________________
मममा.नात
स्वरान्ताः | पुल्लिंङ्गा
१२॥
यासहरूपं देवा ॥ आमन्यात या ग्रामण
SPITALIC CERESCRESCATECHIRRSPACIO
यः॥१४॥३४॥ आमः । त्रयाणाम् । परमत्रयाणाम् । आम्सम्बन्धिविज्ञानात् । पियत्रीणाम् । द्विशब्दो नित्यं द्विवचनान्तः॥ आदेरः॥२॥१॥४२त्यदादेः स्यादौ तसादौ च ॥ द्वौ २॥ द्वाभ्याम् ३ । द्वयोः २ । अतिद्विमुनिवत् सम्बन्धिविज्ञानात् । उडुलोन्नोऽपत्यं पुमान् औडुलोमिः । औडुलोमी। एकत्वे द्विने च मुनिवत् । बहुत्वे लोम्नोऽपत्येष्विति अप्रत्यये उडुलोमशब्दो देववत् । उडुलोमाः। एवं रविकविप्रमुखा मुनिवत् । वातं प्रमिमीते वातप्रमीः । वातप्रम्यौ । वातमम्यः । वातप्रमीम् । वातपमीन् । वातप्रमी । एवं ययीपपीपमुखाः । क्लिबन्ते तु अमि शसि ङौ च विशेषः। किम्वृत्तेरिति यत्वम् । वातप्रम्यम् । वातप्रम्यः । वातपम्यि । बढ्यः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घड्याव्यञ्जनात् सेः॥१४॥४५॥ लुक् । इति सिलुक् ॥ दीर्घति किम् । निष्कौशाम्बिः । अतिखट्वः ॥ स्त्रीदतः ।। १।४।२९ ॥ नित्यस्त्रीलिङ्गादीदन्तात्परेषां स्यादेर्डितां यथासङ्ख्यं दैदास्दास्दामः स्युः । बहुश्रेयस्यै । बहुश्रेयस्याः २। बहुश्रेयस्याम् ॥ नित्यदिद्विस्वराम्बार्थस्य हस्वः॥१।४।४३ ॥ आमन्त्र्यवृत्तेराबन्तस्य सिना सह । हे बहुश्रेयसि । नित्यदिदिति किम् । हे ग्रामणी । हे मुश्रीः । कुमारीमिच्छति कुमारीवाचरति वा ब्राह्मणः कुमारी ॥ योऽनेकस्वरस्य ॥२१॥ |५६॥ धातोरिवर्णस्य स्वरादी प्रत्यये ॥ कुमायौं । कुमार्यः । कुमार्यम् । कुमार्य ब्राह्मणाय । कुमारीणाम् । अखिया इति निर्देशात्परेणापि इयुल्यत्वादिना स्त्रीद्दाश्रितं कार्य न बाध्यते ॥ खरकुटीव खरकुटी । तस्मै खरकुथ्य ब्राह्मणाय । अतिलक्ष्मीः । अत्यन्तत्वान्न लुक् । शेषं बहुश्रेयसीवत् । नयतीति नीः ॥धातोरिवगुवर्णस्येयु स्वरे प्रत्यये ।। ३२१॥५०॥ नियौ । नियः॥निय आम् ॥१॥ ४॥५१॥ : सप्तम्येकवचनस्य । नियाम् । संयोगात् ॥२।१। ५२॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ स्याताम् । वोरपवादः । सुप्रियो । मुश्रियः । धातुसम्बन्धिनः संयोगादिति किम् । उन्न्यो । वेयुवोऽस्त्रियाः॥१।४ । ३०॥ इयुवोः स्थानिनौ यौ स्त्रीदतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादर्डिता यथासङ्ख्यं दैदामदाम्दामो वा स्युः॥ मुश्रियै । मुश्रिये । मुश्रियाः । सुश्रियः ॥ आमो नाम्वा ॥१
SCOREPEROUPERSTRURBIRes
जवान लुक् । शेष बाद१॥ सप्तम्यक
मुश्रियः । धा
॥ १२॥