SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ -CLA SCR | विचरणयोः । १४० । पुपूये । क्न्यैल शब्दोन्दनयोः । १४१ । उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । मायै विधूनने । १४२ । स्फायै ओप्याय वृद्धौ । १४३ । प्यायते ॥ दोपजनवुधिपूरितापिप्यायो वा ॥३।४।६७॥ कर्यद्यतन्यास्ते परे बिना तलुक च । अप्यायि । पक्षे अप्यायिष्ट । बुधीति इकारो देवादिकस्यात्मनेपदिन:परिग्रहार्थम् । तेन बुधृगित्यस्य अबोधिष्टेत्येव ॥ प्यायः पीः ॥ ४।१।९१॥ परोक्षायां यङि च । पिप्ये । दीर्घनिर्देशो यल्लुवर्थः। तार सन्तानपालनयोः । १४४ । अतायि । अतायिष्ट । वलि वल्लि संवरणे । १४५ । शलि चलने च । १४६ । मलि मलिल धारणे । १४७ । भलि भल्लि परिभाषणहिंसादानेषु । १४८ । कलि शब्दसङ्ख्यानयोः । १४९ । चकले । करिल अशब्दे । १५० । अशब्दस्तूण्णीम्भावः । शब्दार्थ इत्येके । अव्यक्तशब्दार्थ इत्यपरे । तेवृङ् देवूछ देवने । १५१ । पेक सेट्टङ् केतृङ् खेयङ्गे ग्लेजुङ् पेचक प्लेजुङ् मेवृङ् म्लेखङ् सेवने । १५२ ॥ परिनिवेः सेवः ॥२ । ३ । ४६ । सस्य पत्वं द्विषोऽड्व्यवाये चापि । परिपियो । पर्यषेत्रत । द्वितीयस्य तु परिसिते। परिनिवेरिति किम् ? । प्रतिसिपेवे । अत्रोपसर्गाश्रित पत्वं न भवति । धातोस्तु द्विवाश्रितं भवत्येव । उभयत्र नेच्छन्त्येके। | रेखा पवि गतौ । १५३ । पेवे । काशृङ् दीप्तौ । १५४ । क्लेशि विवाधने । १५५ । भाषि च व्यक्तायां वाचि । १५६ । ईपि गतिहिंसादर्शनेषु । १५७ । ईषाश्चके । गेषङ् अन्विच्छायाम् । १५८ । अन्विच्छा अन्वेषणम् ॥ येष प्रयत्ने । १५९ । जे णेष हेपङ गतौ । १६० । एषाश्चक्रे । रेषङ् हेक् अव्यक्ते शन्दे । १६१ । पर्षि स्नेहने । १६२ । घुषुङ कान्तीकरणे । १६३ । घुषो । संयू प्रमादे । १६४ । प्रमादोऽनवधानता । संसते । भान्तोऽयमित्येके । विस्रम्भते । कासङ् शब्दकुसायाम् । १६५ । शब्दस्य कुन्सा रोगः। भासि टुभ्रासि टुझ्लामृङ्दीप्तौ १६६। बभासे । भ्रास्यो । भ्रासते । भ्रते। बभ्रासे । भ्लास्यते । भ्लासते । भ्लेसे । बभ्लासे । रामङ् णास शब्दे । १६७ । णसि कौटिये। १६८ । प्रणसते । भ्यसि भये । १६९ । अभ्यसिष्ट । भेपीत्येके । आङः शमुङ इच्छायाम् 5 64SANS) ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy