________________
हेमदा
RESAEKARA
शपी आक्रोशे । ३.। आशाप्सीत् । अशत । चाग पूजानिशामनयोः । ३१। व्ययी गती । ३२। अव्ययीत् । अव्यविष्ट । अली भूषणपर्याप्तिवारणेषु । ३३ । धावूर गतिशयोः । ३४ । चीरां जुषीवत् । ३५ । अनृदिदयमित्येके । दाशय दाने । ३६ । ऋषी आदानसंवरणयोः । ३७ । भेषर भये । ३८ । भ्रषा चलने च । ३९ । पषी बाधनस्पर्शनयोः । ४० । शान्तोऽयमित्येके । लषी कान्तौ । ४१ । कान्तिरिच्छा । अभिलष्यति । अभिलषति । अभिलष्यते । अभिलपते । चपी भक्षणे ॥४२॥ छषी हिंसायाम् । ४३ । चच्छाप । चच्छपे । त्विषीं दीप्तौ । ४४ । अस्विक्षत् । अत्विक्षत । अषी असीगत्यादानयोश्च । ४५ । दासग्दाने । ४६ । माहूर माने । ४७ । मानं वर्तनम् । गुहौर संवरणे । ४८ ॥ गोहःस्वरे ॥ ४।२।४२ ॥ कृतगुणस्य गुहेःस्वरादावुपान्त्यस्योत् । निगृहति । निगहते । न्यगृहीत् । इडभावे सकि । न्यघुक्षत । न्यगूहिष्ट । पक्षे ॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः ॥ ४।३।७४ ॥ एभ्यः सको दन्त्यादावात्मनेपदे लुक वा स्यात् । न्यगूढ । न्यघुक्षत । जुगूह । जुगुहे । गुह्यात् । गहिषोष्ट । घुक्षीष्ट | गृहिता।
गोढा । २ । गहिष्यति । घोक्ष्यति । गहिष्यते । घोक्ष्यते । अगूहिष्यत् । अघोक्ष्यत् । अगूहिष्यत । अघोक्ष्यत । भ्लPक्षी भक्षणे । ४९ । भक्षोत्यन्ये ॥
॥ अथ द्युतादय यात्मनेपदिनः॥ घुति दीप्तौ । १। योतते ॥ धुनयोऽद्यतन्याम् ॥ ३।३।४४ ॥ कतर्यात्मनेपदं वा । बहुवचनं गणार्थम् । व्यगुतत् । व्यद्योतिष्ट ॥ गुतेरिः ॥ ४।१।४१॥ द्वित्वे सति पूर्वस्य । दिद्युते । रुचि अभिप्रोत्यां च ।२। अरुचत् । अरोचिष्ट । घुटि परिवर्तने । ३। रुटि लुटि लुठि प्रतीपाते । ४। श्वितावणे । ५। जिमिदाङ् स्नेहने | 1 बिक्ष्विदाङ् निविदाङ् मोचने च । शुभि दीप्तौ । क्षुभि सञ्चलने । सञ्चलन रूपान्यथास्वम् । णभि तुभि हिंसायाम् ।१० सम्भूर विश्वासे ।११॥ असभत् । अस्रम्भिष्ट । भ्रशूल स्रमा अवलंसने । १२ । ध्वंसङ् गतौ च ।१३
N