________________
त्यर्थः । प्रकृतेरन्यथाभावो विकास पस्कृतं भुक्त। विकतमित्यर्थः । गम्यमानार्थस्य वाक्यकदेशस्य स्वरूपेणोपादान वाक्याध्याहारः। सोपस्काराणि सूत्राणि सवारपाध्याहाराणीत्यर्थः । एबिति किम् । उपकरोति । हिकी अव्यक्ते शन्दे । ७। पूर्वपाठस्तु गती फलबति कर्तरि परस्मैपदार्थः । अञ्चूगू गतौ च । ८ । डुयाचगू यारवायाम् । ९। ट्विदयमित्यके । डुपची पाके ।१०। अपाक्षीत । अपक्त । राज़ंग टुभ्राजी दीप्तो। ११ । रेजतुः । रराजतुः । भेजतुः । वभ्राजतुः। भ्राजेरिह पाठ-पत्वविधौ राजसाहचर्यादस्यैव ग्रहणायः । तेन पूर्वस्य विभ्राक् विभ्राग् इत्येव । नन्वेवं षत्वं विकल्प्यतां किं पुनः पाठेन ? सत्यम्, अस्यात्मनेपदाव्यभिचारोपदर्शनद्वाराऽन्येषां यथादर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः । तेन लभते । लभति । सेवते । सेवति । श्रोतारमुपलभति न प्रशंसितारम । स्वाधीने विभवेऽप्यहो नरपति सेवन्ति किंमानिनः । इत्यादिप्रयोगा अपि साधवः । भजी सेवायाम् । १२ । अभाक्षीत । अभक्त । बभाज । भेजे। रओं रागे । १३॥ अकचिनोच रजेः॥२॥५०॥ शव्युगान्त्यनो लुक् । रनति । रमते । ४ व्यअनानामनिटीन्यत्र बहुवचनस्य जात्यर्थत्वादत्रापि वृद्धौ। अराक्षीत् । अरक्त । अरझाताम् । रेखा परिभाषणयाचनयोः । १४ । वेणग् गतिज्ञानचिन्तानिशामनवादिग्रहणेषु । १५। वादित्रग्रहणं वाद्यभाण्डस्य वादनाय ग्रहणम् । नान्तोऽप्ययमिति केचित् । चतेय याचने । १६ । अचतीत् । अचविष्ट । प्रोयग पर्याप्तौ।१७। पर्याप्तिः पूर्णता । मियर मेधाहिंसयोः । १८ । मेग सङ्गमे च । १९ । चदेग याचने ।२०। उबुन्दर निशामने । २१ । अबुदत् । अबुन्दात् । अबुन्दिष्ट । धान्तोऽयमिति नन्दी । णिहग् ग् कृत्सासनिकर्षयोः । १३ । मिग् मेहम् मेघाहिंसयोः । २३ । मेधृग् सङ्गमे च । २४ । धूग मधूग उन्दे । २५। उन्दःक्लेदनम् । बुधम् बोधने ।२६। अबुधत् । अबोधीत् । अबोधिष्ट । खनूग अवदारणे । २७। गमहनेत्यल्लुकि । चख्नतुः। चख्ने । खन्यात् । दानी अवखण्डने । २८ । आजवे, दीदांसति । दीदांसते । शानी तेजने । २९ । निशाने, शीशांसते । अर्थान्तरे सनोऽभावे प्रत्ययान्तराण्यपि
SSCRIULESALA