________________
GROEN455
गे। गायोगामहै । अगात । आगाताप । अगात । अगाथाः । अगाथाम् । अगाध्वम् । अगे। अगावहि । अगामहि । 12 || अगास्त । अगासाताम् । अगासत । अगास्थाः । अगासाथाम् ॥ सो धि वा ॥४।। ७२ ॥ धातोदिौ प्रत्यपे || सो वा लुक् । अगाध्वम् । अगाद्ध्वम् । विकल्प नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति । अगासि । अगास्वहि । अगास्महि । जगे। जगाते । जगिरे । जगिषे। जगाथे । जगिध्वे । जगे । जगिवहे । जगिमहे । गासीष्ट । गासीयास्ताम् । गासीरन् । गासीष्ठाः । गासीयास्थाम् । गासीध्वम् । गासीय । गासीव हि । गासीमहि । गाता । गातारौ । गातारः । गातासे । गातासाथे । गाताध्वे । गाताहे । गातास्वहे । गातास्महे । गास्यते । गास्यते । गास्यन्ते। गास्यसे । गास्येथे । गास्यध्वे । गास्थे । गास्थावहे । गास्यामहे । अगास्यत । अगास्येताम् । अगास्यन्त । अगास्यथाः। अगास्येथाम् । अगास्यध्वम् । अगास्ये । अगास्यावहि । अगास्यामहि । स्मिङ ईपडसने ।२। स्मयो ॥ आतामातेआथामाथे आदिः॥ ४ । २ । १२१ ।। आत्परेषामेषामात इ. स्यात् । स्मयेते । स्मयेथे । स्मयताम् । स्मयेताम् । स्मयेथाम् । अस्मयत । अस्मयेताम् । अस्मयेथाम् । अस्मेष्ट । अस्मेषाताम् । अस्मेषत । अस्मेष्टाः । अस्मेपाथाम् ॥ . म्यन्तात्परोक्षायतन्याशिषो धो ढः ॥२।१।८०॥ अस्मेढम् । सिष्मिये । सिष्मियाते ॥ हानस्थानी भ्यां वा ॥२१।८१ ॥ परासां परोक्षायतन्याशिषां घो स्यात् । वचनभेदो यथासङ्ख्यनिवृत्यर्थः । सिमियिवे । सिष्पियिध्वे । स्मेपोष्ट । सेना। स्मेष्यते । अस्मेष्यत । डीझ विहायसा गतौ । ३। इयते । अडयिष्ट । डिडथे । डेपीष्ट । उंछ कुंङ् गुंछ घुइ कुंङ् शब्दे । ४ । अवते । आवत । औष्ट । 'वर्णामाकृतं बलीय' इत्युव ततः
समानदीपे । ऊये । ओषीष्ट । कवते । अकोष्ट । चुकुवे । च्युछ ज्युंछ जुङ श्रृंड प्लुई गतो ।५। रुंङ्रेषणे च ।। हचकाराद् गतौ । रेषणं हिंसाशब्दः । पूल पवने । ७। पवनं नीरजीकरणम् । फाते । पविता । मूङ् बन्धने ।। मविता Hधुंङ् अवध्वंसने।९। धते ।। ऋवोत्॥४।३। ३६॥ धानोरनिटावात्मनेपदविषयौ सिजाशिपी किदव ॥
.