________________
हिंसायाम् । २८६ । शशसतुः । शंस्तुतौ च । २८७ | शस्यात् । मिहं सेचने । २८८ | मेडा । मेक्ष्यति । दहं भस्मीकरणे । २८९ । अधाक्षीत् । अदाग्धाम् । देहतुः । चह कल्कने । २९० ॥ करकनं दम्भः शाठयश्च । रद्द त्यागे । २९१ । रहु गतौ । २९५ | हह हहु बृह वृद्धौ । २९३ । बृद्ध बृहु शब्दे च । २९४ । अबृहत् । अत् । उट्ट तु दुइ अर्दने । २९५ | औहत् । औहीत् । उवोह | अर्ह मह पूजायाम् । २९६ | आनई | उक्ष सेचने । २९७ ॥ - चकार रक्ष पालने । २९८ | मक्ष-मुक्ष सङ्घाते । २९९ । अक्षौ व्याप्तौ च । ३०० ॥ वाक्षः ॥ ३ । ४ । ७६ ॥ कर्त्तरि विहिते शिवि इनुः ॥ उइनोः ॥ ४ । ३ । २ ॥ धातोः परयोरङ्किति प्रत्यये गुणः । अक्ष्णोति । अक्षति । आक्षीत् । आष्टा । आक्षिष्टाम् । आनक्ष । अक्षिता । अष्टा । तक्षौ खक्षौ तनूकरणे । ३०१ । तनूकरणं कृशीकरणम् | तस्वार्थे वा || ३ | ४ | ७७ ॥ इनुः । तक्ष्णोति तक्षति काष्ठ | स्वार्थे इति किम् ? । सन्नक्षति वाशिष्यम् । निर्भयतीत्यर्थः । इदमेव स्वार्थग्रहणं ज्ञापयति, अनेकार्थी घातत्र इति । त्वक्षिता । त्वष्टा । णिक्ष चुम्बने । ३०२ । प्रणिक्षति । स्तृक्ष णक्ष गतौ । ३०३ । वक्ष रोषे ।३०४। सङ्घाते इत्येके । त्वक्ष त्वचने | ३०५ | त्वचनं त्वग्ग्रहणं सम्वरणं वा । सूर्क्ष अनादरे । ३०६ । काक्षु वाक्षु माक्षु काङ्क्षायाम् । १०७ | द्राक्षु धाक्षु ध्वाक्षु घोरवासिते च । ३०८ | द्राङ्क्षति । इति भ्वादयः परस्मैपदिनः ॥
अथात्मनेपदिनः
गाङ् गतौ ? | गाते । अन्तरङ्गत्वाच्छवा सह धातोराकारस्य दीर्घे, आतामाते इत्यादिनेत्वं न । गांते ॥ अनतोऽन्तोदात्मने || ४ | ३ | ११४ ॥ गाते । गासे । गाथे । गाध्वे । गे । गावहे । गामहे । गेत गेयाताम् । गेरन् । गेथाः 1 गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । गाताम् । गावाम् । गाताम् । गास्व । गाथाम् । गाध्वम् ।