________________
न्त्वायान्तस्येङिवाभावाच्छेषादिति परस्मैपदम् । पणायाञ्चकार । पेणे ।। इति टवर्गीयान्ताः ॥ यते प्रयत्ने |८०| युतुक् तृ भासने |१| विशृङ् बे याचने ॥८२॥ नाशृङ् उपतापैश्वर्याशीःषु च ॥ ८३ ॥ आशिषि नाथः ॥ ३३३ ॥ ३६ ॥ एवार्थे कर्त्तयत्मनेपदम । सर्पिषो नाथते । सर्पि में स्यादित्याशास्ते । आशिष्येवेति नियमः किम् ? मधु नाथति । याचत इत्यर्थः । श्रथुङ् शैथिल्ये ॥ ८४ | थुङ् कौटिल्ये ॥८५॥ कत्थिश्लाघायाम् । ८६ । चकत्थे | विदुर चैत्ये । ८७ । सकर्मकोऽकर्मकश्च । बढुङ् स्तुत्यभिवादनयोः ॥ ८८| भदुङ् सुखकरपाणयोः । ८९| मदुङ् स्तुतिमोदम दस्वमगतिषु |१०| स्पदुङ् किञ्चिञ्चलने |९१ | क्लिदुइ परिदेवने | ९२| मुदि हर्षे । ९३ अकर्मकोऽयम् । ददि दाने । ९४ । दददे । हर्दि पुरीषोत्सर्गे | ९५ | अइत्त । अहत्सानात् । यदि स्वदि स्वादि आस्वादने । ९६ । आद्यः षोपदेशो नेतरौ । यदिरनुभवे सकर्मको रुचrत्रकर्मकः । उर्दि मानक्रीडयोश्च । ९७ । ऊईते । ऊदविक्रे । कुर्दि गुर्दि गुदि क्रीडायाम् । ९८ । खुर्दिमध्यन्ये इच्छन्ति । पूदि क्षरणे । ९९ । सूदते । हादि शब्दे । १०० । अव्यक्ते शब्दे इत्यन्ये । इादै सुखे च । १०१ । पर्दिं कुत्सिते शब्दे । १०२ । पायुध्वनावित्यर्थः । अन्ये त्वशब्देऽघोवाते । स्कुदुङ् आप्रवणे ॥१०३॥ आमत्रणमुत्प्लव उद्धरणं च । एधि वृडौ । १०४ । एधाञ्चक्रे । एधाञ्चकृवे | स्पर्द्धि सङ्घर्षे । १०५ । सङ्घर्षः पराभिभवेच्छा । धात्वर्थेनोपसङ्ग्रहादकर्मकः । पसर्दे । गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु । १०६ । प्रतिष्ठायामकर्मकः । बाङ् रोटने । १०७ । रोटनं प्रतिवातः । दधि धारणे । १०८ । देधे । बधि बन्धने । १०९ ।। शान्दान्मान्यधानिशानार्जव विचारवैरूप्ये दीर्घश्वेतः || ३ | ४ | ७ || स्वार्थे सन् द्विश्वे पूर्वस्य ॥ सन्यस्य ॥ ४ । १ । ५९ ।। द्विस्ये पूर्वस्येः । बीभत्सते चित्तम् विकुरुते इत्यर्थः । नाधृङ् नाथवत् । ११० । पनि स्तुतौ । १११। पणिवत् । मानि पूजायाम् । ११२ । विचारे, मीमांसते । विपृष्टि ष्टे क्षरणे । ११३ | ते कम्पने च । ११४ । दुवे पृङ् केपृट् गेपृङ् क ुङ् चलने । ११५ । ग्लेपृ दैन्ये च । ११६ । जिग्लेपे । मेषृङ् रेपृझ लेपृ गतौ । ११७ | देशान्तरमाह