________________
यान्तराव्यवधानमविच्छेदः । लुनीहि लुनीहीत्येवायं लुनाति । अनुप्रयोगात्कालवचनभेदोऽभिव्यज्यते । भृशत्ववि - शिष्टम् आभीक्ष्ण्यविशिष्टं वा लवनं ह्यन्तस्यार्थः । एककर्तृकं वर्त्तमानकालिकं लवनं लुनातीत्यस्य, इति शब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं लुनीतः लुनन्ति इत्यादि । लुनीहि लुनीहीत्येवायमलावीत् । एवमधीष्वाधीष्वेत्येवायमधीते । इत्यादि । लुनीत लुनीतेत्येव यूयं लुनीथ । लुनीहि लुनीहीत्येव यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमघीध्ये। अघावाधीष्वेत्येवं यूयमधीध्ये । यथाविधीति किम ? | लुनीहि लुनोहीत्येवायं लुनाति छिनत्ति लूयते वेति धातोः सम्बन्ध मा भूत् । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विर्वचनम् । पुनः पुनः पचति । प्राक् तमबादेरिति कि ? | पचति पचतितमाम् ॥ प्रचये वा सामान्यार्थस्य ॥ ५ । ४ । ४३ ॥ गम्ये सम्बन्धे धातोः परौ rिeat aant च युष्मदि । श्रीहीन् वप लुनीहि पुनीहीत्येवं यतते यत्यते वा । अत्र समुच्चीयमानविशेषाणामनु प्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे व्रीहीन् वपति लुनाति पुनातीत्येव यनते यस्यते वा । सूत्रमधीष्व निर्युक्तिमधी
भाष्यमधीष्वेत्येवमधीते पठ्यते वा । पक्षे सूत्रमधीते निर्युक्तिमधीते भाष्यमत्रीते इत्येवमधीते पठयते वा । व्रीडन् वपत लुनीन पुनीतेत्येवं यतध्वे । ब्रोहीन् वप लुनीहि पुनोहोत्येवं चेष्टध्ये पक्षे व्रीहीन् वपथ लुनोथ पुनीथेत्येवं यतध्ये । सूत्रधीवं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवमधीध्ये | सूत्रमधीष्व निर्युक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्वे । पक्षे सू श्रमधीध्ये नियुक्तिपत्र ध्वे भाष्यमत्रीध्ये इत्येवमधीध्ये । सामान्यार्थस्येति किम १ । व्रीहीन वप लुनीहि पुनीहि इत्येवं पति लुनाति पुनातीति मा भूत् ॥ ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंह रिपपरम्पप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमल मिलिन्दायमानान्तेवासि संविनशास्त्रीयतपोगच्छाचार्य भट्टारक श्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां त्याद्यर्थप्रक्रिया |