________________
FACEREKAऊऊऊल
। १७० । आशंसते । असून ग्ळसूक् अदने । १७१ । घमुख करणे । १७२ । मन्यान्तोऽयमित्येके । ईहि चेष्टायाम । १७३ । अहुए प्लिहि गतौ । १७४ । आनंहे । गहि गल्हि कुत्सने । १७५ । वर्हि वल्हि प्राधान्ये ।१७६। बर्हि बल्हि परिभाषण हिंसाच्छादनेषु । १७। दानेऽप्यन्ये । अबल्हिध्वम् । अवल्हिढ्द्वम् । वेह जेहृङ् वाहृङ् प्रयत्ने । १७८ । द्राहक निक्षेपे । १७९ । निद्राक्षेप इत्येके । ऊहि तर्के । १८० । ऊहाश्चक्रे । तर्क उत्प्रेक्षा । गाहौङ् विलोडने । १८१। विलोडने परिमेलन इत्यर्थः । अगाहिष्ट । अगाढ । गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । ग्लाहौङ् ग्रहणे । १८२ । ग्लाहिता । ग्लाढा । गृहौङ् इत्येके । गहते । अगर्हिष्ट । अघृक्षत ॥ स्वरेऽतः ॥ ४।३। ७५ । सकः प्रत्यये लुक् । अघृक्षाताम् । अघृक्षन्त । माग्विधाविति पञ्चमीसमासाश्रयणेनाल्लोपस्य स्थानिवत्वानान्तोऽदादेशः। गर्हिषीष्ट | सिजासिषावात्मने ॥ ४।३। ३५ ॥ नामिन्युपान्त्ये धातोरनिटौ किद्वत् । घृक्षीष्ट । बहुङ् महुङ् वृद्धौ । १८३ । दक्षि शैघ्रये च । १८४ । धुलि विक्षि सन्दीपनक्लेशनजीवनेषु । १८५ । वृक्षि वरपे । १८६ । शिक्षि विद्योपादाने । १८७ । भिक्षि याबायाम् । १८८। दीक्षि मौण्डयेज्योपनयननियमनव्रतादेशेषु । १८९ । अदीक्षिष्ट । ईक्षि दर्शने ॥ १९० । ऐक्षत । ऐक्षिष्ट । ईक्षाञ्चक्रे । इत्यात्मनेपदिनः ॥ अयोभयपदिनः ।। श्रिय सेवायाम् ।१।श्रयति । श्रयते । णिश्रीति कें । अशिश्रियत् । अशिश्रियत । शिश्राय । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता।२। श्रयिष्यति । श्रयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । णींग प्रापणे निनयिथ । निनेथ । निन्यिपे । हूं। हरणे । ३ । हरति । हरते । अहार्षीत् । अहार्टाम् । अहृत । जहथ । जद्विव । जह्ने । जहिषे । हियात् । हृषीष्ट । हर्चा । हरिष्यति । हरिष्यते । भुंग भरणे । ४ । अभार्षीत् । अभृत । अभृषाताम् । बभृव । बभृम । बभृषे । धृग् धारणे का अधाषाँत । अघृत । डकंग करणे । ६॥ कृरतनादेकः॥३।४।८३॥ करि विहिते शिति । अयं तनादिद्रामध्ये पावाहोऽप्यत्रपठितः सिचो धुइहस्वादिति नित्यलगर्थः शवर्थश्च । तेन करति करते इत्याद्यपि भवति । अन्यैः
355555