________________
SSSSSSSSHARUST
हेतुर्गतिः, त्र स्थितस्य स्यन्दनम् । त्रपौषि लज्जायाम् । ११८ । अत्रपिष्ट । अत्रप्त । त्रेपे । त्रपिता । त्रप्ता । गुपि गोपनकुत्सनयोः । ११९। गुप्तिजोरिति सनि । जुगुप्सते । अबुङ रबुछ शब्दे । १२० । लघुछ अवसंसने च । १२१ । कबृङ् वर्णे । १२२ । वर्णों वर्णनं शुक्लादिश्च । रैपृङ चेति कौशिकः । चकबे । क्लीबृक अधाष्टर्थे । १२३ ।।31 क्षीबृङ् मदे । १२४ । श्रीभृङ् चीभृङ् शल्भि कत्थने । १२५ । बल्भि भोजने । १२६ । गल्भि धाष्टयें । १२७ । रेभृङ् अभुङ रसुछ लभुए शब्दे । १२८ । भुङ् स्कमुष्टुभुङ् स्तम्भे । १२९ । स्तम्भः क्रियानिरोधः । स्तम्भते जभुङ जभैङ्जभुङ गाविनामे । १३० । जम्भते । रमि राभस्ये । १३१ । आरभते । डुलभिष् प्राप्तौ । १२ । अलब्ध । लेभे । लप्सीष्ट । लब्धा । लप्स्यते । भामि क्रोधे । १३३ । क्षमौषि सहने । १३४ । अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । चक्षमिवहे । चक्षमिमहे । कमूल् कान्तौ ।१३५ कान्तिरिच्छा ॥कमेर्णिा ॥
३२॥ स्वार्थे । कामपते । णिश्रीति । काम् इ अ त इति स्थिते ॥ रनिटि ॥४।३।८३ ॥ अशिति प्रत्यये लुक् । अनेन चेय्यस्वगुणवृद्धिदीर्घतागमा बाध्यन्ते । इय, अततक्षत् । यत्वम्, आटिटत् । गुणः, कारणा । वृद्धिा, कारकः । कार्यते । तागमः, प्रकार्य । अनिटीति विषयसप्तम्यपि । तेन चेतन इत्यत्र मागेव णेौंपे इङितो व्यअनाद्यन्तादिति, अनः सिद्धः । अनिटीति किम् ? । कारयिता ॥ उपान्त्यस्यासमानलोपिशास्वृदितो ३ ॥ ४।२। ३५। धातौणों इस्वः । डम्परै णाविति न धातोविशेषणं किन्तूपान्त्यस्यैव । तेन णेः पूर्वस्याधातुत्वेऽपि इस्वः । तेन गोनावमारव्यत् अजूगुनत् । केचित्तु ओतः स्थानिवत्वादुपान्त्यत्वाभावाद् इस्वं नेच्छन्ति । तेन अजुगोनत् । णावित्येव । उपान्त्यस्येत्युच्यमानेऽलीलवदित्यादावन्तरङ्गावपि वृद्धयावादेशावदीदपदित्यादौ प्वागमश्च बाधित्वा वचनसामर्थ्यात् प्युपान्त्यस्य इस्वः स्यात्।अपीपचदित्यादौ ण्युपान्त्यस्वराभावान स्यात् ।णिग्रहणानुवृत्तौ तु सर्वत्र इस्वः सिद्ध्यति ।उपान्त्यस्येति किम?। अचकाक्षत् । येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणमुत्तरार्थम् । असमानलोपिशास्वदित इति किम्? ।
AUR5ॐॐॐॐ