________________
.
हेमप्रभा
॥६७॥
SHAHARASHTRAIRSS
करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे । अधीष्टौ ॥५।४।१२॥ स्मे उपपदे गम्यायां पञ्चमी । पृथग्योगार्थ्यौ हृतिक इति निवृत्तम् । सप्तम्यपवादः। अङ्ग स्म विद्वन्नणुव्रतानि रक्ष ॥ सप्तमी यदि ॥ ५।४।३४॥ कालवेलासमयेधूपपदेषु । कालो यदधीशीत भवान् । घेला यद् भुञ्जीत । समयो यच्छयीन । बहु
& त्याचर्य लाधिकारात्कालो यदध्ययनस्येत्यायपि भवाति ॥ शक्ताह कृत्याच ॥५॥४॥ ३५॥ कर्तरि गम्ये सप्तमी।
प्रक्रिया स्वया भारो वाह्यः । उद्यत त्वं भारं वहेः त्वं हि शक्तः । त्वया खलु कन्या वोढव्या । उद्येनात्वं खलु कन्यां नहेः। त्वमेतदहेसि । सप्तम्या बाघो माभूदिति कृत्यग्रहणम् । बहुवचनमिहोत्तरत्र च यथासयनिकृपपर्थम् ॥धातोः सम्बन्धे प्रत्ययाः ॥५।४।११ ॥ अयथाकालमपि साधवः । विश्वश्वाऽस्य पुत्रो भविता । कुतः कटः नो भविता । वि. शेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते । तेन विपर्ययो न । तथा त्याद्यन्तमपि यदा परं त्याची प्रति विशेषणत्वेनोपादी. यते तदा तस्यापि समुदायवाक्यापेक्षया कालान्यत्वं भवत्येव । साटोपमुर्वीमनिशं नदन्तो यैः प्लाविष्यन्ति समन्ततोऽमी। तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श । अत्र प्लावयिष्यन्तीति भविष्यदर्थस्य ददश्रुति भूतानुगमः । बहुवचनादधात्वधिकारविहिता अपि प्रत्यया धातुसंबन्धे कालभेदे भवति । गोमानासीत् । अत्र चास्तिविवक्षायामुक्ताऽपि मतु भूते ॥ भृशाभीक्ष्ण्ये हि स्वो यथाविधि तध्वमौ च तयुष्मदि ॥५।४। ४२॥ भृशाभीक्ष्ण्यविशिष्टे सर्वकाले वर्तमानाद्धातोः सर्वविभक्तिसर्ववचनविषये हिस्तौ पञ्चपीसम्बन्धिनी भवतः, यथाविधि धातोः सम्बन्धे यत एव धातोर्यस्मिन्नेव कारके हिस्वी विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धेऽनु प्रयोगरूपे सति, तथा तध्वमौ हिस्वसाहचर्यात पञ्चम्या एवं सम्बन्धिनौ तवमोः सम्बन्धी बदुत्वविशिष्टो यो युष्मदर्थस्तस्मिन्नभिधेये भवतः चकार डिस्वौ च यथाविधि धातोः सम्बन्धे ॥ भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमवादेः ॥
७॥ ७४।७३ ॥ योत्ये पदं वाक्यं वा । क्रियाया अवयवक्रियाणां कात्य भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रि
SUCCECONOGES