SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ हेमा मक० प्रसवे । २६७ । सूपति । उप रुजायाम् । २६८ । ईष उठछे । २६९ । कृषं विलेखने । २७०। विलेखनमाकर्षणम् कर्षति ॥ स्पृशमुशकृषतृपहपो वा ॥३।४।५४ ॥ अद्यतन्यां सिन् । अक्राक्षीत् । अकासीत् । पक्षे ॥ हशिटोनाम्युपान्त्यादशोऽनिटः सक् ॥ ३ ॥ ४॥ ५५ ॥ धातोरद्यतन्याम् । अकृक्षत् । अक्षताम् । कप शिष जप झष वष मष मुष रुष रिष यूष जूष शष चष हिंसायाम् ॥ २७१ ॥ सहलुभेच्छरुषरिषस्तादेः॥४॥४॥ ४६॥ स्वाधशित आदिरिडवा । इच्छेति निर्देशादिषच्इषशोर्न । केचिदिषशोऽपि विकल्पमाहुः । कश्चित्तु पठति सूत्रम्, अशिभृगस्तुशुचिवस्तिभ्यस्तकारादौ वेट् । तथा रुनुमुदुभ्योऽपि अपरोक्षायामेवेट् । तथा विषेर्मूलफलकर्मण्यपरोक्षायामिड् वा । रोष्टा । रोषिता । रेष्टा । रेषिता । वृष सङ्घगते च । २७२ । भष भर्त्सने । २७३ । जिषू विधू मिषू निषू पृष वृषू सेचने । २७४ । चतुर्थः कैश्चिन्न पठ्यते । मृणु सहने च । २७५ । उषू श्रिषू श्लियू मुषू प्लुषू दाहे । २७६ । औपीत ।। जाग्रषसमिन्धेर्नवा ॥३।४ । ४९ ॥ परोक्षाया आम् । आमन्ताच्च परे कृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । सोपसर्गादिन्धेराम् न स्यादेवेति कश्चित् । परोक्षायामिन्धेरामविकल्प इत्यन्यः । ओषाञ्चकार । ओखाञ्चक्रतुः । पक्षे । उवोष । ऊषतुः । उवोषिथ । घृषु सङ्घर्षे । २७७ । हृषू अलीके । २७८ । पुष पुष्टौ । २७९ । अपोपीत् । अविधायके सनिर्देशादस्य पुषादेन ग्रहणम् । भूष तमु अलङ्कारे । २८० । तुष इस इलस रस शब्दे । २८१ ।। लस श्लेषणक्रीडनयोः । २८२ । घरलूं अदने । २८३ । अयं न सार्वत्रिक इति केचित् । मरकूप्रत्ययविषय एवेत्येके । अघसत् । जघास ॥ घस्वसः ।। २।३। ३६ ॥ नाम्यादेः परस्य सः पू स्यात् । घसिरिह प्रकृत्यन्तरम् । आदेशस्य कृतत्वनैव सिद्धत्वात् । अकृतसकारार्थ वचनम् । जक्षतुः। जक्षुः । जयसिथ । जघास । जघस ॥ सस्तः सि ।। ४।३ । १२ ॥ धातोरशिति प्रत्यये विषयभूते । घत्स्यति । विषयसप्तमीविज्ञानात अवात्तामवात्ते यत्र प्रागेव सस्य तकारः । लिङ्गायभावादाशिष्यस्पापयोग इति केचित् । इसे इसने । २८४ । पिस पेस ऐस गतौ । २८५। शसू कवक
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy