SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ क० कर तनादौ पठितः तत्साहचर्यास्कृग् गृह्यते न तु छगट् । इति लघुन्यासकारः । करोति ॥ अतः शित्युत्॥४।२ । ८९ ॥ शित्यविति प्रत्यये य उकारस्तनिमित्तो यः कृगोऽकारस्तस्योत् । कुरुतः । उकारविधानसामाद् गुणो न । कुर्वन्ति । करोपि । कुरुथः । कुरुथ । करोमि ॥ कृमोयिच ॥४।२।८८॥ वमि चारिति प्रत्यये उका रस्य लुकावा . कुरुच्छुरः ॥२।१।६६ ॥ नामिनो रे परे दी! न । कुर्वः । कुर्मः । कुर्वित्युकारः किम् ?। कुरत् शब्दे, कूर्याद । केचिदस्यापि प्रतिषेधमिच्छन्ति । बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन रिय॑तुरित्यादौ ध्यानस्याभावात्पूर्वस्य दीर्थो न । सम्बिव्याधेत्यादौ तु नामिनोऽसिद्धत्वात् । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु ॥ असंयोगादोः॥ ४।२।८६ ॥ प्रत्ययात्परस्य हेलुक् । कुरु । कुरुतात् । कुरुतम् । कुरुत । करवाणि । करवाव । करवाम । अकरोव । अकार्षीत् । अकालम् । चकर्थ । क्रियात् । कर्ता । करिष्यति । अकरिष्यत् । कुरुते । कुर्वीत । कुरुताम् । अकुरुत । अकृत । अषाताम् । चक्रे । कृषीष्ट । करी । करिष्यते । अकरिष्यत ।। संपरेः कृगः स्सट् ॥ ४।४। ९१ ॥ आदिः । संस्करोति ॥ असोङसिवूसहस्सटाम् ।।२।३।४८॥ परिनिविभ्यः परेषां सः षः स्यात् । परिष्करोति । असोति किम् ? । परिसोढः । मा परिसीविवत् । मा परिसीपहा । बहुवचनं यथासङ्ख्यनिवृत्यर्थम् । भूषासमवाययोरेवेच्छन्त्येके । पूर्व धातुरुपसर्गेण सम्बध्यने पश्चात्साधनेनेति द्विवचनादडागमाच पूर्वः स्सडेव । संचस्कार । संचस्तरिय । समस्करोत् । गर्गादिपाठात्संकृतिः । कीरला संकरः परिकरः । संकार इत्यत्रापि कीतिरेव । स्सडिति द्विसकारनिर्देशात सचिस्करदित्यादौ पो न । परिष्करोनीत्यादौ तु असोसिवूसहस्सटामिति ववचनाद्भवति ॥ :उपाद्भूषासमवायप्रतियत्नविकारवाक्याध्याहारे ॥४।४। ९२ ॥ कुग आदिःस्सट् । भूषाऽलङ्कारः। उपस्करोति कन्याम् । समवायः समुदायः । तत्र न उपस्कृतम् । समुदितमित्यर्थः। पुनर्यत्नः प्रतियत्नः । सतोऽर्थस्य सम्बन्धाय वृद्धये तादवस्थ्याय वा समीहा मतियत्नः। एधोदकस्योपस्कुरुते । प्रतियतते - CHAR
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy