________________
हेम
७०
,
प्रा
स स्यादित्यर्थः । पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाष्टाहृतः, तस्यच्छात्रा इति प्राग्जितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णस्य लुप् ततो दृद्धेन इत्यन् पाण्टाहृताः ॥ वाssयनणाऽऽयनिञोः ।। ६ । १ । १३८ ॥ वार्थयोः प्राजितीये स्वरादौ विषये लुप् ॥ गार्गीयाः । गार्ग्यायणीयाः । हौत्रीयाः । हौत्रायणीयाः ॥ द्रीमो वा ।। ६ । १ । १३९ ।। युवार्थस्य लुप् ॥ औदुम्बरि: । औदुम्बरायणः ॥ अब्राह्मणात् ॥ ६ । १ । १४१ ।। वृद्धप्रत्ययान्ताद्यवार्थस्य लुप् ॥ आङ्गः पिता । आङ्गः पुत्रः । अब्राह्मणादिति किम् । गार्ग्यः पिता । गार्ग्यायणः पुत्रः पैलादेः || ६ । १ । १४२ ॥ यूनि प्रत्ययस्य लुप | पैलः पिता पुत्रश्च । शालङ्किः पिता पुत्रश्च ॥ च्येोsaौल्बल्यादेः || ६ । १ । १४३ ॥ यूनि प्रत्ययस्य लुप् । पान्नागारिः पिता पुत्रश्च । मान्थरपेणिः पिता पुत्रश्च । प्राच्येति किम् ? । दाक्षिः पिता । दाक्षायणः पुत्रः । तौल्बल्यादिवर्जनं किम् ? । तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥ इत्यपत्याधिकारः ॥ ॥ अथ रक्ताद्यर्थकाः ॥ रागाट्टो रक्ते ६।२।१ ॥ रज्यते येन कुसुम्भादिना तदर्थातृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः । कुसुम्भेन रक्तं कौसुम्भं वासः । एवं काषायम् । रागादिति किम् ? । चैत्रेण रक्तम् । अत्र कुसुम्भादयो रागा ग्राह्यास्तेनेह न । कृष्णेन रक्तमित्यादि । एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः । काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति तूपमानोपमेभावेन तद्गुणारोपाद्भविष्यति ॥ लाक्षारोचनादिकण || ६ । २ । २ ॥ टान्ताद्रक्ते । लाक्षिकम् । रौचनिकम् ॥ शककर्दमाद् वा ।। ६ । २ । ३ || टान्ताद्रक्त इकण् । शाकलिकम् । शाकलम् । कार्दमिकम् । कार्दमम् ॥ नीलपीतादकम् ।। ६ । २ । ४ ॥ टान्ताद्रक्ते यथासंख्यम् । नीलेन लिङ्गविशिष्टपरिभाषया नील्या वा रक्तं नीलम् । पीतउदितगुरोर्भादे ।। ६ । २ । ५ । टान्ताद्यथाविहितं प्रत्ययः । पौषं वर्षम् । भादिति किम् ? । उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम || चन्द्रयुक्तात्काले लुत्वप्रयुक्तं ।। ६ । २ । ६ । टान्ताद्भायुक्ते यथावि
कम् ॥
तद्धि
प्रक०
७०