________________
UKSAECRECEPOKHRELECAKACES
हे मुने । श्रुतानुमितयोः श्रुतसम्बन्धो बलीयान् इति श्रुतत्वाद् इस्खस्यैव गुणः । खियमतिक्रान्तोऽतिनिः॥स्त्रियाः॥ २।११५४ ॥इवर्णस्य स्वरादौ प्रसये इय् स्यात् । अतिखियो । अमेरिति ज्ञापकात्परेणापि इयादेशेनेकार्य न वाध्यते । अतिबयः॥ वामशसि ॥२॥१॥ ५५॥ स्त्रिया इवर्णस्य इय् स्यात् । अतित्रियम् । अतिखिम् । अतिलिया । अतिसीन् । अतिखियोः । अतिस्त्रीणाम् ॥ ऋदुशनस्पुरुदंशोनेहसब सेहः॥१।४।८४॥ सख्युरितश्च ५रस्य शेषस्य स्यात् । सखा प्रियसखा ॥ सख्युरितोऽशावत् ॥१।४।८३॥ शेषे घुटि । सखायौ । सखायः। सखायम् । प्रियसखायौ । अशाविति किम् । अविसखीनि कुलानि । इतः किम् । सख्यौ । इदमेवेद्रहणं ज्ञापयति । नामग्रहणे. लिङ्गविशिष्टस्यापि ग्रहणम्, एकदेशविकृतमनन्यवदिति च ॥न नाङिन्देत् ॥ १।४।२७॥ केवलसखिपतेशयाना डिति परे एञ्चोक्तः स न स्यात् । सख्या । सख्ये । केवलेति किम् । पियसखिना । प्रियसखये ॥ खितिखीतीय उर् ॥ १।४।३६ ॥ परयोसिडन्सोः । सख्युः२। यति किम् । भिषसखेः । खियः। खितीत्यादि किम् । मुख्यः । अपत्यः ॥ केवलसखिपतरौ ॥२॥२६ ॥ इदन्तात् ॥ सख्यौ । केवळेति किम् । भियसखौ।। सखीमतिक्रान्तोऽसिसखिः। मुनिवत् । लिङ्गविशिष्टपरिभाषाया अनिस्यबाद नाट् समासान्तः। ऐत्वं तु न सखिशब्दस्य लाक्षणिकत्वात् । पतिः । पत्या । पत्ये । पत्युः। पत्यौ । शेष मुनिवत् । कतिशब्दो नित्यं बहुवचनान्त: । डत्यतु सस्स्यावत् ॥ १।१।३९ ॥ इतिष्णा सख्याया लुप् ॥४५॥ जस्शसोः॥ कति २ । तत्सम्बन्धिनोरित्येव । मियतयाः । भियकतीन् । लुप्यबल्लेमत् ॥७।४।११२॥ परमत्ययस्य लुपि सत्यां लुभूतपरनिमित्त पूर्वकार्य न स्यात् यत्लबमेनच मुक्त्वा । इति निषेधाकारः । लुपीति किम् । गोमान् “नन्ता सङ्ख्या डतिर्युष्मदसाच स्युरलिगकाः" । इति वचनात् डत्यन्तस्यालिङ्गत्वम् । एवं यतिततिशब्दौ । त्रिशब्दो नित्यं बहुवचनान्तः ॥नन·
ENABROPEGORORRECORRUPROIRS*