCHUDAECECREAAAA