SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ हाय दधीचाचरतोति क्विलोपे अमत्या तिङल्लोपस्तस्पिन सति ग SECREAKE R न वृद्धिश्वाविति विङस्लोपे॥४।३।१२॥ अविति प्रत्यये यः पिडलोपस्तस्मिन् सति गुणवद्धीन भवतः । लोपोऽदर्शनमात्रपिह गृह्यते । केचित्त दधीवाचरतीति क्विवलोपे अप्रत्यये णिगि च दध्या दध्ययतोस्पत्रापि गुणवृद्धिप्रतिवेधमिच्छन्ति । तन्मतसङ्ग्रहार्य क्डिललोपे सति अविति प्रत्यये परे गुणधीन भवन इति व्याख्येयम् । केचित्त दीधीवेव्योरिवणे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धिषतिषेधमारभन्ते । तदसत् । छान्दसच्चादनयोः । अधृत । अधृषाताम् । धूपीष्ट । धर्ता । धरिष्यते । मेल् प्रतिदाने । १० । प्रतिदानं प्रत्यर्पणम् । प्रणिमयते । देश त्रैङ् पालने । ११ । दयते ॥ इश्च स्थादः॥४॥३॥४१॥ स्थो दासंबकाचात्मनेपद विषयः सिच् किद्वत्स्यात् तद्योगे च स्थादोरिश्च । अदित । अदिपाताम् ॥ देर्दिगिः परोक्षायाम् ॥ ४॥ १। ३२ ॥ न चायं दिः। दिग्ये | दिग्याते । त्रायते । अत्रास्त । तत्रे । श्यैङ् गतौ । १२ । प्यैङ् वृद्धौ । १३ । वकुल कौटिल्ये । १३। गतावित्येके । मकुङ् मण्डने । १५ । अकुकू लक्षणे । १६ । आन। शीकल सेचने । १७ । गतावप्यन्ये । शीकते । लोकङ् दर्शने । १८। श्लोकुछ सङ्काते । १९ । ग्रन्थे इत्यर्थः । स च ग्रन्थो थ्यमानस्य व्यापारो ग्रन्थितुर्वा, आयेऽकर्मको द्वितीये सकर्मकः । श्लोकते । देकर धेङ शब्दोत्साहे । २० । शब्दस्योत्साह औद्धत्यं वृदिश्च । नेकते । रेक शकुङ् शङ्कायाम् । २१ । शङ्का सन्देहः पूर्वस्यार्थः, द्वितीयस्य तु त्रासश्च । ककि लौल्ये । २२ । लौल्यं गर्वश्चापल्यश्च । चकके । कुकि वृकि आदाने । २३ । चुकुके । वके । चकि तृप्तिपतीघातयोः । २४ । चेके। ककुश्वकुङ्कु ङ् श्रकुङ् श्लङ दौकृ नौकर बष्कि पस्कि मस्कि तिकि टिकि टीका सेकङ्क ङ् रघुङ् लघुङ् गतौ ।२५। कङ्कले । डुढौ । तुत्रौके। वकते । नात्र सत्त्वम् । लघुङ् भोजननिवृत्तावपि । अघुङ् वधु गत्याक्षेपे । २६ । आक्षेपो वेगारम्भ उपालम्भो वा । मधु कैतवे च । २७ । राघृङ् लाघृङ् सामर्थे । २८ । दाङ आयासे च । २९ । आयामे इत्यन्ये । श्लाघृङ् कत्थने । ३० ।लोचङ् दर्शने । ३१ । पचि सेचने । ३२ । सचते । शचि व्यक्तायां वाचि । ३३ । कचि बन्धने । ३४ । २५२१४२४१४९९१-४६*5*685
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy