________________
18 कचुङ् दीप्तौ च । ३५ । श्वचि श्वचुङ् गतौ । ३६ । वर्चि दीप्तौ । ३७ । मचि मुचुङ् कल्कने । ३८ । मचुङ् धारणो-15)
च्छायपूजनेषु च । ३९ । पचुङ् व्यक्तीकरणे । ४० । ष्टुचि प्रसादे । ४१ । तुष्टुचे । एजुङ् भ्रजङ्ग भ्राजि दीप्तौ ।।२।। हेम
एजाचक्रे । विभ्रेजे बभ्राजे । भेजे । इजुङ् गतौ । ४३ । इजाञ्चके। ईजि कुत्सने च ।४४। ऋजि गतिस्थानार्जनोपार्जनेषु । ४५ । आनृजे । ऋजुङ भृजैङ् भर्जने । ४६ । भर्जनं पाकप्रकारः । तिजि क्षमानिशानयोः । ४७ । निशानं तीक्ष्णीकरणम् ॥ गुपतिजोर्गहक्षिान्तौ सन् ॥ ३ ॥ ४॥५॥ स्वार्थे । तितिक्षते । सहते इत्यर्थः। गर्दाक्षान्ताविति किम् ? । गोपनम् । मोपायति । सन्यकारः सामान्यग्रहणार्थः । नकारः सन्यङश्चेत्यत्र विशेषणार्थः । घट्टि चलने
४८ । स्फुटि विकसने । ४९ । चेष्टि चेष्टायाम् । ५० । गोष्टि लोष्टि सङ्घाते । ५१ । वेष्टि वेष्टने । ५२ । अटि हिं| सातिक्रमयोः ।५। दोपान्त्यस्तोपान्त्यो वा ।आन? एठि हेठि विबाधायाम् ।५४। एठाञ्चके । जिहेठे। मठु कठुङ् शोके 1५५। शोकोऽत्राध्यानम् । मुठुङ् पलायने ।।६। बठुङ् एकचर्यायाम ।५७। असहायस्य गत्यामित्यर्थः । ववण्ठे। अठुङ् पठुङ् गौ।५८ आनण्ठे । हुडङ् पिडुङ सङ्घगते ।५९।शडुङ रुजायां च।६० तडु ताहने ६१। कडुरू मदे ।६२। खडुङ मन्थे । ६३ । खुडुल गतिवैकल्ये। ६४ । कुडुङ दाहे । ६५ । वडुङ् मडु वेष्टने । ६६ । विभाजने इत्येके । विभाजनं वि-13 भागकरणं चर्माभावश्च । भडुङ् परिभाषणे । ६७ । मडुरमार्जने । ६८ । तुडुङ् तोडने । ६९ । भुडुङ् वरणे । ७०।। चडुङ् कोपे । ७१ । दाइछर धाडङ विशरणे । ७२ । शाडङ् श्लाघायाम् । ७३ ॥ ऋफिडादीनां डश्च लः ॥२। ३ । १०४ ॥ ऋरोलृलौ वा । लफिडः । लुफिलः । ऋफिलः । ऋफिडः । लतकः । ऋतकः । इति डस्य लत्वे । शालतें । वार्डङ आप्लाव्ये । ७४ । हेडङ होङ् अनादरे । ७५ । हिडुङ् गतौ च । ७६ । घिणुङ् घुणुङ् घृणुङ्
ग्रहणे । ७७ । घुणि घूणि भ्रमणे । ७८ । पणि व्यवहारस्तुत्योः । ७९ । पणायति । व्यवहरति स्तौति घेत्यर्थः । व्य-: . वहारात्पिणेराय नेच्छन्त्यन्ये । शतस्य पणते । अनुबन्धस्याशवि केवले चारितार्थ्यादायप्रत्ययान्तानात्मनेपदम् । कि
LOSUREBERRORISARS
असहायस्य मायके । जिहठे। म
दाहे ।
रुजायां चा