________________
घुतायतर्गणो वृतादिपञ्चकः । एतूर वर्तने । १४ । अवृतत् । अवतिष्ट ॥ वृद्धः स्यसनो ॥३३ ॥ ४५ ॥1. दादेः पञ्चतः कत्मिनेपदं वा । बहुवचनं गणार्थम् । वतिष्यते ॥ न वृद्भयः ॥ ४।४ । ५५ ॥ वृदा. दिपञ्चकात्परस्य स्तायशित आदिरिट् न, न चेदसावात्मनेपदनिमित्तम् । वय॑ति । एके तु वृद्भधः स्यसनोः कृपः स्वस्तन्यां चात्मनेपदाभावे इप्रतिषेधमिच्छन्ति । स्यन्दौ स्रवणे ।१५। अस्यदत् । अस्यन्दिष्ट । अस्यन्त । स्यन्दिव्यते । स्यन्त्स्यते । स्यन्त्स्यति । औदिल्लक्षण इविकल्पः परत्वादनेन बाध्यते । अस्यन्तस्यत । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥ निरभ्यनोश्च स्यन्दस्यामाणिनि।२।३।५०। एभ्यः परिनिवेश्च परस्यामाणिकर्तकार्थवृत्तेः स्यन्दः सः ष वा स्यात् । निःध्यन्दते । निम्स्यन्दते वा तैलम् । अमाणिनीति किम् । परिस्यन्दते मत्स्यः । पयुदासोऽयं न प्रसज्यप्रतिषेधः । तेन च यत्र प्राण्यप्राणी च कर्ता स्यात्तत्रामाण्याश्रयो विकल्प: स्यानतु प्राण्याश्रयः प्रतिषेधः । निनिभ्यां नेच्छन्त्येके । वृधूर वृद्धौ । १६ । शृधूर शब्दकुत्सायाम् । १७ । कृपौड सामर्थ्ये । १८ ।। ऋर लुलं कृपोऽकृपीटादिषु ॥२।३ ।९९ ॥ यथासम्खम् । कालुपते । अक्लषत् । अकल्पिष्ट । अल्कुस । चक्लपे। चक्लुपिथे । चक्लप्से ॥ कृपःश्वस्त. न्याम् ॥३।३।४६॥ कर्यात्मनेपदं वा। कल्पिवासे । कल्सासे । कल्सासि ।। इति द्युताधन्तर्गणो वृतादिः॥ इति युतादयः ॥ . ..
॥ अथ ज्वलादयः॥
SSSSS
.ज्वल दीप्तौ।।। ज्वलति । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । २ । सम्पर्चन मिश्रता । प्रतिष्टम्भी रो.
धनम् । विलेखन कर्षणम् । पत्ल पथे गतौ । ३॥श्वयत्यसूबचपताइवास्थवोचपप्तम् ।।४।।१०३ ।। अकि 4] यथासख्यम् । सृदित्वादछ । अपनत् । भपथीत । कये निष्पाके । । । मथे विलोदने । ५ । पढें विशरणगत्यच