________________
%ESSESSMESSASSA
अत्यरराजत् । यत्रान्त्यस्वरादिलोपः तत्र स्थानिवद्भावेन न सिद्धयतीति वचनम् ।यत्र तु स्वरस्यैव लोपः तत्र स्थानिवदायनव सिद्धयति । अममालव । यत्र स्वरव्याननलोपस्तत्राप्यवयवावयविनोरभेदन्यायेन स्वरादेशत्वात्स्थानिवद्भावे सिद्धे स्थानिवद्भावस्यानित्यत्वख्यापनार्थमसमानलोपीति वचनम् । तेन पर्यवीवसत् । असिस्वददित्यादि सिद्धम् । कलिहलिवर्जनात्परमपि लोपं वृद्धिर्वाधते । अत एव तत्र कलिहलिवर्जनमर्थवत् । अशशासत् । आशासोऽपीतीच्छत्यन्यः । अययाचत । शासेरूदित्करण य लुनिवृश्यर्थम् । अशाशसत् । अन्ये तु अशाशासत् इत्यपीच्छन्ति । मा भवानोणिणत् णित्वजात्याश्रयणात अविवदद्वीणां परिवादकैनेति सिद्धम् ॥ आद्योऽश एकस्वरः ॥४।१।२॥ अनेकस्वरस्य धातोः परोक्षाले परे द्विः । इति द्वित्त्वे ।। असमानलोपे सन्वल्लघुनि के ॥ ४॥ १।६३ ॥ णौ द्वित्त्वे सति पूर्वस्य धात्वक्षरे कार्यम् । अचिक्कणदित्यादावनेकव्यानव्यवधानेऽपि स्म्रादीनामिखबाधकस्यात्वस्य शासनात्सन्वद्भावः । न तु स्वरव्यञ्जनव्यवायेऽपि । तेन । अजजागरत् ।। लघोर्दीक़ऽस्वरादेः॥४।१।६४ ॥ धातोरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे स्यात् । लघोरिति किम् ? । अचिक्षणत् । अचीकमत । णिङभावपक्षे, अचकमत ॥ आमन्ताल्चाय्येनापय् ॥४।३।८५॥णेः ॥ कामयाश्चक्रे ।। अयि वयि पयि मयि नयि चयि रयि गतौ । १३६ । आयिष्ट ॥ दयायास्कासः॥३।४। ४७ ॥ परोक्षाया आम् । आमन्ताच भ्वस्तयः पराक्षान्ता अनुप्रयुज्यन्ते । अयाचके । अयिषीद्वम् । अयपीध्वम् । उपसर्गस्यायौ ॥ २।३।१०० ॥ रस्य ला। प्लायते । पलायते । प्लत्ययते । अत्रानेकवर्णव्यवधानान्नेच्छन्त्येके । प्रतिपूर्वस्य प्रयोग एवं नास्तीत्यन्ये । निरयते दुरयते इत्यत्र रुत्वस्यासिडत्वान्न लत्वम् । निद्रोस्तु निलयते दुलयते । उपसर्गस्येति किम् ? । परस्यायनं परायणम् ।
उदयतीत्यत्र इधातुः स्वमते । परमते चक्षिको डिस्करणज्ञापनेनात्मनेपदस्यानित्यत्वादस्यापि प्रयोगोऽयम् । तयि णयि Bा रक्षणे च । १३७ । दयि दानगतिहिंसादइनेषु च । १३८ । ऊयैङ् तन्तुसन्ताने । १३९ । ऊयाश्चक्रे । पूर्य दुर्गन्ध-di
KUCHESSEN KAMERAMAN HISHISHIGERUS