________________
हेमप्रभा -
॥ ११ ॥
॥
इति स्थिते ॥ नामसिदख्यञ्जने ॥ १ । १ । २१ ॥ पदं स्यात् । सो रुः । अवर्णभो - इति लुकि । माभ्याम् । ३. । माभिः । माझ्यः । २ । मासः २ । मासोः । २ । मासाम् । मासि । मासु २ । पक्षे धुटि च देववत् । अयिति किम्. । वाच्यति । अन्तर्वर्चिन्या विभक्त्या पदत्वे सिद्धे सिग्रहणं नियमार्थम् । तेन प्रत्ययान्तरे न भवति । भागवतम् । दन्तः दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतो दत्पन्न स्हृदसम्यूषन्नुदन्दोषन थकन शकन् वा ॥ २ । १ । १०१ ।। शसादौ स्यादौ । दतः । दन्तान् । पादः । पदः । पादान् । इखादि । यूषः ॥ अनोऽस्य ॥ २ । १ । १०८ ।। ङीस्यायघुट्स्वरे लुक् । यूष्णः । यूष्णा ॥ नाम्नो नोऽहः ॥ २ । १ । ९१ ॥ पदान्ते लुक् स चासन स्यादि विधौ । यूषभ्याम् । यूषभिः । यूषसु । असत्त्वाद् दीर्घत्वादि न भवति । अनह्नः किम् । अहरेति । अहोरूपम् । अत्र परविधौ रेफरुत्वयोरसत्त्वान लोपः स्यात् । सावकाशं च तदुभयं सम्बोधने ॥ ईङौ वा ।। २ । १ । १०९ ॥ अनो ऽस्य लुक् । यूष्णि यूषणि ॥ पक्षे देववत् ॥ ब्रह्नः ॥ सङ्ख्यासायवेरहस्याहन्डौ वा ॥ १ । ४ । ५० ॥ यहि । व्यहनि । व्यहे । शेषं देववत् ॥ एवं सायमहः सायाह्नः । विगतमहो व्यहः । इत्यदन्ताः । विश्वपाः । शसि ॥ लुगातोऽमापः ।। २ । १ । १०७ || डीस्याद्यघुस्वरे ॥ विश्वपः । विश्वपा । विश्वपे । इत्यादि एवं हाहाः । अनाप इति किम् । शालाः । इत्यादन्ताः । सुनिः । इदुतोऽखेरीदूत् ।। १ । ४ । २१ ।। औता । सुनी । अस्त्रेरिति किम् । अतिखियौ । कथमतिशस्त्री । अनर्थकत्वात् ॥ जस्येदोत् ॥ १ । ४ । २२ ॥ इदुतः । मुनयः ॥ टः पुंसि ना ॥ १ । ४ । २४ ॥ इदतः मुनिमा ॥ ङित्यदिति ॥ १ । ४ । २३ ॥ स्यादाविदुतारेदोतौ स्याताम् ॥ मुनये । अदितीति किम् । बुद्धचै । स्यादौ किम् । शुची ॥ एदोद्भ्यां ङसिङसो रः ॥ १ । ४ । ३५ ॥ वचनभेदो यथासङ्ख्यनिवृत्त्पर्यः । मुनेः २ । डिडौं । १ । ४ । २५ ।। इदुतः । डकार इत् ।। डित्यन्त्यस्वरादेः ॥ २ । १ । ११४ ॥ लुक् । व्यपदेशिवदेकस्मिन् । सुनौ । नदिदित्येव । बुद्धचाम् । इस्वस्य गुणः ॥ १ । ४ । ४१ ॥ आमन्त्र्यार्यवृत्तेः ॥ सिना सह ।
स्वरान्ताः
पुल्लिंगा:
॥ ११ ॥