________________
MISSION
रिति किम
रोक्षायामेव
वित्मिनेपदम् ।
अभौत्सीत
सादनेषु । ६ । श्रौतीत्यादिना सीदादेशे। सीदति । असदत् । सेदिय । ससत्य । सत्ता । सत्स्यति ॥ सदोऽप्रतेः परोक्षायां त्वादेः॥२॥३॥४४॥ उपसर्गस्थानाम्यादेः सः द्वित्वेऽप्यन्यपि । निषीदति ।न्यषीदत् । निषिषत्सति । निषसाद । अप्रतेरिति किम् । प्रतिसीदति । प्रत्यसीपदत् । अत्र प्रकृतिसकारस्य तु नाम्यन्तस्थादिसूत्रेण भवत्येव । अस्यापि नेच्छन्त्येके । तुर्विशेषार्थः । परोक्षायामेव विशेषोऽन्यत्र तूभयत्रापि । शलू शातने । ७ । शातनं तनूकरणम् ॥ शदे शिति ॥३।३। ४१ ॥ शिविषयाच्छदे कत्मिनेपदम् । शीयते । अशदद । शत्ता । शत्स्यति। बुध अषगमने । ८ । अवगमनं ज्ञानम् । बोधति । अबोधीत् । अनुस्वारेदयमित्येके । तन्मते अभौत्सीत् । टुवमू उद्गि| रणे।९। वेमनुः । वयमतुः। भ्रमू चलने ।१० भ्रम्यति । भ्रमति । भ्रमतुः। बभ्रमतुः । क्षर सञ्चलने ।११। सकर्मा| कर्मा चायम् । अक्षारीत् । चल कम्पने । १२ । जळ घात्ये । १३ । घात्यं जाड्यम् । टल व वैक्लव्ये । १४ । ष्ठल स्थाने । १५ । अषोपदेशोऽयमित्यन्ये । हल विलेखने । १६। णल गन्धे । १७ । गन्धोऽर्दन । बल प्राणनधान्या वरोधयोः । १८ । येलतुः वेलुः । पुल महत्त्वे ।१९। फुल पन्धुसंस्त्यानयोः ।२०। पल फल शल गतौ । २१। फेलतुः। फलिशल्यो। पुनः पाठो ज्वलादिकार्यार्थः शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च ।२२। क्रश आह्वानरोदनयोः । २३ । अक्षत् । कोष्टा । कस गती । २४ । अकासीत् । अकसीत् । रुई जन्मनि । २५ । बीजजन्मनीत्यन्ये । अरुक्षत । रोदा । रमि क्रीडायाम् । २६ पहि मर्षणे । २७ ॥ स्तुस्वभश्चाटि नया ॥२॥२॥४९॥ परिनिविभ्योऽसोङसिवूसहस्सटां स.पु स्यात् । पर्यषहत । पर्यषहत । स्तुस्वनोनित्यं प्राप्ते सिवूसहस्सटा चामाप्ते विभाषा। अ.
सहिष्ट । सहिपोष्ट । सहिता ॥ सहिवहेरोचावर्णस्य ॥१।३। ४३ ॥ ढस्य तड्ढे परेऽनु लुक । सोढा ।। & इति ज्वलादयः॥
ॐॐॐॐ