________________
॥ अथ कृदन्तप्रकरणम् ॥
हेमप्रभा-ल
दन्तः
प्रक्रिया
REACHERE
॥ आतुमोऽत्यादिः कृत् ॥ १॥धातोविधीय गो वक्ष्यमाणः । घनघात्यः । उदकेविशीर्णम् । अत्यादिरिति किम् ? । पणिस्ते ॥ बटुलम् ॥५ ॥२॥ अधिकारोऽयम् । कृत्प्रत्ययो यथानिर्दिष्टादशंदेरन्यत्रापि बहुलम् । पादाभ्यां हियते पादहारकः । मुख्य पत्यनेनालेति माहनी की। सम्पदीयतेऽस्मा इति सम्पदानम् ।। कतरि ।।५। १।३॥ कृत्मत्ययोऽर्थ विशेषोक्ति विना । कर्ता ॥ व्याप्ये घुर के लिमकृष्टपच्यम् ॥३।१।४ ॥ कर्तरि घुरो वक्ष्यते । केलिमोऽत एव वचनाजू ज्ञायते । कृष्टपच्ये यश्च । भङ्गुरं काष्ठम् । एवं भिदुरः कुशूलः । छिदुरा रज्जुः । भासमिदविदा कत्तयव घुरः करकषुरसम्भवात केचिच्छिदिभिदोरपि कर्तरि घुरमिच्छन्ति । पचेलिमा माषाः । भिदेलिमास्तण्डुलाः । कृष्टपच्याः शालयः ॥ सङ्गतेजरम् ॥५।१।५॥ सङ्गत सङ्गमनम् । तस्मिन् कर्त्तयभिधेये नस्पू. ज्जिीयतेर्यप्रत्ययो निपात्यते । अजयंमार्यसङ्गतम् । सामान्यविशेषभावेन चोभयोरपि प्रयोगः । तेन सङ्गनमार्येण रामाजय कुरु द्रुतम् । सङ्गत इति किम् ? । अजरः पटः । कर्चरीत्येव । अजायं सङ्गतेन ॥ रुच्याव्यथ्यवास्तव्यम् ।। ६.१६॥ एते कर्तरि निपास्यन्ते । हव्यो मोदको मैत्राय । अव्यथ्यो मुनिः । इह पूर्वत्र च क्या । वास्तव्यः । अत्र नव्यणाभन्यगेयजन्यरम्यापास्याप्लान्य नवा ॥ ५॥१७॥ कर्तरि निपात्यते । भवतीति भव्यः पक्षे भाज्यमनेन । गेयो माणवका साम्नाम् । गेयानि माणवकेन सामानि । जायतेऽसाविति जन्यः । जन्यमनेन। रमयतीत्यसौ रम्यः । र. म्यते इति रम्या । आपतत्यसावापास्यः । आपात्यमनेन । आप्लवतेऽसावाप्लाव्यः । आप्लाव्यमनेन ॥ प्रवचनीयादयः ॥५।१।८॥ अमीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते । प्रवचनोपो गुरुः शास्त्रस्य प्रवचनीयं गुरुणा शाखम् उपस्थानीयः शिष्यो गुरोः। उपस्थानीयः शिष्येण गुरुः । एवं रमणीयो देशः । मदनीया योपित । दाप
४२११९२४२२१२९६